📜

५. कस्सपसंयुत्तं

१. सन्तुट्ठसुत्तवण्णना

१४४. कस्सपसंयुत्तस्स पठमे सन्तुट्ठायन्ति सन्तुट्ठो अयं. इतरीतरेनाति न थूलसुखुमलूखपणीतथिरजिण्णानं येन केनचि, अथ खो यथालद्धादीनं इतरीतरेन येन केनचि सन्तुट्ठोति अत्थो. चीवरस्मिञ्हि तयो सन्तोसा यथालाभसन्तोसो यथाबलसन्तोसो यथासारुप्पसन्तोसोति. पिण्डपातादीसुपि एसेव नयो.

तेसं अयं पभेदसंवण्णना – इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति. अयमस्स चीवरे यथालाभसन्तोसो. अथ पन पकतिदुब्बलो वा होति आबाधजराभिभूतो वा, गरुचीवरं पारुपन्तो किलमति, सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति. अयमस्स चीवरे यथाबलसन्तोसो. अपरो पणीतपच्चयलाभी होति, सो पट्टचीवरादीनं अञ्ञतरं महग्घचीवरं बहूनि वा चीवरानि लभित्वा – ‘‘इदं थेरानं चिरपब्बजितानं, इदं बहुस्सुतानं अनुरूपं, इदं गिलानानं, इदं अप्पलाभीनं होतू’’ति दत्वा तेसं पुराणचीवरं वा सङ्कारकूटादितो वा पन नन्तकानि उच्चिनित्वा तेहि सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्ठोव होति. अयमस्स चीवरे यथासारुप्पसन्तोसो.

इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति. अयमस्स पिण्डपाते यथालाभ सन्तोसो. यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा पिण्डपातं लभति, येनस्स परिभुत्तेन अफासु होति, सो सभागस्स भिक्खुनो तं दत्वा तस्स हत्थतो सप्पायभोजनं भुत्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति. अयमस्स पिण्डपाते यथाबलसन्तोसो. अपरो बहुं पणीतं पिण्डपातं लभति, सो तं चीवरं विय चिरपब्बजित-बहुस्सुत-अप्पलाभगिलानानं दत्वा , तेसं वा सेसकं पिण्डाय वा चरित्वा मिस्सकाहारं भुञ्जन्तोपि सन्तुट्ठोव होति. अयमस्स पिण्डपाते यथासारुप्पसन्तोसो.

इध पन भिक्खु सेनासनं लभति मनापं वा अमनापं वा, सो तेन नेव सोमनस्सं न पटिघं उप्पादेति, अन्तमसो तिणसन्थारकेनापि यथालद्धेनेव तुस्सति. अयमस्स सेनासने यथालाभसन्तोसो. यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसन्तोपि सन्तुट्ठोव होति. अयमस्स सेनासने यथाबलसन्तोसो. अपरो महापुञ्ञो लेणमण्डपकूटागारादीनि बहूनि पणीतसेनासनानि लभति, सो तानि चीवरादीनि विय चिरपब्बजितबहुस्सुतअप्पलाभगिलानानं दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्ठोव होति. अयमस्स सेनासने यथासारुप्पसन्तोसो. योपि ‘‘उत्तमसेनासनं नाम पमादट्ठानं, तत्थ निसिन्नस्स थिनमिद्धं ओक्कमति, निद्दाभिभूतस्स पटिबुज्झतो पापवितक्का पातुभवन्ती’’ति पटिसञ्चिक्खित्वा तादिसं सेनासनं पत्तम्पि न सम्पटिच्छति, सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलादीसु वसन्तो सन्तुट्ठोव होति. अयम्पि सेनासने यथासारुप्पसन्तोसो.

इध पन भिक्खु भेसज्जं लभति लूखं वा पणीतं वा, सो यं लभति तेनेव तुस्सति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति. अयमस्स गिलानपच्चये यथालाभसन्तोसो. यो पन तेलेनत्थिको फाणितं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलं गहेत्वा वा अञ्ञदेव वा परियेसित्वा भेसज्जं करोन्तोपि सन्तुट्ठोव होति. अयमस्स गिलानपच्चये यथाबलसन्तोसो. अपरो महापुञ्ञो बहुं तेलमधुफाणितादिपणीतभेसज्जं लभति, सो तं चीवरं विय चिरपब्बजित-बहुस्सुत-अप्पलाभगिलानानं दत्वा तेसं आभतेन येन केनचि यापेन्तोपि सन्तुट्ठोव होति. यो पन एकस्मिं भाजने मुत्तहरीतकं ठपेत्वा एकस्मिं चतुमधुरं ‘‘गण्ह, भन्ते, यदिच्छसी’’ति वुच्चमानो सचस्स तेसु अञ्ञतरेनपि रोगो वूपसम्मति, अथ ‘‘मुत्तहरीतकं नाम बुद्धादीहि वण्णित’’न्ति चतुमधुरं पटिक्खिपित्वा मुत्तहरीतकेन भेसज्जं करोन्तो परमसन्तुट्ठोव होति. अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो. इति इमे तयो सन्तोसे सन्धाय ‘‘सन्तुट्ठायं, भिक्खवे, कस्सपो इतरीतरेन चीवरेना’’ति वुत्तं.

वण्णवादीति एको सन्तुट्ठो होति, सन्तोसस्स वण्णं न कथेति. एको न सन्तुट्ठो होति, सन्तोसस्स वण्णं कथेति. एको नेव सन्तुट्ठो होति, न सन्तोसस्स वण्णं कथेति. एको सन्तुट्ठो च होति, सन्तोसस्स च वण्णं कथेति. अयं तादिसोति दस्सेतुं इतरीतरचीवरसन्तुट्ठिया च वण्णवादीति वुत्तं. अनेसनन्ति दूतेय्यपहिणगमनानुयोगप्पभेदं नानप्पकारं अनेसनं. अलद्धाति अलभित्वा. यथा च एकच्चो ‘‘कथं नु खो चीवरं लभिस्सामी’’ति पुञ्ञवन्तेहि भिक्खूहि सद्धिं एकतो हुत्वा कोहञ्ञं करोन्तो उत्तसति परितस्सति, अयं एवं अलद्धा च चीवरं न परितस्सति. लद्धा चाति धम्मेन समेन लभित्वा. अगधितोति विगतलोभगेधो. अमुच्छितोति अधिमत्ततण्हाय मुच्छं अनापन्नो. अनज्झापन्नोति तण्हाय अनोत्थटो अपरियोनद्धो. आदीनवदस्सावीति अनेसनापत्तियञ्च गधितपरिभोगे च आदीनवं पस्समानो. निस्सरणपञ्ञोति, ‘‘यावदेव सीतस्स पटिघाताया’’ति वुत्तनिस्सरणमेव जानन्तो परिभुञ्जतीति अत्थो. इतरीतरेन पिण्डपातेनातिआदीसुपि यथालद्धादीनं येन केनचि पिण्डपातेन, येन केनचि सेनासनेन, येन केनचि गिलानपच्चयभेसज्जपरिक्खारेनाति एवमत्थो दट्ठब्बो.

कस्सपेन वा हि वो, भिक्खवे, ओवदिस्सामीति एत्थ यथा महाकस्सपत्थेरो चतूसु पच्चयेसु तीहि सन्तोसेहि सन्तुट्ठो, तुम्हेपि तथारूपा भवथाति ओवदन्तो कस्सपेन ओवदति नाम. यो वा पनस्स कस्सपसदिसोति एत्थापि यो वा पनञ्ञोपि कस्सपसदिसो महाकस्सपत्थेरो विय चतूसु पच्चयेसु तीहि सन्तोसेहि सन्तुट्ठो भवेय्य, तुम्हेपि तथारूपा भवथाति ओवदन्तो कस्सपसदिसेन ओवदति नाम. तथत्ताय पटिपज्जितब्बन्ति ‘‘सम्मासम्बुद्धस्स इमाय इमस्मिं सन्तुट्ठिसुत्ते वुत्तसल्लेखाचारपटिपत्तिया कथनं नाम भारो, अम्हाकम्पि इमं पटिपत्तिं परिपूरं कत्वा पूरणं भारोयेव, आगतो खो पन भारो गहेतब्बो’’ति चिन्तेत्वा यथा मया कथितं, तथत्ताय तथाभावाय तुम्हेहिपि पटिपज्जितब्बन्ति. पठमं.

२. अनोत्तप्पीसुत्तवण्णना

१४५. दुतिये अनातापीति यं वीरियं किलेसे आतपति, तेन रहितो. अनोत्तप्पीति निब्भयो किलेसुप्पत्तितो कुसलानुप्पत्तितो च भयरहितो. सम्बोधायाति सम्बुज्झनत्थाय. निब्बानायाति निब्बानसच्छिकिरियाय. अनुत्तरस्स योगक्खेमस्साति अरहत्तस्स तञ्हि अनुत्तरञ्चेव चतूहि च योगेहि खेमं.

