📜

३. धातुसंयुत्तं

१. नानत्तवग्गो

१.धातुनानत्तसुत्तवण्णना

८५. धातुसंयुत्तस्स पठमे निस्सत्तट्ठसुञ्ञतट्ठसङ्खातेन सभावट्ठेन धातूति लद्धनामानं धम्मानं नानासभावो धातुनानत्तं. चक्खुधातूतिआदीसु चक्खुपसादो चक्खुधातु, रूपारम्मणं रूपधातु, चक्खुपसादवत्थुकं चित्तं चक्खुविञ्ञाणधातु. सोतपसादो सोतधातु, सद्दारम्मणं सद्दधातु, सोतपसादवत्थुकं चित्तं सोतविञ्ञाणधातु. घानपसादो घानधातु, गन्धारम्मणं गन्धधातु, घानपसादवत्थुकं चित्तं घानविञ्ञाणधातु. जिव्हापसादो जिव्हाधातु, रसारम्मणं रसधातु, जिव्हापसादवत्थुकं चित्तं जिव्हाविञ्ञाणधातु. कायपसादो कायधातु, फोट्ठब्बारम्मणं फोट्ठब्बधातु, कायपसादवत्थुकं चित्तं कायविञ्ञाणधातु. तिस्सो मनोधातुयो मनोधातु, वेदनादयो तयो खन्धा सुखुमरूपानि निब्बानञ्च धम्मधातु, सब्बम्पि मनोविञ्ञाणं मनोविञ्ञाणधातूति. एत्थ च सोळस धातुयो कामावचरा, अवसाने द्वे चतुभूमिकाति. पठमं.

२. फस्सनानत्तसुत्तवण्णना

८६. दुतिये उप्पज्जति फस्सनानत्तन्ति नानासभावो फस्सो उप्पज्जति. तत्थ चक्खुसम्फस्सादयो चक्खुविञ्ञाणादिसम्पयुत्ता, मनोसम्फस्सो मनोद्वारे पठमजवनसम्पयुत्तो, तस्मा. मनोधातुं पटिच्चाति मनोद्वारावज्जनं किरियामनोविञ्ञाणधातुं पटिच्च पठमजवनसम्फस्सो उप्पज्जतीति अयमेत्थ अत्थो. दुतियं.

३. नोफस्सनानत्तसुत्तवण्णना

८७. ततिये नो मनोसम्फस्सं पटिच्च उप्पज्जति मनोधातूति मनोद्वारे पठमजवनसम्पयुत्तं फस्सं पटिच्च आवज्जनकिरियामनोविञ्ञाणधातु नो उप्पज्जतीति एवमत्थो दट्ठब्बो. ततियं.

४. वेदनानानत्तसुत्तवण्णना

८८. चतुत्थे चक्खुसम्फस्सजा वेदनाति सम्पटिच्छनमनोधातुतो पट्ठाय सब्बापि तस्मिं द्वारे वेदना वत्तेय्युं, निब्बत्तिफासुकत्थं पन अनन्तरं सम्पटिच्छनवेदनमेव गहेतुं वट्टतीति वुत्तं. मनोसम्फस्सं पटिच्चाति मनोद्वारे आवज्जनसम्फस्सं पटिच्च पठमजवनवेदना, पठमजवनसम्फस्सं पटिच्च दुतियजवनवेदनाति अयमधिप्पायो. चतुत्थं.

५. दुतियवेदनानानत्तसुत्तवण्णना

८९. पञ्चमे ततियचतुत्थेसु वुत्तनयाव एकतो कत्वा देसिताति. इति दुतियादीसु चतूसु सुत्तेसु मनोधातुं मनोधातूति अगहेत्वा मनोद्वारावज्जनं मनोधातूति गहितं. सब्बानि चेतानि तथा तथा कथिते बुज्झनकानं अज्झासयेन देसितानि. इतो परेसुपि एसेव नयो. पञ्चमं.

६. बाहिरधातुनानत्तसुत्तवण्णना

९०. छट्ठे पन पञ्च धातुयो कामावचरा, धम्मधातु चतुभूमिकाति. छट्ठं.

७. सञ्ञानानत्तसुत्तवण्णना

९१. सत्तमे रूपधातूति आपाथे पतितं अत्तनो वा परस्स वा साटकवेठनादिवत्थुकं रूपारम्मणं. रूपसञ्ञाति चक्खुविञ्ञाणसम्पयुत्ता सञ्ञा. रूपसङ्कप्पोति सम्पटिच्छनादीहि तीहि चित्तेहि सम्पयुत्तो सङ्कप्पो. रूपच्छन्दोति रूपे छन्दिकतट्ठेन छन्दो. रूपपरिळाहोति रूपे अनुडहनट्ठेन परिळाहो. रूपपरियेसनाति परिळाहे उप्पन्ने सन्दिट्ठसम्भत्ते गहेत्वा तस्स रूपस्स पटिलाभत्थाय परियेसना. एत्थ च सञ्ञासङ्कप्पछन्दा एकजवनवारेपि नानाजवनवारेपि लब्भन्ति, परिळाहपरियेसना पन नानाजवनवारेयेव लब्भन्तीति. एवं खो, भिक्खवे, धातुनानत्तन्ति एत्थ च एवं रूपादिनानासभावं धातुं पटिच्च रूपसञ्ञादिनानासभावसञ्ञा उप्पज्जतीति इमिना नयेन अत्थो वेदितब्बो. सत्तमं.

८. नोपरियेसनानानत्तसुत्तवण्णना

९२. अट्ठमे नो धम्मपरियेसनं पटिच्च उप्पज्जति धम्मपरिळाहोति एवं आगतं पटिसेधमत्तमेव नानं. अट्ठमं.

९. बाहिरफस्सनानत्तसुत्तादिवण्णना

९३-९४. नवमे उप्पज्जति रूपसञ्ञाति वुत्तप्पकारे आरम्मणे उप्पज्जति सञ्ञा. रूपसङ्कप्पोति तस्मिंयेव आरम्मणे तीहि चित्तेहि सम्पयुत्तसङ्कप्पो. रूपसम्फस्सोति तदेवारम्मणं फुसमानो फस्सो. वेदनाति तदेव आरम्मणं अनुभवमाना वेदना. छन्दादयो वुत्तनयाव. रूपलाभोति परियेसित्वा लद्धं सह तण्हाय आरम्मणं ‘‘रूपलाभो’’ति वुत्तं. अयं ताव सब्बसङ्गाहिकनयो एकस्मिं येवारम्मणे सब्बधम्मानं उप्पत्तिवसेन वुत्तो. अपरो आगन्तुकारम्मणमिस्सको होति – रूपसञ्ञा रूपसङ्कप्पो फस्सो वेदनाति इमे ताव चत्तारो धम्मा धुवपरिभोगे निबद्धारम्मणे होन्ति. निबद्धारम्मणञ्हि इट्ठं कन्तं मनापं पियं यंकिञ्चि विय उपट्ठाति, आगन्तुकारम्मणं पन यंकिञ्चि समानम्पि खोभेत्वा तिट्ठति.

तत्रिदं वत्थु – एको किर अमच्चपुत्तो गामियेहि परिवारितो गाममज्झे ठत्वा कम्मं करोति. तस्मिञ्चस्स समये उपासिका नदिं गन्त्वा न्हत्वा अलङ्कतपटियत्ता धातिगणपरिवुता गेहं गच्छति. सो दूरतो दिस्वा ‘‘आगन्तुकमातुगामो भविस्सती’’ति सञ्ञं उप्पादेत्वा ‘‘गच्छ, भणे जानाहि, का एसा’’ति पुरिसं पेसेसि. सो गन्त्वा तं दिस्वा पच्चागतो, ‘‘का एसा’’ति पुट्ठो यथासभावं आरोचेसि. एवं आगन्तुकारम्मणं खोभेति . तस्मिं उप्पन्नो छन्दो रूपछन्दो नाम, तदेव आरम्मणं कत्वा उप्पन्नो परिळाहो रूपपरिळाहो नाम, सहाये गण्हित्वा तस्स परियेसनं रूपपरियेसना नाम, परियेसित्वा लद्धं सह तण्हाय आरम्मणं रूपलाभो नाम.

