📜
४. अनमतग्गसंयुत्तं
१. पठमवग्गो
१. तिणकट्ठसुत्तवण्णना
१२४. अनमतग्गसंयुत्तस्स ¶ ¶ ¶ पठमे अनमतग्गोति अनु अमतग्गो, वस्ससतं वस्ससहस्सं ञाणेन अनुगन्त्वापि अमतग्गो अविदितग्गो, नास्स सक्का इतो वा एत्तो वा अग्गं जानितुं, अपरिच्छिन्नपुब्बापरकोटिकोति अत्थो. संसारोति खन्धादीनं अविच्छिन्नप्पवत्ता पटिपाटि. पुब्बा कोटि न पञ्ञायतीति पुरिममरियादा न दिस्सति. यदग्गेन चस्स पुरिमा कोटि न पञ्ञायति, पच्छिमापि तदग्गेनेव न पञ्ञायति, वेमज्झेयेव पन सत्ता संसरन्ति. परियादानं गच्छेय्याति इदं उपमाय खुद्दकत्ता वुत्तं. बाहिरसमयस्मिञ्हि अत्थो परित्तो होति, उपमा महती. ‘‘हत्थी विय अयं गोणो, गोणो विय सूकरो, समुद्दो विय तळाक’’न्ति हि वुत्ते न तेसं तादिसं पमाणं होति. बुद्धसमये पन उपमा परित्ता, अत्थो महा. पाळियञ्हि एको जम्बुदीपो गहितो, एवरूपानं पन जम्बुदीपानं सतेपि सहस्सेपि सतसहस्सेपि तिणादीनि तेन उपक्कमेन परियादानं गच्छेय्युं, न त्वेव पुरिसस्स मातु मातरोति. दुक्खं पच्चनुभूतन्ति तुम्हेहि दुक्खं अनुभूतं. तिब्बन्ति तस्सेव वेवचनं. ब्यसनन्ति ञातिब्यसनादिअनेकविधं. कटसीति सुसानं, पथवीयेव वा. सा हि पुनप्पुनं मरन्तेहि सरीरनिक्खेपेन वड्ढिता. अलमेवाति युत्तमेव. पठमं.
२. पथवीसुत्तवण्णना
१२५. दुतिये महापथविन्ति चक्कवाळपरियन्तं महापथविं. निक्खिपेय्याति तं पथविं भिन्दित्वा वुत्तप्पमाणं गुळिकं करित्वा एकमन्तं ठपेय्य. दुतियं.
३. अस्सुसुत्तवण्णना
१२६. ततिये ¶ ¶ ¶ कन्दन्तानन्ति ससद्दं रुदमानानं. पस्सन्नन्ति सन्दितं पवत्तं. चतूसु महासमुद्देसूति सिनेरुरस्मीहि परिच्छिन्नेसु चतूसु महासमुद्देसु. सिनेरुस्स हि पाचीनपस्सं रजतमयं, दक्खिणपस्सं मणिमयं, पच्छिमपस्सं फलिकमयं, उत्तरपस्सं सुवण्णमयं. पुब्बदक्खिणपस्सेहि निक्खन्ता रजतमणिरस्मियो एकतो हुत्वा महासमुद्दपिट्ठेन गन्त्वा चक्कवाळपब्बतं आहच्च तिट्ठन्ति, दक्खिणपच्छिमपस्सेहि निक्खन्ता मणिफलिकरस्मियो, पच्छिमुत्तरपस्सेहि निक्खन्ता फलिकसुवण्णरस्मियो, उत्तरपाचीनपस्सेहि निक्खन्ता सुवण्णरजतरस्मियो एकतो हुत्वा महासमुद्दपिट्ठेन गन्त्वा चक्कवाळपब्बतं आहच्च तिट्ठन्ति. तासं रस्मीनं अन्तरेसु चत्तारो महासमुद्दा होन्ति. ते सन्धाय वुत्तं ‘‘चतूसु महासमुद्देसू’’ति. ञातिब्यसनन्तिआदीसु ब्यसनन्ति विअसनं, विनासोति अत्थो. ञातीनं ब्यसनं ञातिब्यसनं, भोगानं ब्यसनं भोगब्यसनं. रोगो पन सयमेव आरोग्यं वियसति विनासेतीति ब्यसनं, रोगोव ब्यसनं रोगब्यसनं. ततियं.