अनुप्पन्नातिआदीसु ये पुब्बे अप्पटिलद्धपुब्बं चीवरादिं वा पच्चयं उपट्ठाकसद्धिविहारिक-अन्तेवासीनं वा अञ्ञतरतो मनुञ्ञवत्थुं पटिलभित्वा तं सुभं सुखन्ति अयोनिसो गण्हन्तस्स अञ्ञतरं वा पन अननुभूतपुब्बं आरम्मणं यथा तथा वा अयोनिसो आवज्जेन्तस्स लोभादयो पापका अकुसला धम्मा उप्पज्जन्ति, ते अनुप्पन्नाति वेदितब्बा. अञ्ञथा हि अनमतग्गे संसारे अनुप्पन्ना नाम पापका धम्मा नत्थि. अनुभूतपुब्बेपि च वत्थुम्हि आरम्मणे वा यस्स पकतिबुद्धिया वा उद्देसपरिपुच्छाय वा परियत्तिनवकम्मयोनिसोमनसिकारानं वा अञ्ञतरवसेन पुब्बे अनुप्पज्जित्वा पच्छा तादिसेन पच्चयेन सहसा उप्पज्जन्ति, इमेपि ‘‘अनुप्पन्ना उप्पज्जमाना अनत्थाय संवत्तेय्यु’’न्ति वेदितब्बा. तेसुयेव पन वत्थारम्मणेसु पुनप्पुनं उप्पज्जमाना नप्पहीयन्ति नाम, ते ‘‘उप्पन्ना अप्पहीयमाना अनत्थाय संवत्तेय्यु’’न्ति वेदितब्बा. अयमेत्थ सङ्खेपो, वित्थारतो पन उप्पन्नानुप्पन्नभेदो च पहानप्पहानविधानञ्च सब्बं विसुद्धिमग्गे ञाणदस्सनविसुद्धिनिद्देसे कथितं.

अनुप्पन्नामे कुसला धम्माति अप्पटिलद्धापि सीलसमाधिमग्गफलसङ्खाता अनवज्जधम्मा. उप्पन्नाति तेयेव पटिलद्धा. निरुज्झमाना अनत्थाय संवत्तेय्युन्ति ते सीलादिधम्मा परिहानिवसेन पुन अनुप्पत्तिया निरुज्झमाना अनत्थाय संवत्तेय्युन्ति वेदितब्बा. एत्थ च लोकिया परिहायन्ति, लोकुत्तरानं परिहानि नत्थीति. ‘‘उप्पन्नानं कुसलानं धम्मानं ठितिया’’ति इमस्स पन सम्मप्पधानस्स वसेनायं देसना कता. दुतियमग्गो वा सीघं अनुप्पज्जमानो, पठममग्गो निरुज्झमानो अनत्थाय संवत्तेय्याति एवम्पेत्थ अत्थो दट्ठब्बो. इति इमस्मिं सुत्ते इमे चत्तारो सम्मप्पधाना पुब्बभागविपस्सनावसेन कथिताति. दुतियं.

३. चन्दूपमसुत्तवण्णना

१४६. ततिये चन्दूपमाति चन्दसदिसा हुत्वा. किं परिमण्डलताय? नो, अपिच खो यथा चन्दो गगनतलं पक्खन्दमानो न केनचि सद्धिं सन्थवं वा सिनेहं वा आलयं वा निकन्तिं वा पत्थनं वा परियुट्ठानं वा करोति, न च न होति महाजनस्स पियो मनापो, तुम्हेपि एवं केनचि सद्धिं सन्थवादीनं अकरणेन बहुजनस्स पिया मनापा चन्दूपमा हुत्वा खत्तियकुलादीनि चत्तारि कुलानि उपसङ्कमथाति अत्थो. अपिच यथा चन्दो अन्धकारं विधमति, आलोकं फरति, एवं किलेसन्धकारविधमनेन ञाणालोकफरणेन चापि चन्दूपमा हुत्वाति एवमादीहिपि नयेहि एत्थ अत्थो दट्ठब्बो.

अपकस्सेव कायं अपकस्स चित्तन्ति तेनेव सन्थवादीनं अकरणेन कायञ्च चित्तञ्च अपकस्सित्वा, अपनेत्वाति अत्थो. यो हि भिक्खु अरञ्ञेपि न वसति, कामवितक्कादयोपि वितक्केति, अयं नेव कायं अपकस्सति, न चित्तं. यो हि अरञ्ञेपि खो विहरति, कामवितक्कादयो पन वितक्केति, अयं कायमेव अपकस्सति, न चित्तं. यो गामन्ते वसति , कामवितक्कादयोपि खो न च वितक्केति, अयं चित्तमेव अपकस्सति, न कायं. यो पन अरञ्ञे चेव वसति, कामवितक्कादयो च न वितक्केति, अयं उभयम्पि अपकस्सति. एवरूपा हुत्वा कुलानि उपसङ्कमथाति दीपेन्तो ‘‘अपकस्सेव कायं अपकस्स चित्त’’न्ति आह.

निच्चनवकाति निच्चं नवकाव, आगन्तुकसदिसा एव हुत्वाति अत्थो. आगन्तुको हि पटिपाटिया सम्पत्तगेहं पविसित्वा सचे नं घरसामिका दिस्वा, ‘‘अम्हाकं पुत्तभातरो विप्पवासं गता एवं विचरिंसू’’ति अनुकम्पमाना निसीदापेत्वा भोजेन्ति, भुत्तमत्तोयेव ‘‘तुम्हाकं भाजनं गण्हथा’’ति उट्ठाय पक्कमति, न तेहि सद्धिं सन्थवं वा करोति, न किच्चकरणीयानि वा संविदहति, एवं तुम्हेपि पटिपाटिया सम्पत्तघरं पविसित्वा यं इरियापथेसु पसन्ना मनुस्सा देन्ति, तं गहेत्वा छिन्नसन्थवा, तेसं किच्चकरणीये अब्यावटा हुत्वा निक्खमथाति दीपेति.

इमस्स पन निच्चनवकभावस्स आविभावत्थं द्वेभातिकवत्थु कथेतब्बं – वसाळनगरगामतो किर द्वे भातिका निक्खमित्वा पब्बजिता, ते चूळनागत्थेरो च महानागत्थेरो चाति पञ्ञायिंसु. ते चित्तलपब्बते तिंस वस्सानि वसित्वा अरहत्तं पत्ता ‘‘मातरं पस्सिस्सामा’’ति आगन्त्वा वसाळनगरविहारे वसित्वा पुनदिवसे मातुगामं पिण्डाय पविसिंसु. मातापि तेसं उळुङ्केन यागुं नीहरित्वा एकस्स पत्ते आकिरि. तस्सा तं ओलोकयमानाय पुत्तसिनेहो उप्पज्जि. अथ नं आह – ‘‘त्वं, तात, मय्हं पुत्तो महानागो’’ति. थेरो ‘‘पच्छिमं थेरं पुच्छ उपासिके’’ति वत्वा पक्कामि. पच्छिमथेरस्सपि यागुं दत्वा, ‘‘तात, त्वं मय्हं पुत्तो चूळनागो’’ति पुच्छि? थेरो ‘‘किं, उपासिके, पुरिमं थेरं न पुच्छसी’’ति? वत्वा पक्कामि. एवं मातरापि सद्धिं छिन्नसन्थवो भिक्खु निच्चनवको नाम होति.

अप्पगब्भाति न पगब्भा, अट्ठट्ठानेन कायपागब्भियेन, चतुट्ठानेन वचीपागब्भियेन, अनेकट्ठानेन मनोपागब्भियेन च विरहिताति अत्थो. अट्ठट्ठानं कायपागब्भियं नाम सङ्घगणपुग्गल-भोजनसाला-जन्ताघरनहानतित्थ-भिक्खाचारमग्ग-अन्तरघरप्पवेसनेसु कायेन अप्पतिरूपकरणं. सेय्यथिदं – इधेकच्चो सङ्घमज्झे पल्लत्थिकाय वा निसीदति पादे पादं आधायित्वा वाति एवमादि (महानि. १६५). तथा गणमज्झे. गणमज्झेति चतुपरिससन्निपाते वा सुत्तन्तिकगणादिसन्निपाते वा. तथा वुड्ढतरे पुग्गले. भोजनसालाय पन वुड्ढानं आसनं न देति, नवानं आसनं पटिबाहति. तथा जन्ताघरे. वुड्ढे चेत्थ अनापुच्छा अग्गिजलनादीनि करोति. न्हानतित्थे च यदिदं ‘‘दहरो वुड्ढोति पमाणं अकत्वा आगतपटिपाटिया न्हायितब्ब’’न्ति वुत्तं, तम्पि अनादियन्तो पच्छा आगन्त्वा उदकं ओतरित्वा वुड्ढे च नवे च बाधति. भिक्खाचारमग्गे पन अग्गासनअग्गोदकअग्गपिण्डानं अत्थाय पुरतो गच्छति बाहाय बाहं पहरन्तो. अन्तरघरप्पवेसने वुड्ढेहि पठमतरं पविसति, दहरेहि सद्धिं कायकीळनकं करोतीति एवमादि.

चतुट्ठानं वचीपागब्भियं नाम सङ्घगणपुग्गलअन्तरघरेसु अप्पतिरूपवाचानिच्छारणं. सेय्यथिदं – इधेकच्चो सङ्घमज्झे अनापुच्छा धम्मं भासति. तथा पुब्बे वुत्तप्पकारस्स गणस्स मज्झे पुग्गलस्स च सन्तिके, तत्थेव मनुस्सेहि पञ्हं पुट्ठो वुड्ढतरं अनापुच्छा विस्सज्जेति. अन्तरघरे पन ‘‘इत्थन्नामे किं अत्थि? किं यागु, उदाहु खादनीयं भोजनीयं? किं मे दस्ससि? किं अज्ज खादिस्साम? किं भुञ्जिस्साम? किं पिविस्सामा’’तिआदीनि भासति.

अनेकट्ठानं मनोपागब्भियं नाम तेसु तेसु ठानेसु कायवाचाहि अज्झाचारं अनापज्जित्वापि मनसाव कामवितक्कादीनं वितक्कनं. अपिच दुस्सीलस्सेव सतो ‘‘सीलवाति मं जनो जानातू’’ति एवं पवत्ता पापिच्छतापि मनोपागब्भियं. इति सब्बेसम्पि इमेसं पागब्भियानं अभावेन अप्पगब्भा हुत्वा उपसङ्कमथाति वदति.