उरुवल्लियवासी चूळतिस्सत्थेरो पनाह – ‘‘किञ्चापि भगवता फस्सवेदना पाळिया मज्झे गहिता, पाळिं पन परिवट्टेत्वा वुत्तप्पकारे आरम्मणे उप्पन्ना सञ्ञा रूपसञ्ञा, तस्मिंयेव सङ्कप्पो रूपसङ्कप्पो तस्मिं छन्दो रूपच्छन्दो, तस्मिं परिळाहो रूपपरिळाहो, तस्मिं परियेसना रूपपरियेसना, परियेसित्वा लद्धं सह तण्हाय आरम्मणं रूपलाभो. एवं लद्धारम्मणे पन फुसनं फस्सो, अनुभवनं वेदना. रूपसम्फस्सो रूपसम्फस्सजा वेदनाति इदं द्वयं लब्भती’’ति. अपरम्पि अविभूतवारं नाम गण्हन्ति. आरम्मणञ्हि साणिपाकारेहि वा परिक्खित्तं तिणपण्णादीहि वा पटिच्छन्नं होति, तं ‘‘उपड्ढं दिट्ठं मे आरम्मणं, सुट्ठु नं पस्सिस्सामी’’ति ओलोकयतो तस्मिं आरम्मणे उप्पन्ना सञ्ञा रूपसञ्ञा नाम. तस्मिंयेव उप्पन्ना सङ्कप्पादयो रूपसङ्कप्पादयो नामाति वेदितब्बा. एत्थापि च सञ्ञासङ्कप्पफस्सवेदनाछन्दा एकजवनवारेपि नानाजवनवारेपि लब्भन्ति, परिळाहपरियेसनालाभा नानाजवनवारेयेवाति. दसमं उत्तानमेवाति. नवमदसमानि.

नानत्तवग्गो पठमो.

२. दुतियवग्गो

१. सत्तधातुसुत्तवण्णना

९५. दुतियवग्गस्स पठमे आभाधातूति आलोकधातु. आलोकस्सपि आलोककसिणे परिकम्मं कत्वा उप्पन्नज्झानस्सापीति सहारम्मणस्स झानस्स एतं नामं. सुभधातूति सुभकसिणे उप्पन्नज्झानवसेन सहारम्मणज्झानमेव . आकासानञ्चायतनमेव आकासानञ्चायतनधातु. सञ्ञावेदयितनिरोधोव सञ्ञावेदयितनिरोधधातु. इति भगवा अनुसन्धिकुसलस्स भिक्खुनो तत्थ निसीदित्वा पञ्हं पुच्छितुकामस्स ओकासं देन्तो देसनं निट्ठापेसि.

अन्धकारंपटिच्चाति अन्धकारो हि आलोकेन परिच्छिन्नो, आलोकोपि अन्धकारेन. अन्धकारेन हि सो पाकटो होति. तस्मा ‘‘अन्धकारं पटिच्च पञ्ञायती’’ति आह. असुभं पटिच्चाति एत्थापि एसेव नयो. असुभञ्हि सुभेन, सुभञ्च असुभेन परिच्छिन्नं, असुभे सति सुभं पञ्ञायति, तस्मा एवमाह. रूपं पटिच्चाति रूपावचरसमापत्तिं पटिच्च. रूपावचरसमापत्तिया हि सति आकासानञ्चायतनसमापत्ति नाम होति रूपसमतिक्कमो वा, तस्मा एवमाह. विञ्ञाणञ्चायतनधातुआदीसुपि एसेव नयो. निरोधं पटिच्चाति चतुन्नं खन्धानं पटिसङ्खाअप्पवत्तिं पटिच्च. खन्धनिरोधञ्हि पटिच्च निरोधसमापत्ति नाम पञ्ञायति, न खन्धपवत्तिं, तस्मा एवमाह. एत्थ च चतुन्नं खन्धानं निरोधोव निरोधसमापत्तीति वेदितब्बो.

कथं समापत्ति पत्तब्बाति कथं समापत्तियो कीदिसा समापत्तियो नाम हुत्वा पत्तब्बाति? सञ्ञासमापत्ति पत्तब्बाति सञ्ञाय अत्थिभावेन सञ्ञासमापत्तियो सञ्ञासमापत्तियो नाम हुत्वा पत्तब्बा. सङ्खारावसेससमापत्ति पत्तब्बाति सुखुमसङ्खारानं अवसिट्ठताय सङ्खारावसेससमापत्ति नाम हुत्वा पत्तब्बा. निरोधसमापत्ति पत्तब्बाति निरोधोव निरोधसमापत्ति निरोधसमापत्ति नाम हुत्वा पत्तब्बाति अत्थो. पठमं.

२. सनिदानसुत्तवण्णना

९६. दुतिये सनिदानन्ति भावनपुंसकमेतं, सनिदानो सपच्चयो हुत्वा उप्पज्जतीति अत्थो. कामधातुं, भिक्खवे, पटिच्चाति एत्थ कामवितक्कोपि कामधातु कामावचरधम्मापि, विसेसतो सब्बाकुसलम्पि. यथाह –

‘‘तत्थ कतमा कामधातु? कामपटिसंयुत्तो तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना मिच्छासङ्कप्पो, अयं वुच्चति कामधातु. हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्ती देवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातुआयतना रूपा वेदना सञ्ञा सङ्खारा विञ्ञाणं, अयं वुच्चति कामधातु. सब्बेपि अकुसला धम्मा कामधातू’’ति (विभ. १८२).

एत्थ सब्बसङ्गाहिका असम्भिन्नाति द्वे कथा होन्ति. कथं? कामधातुग्गहणेन हि ब्यापादधातुविहिंसाधातुयो गहिता होन्तीति अयं सब्बसङ्गाहिका. तासं पन द्विन्नं धातूनं विसुं आगतत्ता सेसधम्मा कामधातूति अयं असम्भिन्नकथा. अयमिध गहेतब्बा इमं कामधातुं आरम्मणवसेन वा सम्पयोगवसेन वा पटिच्च कामसञ्ञा नाम उप्पज्जति. कामसञ्ञंपटिच्चाति कामसञ्ञं पन सम्पयोगवसेन वा उपनिस्सयवसेन वा पटिच्च कामसङ्कप्पो नाम उप्पज्जति. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो. तीहि ठानेहीति तीहि कारणेहि. मिच्छा पटिपज्जतीति अयाथावपटिपदं अनिय्यानिकपटिपदं पटिपज्जति.

ब्यापादधातुं, भिक्खवेति एत्थ ब्यापादवितक्कोपि ब्यापादधातु ब्यापादोपि. यथाह –

‘‘तत्थ कतमा ब्यापादधातु? ब्यापादपटिसंयुत्तो तक्को वितक्को…पे… अयं वुच्चति ब्यापादधातु. दससु आघातवत्थूसु चित्तस्स आघातो पटिविरोधो कोपो पकोपो…पे… अनत्तमनता चित्तस्स, अयं वुच्चति ब्यापादधातू’’ति (विभ. १८२).

इमं ब्यापादधातुं सहजातपच्चयादिवसेन पटिच्च ब्यापादसञ्ञा नाम उप्पज्जति. सेसं पुरिमनयेनेव वेदितब्बं.

विहिंसाधातुं, भिक्खवेति एत्थ विहिंसावितक्कोपि विहिंसाधातु विहिंसापि. यथाह –

‘‘तत्थ कतमा विहिंसाधातु? विहिंसापटिसंयुत्तो तक्को वितक्को…पे… अयं वुच्चति विहिंसाधातु. इधेकच्चो पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा रज्जुया वा अञ्ञतरञ्ञतरेन वा सत्ते विहेठेति. या एवरूपा हेठना विहेठना हिंसना विहिंसना रोसना परूपघातो, अयं वुच्चति विहिंसाधातू’’ति (विभ. १८२).

इमं विहिंसाधातुं सहजातपच्चयादिवसेन पटिच्च विहिंसासञ्ञा नाम उप्पज्जति. सेसमिधापि पुरिमनयेनेव वेदितब्बं.

तिणदायेति तिणगहने अरञ्ञे. अनयब्यसनन्ति अवुड्ढिं विनासं. एवमेव खोति एत्थ सुक्खतिणदायो विय आरम्मणं दट्ठब्बं, तिणुक्का विय अकुसलसञ्ञा, तिणकट्ठनिस्सिता पाणा विय इमे सत्ता. यथा सुक्खतिणदाये ठपितं तिणुक्कं खिप्पं वायमित्वा अनिब्बापेन्तस्स ते पाणा अनयब्यसनं पापुणन्ति. एवमेव ये समणा वा ब्राह्मणा वा उप्पन्नं अकुसलसञ्ञं विक्खम्भनतदङ्गसमुच्छेदप्पहानेहि नप्पजहन्ति, ते दुक्खं विहरन्ति.