४. खीरसुत्तवण्णना
१२७. चतुत्थे मातुथञ्ञन्ति एकनामिकाय मनुस्समातु खीरं. इमेसञ्हि सत्तानं गण्डुप्पादकिपिल्लिकादीसु वा मच्छकच्छपादीसु वा पक्खिजातेसु वा निब्बत्तकाले मातुखीरमेव नत्थि, अजपसुमहिंसादीसु निब्बत्तकाले खीरं अत्थि, तथा मनुस्सेसु. तत्थ अजादिकाले च मनुस्सेसु चापि ‘‘देवी सुमना तिस्सा’’ति एवं नानानामिकानं कुच्छियं निब्बत्तकाले अग्गहेत्वा तिस्साति एकनामिकाय एव मातु कुच्छियं निब्बत्तकाले पीतं थञ्ञं चतूसु महासमुद्देसु उदकतो बहुतरन्ति वेदितब्बं. चतुत्थं.
५. पब्बतसुत्तवण्णना
१२८. पञ्चमे सक्का पन, भन्तेति सो किर भिक्खु चिन्तेसि – ‘‘सत्था अनमतग्गस्स संसारस्स दीघतमत्ता ‘न सुकरं न सुकर’न्ति कथेतियेव ¶ , कथं नच्छिन्दति ¶ , सक्का नु खो उपमं कारापेतु’’न्ति. तस्मा एवमाह. कासिकेनाति तयो कप्पासंसू एकतो गहेत्वा ¶ कन्तितसुत्तमयेन अतिसुखुमवत्थेन. तेन पन परिमट्ठे कित्तकं खीयेय्याति. सासपमत्तं. पञ्चमं.
६. सासपसुत्तवण्णना
१२९. छट्ठे आयसं नगरन्ति आयसेन पाकारेन परिक्खित्तं नगरं, न पन अन्तो आयसेहि एकभूमिकादिपासादेहि आकिण्णन्ति दट्ठब्बं. छट्ठं.
७. सावकसुत्तवण्णना
१३०. सत्तमे अनुस्सरेय्युन्ति एकेन कप्पसतसहस्से अनुस्सरिते अपरो तस्स ठितट्ठानतो अञ्ञं सतसहस्सं, अञ्ञोपि अञ्ञन्ति एवं चत्तारोपि चत्तारिसतसहस्सानि अनुस्सरेय्युं. सत्तमं.
८-९. गङ्गासुत्तादिवण्णना
१३१-१३२. अट्ठमे या एतस्मिं अन्तरे वालिकाति या एतस्मिं आयामतो पञ्चयोजनसतिके अन्तरे वालिका. नवमे वत्तब्बं नत्थि. अट्ठमनवमानि.
१०. पुग्गलसुत्तवण्णना
१३३. दसमे अट्ठिकङ्कलोतिआदीनि तीणिपि रासिवेवचनानेव. इमेसं पन सत्तानं सअट्ठिकालतो अनट्ठिकालोव बहुतरो. गण्डुप्पादकादिपाणभूतानञ्हि एतेसं अट्ठिमेव नत्थि, मच्छकच्छपादिभूतानं पन अट्ठिमेव बहुतरं, तस्मा अनट्ठिकालञ्च बहुअट्ठिकालञ्च अग्गहेत्वा समट्ठिकालोव गहेतब्बो. उत्तरो ¶ गिज्झकूटस्साति गिज्झकूटस्स उत्तरपस्से ठितो. मगधानं गिरिब्बजेति मगधरट्ठस्स गिरिब्बजे, गिरिपरिक्खेपे ठितोति अत्थो. सेसं सब्बत्थ उत्तानमेवाति. दसमं.
पठमो वग्गो.
२. दुतियवग्गो
१. दुग्गतसुत्तवण्णना
१३४. दुतियवग्गस्स ¶ ¶ पठमे दुग्गतन्ति दलिद्दं कपणं. दुरूपेतन्ति दुस्सण्ठानेहि हत्थपादेहि उपेतं. पठमं.
२. सुखितसुत्तवण्णना
१३५. दुतिये सुखितन्ति सुखसमप्पितं महद्धनं महाभोगं. सुसज्जितन्ति अलङ्कतपटियत्तं हत्थिक्खन्धगतं महापरिवारं. दुतियं.