जरुदपानन्ति जिण्णकूपं. पब्बतविसमन्ति पब्बते विसमं पपातट्ठानं. नदीविदुग्गन्ति नदिया विदुग्गं छिन्नतटट्ठानं. अपकस्सेव कायन्ति तादिसानि ठानानि यो खिड्डादिपसुतो कायं अनपकस्स एकतोभारियं अकत्वाव वायुपत्थम्भकं अग्गाहापेत्वा चित्तम्पि अनपकस्स ‘‘एत्थ पतितो हत्थपादभञ्जनादीनि पापुणाती’’ति अनादीनवदस्साविताय अनुब्बेजेत्वा सम्पियायमानो ओलोकेति, सो पतित्वा हत्थपादभञ्जनादिअनत्थं पापुणाति. यो पन उदकत्थिको वा अञ्ञेन वा केनचि किच्चेन ओलोकेतुकामो कायं अपकस्स एकतो भारियं कत्वा वायुपत्थम्भकं गाहापेत्वा, चित्तम्पि अपकस्स आदीनवदस्सनेन संवेजेत्वा ओलोकेति, सो न पतति, यथारुचिं ओलोकेत्वा सुखी येनकामं पक्कमति.

एवमेवखोति एत्थ इदं ओपम्मसंसन्दनं – जरुदपानादयो विय हि चत्तारि कुलानि, ओलोकनपुरिसो विय भिक्खु. यथा अनपकट्ठकायचित्तो तानि ओलोकेन्तो पुरिसो तत्थ पतति, एवं अरक्खितेहि कायादीहि कुलानि उपसङ्कमन्तो भिक्खु कुलेसु बज्झति, ततो नानप्पकारं सीलपादभञ्जनादिअनत्थं पापुणाति. यथा पन अपकट्ठकायचित्तो पुरिसो तत्थ न पतति, एवं रक्खितेनेव कायेन रक्खितेहि चित्तेहि रक्खिताय वाचाय सुप्पट्ठिताय सतिया अपकट्ठकायचित्तो हुत्वा कुलानि उपसङ्कमन्तो भिक्खु कुलेसु न बज्झति. अथस्स यथा तत्थ अपतितस्स पुरिसस्स, न पादा भञ्जन्ति, एवं सीलपादो न भिज्जति. यथा हत्था न भञ्जन्ति, एवं सद्धाहत्थो न भिज्जति. यथा कुच्छि न भिज्जति, एवं समाधिकुच्छि न भिज्जति. यथा सीसं न भिज्जति, एवं ञाणसीसं न भिज्जति, यथा च तं खाणुकण्टकादयो न विज्झन्ति, एवमिमं रागकण्टकादयो न विज्झन्ति. यथा सो निरुपद्दवो यथारुचि ओलोकेत्वा सुखी येनकामं पक्कमति, एवं भिक्खु कुलानि निस्साय चीवरादयो पच्चये पटिसेवन्तो कम्मट्ठानं वड्ढेत्वा सङ्खारे सम्मसन्तो अरहत्तं पत्वा लोकुत्तरसुखेन सुखितो येनकामं अगतपुब्बं निब्बानदिसं गच्छति.

इदानि यो हीनाधिमुत्तिको मिच्छापटिपन्नो एवं वदेय्य ‘‘सम्मासम्बुद्धो ‘तिविधं पागब्भियं पहाय निच्चनवकत्तेन चन्दूपमा कुलानि उपसङ्कमथा’ति वदन्तो अट्ठाने ठपेति, असय्हं भारं आरोपेति, यं न सक्का कातुं तं कारेती’’ति, तस्स वादपथं पच्छिन्दित्वा, ‘‘सक्का एवं कातुं, अत्थि एवरूपो भिक्खू’’ति दस्सेन्तो कस्सपो, भिक्खवेतिआदिमाह.

आकासे पाणिं चालेसीति नीले गगनन्तरे यमकविज्जुतं चारयमानो विय हेट्ठाभागं उपरिभागं उभतोपस्सेसु पाणिं सञ्चारेसि. इदञ्च पन तेपिटके बुद्धवचने असम्भिन्नपदं नाम. अत्तमनोति तुट्ठचित्तो सकमनो, न दोमनस्सेन पच्छिन्दित्वा गहितमनो. कस्सपस्स, भिक्खवेति इदम्पि पुरिमनयेनेव परवादं पच्छिन्दित्वा अत्थि एवरूपो भिक्खूति दस्सनत्थं वुत्तं.

पसन्नाकारंकरेय्युन्ति चीवरादयो पच्चये ददेय्युं. तथत्ताय पटिपज्जेय्युन्ति सीलस्स आगतट्ठाने सीलं पूरयमाना, समाधिविपस्सना मग्गफलानं आगतट्ठाने तानि तानि सम्पादयमाना तथाभावाय पटिपज्जेय्युं. अनुदयन्ति रक्खणभावं. अनुकम्पन्ति मुदुचित्ततं. उभयञ्चेतं कारुञ्ञस्सेव वेवचनं. कस्सपो, भिक्खवेति इदम्पि पुरिमनयेनेव परवादं पच्छिन्दित्वा अत्थि एवरूपो भिक्खूति दस्सनत्थं वुत्तं. कस्सपेन वाति एत्थ चन्दोपमादिवसेन योजनं कत्वा पुरिमनयेनेव अत्थो वेदितब्बो. ततियं.

४. कुलूपकसुत्तवण्णना

१४७. चतुत्थे कुलूपकोति कुलघरानं उपगन्ता. देन्तुयेव मेति ददन्तुयेव मय्हं. सन्दीयतीति अट्टीयति पीळियति. सेसमेत्थ वुत्तनयानुसारेनेव वेदितब्बं. चतुत्थं.

५. जिण्णसुत्तवण्णना

१४८. पञ्चमे जिण्णोति थेरो महल्लको. गरुकानीति तं सत्थु सन्तिका लद्धकालतो पट्ठाय छिन्नभिन्नट्ठाने सुत्तसंसिब्बनेन चेव अग्गळदानेन च अनेकानि पटलानि हुत्वा गरुकानि जातानि. निब्बसनानीति पुब्बे भगवता निवासेत्वा अपनीतताय एवंलद्धनामानि. तस्माति यस्मा त्वं जिण्णो चेव गरुपंसुकूलो च. गहपतानीति पंसुकूलिकङ्गं विस्सज्जेत्वा गहपतीहि दिन्नचीवरानि धारेहीति वदति. निमन्तनानीति पिण्डपातिकङ्गं विस्सज्जेत्वा सलाकभत्तादीनि निमन्तनानि भुञ्जाहीति वदति. मम च सन्तिकेति आरञ्ञिकङ्गं विस्सज्जेत्वा गामन्तसेनासनेयेव वसाहीति वदति.

ननु च यथा राजा सेनापतिं सेनापतिट्ठाने ठपेत्वा तस्स राजूपट्ठानादिना अत्तनो कम्मेन आराधेन्तस्सेव तं ठानन्तरं गहेत्वा अञ्ञस्स ददमानो अयुत्तं नाम करोति, एवं सत्था महाकस्सपत्थेरस्स पच्चुग्गमनत्थाय तिगावुतं मग्गं गन्त्वा राजगहस्स च नाळन्दाय च अन्तरे बहुपुत्तकरुक्खमूले निसिन्नो तीहि ओवादेहि उपसम्पादेत्वा तेन सद्धिं अत्तनो चीवरं परिवत्तेत्वा थेरं जातिआरञ्ञिकङ्गञ्चेव जातिपंसुकूलिकङ्गञ्च अकासि, सो तस्मिं कत्तुकम्यताछन्देन सत्थु चित्तं आराधेन्तस्सेव पंसुकूलादीनि विस्सज्जापेत्वा गहपतिचीवरपटिग्गहणादीसु नियोजेन्तो अयुत्तं नाम करोतीति. न करोति. कस्मा? अत्तज्झासयत्ता. न हि सत्था धुतङ्गानि विस्सज्जापेतुकामो, यथा पन अघट्टिता भेरिआदयो सद्दं न विस्सज्जेन्ति, एवं अघट्टिता एवरूपा पुग्गला न सीहनादं नदन्तीति नदापेतुकामो सीहनादज्झासयेन एवमाह. थेरोपि सत्थु अज्झासयानुरूपेनेव ‘‘अहं खो, भन्ते, दीघरत्तं आरञ्ञिको चेवा’’तिआदिना नयेन सीहनादं नदति.

दिट्ठधम्मसुखविहारन्ति दिट्ठधम्मसुखविहारो नाम आरञ्ञिकस्सेव लब्भति, नो गामन्तवासिनो. गामन्तस्मिञ्हि वसन्तो दारकसद्दं सुणाति, असप्पायरूपानि पस्सति, असप्पाये सद्दे सुणाति, तेनस्स अनभिरति उप्पज्जति. आरञ्ञिको पन गावुतं वा अड्ढयोजनं वा अतिक्कमित्वा अरञ्ञं अज्झोगाहेत्वा वसन्तो दीपिब्यग्घसीहादीनं सद्दे सुणाति, येसं सवनपच्चया अमानुसिकासवनरति उप्पज्जति. यं सन्धाय वुत्तं –

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रती होति, सम्मा धम्मं विपस्सतो.

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानतं. (ध. प. ३७३-३७४);

‘‘पुरतो पच्छतो वापि, अपरो चे न विज्जति;

तत्थेव फासु भवति, एकस्स रमतो वने’’ति.

तथा पिण्डपातिकस्सेव लब्भति, नो अपिण्डपातिकस्स. अपिण्डपातिको हि अकालचारी होति, तुरितचारं गच्छति, परिवत्तेति, पलिबुद्धोव गच्छति, तत्थ च बहुसंसयो होति. पिण्डपातिको पन न अकालचारी होति, न तुरितचारं गच्छति, न परिवत्तेति, अपलिबुद्धोव गच्छति, तत्थ च न बहुसंसयो होति.