विसमगतन्ति रागविसमादीनि अनुगतं अकुसलसञ्ञं. न खिप्पमेव पजहतीति विक्खम्भनादिवसेन सीघं नप्पजहति. न विनोदेतीति न नीहरति. न ब्यन्तीकरोतीति भङ्गमत्तम्पि अनवसेसेन्तो न विगतन्तं करोति. न अनभावं गमेतीति न अनुअभावं गमेति. एवं सब्बपदेसु न – कारो आहरितब्बो. पाटिकङ्खाति पाटिकङ्खितब्बा इच्छितब्बा.

नेक्खम्मधातुं, भिक्खवेति एत्थ नेक्खम्मवितक्कोपि नेक्खम्मधातु सब्बेपि कुसला धम्मा. यथाह –

‘‘तत्थ कतमा नेक्खम्मधातु? नेक्खम्मपटिसंयुत्तो तक्को वितक्को…पे… सम्मासङ्कप्पो, अयं वुच्चति नेक्खम्मधातू’’ति (विभ. १८२).

इधापि दुविधा कथा. नेक्खम्मधातुग्गहणेन हि इतरापि द्वे धातुयो गहणं गच्छन्ति कुसलधम्मपरियापन्नत्ता, अयं सब्बसङ्गाहिका. ता पन धातुयो विसुं दीपेतब्बाति ता ठपेत्वा सेसा सब्बकुसला नेक्खम्मधातूति अयं असम्भिन्ना. इमं नेक्खम्मधातुं सहजातादिपच्चयवसेन पटिच्च नेक्खम्मसञ्ञा नाम उप्पज्जति. सञ्ञादीनि पटिच्च वितक्कादयो यथानुरूपं.

अब्यापादधातुं, भिक्खवेति एत्थ अब्यापादवितक्कोपि अब्यापादधातु अब्यापादोपि. यथाह –

‘‘तत्थ कतमा अब्यापादधातु ? अब्यापादपटिसंयुत्तो तक्को…पे… अयं वुच्चति अब्यापादधातु. या सत्तेसु मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति, अयं वुच्चति अब्यापादधातू’’ति (विभ. १८२).

इमं अब्यापादधातुं पटिच्च वुत्तनयेनेव अब्यापादसञ्ञा नाम उप्पज्जति.

अविहिंसाधातुं, भिक्खवेति एत्थापि अविहिंसावितक्कोपि अविहिंसाधातु करुणापि. यथाह –

‘‘तत्थ कतमा अविहिंसाधातु? अविहिंसापटिसंयुत्तो तक्को…पे… अयं वुच्चति अविहिंसाधातु. या सत्तेसु करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति, अयं वुच्चति अविहिंसाधातू’’ति (विभ. १८२).

इमं अविहिंसाधातुं पटिच्च वुत्तनयेनेव अविहिंसासञ्ञा नाम उप्पज्जति. सेसं सब्बत्थ वुत्तानुसारेनेव वेदितब्बं. दुतियं.

३. गिञ्जकावसथसुत्तवण्णना

९७. ततिये धातुं, भिक्खवेति इतो पट्ठाय अज्झासयं धातूति दीपेति. उप्पज्जति सञ्ञाति अज्झासयं पटिच्च सञ्ञा उप्पज्जति, दिट्ठि उप्पज्जति, वितक्को उप्पज्जतीति. इधापि ‘‘कच्चानो पञ्हं पुच्छिस्सती’’ति तस्स ओकासदानत्थं एत्तावताव देसनं निट्ठापेसि. असम्मासम्बुद्धेसूति छसु सत्थारेसु. सम्मासम्बुद्धाति मयमस्म सम्मासम्बुद्धाति. किं पटिच्च पञ्ञायतीति किस्मिं सति होतीति? सत्थारानं उप्पन्नं दिट्ठिं पुच्छति. असम्मासम्बुद्धेसु तेसु सम्मासम्बुद्धा एतेति एवं उप्पन्नं तित्थियसावकानम्पि दिट्ठिं पुच्छतियेव.

इदानि यस्मा तेसं अविज्जाधातुं पटिच्च सा दिट्ठि होति, अविज्जाधातु च नाम महती धातु, तस्मा महतिं धातुं पटिच्च तस्सा उप्पत्तिं दीपेन्तो महती खो एसातिआदिमाह. हीनं, कच्चान, धातुं पटिच्चाति हीनं अज्झासयं पटिच्च. पणिधीति चित्तट्ठपनं. सा पनेसा इत्थिभावं वा मक्कटादितिरच्छानभावं वा पत्थेन्तस्स उप्पज्जति. हीनोपुग्गलोति यस्सेते हीना धम्मा उप्पज्जन्ति, सब्बो सो पुग्गलोपि हीनो नाम. हीना वाचाति या तस्स वाचा, सापि हीना. हीनं आचिक्खतीति सो आचिक्खन्तोपि हीनमेव आचिक्खति, देसेन्तोपि हीनमेव देसेतीति सब्बपदानि योजेतब्बानि. उपपत्तीति द्वे उपपत्तियो पटिलाभो च निब्बत्ति च. निब्बत्ति हीनकुलादिवसेन वेदितब्बा, पटिलाभो चित्तुप्पादक्खणे हीनत्तिकवसेन. कथं? तस्स हि पञ्चसु नीचकुलेसु उप्पज्जनतो हीना निब्बत्ति, वेस्ससुद्दकुलेसु उप्पज्जनतो मज्झिमा, खत्तियब्राह्मणकुलेसु उप्पज्जनतो पणीता. द्वादसाकुसलचित्तुप्पादानं पन पटिलाभतो हीनो पटिलाभो, तेभूमकधम्मानं पटिलाभतो मज्झिमो, नवलोकुत्तरधम्मानं पटिलाभतो पणीतो. इमस्मिं पन ठाने निब्बत्तियेव अधिप्पेताति. ततियं.

४. हीनाधिमुत्तिकसुत्तवण्णना

९८. चतुत्थे संसन्दन्तीति एकतो होन्ति. समेन्तीति समागच्छन्ति, निरन्तरा होन्ति. हीनाधिमुत्तिकाति हीनज्झासया. कल्याणाधिमुत्तिकाति कल्याणज्झासया. चतुत्थं.

५. चङ्कमसुत्तवण्णना

९९. पञ्चमे पस्सथ नोति पस्सथ नु. सब्बे खो एतेति सारिपुत्तत्थेरो भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ. नि. १.१८९) महापञ्ञेसु एतदग्गे ठपितो. इति नं ‘‘खन्धन्तरं धात्वन्तरं आयतनन्तरं सतिपट्ठानबोधिपक्खियधम्मन्तरं तिलक्खणाहतं गम्भीरं पञ्हं पुच्छिस्सामा’’ति महापञ्ञाव परिवारेन्ति. सोपि तेसं पथविं पत्थरेन्तो विय सिनेरुपादतो वालिकं उद्धरन्तो विय चक्कवाळपब्बतं भिन्दन्तो विय सिनेरुं उक्खिपन्तो विय आकासं वित्थारेन्तो विय चन्दिमसूरिये उट्ठापेन्तो विय च पुच्छितपुच्छितं कथेति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू महापञ्ञा’’ति.

महामोग्गल्लानोपि भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानो’’ति इद्धिमन्तेसु एतदग्गे ठपितो. इति नं ‘‘परिकम्मं आनिसंसं अधिट्ठानं विकुब्बनं पुच्छिस्सामा’’ति इद्धिमन्तोव परिवारेन्ति. सोपि तेसं वुत्तनयेनेव पुच्छितपुच्छितं कथेति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू महिद्धिका’’ति.

महाकस्सपोपि भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं महाकस्सपो’’ति धुतवादेसु एतदग्गे ठपितो. इति नं ‘‘धुतङ्गपरिहारं आनिसंसं समोधानं अधिट्ठानं भेदं पुच्छिस्सामा’’ति धुतवादाव परिवारेन्ति. सोपि तेसं तथेव पुच्छितपुच्छितं ब्याकरोति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू धुतवादा’’ति.