३. तिंसमत्तसुत्तवण्णना
१३६. ततिये पावेय्यकाति पावेय्यदेसवासिनो. सब्बे आरञ्ञिकातिआदीसु धुतङ्गसमादानवसेन तेसं आरञ्ञिकादिभावो वेदितब्बो. सब्बे ससंयोजनाति सब्बे सबन्धना, केचि सोतापन्ना, केचि सकदागामिनो, केचि अनागामिनो. तेसु हि पुथुज्जनो वा खीणासवो वा नत्थि. गुन्नन्तिआदीसु सेतकाळादिवण्णेसु एकेकवण्णकालोव गहेतब्बो. पारिपन्थकाति परिपन्थे तिट्ठनका पन्थघातचोरा. पारदारिकाति परदारचारित्तं आपज्जनका. ततियं.
४-९. मातुसुत्तादिवण्णना
१३७-१४२. चतुत्थादीसु लिङ्गनियमेन चेव चक्कवाळनियमेन च अत्थो वेदितब्बो. पुरिसानञ्हि मातुगामकालो, मातुगामानञ्च पुरिसकालोति एवमेत्थ लिङ्गनियमो. इमम्हा चक्कवाळा सत्ता परचक्कवाळं, परचक्कवाळा च इमं चक्कवाळं संसरन्ति. तेसु इमस्मिं चक्कवाळे मातुगामकाले मातुभूतञ्ञेव दस्सेन्तो यो नमाताभूतपुब्बोति आह. यो नपिताभूतपुब्बोतिआदीसुपि एसेव नयो. चतुत्थादीनि.
१०. वेपुल्लपब्बतसुत्तवण्णना
१४३. दसमे ¶ ¶ ¶ भूतपुब्बन्ति अतीतकाले एकं अपदानं आहरित्वा दस्सेति. समञ्ञा उदपादीति पञ्ञत्ति अहोसि. चतूहेन आरोहन्तीति इदं थाममज्झिमे सन्धाय वुत्तं. अग्गन्ति उत्तमं. भद्दयुगन्ति सुन्दरयुगलं. तीहेन आरोहन्तीति एत्तावता किर द्विन्नं बुद्धानं अन्तरे योजनं पथवी उस्सन्ना, सो पब्बतो तियोजनुब्बेधो जातो.
अप्पं वा भिय्योति वस्ससततो उत्तरिं अप्पं दस वा वीसं वा वस्सानि. पुन वस्ससतमेव जीवनको नाम नत्थि, उत्तमकोटिया पन सट्ठि वा असीति वा वस्सानि जीवन्ति. वस्ससतं पन अप्पत्वा पञ्चवस्सदसवस्सादिकाले मीयमानाव बहुका. एत्थ च ककुसन्धो भगवा चत्तालीसवस्ससहस्सायुककाले, कोणागमनो तिंसवस्ससहस्सायुककाले निब्बत्तोति इदं अनुपुब्बेन परिहीनसदिसं कतं, न पन एवं परिहीनं, वड्ढित्वा वड्ढित्वा परिहीनन्ति वेदितब्बं. कथं? ककुसन्धो ताव भगवा इमस्मिंयेव कप्पे चत्तालीसवस्ससहस्सायुककाले निब्बत्तो आयुप्पमाणं पञ्च कोट्ठासे कत्वा चत्तारो ठत्वा पञ्चमे विज्जमानेयेव परिनिब्बुतो. तं आयु परिहायमानं दसवस्सकालं पत्वा पुन वड्ढमानं असङ्खेय्यं हुत्वा ततो परिहायमानं तिंसवस्ससहस्सायुककाले ठितं, तदा कोणागमनो निब्बत्तो. तस्मिम्पि तथेव परिनिब्बुते तं आयु दसवस्सकालं पत्वा पुन वड्ढमानं असङ्खेय्यं हुत्वा परिहायित्वा वीसवस्ससहस्सकाले ठितं, तदा कस्सपो भगवा निब्बत्तो. तस्मिम्पि तथेव परिनिब्बुते तं आयु दसवस्सकालं पत्वा पुन वड्ढमानं असङ्खेय्यं हुत्वा परिहायित्वा वस्ससतकालं पत्तं, अथ अम्हाकं सम्मासम्बुद्धो निब्बत्तो. एवं अनुपुब्बेन परिहायित्वा वड्ढित्वा वड्ढित्वा परिहीनन्ति वेदितब्बं. तत्थ च यं आयुपरिमाणेसु मन्देसु बुद्धा निब्बत्तन्ति, तेसम्पि तदेव आयुपरिमाणं होतीति. दसमं.
दुतियो वग्गो.
अनमतग्गसंयुत्तवण्णना निट्ठिता.