कथं? अपिण्डपातिको हि गामतो दूरविहारे वसमानो कालस्सेव ‘‘यागुं वा पारिवासिकभत्तं वा लच्छामि, आसनसालाय वा पन उद्देसभत्तादीसु किञ्चिदेव मय्हं पापुणिस्सती’’ति मक्कटकसुत्तानि छिन्दन्तो सयितगोरूपानि उट्ठापेन्तो पातोव गच्छन्तो अकालचारी होति. मनुस्से खेत्तकम्मादीनं अत्थाय गेहा निक्खन्तेयेव सम्पापुणितुं मिगं अनुबन्धन्तो विय वेगेन गच्छन्तो तुरितचारी होति. अन्तरा किञ्चिदेव दिस्वा ‘‘असुकउपासको वा असुकउपासिका वा गेहे, नो गेहे’’ति पुच्छति, ‘‘नो गेहे’’ति सुत्वा ‘‘इदानि कुतो लभिस्सामी’’ति? अग्गिदड्ढो विय पवेधति, सयं पच्छिमदिसं गन्तुकामो पाचीनदिसाय सलाकं लभित्वा अञ्ञं पच्छिमदिसाय लद्धसलाकं उपसङ्कमित्वा, ‘‘भन्ते, अहं पच्छिमदिसं गमिस्सामि, मम सलाकं तुम्हे गण्हथ, तुम्हाकं सलाकं मय्हं देथा’’ति सलाकं परिवत्तेति. एकं वा पन सलाकभत्तं आहरित्वा परिभुञ्जन्तो ‘‘अपरस्सापि सलाकभत्तस्स पत्तं देथा’’ति मनुस्सेहि वुत्ते, ‘‘भन्ते, तुम्हाकं पत्तं देथ, अहं मय्हं पत्ते भत्तं पक्खिपित्वा तुम्हाकं पत्तं दस्सामी’’ति अञ्ञस्स पत्तं दापेत्वा भत्ते आहटे अत्तनो पत्ते पक्खिपित्वा पत्तं पटिदेन्तो पत्तं परिवत्तेति नाम. विहारे राजराजमहामत्तादयो महादानं देन्ति, इमिना च भिय्यो दूरगामे सलाका लद्धा, तत्थ अगच्छन्तो पुन सत्ताहं सलाकं न लभतीति अलाभभयेन गच्छति, एवं गच्छन्तो पलिबुद्धो हुत्वा गच्छति नाम. यस्स चेस सलाकभत्तादिनो अत्थाय गच्छति, ‘‘तं दस्सन्ति नु खो मे, उदाहु न दस्सन्ति, पणीतं नु खो दस्सन्ति, उदाहु लूखं, थोकं नु खो, उदाहु बहुकं, सीतलं नु खो, उदाहु उण्ह’’न्ति एवं तत्थ च बहुसंसयो होति.

पिण्डपातिको पन कालस्सेव वुट्ठाय वत्तपटिवत्तं कत्वा सरीरं पटिजग्गित्वा वसनट्ठानं पविसित्वा कम्मट्ठानं मनसिकत्वा कालं सल्लक्खेत्वा महाजनस्स उळुङ्कभिक्खादीनि दातुं पहोनककाले गच्छतीति न अकालचारी होति, एकेकं पदवारं छ कोट्ठासे कत्वा विपस्सन्तो गच्छतीति न तुरितचारी होति, अत्तनो गरुभावेन ‘‘असुको गेहे, न गेहे’’ति न पुच्छति, सलाकभत्तादीनियेव न गण्हाति. अगण्हन्तो किं परिवत्तेस्सति? न अञ्ञस्स वसेन पलिबुद्धोव होति , कम्मट्ठानं मनसिकरोन्तो यथारुचि गच्छति, इतरो विय न बहुसंसयो होति. एकस्मिं गामे वा वीथिया वा अलभित्वा अञ्ञत्थ चरति. तस्मिम्पि अलभित्वा अञ्ञत्थ चरन्तो मिस्सकोदनं सङ्कड्ढित्वा अमतं विय परिभुञ्जित्वा गच्छति.

पंसुकूलिकस्सेव लब्भति, नो अपंसुकूलिकस्स. अपंसुकूलिको हि वस्सावासिकं परियेसन्तो चरति, न सेनासनसप्पायं परियेसति. पंसुकूलिको पन न वस्सावासिकं परियेसन्तो चरति, सेनासनसप्पायमेव परियेसति. तेचीवरिकस्सेव लब्भति, न इतरस्स. अतेचीवरिको हि बहुभण्डो बहुपरिक्खारो होति, तेनस्स फासुविहारो नत्थि. अप्पिच्छादीनञ्चेव लब्भति, न इतरेसन्ति. तेन वुत्तं – ‘‘अत्तनो च दिट्ठधम्मसुखविहारं सम्पस्समानो’’ति. पञ्चमं.

६. ओवादसुत्तवण्णना

१४९. छट्ठे अहं वाति कस्मा आह? थेरं अत्तनो ठाने ठपनत्थं. किं सारिपुत्तमोग्गल्लाना नत्थीति? अत्थि. एवं पनस्स अहोसि ‘‘इमे न चिरं ठस्सन्ति, कस्सपो पन वीसवस्ससतायुको, सो मयि परिनिब्बुते सत्तपण्णिगुहायं निसीदित्वा धम्मविनयसङ्गहं कत्वा मम सासनं पञ्चवस्ससहस्सपरिमाणकालपवत्तनकं करिस्सति, अत्तनो तं ठाने ठपेमि, एवं भिक्खू कस्सपस्स सुस्सूसितब्बं मञ्ञिस्सन्ती’’ति. तस्मा एवमाह. दुब्बचाति दुक्खेन वत्तब्बा. दोवचस्सकरणेहीति दुब्बचभावकरणेहि. अप्पदक्खिणग्गाहिनोति अनुसासनिं सुत्वा पदक्खिणं न गण्हन्ति यथानुसिट्ठं न पटिपज्जन्ति, अप्पटिपज्जन्ता वामगाहिनो नाम जाताति दस्सेति. अच्चावदन्तेति अतिक्कम्म वदन्ते, सुतपरियत्तिं निस्साय अतिविय वादं करोन्तेति अत्थो. को बहुतरं भासिस्सतीति धम्मं कथेन्तो को बहुं भासिस्सति, किं त्वं, उदाहु अहन्ति? को सुन्दरतरन्ति, एको बहुं भासन्तो असहितं अमधुरं भासति, एको सहितं मधुरं, तं सन्धायाह ‘‘को सुन्दरतर’’न्ति? एको पन बहुञ्च सुन्दरञ्च कथेन्तो चिरं न भासति, लहुञ्ञेव उट्ठाति, एको अद्धानं पापेति, तं सन्धायाह ‘‘को चिरतर’’न्ति? छट्ठं.

७. दुतियओवादसुत्तवण्णना

१५०. सत्तमे सद्धाति ओकप्पनसद्धा. वीरियन्ति कायिकचेतसिकं वीरियं. पञ्ञाति कुसलधम्मजाननपञ्ञा. न सन्ति भिक्खू ओवादकाति इमस्स पुग्गलस्स ओवादका अनुसासका कल्याणमित्ता नत्थीति इदं, भन्ते, परिहानन्ति दस्सेति. सत्तमं.

८. ततियओवादसुत्तवण्णना

१५१. अट्ठमे तथा हि पनाति पुब्बे सोवचस्सताय, एतरहि च दोवचस्सताय कारणपट्ठपने निपातो. तत्राति तेसु थेरेसु. को नामायं भिक्खूति को नामो अयं भिक्खु? किं तिस्सत्थेरो किं नागत्थेरोति? तत्राति तस्मिं एवं सक्कारे कयिरमाने. तथत्तायाति तथाभावाय, आरञ्ञिकादिभावायाति अत्थो. सब्रह्मचारिकामोति ‘‘इमे मं परिवारेत्वा चरन्तू’’ति एवं कामेति इच्छति पत्थेतीति सब्रह्मचारिकामो. तथत्तायाति लाभसक्कारनिब्बत्तनत्थाय. ब्रह्मचारुपद्दवेनाति यो सब्रह्मचारीनं चतूसु पच्चयेसु अधिमत्तच्छन्दरागो उपद्दवोति वुच्चति, तेन उपद्दुता. अभिपत्थनाति अधिमत्तपत्थना. ब्रह्मचारिअभिपत्थनेनाति ब्रह्मचारीनं अधिमत्तपत्थनासङ्खातेन चतुपच्चयभावेन. अट्ठमं.

९. झानाभिञ्ञसुत्तवण्णना

१५२. नवमे यावदेव आकङ्खामीति यावदेव इच्छामि. यानि पन इतो परं विविच्चेव कामेहीतिआदिना नयेन चत्तारि रूपावचरज्झानानि, सब्बसो रूपसञ्ञानं समतिक्कमातिआदिना नयेन चतस्सो अरूपसमापत्तियो, सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधन्ति एवं निरोधसमापत्ति, अनेकविहितंइद्धिविधन्तिआदिना नयेन पञ्च लोकिकाभिञ्ञा च वुत्ता. तत्थ यं वत्तब्बं सिया, तं सब्बं अनुपदवण्णनाय चेव भावनाविधानेन च सद्धिं विसुद्धिमग्गे (विसुद्धि. १.६९) वित्थारितमेव. छळभिञ्ञाय पन आसवानं खयाति आसवानं खयेन. अनासवन्ति आसवानं अपच्चयभूतं. चेतोविमुत्तिन्ति अरहत्तफलसमाधिं. पञ्ञाविमुत्तिन्ति अरहत्तफलपञ्ञं. नवमं.