अनुरुद्धत्थेरोपि भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं दिब्बचक्खुकानं यदिदं अनुरुद्धो’’ति (अ. नि. १.१९२) दिब्बचक्खुकेसु एतदग्गे ठपितो. इति नं ‘‘दिब्बचक्खुस्स परिकम्मं आनिसंसं उपक्किलेसं पुच्छिस्सामा’’ति दिब्बचक्खुकाव परिवारेन्ति. सोपि तेसं तथेव पुच्छितपुच्छितं कथेति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू दिब्बचक्खुका’’ति.

पुण्णत्थेरोपि भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धम्मकथिकानं यदिदं पुण्णो मन्ताणिपुत्तो’’ति (अ. नि. १.१९६) धम्मकथिकेसु एतदग्गे ठपितो. इति नं ‘‘धम्मकथाय सङ्खेपवित्थारगम्भीरुत्तानविचित्रकथादीसु तं तं आकारं पुच्छिस्सामा’’ति धम्मकथिकाव परिवारेन्ति. सोपि तेसं ‘‘आवुसो, धम्मकथिकेन नाम आदितो परिसं वण्णेतुं वट्टति, मज्झे सुञ्ञतं पकासेतुं, अन्ते चतुसच्चवसेन कूटं गण्हितु’’न्ति एवं तं तं धम्मकथानयं आचिक्खति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू धम्मकथिका’’ति.

उपालित्थेरोपि भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं विनयधरानं यदिदं उपाली’’ति (अ. नि. १.२२८) विनयधरेसु एतदग्गे ठपितो. इति नं ‘‘गरुकलहुकं सतेकिच्छअतेकिच्छं आपत्तानापत्तिं पुच्छिस्सामा’’ति विनयधराव परिवारेन्ति. सोपि तेसं पुच्छितपुच्छितं तथेव कथेति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू विनयधरा’’ति.

आनन्दत्थेरोपि भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो’’ति (अ. नि. १.२२३) बहुस्सुतेसु एतदग्गे ठपितो. इति नं ‘‘दसविधं ब्यञ्जनबुद्धिं अट्ठुप्पत्तिं अनुसन्धिं पुब्बापरं पुच्छिस्सामा’’ति बहुस्सुताव परिवारेन्ति. सोपि तेसं ‘‘इदं एवं वत्तब्बं, इदं एवं गहेतब्ब’’न्ति सब्बं कथेति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू बहुस्सुता’’ति.

देवदत्तो पन पापिच्छो इच्छापकतो, तेन नं ‘‘कुलसङ्गण्हनपरिहारं नानप्पकारकं कोहञ्ञतं पुच्छिस्सामा’’ति पापिच्छाव परिवारेन्ति. सोपि तेसं तं तं नियामं आचिक्खति. तेन वुत्तं ‘‘सब्बे खो एते, भिक्खवे, भिक्खू पापिच्छा’’ति.

कस्मा पनेते अविदूरे चङ्कमिंसूति. ‘‘देवदत्तो सत्थरि पदुट्ठचित्तो अनत्थम्पि कातुं उपक्कमेय्या’’ति आरक्खग्गहणत्थं. अथ देवदत्तो कस्मा चङ्कमीति? ‘‘अकारको अयं, यदि कारको भवेय्य, न इध आगच्छेय्या’’ति अत्तनो कतदोसपटिच्छादनत्थं. किं पन देवदत्तो भगवतो अनत्थं कातुं समत्थो, भगवतो वा आरक्खकिच्चं अत्थीति? नत्थि. तेन वुत्तं ‘‘अट्ठानमेतं, आनन्द, अनवकासो, यं तथागतो परूपक्कमेन परिनिब्बायेय्या’’ति (चूळव. ३४१). भिक्खू पन सत्थरि गारवेन आगता. तेनेव भगवा एवं वत्वा ‘‘विस्सज्जेहि, आनन्द, भिक्खुसङ्घ’’न्ति विस्सज्जापेसि. पञ्चमं.

६. सगाथासुत्तवण्णना

१००. छट्ठे गूथो गूथेन संसन्दति समेतीति समुद्दन्तरे जनपदन्तरे चक्कवाळन्तरे ठितोपि वण्णेनपि गन्धेनपि रसेनपि नानत्तं अनुपगच्छन्तो संसन्दति समेति, एकसदिसोव होति निरन्तरो. सेसेसुपि एसेव नयो. अयं पन अनिट्ठउपमा हीनज्झासयानं हीनअज्झासयस्स सरिक्खभावदस्सनत्थं आहटा, खीरादिविसिट्ठोपमा कल्याणज्झासयानं अज्झासयस्स सरिक्खभावदस्सनत्थं.

संसग्गाति दस्सनसवनसंसग्गादिवत्थुकेन तण्हास्नेहेन. वनथो जातोति किलेसवनं जातं . असंसग्गेन छिज्जतीति एकतो ठाननिसज्जादीनि अकरोन्तस्स असंसग्गेन अदस्सनेन छिज्जति. साधुजीवीति परिसुद्धजीवितं जीवमानो. सहावसेति सहवासं वसेय्य. छट्ठं.

७. अस्सद्धसंसन्दनसुत्तवण्णना

१०१. सत्तमे अस्सद्धा अस्सद्धेहीतिआदीसु बुद्धे वा धम्मे वा सङ्घे वा सद्धाविरहिता निरोजा निरसा पुग्गला समुद्दस्स ओरिमतीरे ठिता पारिमतीरेपि ठितेहि अस्सद्धेहि सद्धिं ताय अस्सद्धताय एकसदिसा निरन्तरा होन्ति. तथा अहिरिका भिन्नमरियादा अलज्जिपुग्गला अहिरिकेहि, अनोत्तप्पिनो पापकिरियाय अभायमाना अनोत्तप्पीहि, अप्पस्सुता सुतविरहिता अप्पस्सुतेहि, कुसीता आलसियपुग्गला कुसीतेहि, मुट्ठस्सतिनो भत्तनिक्खित्तकाकमंसनिक्खित्तसिङ्गालसदिसा मुट्ठस्सतीहि, दुप्पञ्ञा खन्धादिपरिच्छेदिकाय पञ्ञाय अभावेन निप्पञ्ञा तादिसेहेव दुप्पञ्ञेहि, सद्धासम्पन्ना चेतियवन्दनादिकिच्चपसुता सद्धेहि, हिरिमना लज्जिपुग्गला हिरिमनेहि, ओत्तप्पिनो पापभीरुका ओत्तप्पीहि, बहुस्सुता सुतधरा आगमधरा तन्तिपालका वंसानुरक्खका बहुस्सुतेहि, आरद्धवीरिया परिपुण्णपरक्कमा आरद्धवीरियेहि, उपट्ठितस्सती सब्बकिच्चपरिग्गाहिकाय सतिया समन्नागता उपट्ठितस्सतीहि, पञ्ञवन्तो महापञ्ञेहि वजिरूपमञाणेहि पञ्ञवन्तेहि सद्धिं दूरे ठितापि ताय पञ्ञासम्पत्तिया संसन्दन्ति समेन्ति. सत्तमं.

८-१२. अस्सद्धमूलकसुत्तादिवण्णना

१०२-१०६. अट्ठमादीनि तेयेव अस्सद्धादिधम्मे तिकवसेन कत्वा देसितानि. तत्थ अट्ठमे अस्सद्धादिमूलका कण्हपक्खसुक्कपक्खवसेन पञ्च तिका वुत्ता, नवमे अहिरिकमूलका चत्तारो. दसमे अनोत्तप्पमूलका तयो, एकादसमे अप्पस्सुतमूलका द्वे, द्वादसमे कुसीतमूलको एको तिको वुत्तोति सब्बेपि पञ्चसु सुत्तन्तेसु पन्नरस तिका होन्ति. पन्नरस चेते सुत्तन्तातिपि वदन्ति. अयं तिकपेय्यालो नाम. अट्ठमादीनि.

दुतियो वग्गो.

३. कम्मपथवग्गो

१-२. असमाहितसुत्तादिवण्णना

१०७-१०८. इतो परेसु पठमं अस्सद्धादिपञ्चकवसेन वुत्तं, तथा दुतियं. पठमे पन असमाहितपदं चतुत्थं, दुतिये दुस्सीलपदं. एवं वुच्चमाने बुज्झनकपुग्गलानं अज्झासयेन हि एतानि वुत्तानि. एत्थ असमाहिताति उपचारप्पनासमाधिरहिता. दुस्सीलाति निस्सीला. पठमदुतियानि.

