📜
२. अभिसमयसंयुत्तं
१. नखसिखासुत्तवण्णना
७४. अभिसमयसंयुत्तस्स ¶ ¶ ¶ पठमे नखसिखायन्ति मंसट्ठानेन विमुत्ते नखग्गे. नखसिखा च नाम लोकियानं महतीपि होति, सत्थु पन रत्तुप्पलपत्तकोटि विय सुखुमा. कथं पनेत्थ पंसु पतिट्ठितोति? अधिट्ठानबलेन. भगवता हि अत्थं ञापेतुकामेन अधिट्ठानबलेन तत्थ पतिट्ठापितो. सतिमं कलन्ति महापथविया पंसुं सतकोट्ठासे कत्वा ततो एककोट्ठासं. परतोपि एसेव नयो. अभिसमेताविनोति पञ्ञाय अरियसच्चानि अभिसमेत्वा ठितस्स. पुरिमं दुक्खक्खन्धं परिक्खीणं परियादिण्णं उपनिधायाति एतदेव बहुतरं दुक्खं, यदिदं परिक्खीणन्ति एवं पठमं वुत्तं दुक्खक्खन्धं उपनिधाय, ञाणेन तं तस्स सन्तिके ठपेत्वा उपपरिक्खियमानेति अत्थो. कतमं पनेत्थ पुरिमदुक्खं नाम? यं परिक्खीणं. कतमं पन परिक्खीणं? यं पठममग्गस्स अभावितत्ता उप्पज्जेय्य. कतमं पन उपनिधाय? यं सत्तसु अत्तभावेसु अपाये अट्ठमञ्च पटिसन्धिं आदिं कत्वा यत्थ कत्थचि उप्पज्जेय्य, सब्बं तं परिक्खीणन्ति वेदितब्बं. सत्तक्खत्तुन्ति सत्त वारे, सत्तसु अत्तभावेसूति अत्थो. परमताति इदमस्स परं पमाणन्ति दस्सेति. महत्थियोति महतो अत्थस्स निप्फादको. पठमं.
२. पोक्खरणीसुत्तवण्णना
७५. दुतिये पोक्खरणीति वापी. उब्बेधेनाति गम्भीरताय. समतित्तिकाति मुखवट्टिसमा. काकपेय्याति सक्का होति तीरे ठितेन काकेन पकतियापि मुखतुण्डिकं ओतारेत्वा पातुं. दुतियं.
३. संभेज्जउदकसुत्तादिवण्णना
७६-७७. ततिये ¶ ¶ यत्थिमाति यस्मिं सम्भिज्जट्ठाने इमा. संसन्दन्तीति समागन्त्वा सन्दन्ति. समेन्तीति समागच्छन्ति. द्वे वा ति वाति द्वे वा तीणि वा. उदकफुसितानीति उदकबिन्दूनि. संभेज्जउदकन्ति अञ्ञाहि नदीहि सद्धिं सम्भिन्नट्ठाने उदकं. चतुत्थं उत्तानत्थमेव. ततियचतुत्थानि.
५. पथवीसुत्तादिवण्णना
७८-८४. पञ्चमे ¶ महापथवियाति चक्कवाळब्भन्तराय महापथविया उद्धरित्वा. कोलट्ठिमत्तियोति पदरट्ठिपमाणा. गुळिकाति मत्तिकगुळिका. उपनिक्खिपेय्याति एकस्मिं ठाने ठपेय्य. छट्ठादीसु वुत्तनयेनेव अत्थो वेदितब्बो. परियोसाने पन अञ्ञतित्थियसमणब्राह्मणपरिब्बाजकानं अधिगमोति बाहिरकानं सब्बोपि गुणाधिगमो पठममग्गेन अधिगतगुणानं सतभागम्पि सहस्सभागम्पि सतसहस्सभागम्पि न उपगच्छतीति. पञ्चमादीनि.
अभिसमयसंयुत्तवण्णना निट्ठिता.