१०. उपस्सयसुत्तवण्णना

१५३. दसमे आयाम, भन्तेति कस्मा भिक्खुनीउपस्सयगमनं याचति? न लाभसक्कारहेतु, कम्मट्ठानत्थिका पनेत्थ भिक्खुनियो अत्थि, ता उस्सुक्कापेत्वा कम्मट्ठानं कथापेस्सामीति याचति. ननु च सो सयम्पि तेपिटको बहुस्सुतो, किं सयं कथेतुं न सक्कोतीति? नो न सक्कोति. बुद्धपटिभागस्स पन सावकस्स कथं सद्धातब्बं मञ्ञिस्सन्तीति याचति. बहुकिच्चो त्वं बहुकरणीयोति किं थेरो नवकम्मादिपसुतो, येन नं एवमाहाति? नो, सत्थरि पन परिनिब्बुते चतस्सो परिसा आनन्दत्थेरं उपसङ्कमित्वा, ‘‘भन्ते, इदानि कस्स पत्तचीवरं गहेत्वा चरथ, कस्स परिवेणं सम्मज्जथ, कस्स मुखोदकं देथा’’ति रोदन्ति परिदेवन्ति. थेरो ‘‘अनिच्चा सङ्खारा, वुद्धसरीरेपि निल्लज्जोव मच्चुराजा पहरि. एसा सङ्खारानं धम्मता, मा सोचित्थ, मा परिदेवित्था’’ति परिसं सञ्ञापेति. इदमस्स बहुकिच्चं. तं सन्धाय थेरो एवमाह. सन्दस्सेसीति पटिपत्तिगुणं दस्सेसि. समादपेसीति गण्हापेसि. समुत्तेजेसीति समुस्साहेसि. सम्पहंसेसीति पटिलद्धगुणेन मोदापेसि.

थुल्लतिस्साति सरीरेन थूला, नामेन तिस्सा. वेदेहमुनिनोति पण्डितमुनिनो. पण्डितो हि ञाणसङ्खातेन वेदेन ईहति सब्बकिच्चानि करोति, तस्मा ‘‘वेदेहो’’ति वुच्चति. वेदेहो च सो मुनि चाति, वेदेहमुनि. धम्मंभासितब्बं मञ्ञतीति तिपिटकधरस्स धम्मभण्डागारिकस्स सम्मुखे सयं अरञ्ञवासी पंसुकूलिको समानो ‘‘धम्मकथिको अह’’न्ति धम्मं भासितब्बं मञ्ञति. इदं किं पन, कथं पनाति? अवजानमाना भणति. अस्सोसीति अञ्ञेन आगन्त्वा आरोचितवसेन अस्सोसि. आगमेहि त्वं, आवुसोति तिट्ठ त्वं, आवुसो. मा ते सङ्घो उत्तरि उपपरिक्खीति मा भिक्खुसङ्घो अतिरेकओकासे तं उपपरिक्खीति. इदं वुत्तं होति – ‘‘आनन्देन बुद्धपटिभागो सावको वारितो, एका भिक्खुनी न वारिता, ताय सद्धिं सन्थवो वा सिनेहो वा भविस्सती’’ति मा तं सङ्घो एवं अमञ्ञीति.

इदानि अत्तनो बुद्धपटिभागभावं दीपेन्तो तं किं मञ्ञसि, आवुसोतिआदिमाह? सत्तरतनन्ति सत्तहत्थप्पमाणं. नागन्ति हत्थिं. अड्ढट्ठरतनं वाति अड्ढरतनेन ऊनअट्ठरतनं, पुरिमपादतो पट्ठाय याव कुम्भा विदत्थाधिकसत्तहत्थुब्बेधन्ति अत्थो. तालपत्तिकायाति तरुणतालपण्णेन. चवित्थाति चुता, न मता वा नट्ठा वा, बुद्धपटिभागस्स पन सावकस्स उपवादं वत्वा महाकस्सपत्थेरे छहि अभिञ्ञाहि सीहनादं नदन्ते तस्सा कासावानि कण्टकसाखा विय कच्छुसाखा विय च सरीरं खादितुं आरद्धानि, तानि हारेत्वा सेतकानि निवत्थक्खणेयेवस्सा चित्तस्सादो उदपादीति. दसमं.

११. चीवरसुत्तवण्णना

१५४. एकादसमे दक्खिणागिरिस्मिन्ति राजगहं परिवारेत्वा ठितस्स गिरिनो दक्खिणभागे जनपदो दक्खिणागिरि नाम, तस्मिं चारिकं चरतीति अत्थो. चारिका च नाम दुविधा होति तुरितचारिका च अतुरितचारिका च. तत्थ यं एकच्चो एकं कासावं निवासेत्वा एकं पारुपित्वा पत्तचीवरं अंसे लग्गेत्वा छत्तं आदाय सरीरतो सेदेहि पग्घरन्तेहि दिवसेन सत्तट्ठयोजनानि गच्छति, यं वा पन बुद्धा किञ्चिदेव बोधनेय्यसत्तं दिस्वा योजनसतम्पि योजनसहस्सम्पि खणेन गच्छन्ति, एसा तुरितचारिका नाम. देवसिकं पन गावुतं अड्ढयोजनं तिगावुतं योजनन्ति एत्तकं अद्धानं अज्जतनाय निमन्तनं अधिवासयतो जनसङ्गहं करोतो गमनं, एसा अतुरितचारिका नाम. अयं इध अधिप्पेता.

ननु च थेरो पञ्चवीसति वस्सानि छाया विय दसबलस्स पच्छतो पच्छतो गच्छन्तोव अहोसि, ‘‘कहं आनन्दो’’ति वचनस्स ओकासमेव न अदासि, सो किस्मिं काले भिक्खुसङ्घेन सद्धिं चारिकं चरितुं ओकासं लभतीति? सत्थु परिनिब्बानसंवच्छरे. परिनिब्बुते किर सत्थरि महाकस्सपत्थेरो सत्थु परिनिब्बाने सन्निपतितस्स भिक्खुसङ्घस्स मज्झे निसीदित्वा धम्मविनयसङ्गायनत्थं पञ्चसते भिक्खू उच्चिनित्वा, ‘‘आवुसो, मयं राजगहे वस्सं वसन्ता धम्मविनयं सङ्गायिस्साम, तुम्हे पुरे वस्सूपनायिकाय अत्तनो पलिबोधं उच्छिन्दित्वा राजगहे सन्निपतथा’’ति वत्वा अत्तना राजगहं गतो. आनन्दत्थेरोपि भगवतो पत्तचीवरं आदाय महाजनं सञ्ञापेन्तो सावत्थिं गन्त्वा ततो निक्खम्म राजगहं गच्छन्तो दक्खिणागिरिस्मिं चारिकं चरि. तं सन्धायेतं वुत्तं.

येभुय्येनकुमारभूताति ये ते हीनायावत्ता नाम, ते येभुय्येन कुमारका दहरा तरुणा एकवस्सिकद्वेवस्सिका भिक्खू चेव अनुपसम्पन्नकुमारका च. कस्मा पनेते पब्बजिता, कस्मा हीनायावत्ताति? तेसं किर मातापितरो चिन्तेसुं – ‘‘आनन्दत्थेरो सत्थु विस्सासिको अट्ठ वरे याचित्वा उपट्ठहति, इच्छितिच्छितट्ठानं सत्थारं गहेत्वा गन्तुं सक्कोति, अम्हाकं दारके एतस्स सन्तिके पब्बाजेम, सो सत्थारं गहेत्वा आगमिस्सति, तस्मिं आगते मयं महासक्कारं कातुं लभिस्सामा’’ति. इमिना ताव कारणेन नेसं ञातका ते पब्बाजेसुं. सत्थरि पन परिनिब्बुते तेसं सा पत्थना उपच्छिन्ना, अथ ते एकदिवसेनेव उप्पब्बाजेसुं.

यथाभिरन्तन्ति यथारुचिया यथाअज्झासयेन. तिकभोजनं पञ्ञत्तन्ति, इदं ‘‘गणभोजने अञ्ञत्र समया पाचित्तिय’’न्ति (पाचि. २११). इदं सन्धाय वुत्तं. तत्थ हि तिण्णं जनानं अकप्पियनिमन्तनं सादियित्वा एकतो पटिग्गण्हन्तानम्पि अनापत्ति, तस्मा ‘‘तिकभोजन’’न्ति वुत्तं.

दुम्मङ्कूनं पुग्गलानं निग्गहायाति दुस्सीलपुग्गलानं निग्गण्हनत्थं. पेसलानं भिक्खूनं फासुविहारायाति दुम्मङ्कूनं निग्गहेनेव पेसलानं उपोसथपवारणा वत्तन्ति, समग्गवासो होति, अयं तेसं फासुविहारो होति, इमस्स फासुविहारस्स अत्थाय. मा पापिच्छा पक्खं निस्साय सङ्घं भिन्देय्युन्ति यथा देवदत्तो सपरिसो कुलेसु विञ्ञापेत्वा भुञ्जन्तो पापिच्छे निस्साय सङ्घं भिन्दि, एवं अञ्ञेपि पापिच्छा गणबन्धेन कुलेसु विञ्ञापेत्वा भुञ्जमाना गणं वड्ढेत्वा तं पक्खं निस्साय मा सङ्घं भिन्देय्युन्ति, इति इमिना कारणेन पञ्ञत्तन्ति अत्थो. कुलानुद्दयताय चाति भिक्खुसङ्घे उपोसथपवारणं कत्वा समग्गवासं वसन्ते मनुस्सा सलाकभत्तादीनि दत्वा सग्गपरायणा भवन्ति, इति इमाय कुलानुद्दयताय च पञ्ञत्तन्ति अत्थो.