३-५. पञ्चसिक्खापदसुत्तादिवण्णना

१०९-१११. ततियं पञ्चकम्मपथवसेन बुज्झनकानं अज्झासयवसेन वुत्तं, चतुत्थं सत्तकम्मपथवसेन, पञ्चमं दसकम्मपथवसेन. तत्थ ततिये सुरामेरयमज्जप्पमादट्ठायिनोति सुरामेरयसङ्खातं मज्जं याय पमादचेतनाय पिवन्ति, सा ‘‘सुरामेरयमज्जप्पमादो’’ति वुच्चति, तस्मिं तिट्ठन्तीति सुरामेरयमज्जप्पमादट्ठायिनो. अयं तावेत्थ असाधारणपदस्स अत्थो.

पञ्चमे पाणं अतिपातेन्तीति पाणातिपातिनो, पाणघातिकाति अत्थो. अदिन्नं आदियन्तीति अदिन्नादायिनो, परस्सहारिनोति अत्थो. वत्थुकामेसु किलेसकामेन मिच्छा चरन्तीति कामेसुमिच्छाचारिनो. मुसा वदन्तीति मुसावादिनो, परेसं अत्थभञ्जकं तुच्छं अलिकं वाचं भासितारोति अत्थो. पिसुणा वाचा एतेसन्ति पिसुणवाचा. मम्मच्छेदिका फरुसा वाचा एतेसन्ति फरुसवाचा. सम्फं निरत्थकं वचनं पलपन्तीति सम्फप्पलापिनो. अभिज्झायन्तीति अभिज्झालुनो, परभण्डे लुब्भनसीलाति अत्थो. ब्यापन्नं पूतिभूतं चित्तमेतेसन्ति ब्यापन्नचित्ता. मिच्छा पापिका विञ्ञुगरहिता एतेसं दिट्ठीति मिच्छादिट्ठिका, कम्मपथपरियापन्नाय ‘‘नत्थि दिन्न’’न्तिआदिवत्थुकाय मिच्छत्तपरियापन्नाय अनिय्यानिकदिट्ठिया समन्नागताति अत्थो. सम्मा सोभना विञ्ञुपसत्था एतेसं दिट्ठीति सम्मादिट्ठिका, कम्मपथपरियापन्नाय ‘‘अत्थि दिन्न’’न्तिआदिकाय कम्मस्सकतदिट्ठिया सम्मत्तपरियापन्नाय मग्गदिट्ठिया च समन्नागताति अत्थो. इदं तावेत्थ अनुत्तानानं पदानं पदवण्णनामत्तं.

यो पन तेसं पाणातिपातो अदिन्नादानं कामेसुमिच्छाचारो मुसावादो पिसुणवाचा फरुसवाचा सम्फप्पलापो अभिज्झा ब्यापादो मिच्छादिट्ठीति कण्हपक्खे दसविधो अत्थो होति. तत्थ पाणस्स अतिपातो पाणातिपातो, पाणवधो पाणघातोति वुत्तं होति. पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना पाणातिपातो. सो गुणविरहितेसु तिरच्छानगतादीसु पाणेसु खुद्दके पाणे अप्पसावज्जो, महासरीरे महासावज्जो. कस्मा? पयोगमहन्तताय , पयोगसमत्तेपि वत्थुमहन्तताय. गुणवन्तेसु मनुस्सादीसु अप्पगुणे अप्पसावज्जो, महागुणे महासावज्जो. सरीरगुणानं पन समभावे सति किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जो, तिब्बताय महासावज्जोति वेदितब्बो.

तस्स पञ्च सम्भारा होन्ति – पाणो, पाणसञ्ञिता, वधकचित्तं, उपक्कमो, तेन मरणन्ति. छ पयोगा साहत्थिको, आणत्तिको, निस्सग्गियो, थावरो, विज्जामयो, इद्धिमयोति. इमस्मिं पनत्थे वित्थारियमाने अतिप्पपञ्चो होति, तस्मा तं न वित्थारयाम, अञ्ञञ्च एवरूपं. अत्थिकेहि पन समन्तपासादिकं विनयट्ठकथं (पारा. अट्ठ. १७२) ओलोकेत्वा गहेतब्बो.

अदिन्नस्स आदानं अदिन्नादानं, परस्सहरणं थेय्यं चोरिकाति वुत्तं होति. तत्थ अदिन्नन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो होति. तस्मिं पन परपरिग्गहिते परपरिग्गहितसञ्ञिनो तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानं. तं हीने परसन्तके अप्पसावज्जं, पणीते महासावज्जं. कस्मा? वत्थुपणीतताय. वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्जं, तं तं गुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्जं.

तस्स पञ्च सम्भारा होन्ति – परपरिग्गहितं, परपरिग्गहितसञ्ञिता, थेय्यचित्तं, उपक्कमो, तेन हरणन्ति. छ पयोगा साहत्थिकादयोव. ते च खो यथानुरूपं थेय्यावहारो, पसय्हावहारो, पटिच्छन्नावहारो, परिकप्पावहारो, कुसावहारोति इमेसं अवहारानं वसेन पवत्ताति अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकायं (पारा. अट्ठ. ९२) वुत्तो.

कामेसुमिच्छाचारोति एत्थ पन कामेसूति मेथुनसमाचारेसु. मिच्छाचारोति एकन्तनिन्दितो लामकाचारो. लक्खणतो पन असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्कमचेतना कामेसुमिच्छाचारो. तत्थ अगमनीयट्ठानं नाम पुरिसानं ताव मातुरक्खिता पितुरक्खिता मातापितुरक्खिता भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता धम्मरक्खिता सारक्खा सपरिदण्डाति मातुरक्खितादयो दस, धनक्कीता छन्दवासिनी भोगवासिनी पटवासिनी ओदपत्तकिनी ओभतचुम्बटा दासी च भरिया च कम्मकारी च भरिया च धजाहटा मुहुत्तिकाति एता धनक्कीतादयो दसाति वीसति इत्थियो. इत्थीसु पन द्विन्नं सारक्खसपरिदण्डानं, दसन्नञ्च धनक्कीतादीनन्ति द्वादसन्नं इत्थीनं अञ्ञे पुरिसा. इदं अगमनीयट्ठानं नाम. सो पनेस मिच्छाचारो सीलादिगुणरहिते अगमनीयट्ठाने अप्पसावज्जो, सीलादिगुणसम्पन्ने महासावज्जो. तस्स चत्तारो सम्भारा – अगमनीयवत्थु, तस्मिं सेवनचित्तं, सेवनप्पयोगो, मग्गेनमग्गपटिपत्तिअधिवासनन्ति. एको पयोगो साहत्थिको एव.

मुसाति विसंवादनपुरेक्खारस्स अत्थभञ्जनको वचीपयोगो कायप्पयोगो वा, विसंवादनाधिप्पायेन पनस्स परविसंवादनकायवचीपयोगसमुट्ठापिका चेतना, मुसावादो. अपरो नयो – मुसाति अभूतं अतच्छं वत्थु. वादोति तस्स भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो. सो यमत्थं भञ्जति, तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो. अपि च गहट्ठानं अत्तनो सन्तकं अदातुकामताय नत्थीतिआदिनयप्पवत्तो अप्पसावज्जो, सक्खिना हुत्वा अत्थभञ्जनत्थं वुत्तो महासावज्जो. पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन ‘‘अज्ज गामे तेलं नदी मञ्ञे सन्दती’’ति पूरणकथानयेन पवत्तो अप्पसावज्जो, अदिट्ठंयेव पन ‘‘दिट्ठ’’न्तिआदिना नयेन वदन्तानं महासावज्जो. तस्स चत्तारो सम्भारा होन्ति – अतथं वत्थु, विसंवादनचित्तं, तज्जो वायामो, परस्स तदत्थविजाननन्ति. एको पयोगो साहत्थिकोव. सो कायेन वा कायपटिबद्धेन वा वाचाय वा परविसंवादककिरियाकरणे दट्ठब्बो. ताय चे किरियाय परो तमत्थं जानाति, अयं किरियासमुट्ठापिकचेतनाक्खणेयेव मुसावादकम्मुना बज्झति.

पिसुणवाचातिआदीसु याय वाचाय, यस्स तं वाचं भासति, तस्स हदये अत्तनो पियभावं, परस्स च सुञ्ञभावं करोति, सा पिसुणवाचा. याय पन अत्तानम्पि परम्पि फरुसं करोति, या वाचा सयम्पि फरुसा, नेव कण्णसुखा न हदयङ्गमा, अयं फरुसवाचा. येन पन सम्फं पलपति निरत्थकं, सो सम्फप्पलापो. तेसं मूलभूता चेतनापि पिसुणवाचादिनाममेव लभति. सा एव च इध अधिप्पेताति.

तत्थ संकिलिट्ठचित्तस्स परेसं वा भेदाय, अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणवाचा. सा यस्स भेदं करोति, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा चत्तारो सम्भारा – भिन्दितब्बो परो, इति इमे नाना भविस्सन्ति, विना भविस्सन्तीति भेदपुरेक्खारता, इति अहं पियो भविस्सामि विस्सासिकोति पियकम्यता वा, तज्जो वायामो, तस्स तदत्थविजाननन्ति.

परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना फरुसवाचा. तस्सा आविभावत्थमिदं वत्थु – एको किर दारको मातु वचनं अनादियित्वा अरञ्ञं गच्छति. माता तं निवत्तेतुं असक्कोन्ती, ‘‘चण्डा तं महिंसी अनुबन्धतू’’ति अक्कोसि. अथस्स तथेव अरञ्ञे महिंसी उट्ठासि. दारको, ‘‘यं मम माता मुखेन कथेसि, तं मा होतु, यं चित्तेन चिन्तेसि, तं होतू’’ति सच्चकिरियं अकासि. महिंसी तत्थेव बद्धा विय अट्ठासि. एवं मम्मच्छेदकोपि पयोगो चित्तसण्हताय फरुसवाचा न होति. मातापितरो हि कदाचि पुत्तके एवं वदन्ति – ‘‘चोरा वो खण्डाखण्डिकं करोन्तू’’ति, उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति. आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति – ‘‘किं इमे अहिरिका अनोत्तप्पिनो चरन्ति, निद्धमथ ने’’ति. अथ च नेसं आगमाधिगमसम्पत्तिं इच्छन्ति. यथा च चित्तसण्हताय फरुसवाचा न होति, एवं वचनसण्हताय अफरुसवाचापि न होति. न हि मारापेतुकामस्स ‘‘इमं सुखं सयापेथा’’ति वचनं अफरुसवाचा होति. चित्तफरुसताय पनेसा फरुसवाचाव. सा यं सन्धाय पवत्तिता, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा तयो सम्भारा – अक्कोसितब्बो परो, कुपितचित्तं, अक्कोसनाति.

अनत्थविञ्ञापिका कायवचीपयोगसमुट्ठापिका अकुसलचेतना सम्फप्पलापो. सो आसेवनमन्दताय अप्पसावज्जो, आसेवनमहन्तताय महासावज्जो. तस्स द्वे सम्भारा – भारतयुद्ध-सीताहरणादि-निरत्थककथा-पुरेक्खारता, तथारूपीकथाकथनञ्चाति.

अभिज्झायतीति अभिज्झा. परभण्डाभिमुखी हुत्वा तन्निन्नताय पवत्ततीति अत्थो. सा ‘‘अहो वतिदं ममस्सा’’ति एवं परभण्डाभिज्झायनलक्खणा अदिन्नादानं विय अप्पसावज्जा महासावज्जा च. तस्सा द्वे सम्भारा परभण्डं अत्तनो परिणामनञ्च. परभण्डवत्थुके हि लोभे उप्पन्नेपि न ताव कम्मपथभेदो होति, याव न ‘‘अहो वतिदं ममस्सा’’ति अत्तनो परिणामेतीति.

हितसुखं ब्यापादयतीति, ब्यापादो. सो परविनासाय मनोपदोसलक्खणो. फरुसवाचा विय अप्पसावज्जो महासावज्जो च. तस्स द्वे सम्भारा परसत्तो च, तस्स च विनासचिन्ता. परसत्तवत्थुके हि कोधे उप्पन्नेपि न ताव कम्मपथभेदो होति, याव न ‘‘अहो वतायं उच्छिज्जेय्य विनस्सेय्या’’ति तस्स विनासं चिन्तेति.

यथाभुच्चगहणाभावेन मिच्छा पस्सतीति मिच्छादिट्ठि. सा ‘‘नत्थि दिन्न’’न्तिआदिना नयेन विपरीतदस्सनलक्खणा सम्फप्पलापो विय अप्पसावज्जा महासावज्जा च. अपि च अनियता अप्पसावज्जा, नियता महासावज्जा. तस्सा द्वे सम्भारा – वत्थुनो च गहिताकारविपरीतता यथा च नं गण्हाति, तथाभावेन तस्सा उपट्ठानन्ति.

इमेसं पन दसन्नं अकुसलकम्मपथानं धम्मतो कोट्ठासतो आरम्मणतो वेदनातो मूलतोति पञ्चहाकारेहि विनिच्छयो वेदितब्बो. तत्थ धम्मतोति एतेसु हि पटिपाटिया सत्त चेतनाधम्माव होन्ति, अभिज्झादयो तिस्सो चेतनासम्पयुत्ता. कोट्ठासतोति पटिपाटिया सत्त, मिच्छादिट्ठि चाति इमे अट्ठ कम्मपथा एव होन्ति, नो मूलानि, अभिज्झाब्यापादा कम्मपथा चेव मूलानि च. अभिज्झा हि मूलं पत्वा लोभो अकुसलमूलं होति, ब्यापादो दोसो अकुसलमूलं.

आरम्मणतोति पाणातिपातो जीवितिन्द्रियारम्मणतो सङ्खारारम्मणो होति, अदिन्नादानं सत्तारम्मणं वा सङ्खारारम्मणं वा, मिच्छाचारो फोट्ठब्बवसेन सङ्खारारम्मणोव, सत्तारम्मणोतिपि एके. मुसावादो सत्तारम्मणो वा सङ्खारारम्मणो वा, तथा पिसुणवाचा. फरुसवाचा सत्तारम्मणाव. सम्फप्पलापो दिट्ठसुतमुतविञ्ञातवसेन सत्तारम्मणो वा सङ्खारारम्मणो वा, तथा अभिज्झा. ब्यापादो सत्तारम्मणोव. मिच्छादिट्ठि तेभूमकधम्मवसेन सङ्खारारम्मणा.

वेदनातोति पाणातिपातो दुक्खवेदनो होति. किञ्चापि हि राजानो चोरं दिस्वा हसमानापि ‘‘गच्छथ नं घातेथा’’ति वदन्ति, सन्निट्ठापकचेतना पन नेसं दुक्खसम्पयुत्ताव होति. अदिन्नादानं तिवेदनं, मिच्छाचारो सुखमज्झत्तवसेन द्विवेदनो, सन्निट्ठापकचित्ते पन मज्झत्तवेदनो न होति. मुसावादो तिवेदनो, तथा पिसुणवाचा फरुसवाचा दुक्खवेदना, सम्फप्पलापो तिवेदनो, अभिज्झा सुखमज्झत्तवसेन द्विवेदना, तथा मिच्छादिट्ठि. ब्यापादो दुक्खवेदनो.

मूलतोति पाणातिपातो दोसमोहवसेन द्विमूलको होति, अदिन्नादानं दोसमोहवसेन वा लोभमोहवसेन वा, मिच्छाचारो लोभमोहवसेन. मुसावादो दोसमोहवसेन वा लोभमोहवसेन वा, तथा पिसुणवाचा सम्फप्पलापो च. फरुसवाचा दोसमोहवसेन, अभिज्झा मोहवसेन एकमूला, तथा ब्यापादो. मिच्छादिट्ठि लोभमोहवसेन द्विमूलाति.