सस्सघातं मञ्ञे चरसीति सस्सं घातेन्तो विय आहिण्डसि. कुलूपघातं मञ्ञे चरसीति कुलानि उपघातेन्तो विय हनन्तो विय आहिण्डसि. ओलुज्जतीति विसेसेन पलुज्जति भिज्जति. पलुज्जन्ति खो ते, आवुसो, नवप्पायाति, आवुसो, एते तुय्हं पायेन येभुय्येन नवका एकवस्सिकदुवस्सिका दहरा चेव सामणेरा च पलुज्जन्ति भिज्जन्ति. न वायं कुमारको मत्तमञ्ञासीति अयं कुमारको अत्तनो पमाणं न जानातीति थेरं तज्जेन्तो आह.

कुमारकवादान मुच्चामाति कुमारकवादतो न मुच्चाम . तथा हि पन त्वन्ति इदमस्स एवं वत्तब्बताय कारणदस्सनत्थं वुत्तं. अयञ्हेत्थ अधिप्पायो – यस्मा त्वं इमेहि नवेहि भिक्खूहि इन्द्रियसंवररहितेहि सद्धिं विचरसि, तस्मा कुमारकेहि सद्धिं विचरन्तो कुमारकोति वत्तब्बतं अरहसीति.

अञ्ञतित्थियपुब्बो समानोति इदं यस्मा थेरस्स इमस्मिं सासने नेव आचरियो न उपज्झायो पञ्ञायति, सयं कासायानि गहेत्वा निक्खन्तो, तस्मा अनत्तमनताय अञ्ञतित्थियपुब्बतं आरोपयमाना आह.

सहसाति एत्थ रागमोहचारोपि सहसाचारो, इदं पन दोसचारवसेन वुत्तं. अप्पटिसङ्खाति अप्पच्चवेक्खित्वा, इदानि अत्तनो पब्बज्जं सोधेन्तो यत्वाहं, आवुसोतिआदिमाह. तत्थ अञ्ञं सत्थारं उद्दिसितुन्ति ठपेत्वा भगवन्तं अञ्ञं मय्हं सत्थाति एवं उद्दिसितुं न जानामि. सम्बाधो घरावासोतिआदीसु सचेपि सट्ठिहत्थे घरे योजनसतन्तरेपि वा द्वे जायम्पतिका वसन्ति, तथापि तेसं सकिञ्चनसपलिबोधट्ठेन घरावासो सम्बाधोयेव. रजापथोति रागरजादीनं उट्ठानट्ठानन्ति महाअट्ठकथायं वुत्तं. ‘‘आगमनपथो’’तिपि वत्तुं वट्टति. अलग्गनट्ठेन अब्भोकासो वियाति अब्भोकासो. पब्बजितो हि कूटागाररतनमयपासाददेवविमानादीसु पिहितद्वारवातपानेसु पटिच्छन्नेसु वसन्तोपि नेव लग्गति न सज्जति न बज्झति, तेन वुत्तं ‘‘अब्भोकासो पब्बज्जा’’ति. अपिच सम्बाधो घरावासो कुसलकिरियाय ओकासाभावतो रजापथो असंवुतसङ्कारट्ठानं विय रजानं, किलेसरजानं सन्निपातट्ठानतो, अब्भोकासो पब्बज्जा कुसलकिरियाय यथा सुखं ओकाससब्भावतो.

नयिदं सुकरं…पे… पब्बजेय्यन्ति एत्थ अयं सङ्खेपकथा – यदेतं सिक्खत्तयब्रह्मचरियं एकम्पि दिवसं अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं चरितब्बं, एकदिवसम्पि च किलेसमलेन अमलीनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं, सङ्खलिखितं लिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं चरितब्बं, इदं न सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं…पे… चरितुं, यंनूनाहं केसमस्सुं ओहारेत्वा कसायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा परिदहित्वा अगारस्मा निक्खमित्वा अनगारियं पब्बज्जेय्यन्ति. एत्थ च यस्मा अगारस्स हितं कसिवणिज्जादिकम्मं अगारियन्ति वुच्चति, तं पब्बज्जाय नत्थि, तस्मा पब्बज्जा अनगारियाति ञातब्बा, तं अनगारियं. पब्बजेय्यन्ति पटिपज्जेय्यं.

पटपिलोतिकानन्ति जिण्णपिलोतिकानं तेरसहत्थोपि हि नवसाटको दसानं छिन्नकालतो पट्ठाय पिलोतिकाति वुच्चति. इति महारहानि वत्थानि छिन्दित्वा कतं सङ्घाटिं सन्धाय ‘‘पटपिलोतिकानं सङ्घाटि’’न्ति वुत्तं. अद्धानमग्गप्पटिपन्नोति अड्ढयोजनतो पट्ठाय मग्गो अद्धानन्ति वुच्चति, तं अद्धानमग्गं पटिपन्नो, दीघमग्गं पटिपन्नोति अत्थो.

इदानि यथा एस पब्बजितो, यथा च अद्धानमग्गं पटिपन्नो, इमस्सत्थस्स आविभावत्थं अभिनीहारतो पट्ठाय अनुपुब्बिकथा कथेतब्बा – अतीते किर कप्पसतसहस्समत्थके पदुमुत्तरो नाम सत्था उदपादि, तस्मिं हंसवतीनगरं उपनिस्साय खेमे मिगदाये विहरन्ते वेदेहो नाम कुटुम्बिको असीतिकोटिधनविभवो पातोव सुभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय गन्धपुप्फादीनि गहेत्वा विहारं गन्त्वा सत्थारं पूजेत्वा वन्दित्वा एकमन्तं निसीदि. तस्मिं खणे सत्था महानिसभत्थेरं नाम ततियसावकं ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं निसभो’’ति एतदग्गे ठपेसि. उपासको तं सुत्वा पसन्नो धम्मकथावसाने महाजने उट्ठाय गते सत्थारं वन्दित्वा, ‘‘भन्ते, स्वे मय्हं भिक्खं अधिवासेथा’’ति आह. महा खो, उपासक, भिक्खुसङ्घोति. कित्तको भगवाति. अट्ठसट्ठिभिक्खुसतसहस्सन्ति. भन्ते, एकं सामणेरम्पि विहारे असेसेत्वा भिक्खं अधिवासेथाति. सत्था अधिवासेसि. उपासको सत्थु अधिवासनं विदित्वा गेहं गन्त्वा महादानं सज्जेत्वा पुनदिवसे सत्थु कालं आरोचापेसि. सत्था पत्तचीवरमादाय भिक्खुसङ्घपरिवुतो उपासकस्स घरं गन्त्वा पञ्ञत्तासने निसिन्नो दक्खिणोदकावसाने यागुभत्तादीनि सम्पटिच्छन्तो भत्तविस्सग्गं अकासि. उपासकोपि सत्थु सन्तिके निसीदि.

तस्मिं अन्तरे महानिसभत्थेरो पिण्डाय चरन्तो तमेव वीथिं पटिपज्जि. उपासको दिस्वा उट्ठाय गन्त्वा थेरं वन्दित्वा ‘‘पत्तं, भन्ते, नो देथा’’ति आह. थेरो पत्तं अदासि. भन्ते, इधेव पविसथ, सत्थापि गेहे निसिन्नोति. न वट्टिस्सति उपासकाति. उपासको थेरस्स पत्तं गहेत्वा पिण्डपातस्स पूरेत्वा नीहरित्वा अदासि. ततो थेरं अनुगन्त्वा निवत्तो सत्थु सन्तिके निसीदित्वा एवमाह – ‘‘भन्ते, महानिसभत्थेरो ‘सत्था गेहे निसिन्नो’ति वुत्तेपि पविसितुं न इच्छि, अत्थि नु खो एतस्स तुम्हाकं गुणेहि अतिरेको गुणो’’ति. बुद्धानञ्च वण्णमच्छेरं नाम नत्थि. अथ सत्था एवमाह – ‘‘उपासक, मयं भिक्खं आगमयमाना गेहे निसीदाम, सो भिक्खु न एवं निसीदित्वा भिक्खं उदिक्खति. मयं गामन्तसेनासने वसाम, सो अरञ्ञस्मिंयेव वसति. मयं छन्ने वसाम, सो अब्भोकासम्हियेव वसति. इति तस्स अयञ्च अयञ्च गुणो’’ति महासमुद्दं पूरयमानोव कथेसि. उपासको पकतियापि जलमानदीपो तेलेन आसित्तो विय सुट्ठुतरं पसन्नो हुत्वा चिन्तेसि – ‘‘किं मय्हं अञ्ञाय सम्पत्तिया, अनागते एकस्स बुद्धस्स सन्तिके धुतवादानं अग्गभावत्थाय पत्थनं करिस्सामी’’ति?

सो पुनपि सत्थारं निमन्तेत्वा तेनेव नियामेन सत्त दिवसानि दानं दत्वा सत्तमे दिवसे अट्ठसट्ठिभिक्खुसतसहस्सस्स तिचीवरानि दत्वा सत्थु पादमूले निपज्जित्वा एवमाह – ‘‘यं मे, भन्ते, सत्त दिवसानि दानं देन्तस्स मेत्तं कायकम्मं मेत्तं वचीकम्मं मेत्तं मनोकम्मं, इमिनाहं न अञ्ञं देवसम्पत्तिं वा सक्कमारब्रह्मसम्पत्तिं वा पत्थेमि, इदं पन मे कम्मं अनागते एकस्स बुद्धस्स सन्तिके महानिसभत्थेरेन पत्तट्ठानन्तरं पापुणनत्थाय तेरसधुतङ्गधरानं अग्गभावस्स पच्चयो होतू’’ति. सत्था ‘‘महन्तं ठानं इमिना पत्थितं, समिज्झिस्सति नु खो’’ति ओलोकेन्तो समिज्झनभावं दिस्वा आह – ‘‘मनापं ते ठानं पत्थितं, अनागते सतसहस्सकप्पमत्थके गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स त्वं ततियसावको महाकस्सपत्थेरो नाम भविस्ससी’’ति. तं सुत्वा उपासको ‘‘बुद्धानं द्वे कथा नाम नत्थी’’ति पुनदिवसे पत्तब्बं विय तं सम्पत्तिं अमञ्ञित्थ. सो यावतायुकं सीलं रक्खित्वा तत्थ कालङ्कतो सग्गे निब्बत्ति.

ततो पट्ठाय देवमनुस्सेसु सम्पत्तिं अनुभवन्तो इतो एकनवुतिकप्पे विपस्सिम्हि सम्मासम्बुद्धे बन्धुमतीनगरं निस्साय खेमे मिगदाये विहरन्ते देवलोका चवित्वा अञ्ञतरस्मिं परिजिण्णे ब्राह्मणकुले निब्बत्ति. तस्मिञ्च काले ‘‘विपस्सी भगवा सत्तमे सत्तमे संवच्छरे धम्मं कथेती’’ति महन्तं कोलाहलं होति. सकलजम्बुदीपे देवता ‘‘सत्था धम्मं कथेस्सती’’ति आरोचेन्ति, ब्राह्मणो तं सासनं अस्सोसि. तस्स च निवासनसाटको एको होति, तथा ब्राह्मणिया, पारुपनं पन द्विन्नम्पि एकमेव. सकलनगरे ‘‘एकसाटकब्राह्मणो’’ति पञ्ञायति. ब्राह्मणानं केनचिदेव किच्चेन सन्निपाते सति ब्राह्मणिं गेहे ठपेत्वा सयं गच्छति , ब्राह्मणीनं सन्निपाते सति सयं गेहे तिट्ठति, ब्राह्मणी तं वत्थं पारुपित्वा गच्छति. तस्मिं पन दिवसे ब्राह्मणो ब्राह्मणिं आह – ‘‘भोति, किं रत्तिं धम्मस्सवनं सुणिस्ससि दिवा’’ति? ‘‘मयं मातुगामजातिका नाम रत्तिं सोतुं न सक्कोम, दिवा सोस्सामी’’ति ब्राह्मणं गेहे ठपेत्वा वत्थं पारुपित्वा उपासिकाहि सद्धिं दिवा गन्त्वा सत्थारं वन्दित्वा एकमन्ते निसिन्ना धम्मं सुत्वा उपासिकाहियेव सद्धिं आगमासि. अथ ब्राह्मणो ब्राह्मणिं गेहे ठपेत्वा वत्थं पारुपित्वा विहारं गतो.

तस्मिं च समये सत्था परिसमज्झे अलङ्कतधम्मासने सन्निसिन्नो चित्तबीजनिं आदाय आकासगङ्गं ओतारेन्तो विय सिनेरुं मत्थं कत्वा सागरं निम्मथेन्तो विय धम्मकथं कथेति. ब्राह्मणस्स परिसन्ते निसिन्नस्स धम्मं सुणन्तस्स पठमयामस्मिंयेव सकलसरीरं पूरयमाना पञ्चवण्णा पीति उप्पज्जि. सो पारुतवत्थं सङ्घरित्वा ‘‘दसबलस्स दस्सामी’’ति चिन्तेसि. अथस्स आदीनवसहस्सं दस्सयमानं मच्छेरं उप्पज्जि, सो ‘‘ब्राह्मणिया च मय्हञ्च एकमेव वत्थं, अञ्ञं किञ्चि पारुपनं नत्थि, अपारुपित्वा च नाम बहि चरितुं न सक्का’’ति सब्बथापि अदातुकामो अहोसि. अथस्स निक्खन्ते पठमयामे मज्झिमयामेपि तथेव पीति उप्पज्जि, सो तथेव च चिन्तेत्वा तथेव अदातुकामो अहोसि. अथस्स मज्झिमयामे निक्खन्ते पच्छिमयामेपि तथेव पीति उप्पज्जि, सो ‘‘तरणं वा होतु मरणं वा, पच्छापि जानिस्सामी’’ति वत्थं सङ्घरित्वा सत्थु पादमूले ठपेसि. ततो वामहत्थं आभुजित्वा दक्खिणेन हत्थेन तिक्खत्तुं अप्फोटेत्वा ‘‘जितं मे जितं मे’’ति तयो वारे नदि.

तस्मिञ्च समये बन्धुमराजा धम्मासनस्स पच्छतो अन्तोसाणियं निसिन्नो धम्मं सुणाति. रञ्ञो च नाम ‘‘जितं मे’’ति सद्दो अमनापो होति. सो पुरिसं पेसेसि ‘‘गच्छ एतं पुच्छ किं वदेसी’’ति? सो तेन गन्त्वा पुच्छितो आह – ‘‘अवसेसा हत्थियानादीनि आरुय्ह असिचम्मादीनि गहेत्वा परसेनं जिनन्ति, न तं अच्छरियं, अहं पन पच्छतो आगच्छन्तस्स कूटगोणस्स मुग्गरेन सीसं भिन्दित्वा तं पलापेन्तो विय मच्छेरचित्तं मद्दित्वा पारुतवत्थं दसबलस्स अदासिं, तं मे मच्छरियं जित’’न्ति आह. पुरिसो गन्त्वा तं पवत्तिं रञ्ञो आरोचेसि. राजा आह – ‘‘अम्हे भणे दसबलस्स अनुरूपं न जानिम्हा, ब्राह्मणो पन जानी’’ति वत्थयुगम्पि पेसेसि. तं दिस्वा ब्राह्मणो चिन्तेसि – ‘‘अयं मय्हं तुण्ही निसिन्नस्स पठमं किञ्चि अदत्वा सत्थु गुणे कथेन्तस्स अदासि, सत्थु गुणे पटिच्च उप्पन्नेन मय्हं को अत्थो’’ति तम्पि वत्थयुगं दसबलस्सेव अदासि. राजा ‘‘किं ब्राह्मणेन कत’’न्ति? पुच्छित्वा, ‘‘तम्पि तेन वत्थयुगं तथागतस्सेव दिन्न’’न्ति सुत्वा अञ्ञानि द्वे वत्थयुगानि पेसेसि. सो तानिपि अदासि. राजा अञ्ञानिपि चत्तारीति एवं याव द्वत्तिंस वत्थयुगानि पेसेसि. अथ ब्राह्मणो ‘‘इदं वड्ढेत्वा गहणं विय होती’’ति अत्तनो अत्थाय एकं ब्राह्मणिया अत्थाय एकन्ति द्वे वत्थयुगानि गहेत्वा तिंस युगानि तथागतस्सेव अदासि. ततो पट्ठाय च सत्थु विस्सासिको जातो.

अथ नं राजा एकदिवसं सीतसमये सत्थु सन्तिके धम्मं सुणन्तं दिस्वा सतसहस्सग्घनिकं अत्तनो पारुतं रत्तकम्बलं दत्वा आह – ‘‘इतो पट्ठाय इदं पारुपित्वा धम्मं सुणाही’’ति. सो ‘‘किं मे इमिना कम्बलेन इमस्मिं पूतिकाये उपनीतेना’’ति? चिन्तेत्वा, अन्तोगन्धकुटियं तथागतमञ्चस्स उपरि वितानं कत्वा अगमासि. अथ एकदिवसं राजा पातोव विहारं गन्त्वा अन्तोगन्धकुटियं सत्थु सन्तिके निसीदि. तस्मिञ्च समये छब्बण्णा बुद्धरस्मियो कम्बलं पटिहञ्ञन्ति, कम्बलो अतिविय विरोचति. राजा उद्धं ओलोकेन्तो सञ्जानित्वा आह – ‘‘भन्ते, अम्हाकं एस कम्बलो, अम्हेहि एकसाटकब्राह्मणस्स दिन्नो’’ति. तुम्हेहि, महाराज, ब्राह्मणो पूजितो, ब्राह्मणेन अहं पूजितोति. राजा ‘‘ब्राह्मणो युत्तकं अञ्ञासि, न मय’’न्ति पसीदित्वा यं मनुस्सानं उपकारभूतं, तं सब्बं अट्ठट्ठकं कत्वा सब्बट्ठकं नाम दानं दत्वा पुरोहितट्ठाने ठपेसि. सोपि ‘‘अट्ठट्ठकं नाम चतुसट्ठि होती’’ति चतुसट्ठि सलाकभत्तानि उपनिबन्धापेत्वा यावजीवं दानं दत्वा सीलं रक्खित्वा ततो चुतो सग्गे निब्बत्ति.

पुन ततो चुतो इमस्मिं कप्पे कोणागमनस्स च भगवतो कस्सपदसबलस्स चाति द्विन्नं बुद्धानं अन्तरे बाराणसियं कुटुम्बियघरे निब्बत्तो, सो वुद्धिमन्वाय घरावासं वसन्तो एकदिवसं अरञ्ञे जङ्घविहारं चरति. तस्मिञ्च समये पच्चेकबुद्धो नदीतीरे चीवरकम्मं करोन्तो अनुवाते अप्पहोन्ते सङ्घरित्वा ठपेतुं आरद्धो. सो दिस्वा, ‘‘कस्मा, भन्ते, सङ्घरित्वा ठपेथा’’ति? आह. अनुवातो नप्पहोतीति. ‘‘इमिना, भन्ते, करोथा’’ति साटकं दत्वा, ‘‘निब्बत्तनिब्बत्तट्ठाने मे केनचि परिहानि मा होतू’’ति पत्थनं पट्ठपेसि. घरेपिस्स भगिनिया सद्धिं भरियाय कलहं करोन्तिया पच्चेकबुद्धो पिण्डाय पाविसि.