पाणातिपाता पटिविरतातिआदीसु पाणातिपातादयो वुत्तत्था एव. याय पन विरतिया एते पटिविरता नाम होन्ति, सा भेदतो तिविधा होति सम्पत्तविरति समादानविरति समुच्छेदविरतीति. तत्थ असमादिन्नसिक्खापदानं अत्तनो जातिवयबाहुसच्चादीनि पच्चवेक्खित्वा ‘‘अयुत्तं अम्हाकं एवरूपं कातु’’न्ति सम्पत्तं वत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति सम्पत्तविरतीति वेदितब्बा सीहळदीपे चक्कनउपासकस्स विय. तस्स किर दहरकालेयेव मातु रोगो उप्पज्जि. वेज्जेन च ‘‘अल्लससकमंसं लद्धुं वट्टती’’ति वुत्तं. ततो चक्कनस्स भाता ‘‘गच्छ तात खेत्तं आहिण्डाही’’ति चक्कनं पेसेसि. सो तत्थ गतो. तस्मिञ्च समये एको ससो तरुणसस्सं खादितुं आगतो होति. सो तं दिस्वा वेगेन धावन्तो वल्लिया बद्धो ‘‘किरि किरी’’ति सद्दमकासि . चक्कनो तेन सद्देन गन्त्वा तं गहेत्वा चिन्तेसि ‘‘मातु भेसज्जं करोमी’’ति. पुन चिन्तेसि – ‘‘न मेतं पतिरूपं, य्वाहं मातु जीवितकारणा परं जीविता वोरोपेय्य’’न्ति. अथ नं ‘‘गच्छ अरञ्ञे ससेहि सद्धिं तिणोदकं परिभुञ्जा’’ति मुञ्चि. भातरा च ‘‘किं तात ससो लद्धो’’ति? पुच्छितो तं पवत्तिं आचिक्खि. ततो नं भाता परिभासि. सो मातु सन्तिकं गन्त्वा, ‘‘यतोहं जातो , नाभिजानामि सञ्चिच्च पाणं जीविता वोरोपेता’’ति सच्चं वत्वा अट्ठासि, तावदेव चस्स माता अरोगा अहोसि.

समादिन्नसिक्खापदानं पन सिक्खापदसमादाने च ततुत्तरि च अत्तनो जीवितं परिच्चजित्वा वत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति समादानविरतीति वेदितब्बा, उत्तरवड्ढमानपब्बतवासीउपासकस्स विय. सो किर अम्बरियविहारवासीपिङ्गलबुद्धरक्खितत्थेरस्स सन्तिके सिक्खापदानि गहेत्वा खेत्तं कसति. अथस्स गोणो नट्ठो, सो तं गवेसन्तो उत्तरवड्ढमानपब्बतं आरुहि, तत्र नं महासप्पो अग्गहेसि. सो चिन्तेसि – ‘‘इमाय तिखिणाय वासिया सीसं छिन्दामी’’ति. पुन चिन्तेसि – ‘‘न मेतं पतिरूपं, य्वाहं भावनीयस्स गरुनो सन्तिके सिक्खापदं गहेत्वा भिन्देय्य’’न्ति. एवं यावततियं चिन्तेत्वा – ‘‘जीवितं परिच्चजामि, न सिक्खापद’’न्ति अंसे ठपितं तिखिणदण्डवासिं अरञ्ञे छड्डेसि. तावदेव महावाळो नं मुञ्चित्वा अगमासीति.

अरियमग्गसम्पयुत्ता पन विरति समुच्छेदविरतीति वेदितब्बा, यस्सा उप्पत्तितो पभुति पाणं घातेस्सामीति अरियपुग्गलानं चित्तम्पि न उप्पज्जतीति.

यथा च अकुसलानं, एवं इमेसम्पि कुसलकम्मपथानं धम्मतो कोट्ठासतो आरम्मणतो वेदनातो मूलतोति पञ्चहाकारेहि विनिच्छयो वेदितब्बो. तत्थ धम्मतोति एतेसु हि पटिपाटिया सत्त चेतनापि वट्टन्ति विरतियोपि, अन्ते तयो चेतनासम्पयुत्ताव.

कोट्ठासतोति पटिपाटिया सत्त कम्मपथा एव, न मूलानि, अन्ते तयो कम्मपथा चेव मूलानि च. अनभिज्झा हि मूलं पत्वा अलोभो कुसलमूलं होति, अब्यापादो अदोसो कुसलमूलं, सम्मादिट्ठि अमोहो कुसलमूलं.

आरम्मणतोति पाणातिपातादीनं. आरम्मणानेव एतेसं आरम्मणानि. वीतिक्कमितब्बवत्थुतोयेव हि विरति नाम होति. यथा पन निब्बानारम्मणो अरियमग्गो किलेसे पजहति, एवं जीवितिन्द्रियादिआरम्मणापेते कम्मपथा पाणातिपातादीनि दुस्सील्यानि पजहन्तीति वेदितब्बा.

वेदनातोति सब्बे सुखवेदना वा होन्ति मज्झत्तवेदना वा. कुसलं पत्वा हि दुक्खवेदना नाम नत्थि.

मूलतोति पटिपाटिया सत्त ञाणसम्पयुत्तचित्तेन विरमन्तस्स अलोभअदोसअमोहवसेन तिमूला होन्ति, ञाणविप्पयुत्तचित्तेन विरमन्तस्स द्विमूला. अनभिज्झा ञाणसम्पयुत्तचित्तेन विरमन्तस्स द्विमूला होति, ञाणविप्पयुत्तचित्तेन एकमूला. अलोभो पन अत्तनाव अत्तनो मूलं न होति. अब्यापादेपि एसेव नयो. सम्मादिट्ठि अलोभअदोसवसेन द्विमूलावाति. ततियादीनि.

६. अट्ठङ्गिकसुत्तवण्णना

११२. छट्ठं अट्ठमग्गङ्गवसेन बुज्झनकानं अज्झासयवसेन वुत्तं. छट्ठं.

७. दसङ्गसुत्तवण्णना

११३. सत्तमं दसमिच्छत्तसम्मत्तवसेन. तत्थ मिच्छाञाणिनोति मिच्छापच्चवेक्खणेन समन्नागताति अत्थो. मिच्छाविमुत्तिनोति अनिय्यानिकविमुत्तिनो कुसलविमुत्तीति गहेत्वा ठिता. सम्माञाणिनोति सम्मापच्चवेक्खणा. सम्माविमुत्तिनोति निय्यानिकाय फलविमुत्तिया समन्नागताति. सत्तमं.

कम्मपथवग्गो ततियो.

४. चतुत्थवग्गो

१. चतुधातुसुत्तवण्णना

११४. चतुत्थवग्गस्स पठमे पथवीधातूति पतिट्ठाधातु. आपोधातूति आबन्धनधातु. तेजोधातूति परिपाचनधातु. वायोधातूति वित्थम्भनधातु. अयमेत्थ सङ्खेपो, वित्थारतो पन वीसतिकोट्ठासादिवसेन एता कथेतब्बा. पठमं.

२. पुब्बेसम्बोधसुत्तवण्णना

११५. दुतिये अयं पथवीधातुया अस्सादोति अयं पथवीधातुनिस्सयो अस्सादो. स्वायं कायं अब्भुन्नामेत्वा उदरं पसारेत्वा, ‘‘इध मे अङ्गुलं पवेसितुं वायमथा’’ति वा हत्थं पसारेत्वा, ‘‘इमं नामेतुं वायमथा’’ति वा वदति, एवं पवत्तानं वसेन वेदितब्बो. अनिच्चातिआदीसु हुत्वा अभावाकारेन अनिच्चा, पटिपीळनाकारेन दुक्खा, सभावविगमाकारेन विपरिणामधम्मा. अयं पथवीधातुया आदीनवोति येन आकारेन सा अनिच्चा दुक्खा विपरिणामधम्मा, अयमाकारो पथवीधातुया आदीनवोति अत्थो. छन्दरागविनयो छन्दरागप्पहानन्ति निब्बानं आगम्म पथवीधातुया छन्दरागो विनीयति चेव पहीयति च, तस्मा निब्बानमस्सा निस्सरणं.

अयं आपोधातुया अस्सादोति अयं आपोधातुनिस्सयो अस्सादो. स्वायं अञ्ञं आपोधातुया उपद्दुतं दिस्वा, ‘‘किं अयं निपन्नकालतो पट्ठाय पस्सावट्ठानाभिमुखो निक्खमति चेव पविसति च, अप्पमत्तकम्पिस्स कम्मं करोन्तस्स सेदतिन्तं वत्थं पीळेतब्बताकारं पापुणाति, अनुमोदनमत्तम्पि कथेन्तस्स तालवण्टं गण्हितब्बं होति, मयं पन सायं निपन्ना पातोव उट्ठहाम, मासपुण्णघटो विय नो सरीरं, महाकम्मं करोन्तानं सेदमत्तम्पि नो न उप्पज्जति, असनिसद्देन विय धम्मं कथेन्तानं सरीरे उसुमाकारमत्तम्पि नो नत्थी’’ति एवं पवत्तानं वसेन वेदितब्बो.

अयंतेजोधातुया अस्सादोति अयं तेजोधातुनिस्सयो अस्सादो. स्वायं सीतगहणिके दिस्वा, ‘‘किं इमे किञ्चिदेव यागुभत्तखज्जमत्तं अज्झोहरित्वा थद्धकुच्छिनो निसीदित्वा सब्बरत्तिं अङ्गारकटाहं परियेसन्ति, फुसितमत्तेसुपि सरीरे पतितेसु अङ्गारकटाहं ओत्थरित्वा पारुपित्वाव निपज्जन्ति? मयं पन अतिथद्धम्पि मंसं वा पूवं वा खादाम, कुच्छिपूरं भत्तं भुञ्जाम, तावदेव नो सब्बं फेणपिण्डो विय विलीयति, सत्ताहवद्दलिकाय वत्तमानाय सरीरे सीतानुदहनमत्तम्पि नो नत्थी’’ति एवं पवत्तानं वसेन वेदितब्बो.

अयंवायोधातुया अस्सादोति अयं वायोधातुनिस्सयो अस्सादो. स्वायं अञ्ञे वातभीरुके दिस्वा, ‘‘इमेसं अप्पमत्तकम्पि कम्मं करोन्तानं अनुमोदनमत्तम्पि कथेन्तानं सरीरं वातो विज्झति, गावुतमत्तम्पि अद्धानं गतानं हत्थपादा सीदन्ति, पिट्ठि रुज्जति, कुच्छिवातसीसवातकण्णवातादीहि निच्चुपद्दुता तेलफाणितादीनि वातभेसज्जानेव करोन्ता अतिनामेन्ति, अम्हाकं पन महाकम्मं करोन्तानम्पि तियामरत्तिं धम्मं कथेन्तानम्पि एकदिवसेनेव दस योजनानि गच्छन्तानम्पि हत्थपादसंसीदनमत्तं वा पिट्ठिरुज्जनमत्तं वा न होती’’ति, एवं पवत्तानं वसेन वेदितब्बो. एवं पवत्ता हि एता धातुयो अस्सादेन्ति नाम.

अब्भञ्ञासिन्ति अभिविसिट्ठेन ञाणेन अञ्ञासिं. अनुत्तरं सम्मासम्बोधिन्ति उत्तरविरहितं सब्बसेट्ठं सम्मा सामञ्च बोधिं, अथ वा पसत्थं सुन्दरञ्च बोधिं. बोधीति रुक्खोपि मग्गोपि सब्बञ्ञुतञ्ञाणम्पि निब्बानम्पि. ‘‘बोधिरुक्खमूले पठमाभिसम्बुद्धो’’ति (महाव. १; उदा. १) च ‘‘अन्तरा च बोधिं अन्तरा च गय’’न्ति (महाव. ११; म.नि. १.२८५) च आगतट्ठानेसु हि रुक्खो बोधीति वुच्चति. ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्ति (चूळनि. खग्गविसाणसुत्तनिद्देस १२१) आगतट्ठाने मग्गो. ‘‘पप्पोति बोधिं वरभूरिमेधसो’’ति (दी. नि. ३.२१७) आगतट्ठाने सब्बञ्ञुतञ्ञाणं. ‘‘पत्वान बोधिं अमतं असङ्खत’’न्ति आगतट्ठाने निब्बानं. इध पन भगवतो अरहत्तमग्गो अधिप्पेतो.

सावकानं अरहत्तमग्गो अनुत्तरा बोधि होति, न होतीति? न होति. कस्मा? असब्बगुणदायकत्ता. तेसञ्हि कस्सचि अरहत्तमग्गो अरहत्तफलमेव देति, कस्सचि तिस्सो विज्जा, कस्सचि छ अभिञ्ञा, कस्सचि चतस्सो पटिसम्भिदा, कस्सचि सावकपारमीञाणं. पच्चेकबुद्धानम्पि पच्चेकबोधिञाणमेव देति. बुद्धानं पन सब्बगुणसम्पत्तिं देति अभिसेको विय रञ्ञो सब्बलोकिस्सरियभावं. तस्मा अञ्ञस्स कस्सचिपि अनुत्तरा बोधि न होति.

अभिसम्बुद्धोति पच्चञ्ञासिन्ति ‘‘अभिसम्बुद्धो अहं पत्तो पटिविज्झित्वा ठितो’’ति एवं पटिजानिं. ञाणञ्च पन मे दस्सनं उदपादीति अधिगतगुणदस्सनसमत्थं पच्चवेक्खणञाणञ्च मे उदपादि. अकुप्पा मे विमुत्तीति ‘‘अयं मय्हं अरहत्तफलविमुत्ति अकुप्पा’’ति एवं ञाणं उदपादि. तत्थ द्वीहाकारेहि अकुप्पता वेदितब्बा कारणतो च आरम्मणतो च. सा हि चतूहि मग्गेहि समुच्छिन्नकिलेसानं पुन अनिवत्तनताय कारणतोपि अकुप्पा, अकुप्पधम्मं निब्बानं आरम्मणं कत्वा पवत्तताय आरम्मणतोपि अकुप्पा. अन्तिमाति पच्छिमा. नत्थि दानि पुनब्भवोति इदानि पुन अञ्ञो भवो नाम नत्थीति.

इमस्मिं सुत्ते चत्तारि सच्चानि कथितानि. कथं? चतूसु हि धातूसु अस्सादो समुदयसच्चं, आदीनवो दुक्खसच्चं, निस्सरणं निरोधसच्चं, निरोधप्पजाननो मग्गो मग्गसच्चं. वित्थारवसेनपि कथेतुं वट्टतियेव. एत्थ हि यं पथवीधातुं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं पथवीधातुया अस्सादोति पहानपटिवेधो समुदयसच्चं. या पथवीधातु अनिच्चा दुक्खा विपरिणामधम्मा, अयं पथवीधातुया, आदीनवोति परिञ्ञापटिवेधो दुक्खसच्चं. यो पथवीधातुया छन्दरागविनयो छन्दरागप्पहानं, इदं पथवीधातुया निस्सरणन्ति सच्छिकिरियापटिवेधो निरोधसच्चं. या इमेसु तीसु ठानेसु दिट्ठि सङ्कप्पो वाचा कम्मन्तो आजीवो वायामो सति समाधि, अयं भावनापटिवेधो मग्गसच्चन्ति. दुतियं.

३. अचरिंसुत्तवण्णना

११६. ततिये अचरिन्ति ञाणचारेन अचरिं, अनुभवनचारेनाति अत्थो. यावताति यत्तको. ततियं.

४. नोचेदंसुत्तवण्णना

११७. चतुत्थे निस्सटातिआदीनि आदितो वुत्तपटिसेधेन योजेत्वा ‘‘न निस्सटा, न विसंयुत्ता, न विप्पमुत्ता, न विमरियादिकतेन चेतसा विहरिंसू’’ति एवं वेदितब्बानि. दुतियनये विमरियादिकतेनाति निम्मरियादिकतेन. तत्थ दुविधा मरियादा किलेसमरियादा वट्टमरियादाति. तत्थ च यस्स उपड्ढा किलेसा पहीना, उपड्ढा अप्पहीना, वट्टं वा पन उपड्ढं पहीनं, उपड्ढं अप्पहीनं, तस्स चित्तं पहीनकिलेसे वा वट्टं वा सन्धाय विमरियादिकतं, अप्पहीनकिलेसे वा वट्टं वा सन्धाय न विमरियादिकतं. इध पन उभयस्सापि पहीनत्ता ‘‘विमरियादिकतेन चेतसा’’ति वुत्तं, मरियादं अकत्वा ठितेन अतिक्कन्तमरियादेन चेतसाति अत्थो. इति तीसुपि इमेसु सुत्तेसु चतुसच्चमेव कथितं. चतुत्थं.

५. एकन्तदुक्खसुत्तवण्णना

११८. पञ्चमे एकन्तदुक्खाति अतिक्कमित्वा ठितस्स तत्तकारो विय एकन्तेनेव दुक्खा. दुक्खानुपतिताति दुक्खेन अनुपतिता. दुक्खावक्कन्ताति दुक्खेन ओक्कन्ता ओतिण्णा. सुखाति सुखवेदनाय पच्चयभूता. एवं सब्बत्थ अत्थो वेदितब्बो. इमस्मिं सुत्ते दुक्खलक्खणं कथितं. पञ्चमं.

६-१०. अभिनन्दसुत्तादिवण्णना

११९-१२३. छट्ठसत्तमेसु विवट्टं, अवसाने तीसु चतुसच्चमेवाति. छट्ठादीनि.

चतुत्थो वग्गो.

धातुसंयुत्तवण्णना निट्ठिता.