अथस्स भगिनी पच्चेकबुद्धस्स पिण्डपातं दत्वा तस्स भरियं सन्धाय ‘‘एवरूपं बालं योजनसतेन परिवज्जेय्य’’न्ति पत्थनं पट्ठपेसि. सा गेहद्वारे ठिता तं सुत्वा, ‘‘इमाय दिन्नं भत्तं एस मा भुञ्जतू’’ति पत्तं गहेत्वा पिण्डपातं छड्डेत्वा कललस्स पूरेत्वा अदासि. इतरा दिस्वा, ‘‘बाले मं ताव अक्कोस वा पहर वा. एवरूपस्स पन द्वे असङ्खेय्यानि पूरितपारमिस्स पत्ततो भत्तं छड्डेत्वा कललं दातुं न युत्त’’न्ति आह. अथस्स भरियाय पटिसङ्खानं उप्पज्जि. सा ‘‘तिट्ठथ, भन्ते’’ति कललं छड्डेत्वा पत्तं धोवित्वा गन्धचुण्णेन उब्बट्टेत्वा पवरस्स चतुमधुरस्स पूरेत्वा उपरि आसित्तेन पदुमगब्भवण्णेन सप्पिना विज्जोतमानं पच्चेकबुद्धस्स हत्थे ठपेत्वा, ‘‘यथा अयं पिण्डपातो ओभासजातो, एवं ओभासजातं मे सरीरं होतू’’ति पत्थनं पट्ठपेसि. पच्चेकबुद्धो अनुमोदित्वा आकासं पक्खन्दि. तेपि जायम्पतिका यावतायुकं कुसलं कत्वा सग्गे निब्बत्तित्वा पुन ततो चवित्वा उपासको बाराणसियं असीतिकोटिविभवस्स सेट्ठिनो पुत्तो हुत्वा निब्बत्ति, इतरा तादिसस्सेव धीता हुत्वा निब्बत्ति.

तस्स वुद्धिप्पत्तस्स तमेव सेट्ठिधीतरं आनयिंसु. तस्सा पुब्बे अदिन्नविपाकस्स तस्स कम्मस्स आनुभावेन पतिकुलं पविट्ठमत्ताय उम्मारब्भन्तरे सकलसरीरं उग्घाटितवच्चकुटि विय दुग्गन्धं जातं. सेट्ठिकुमारो ‘‘कस्सायं गन्धो’’ति पुच्छित्वा ‘‘सेट्ठिकञ्ञाया’’ति सुत्वा ‘‘नीहरथ नीहरथा’’ति आभतनियामेनेव कुलघरं पेसेसि. सा एतेनेव नीहारेन सत्तसु ठानेसु पटिनिवत्तिता चिन्तेसि – ‘‘अहं सत्तसु ठानेसु पटिनिवत्ता. किं मे जीवितेना’’ति? अत्तनो आभरणभण्डं भञ्जापेत्वा सुवण्णिट्ठकं कारेसि रतनायतं विदत्थिवित्थतं चतुरङ्गुलुब्बेधं. ततो हरितालमनोसिलापिण्डं गहेत्वा अट्ठ उप्पलहत्थके आदाय कस्सपदसबलस्स चेतियकरणट्ठानं गता. तस्मिञ्च खणे एका इट्ठकपन्ति परिक्खिपित्वा आगच्छमाना घटनिट्ठकाय ऊना होति. सेट्ठिधीता वड्ढकिं आह – ‘‘इमं इट्ठकं एत्थ ठपेथा’’ति. अम्म, भद्दके काले आगतासि, सयमेव ठपेहीति. सा आरुय्ह तेलेन हरितालमनोसिलं योजेत्वा तेन बन्धनेन इट्ठकं पतिट्ठपेत्वा उपरि अट्ठहि उप्पलहत्थकेहि पूजं कत्वा वन्दित्वा, ‘‘निब्बत्तनिब्बत्तट्ठाने मे कायतो चन्दनगन्धो वायतु, मुखतो उप्पलगन्धो’’ति पत्थनं कत्वा, चेतियं वन्दित्वा, पदक्खिणं कत्वा अगमासि.

अथ तस्मिंयेव खणे यस्स सेट्ठिपुत्तस्स पठमं गेहं नीता, तस्स तं आरब्भ सति उदपादि . नगरेपि नक्खत्तं संघुट्ठं होति. सो उपट्ठाके आह – ‘‘तदा इध आनीता सेट्ठिधीता अत्थि, कहं सा’’ति? ‘‘कुलगेहे सामी’’ति. ‘‘आनेथ नं, नक्खत्तं कीळिस्सामा’’ति. ते गन्त्वा, तं वन्दित्वा ठिता ‘‘किं, ताता, आगतत्था’’ति? ताय पुट्ठा तं पवत्तिं आचिक्खिंसु. ‘‘ताता, मया आभरणभण्डेन चेतियं पूजितं, आभरणं मे नत्थी’’ति. ते गन्त्वा सेट्ठिपुत्तस्स आरोचेसुं. ‘‘आनेथ नं, पिळन्धनं लभिस्सामा’’ति. ते आनयिंसु. तस्सा सह घरप्पवेसेन सकलगेहं चन्दनगन्धञ्चेव नीलुप्पलगन्धञ्च वायि.

सेट्ठिपुत्तो तं पुच्छि – ‘‘पठमं तव सरीरतो दुग्गन्धो वायि, इदानि पन ते सरीरतो चन्दनगन्धो, मुखतो उप्पलगन्धो वायति. किं एत’’न्ति? सा आदितो पट्ठाय अत्तनो कतकम्मं आरोचेसि. सेट्ठिपुत्तो ‘‘निय्यानिकं वत बुद्धानं सासन’’न्ति पसीदित्वा योजनिकं सुवण्णचेतियं कम्बलकञ्चुकेन परिक्खिपित्वा तत्थ तत्थ रथचक्कप्पमाणेहि सुवण्णपदुमेहि अलङ्करि. तेसं द्वादसहत्था ओलम्बका होन्ति. सो तत्थ यावतायुकं ठत्वा सग्गे निब्बत्तित्वा ततो चुतो बाराणसितो योजनमत्ते ठाने अञ्ञतरस्मिं अमच्चकुले निब्बत्ति. सेट्ठिकञ्ञा देवलोकतो चवित्वा राजकुले जेट्ठधीता हुत्वा निब्बत्ति.

तेसु वयप्पत्तेसु कुमारस्स वसनगामे नक्खत्तं संघुट्ठं, सो मातरं आह – ‘‘साटकं मे अम्म देहि, नक्खत्तं कीळिस्सामी’’ति. सा धोतवत्थं नीहरित्वा अदासि. ‘‘अम्म थूलं इद’’न्ति. अञ्ञं नीहरित्वा अदासि, तम्पि पटिक्खिपि. अञ्ञं नीहरित्वा अदासि, तम्पि पटिक्खिपि. अथ नं माता आह – ‘‘तात, यादिसे गेहे मयं जाता, नत्थि नो इतो सुखुमतरस्स पटिलाभाय पुञ्ञ’’न्ति. ‘‘लभनट्ठानं गच्छामि अम्मा’’ति. ‘‘पुत्त अहं अज्जेव तुय्हं बाराणसिनगरे रज्जपटिलाभम्पि इच्छामी’’ति. सो मातरं वन्दित्वा आह – ‘‘गच्छामि अम्मा’’ति. ‘‘गच्छ, ताता’’ति. एवं किरस्सा चित्तं अहोसि – ‘‘कहं गमिस्सति, इध वा एत्थ वा गेहे निसीदिस्सती’’ति? सो पन पुञ्ञनियामेन निक्खमित्वा बाराणसिं गन्त्वा उय्याने मङ्गलसिलापट्टे ससीसं पारुपित्वा निपज्जि. सो चा बाराणसिरञ्ञो कालङ्कतस्स सत्तमो दिवसो होति.

अमच्चा रञ्ञो सरीरकिच्चं कत्वा राजङ्गणे निसीदित्वा मन्तयिंसु – ‘‘रञ्ञो एका धीताव अत्थि, पुत्तो नत्थि. अराजकं रज्जं न तिट्ठति. को राजा होती’’ति मन्तेत्वा, ‘‘त्वं होहि, त्वं होही’’ति. पुरोहितो आह – ‘‘बहुं ओलोकेतुं न वट्टति, फुस्सरथं विस्सज्जेमा’’ति. ते कुमुदवण्णे चत्तारो सिन्धवे योजेत्वा, पञ्चविधं राजककुधभण्डं सेतच्छत्तञ्च रथस्मिंयेव ठपेत्वा रथं विस्सज्जेत्वा पच्छतो तूरियानि पग्गण्हापेसुं. रथो पाचीनद्वारेन निक्खमित्वा उय्यानाभिमुखो अहोसि, ‘‘परिचयेन उय्यानाभिमुखो गच्छति, निवत्तेमा’’ति केचि आहंसु. पुरोहितो ‘‘मा निवत्तयित्था’’ति आह. रथो कुमारं पदक्खिणं कत्वा आरोहनसज्जो हुत्वा अट्ठासि. पुरोहितो पारुपनकण्णं अपनेत्वा पादतलानि ओलोकेन्तो ‘‘तिट्ठतु अयं दीपो, द्विसहस्सदीपपरिवारेसु चतूसु दीपेसु एस रज्जं कातुं युत्तो’’ति वत्वा, ‘‘पुनपि तूरियानि पग्गण्हाथ पुनपि पग्गण्हाथा’’ति तिक्खत्तुं तूरियानि पग्गण्हापेसि.

अथ कुमारो मुखं विवरित्वा ओलोकेत्वा, ‘‘केन कम्मेन आगतत्था’’ति? आह. ‘‘देव, तुम्हाकं रज्जं पापुणाती’’ति. ‘‘राजा कह’’न्ति. ‘‘देवत्तं गतो सामी’’ति. ‘‘कति दिवसा अतिक्कन्ता’’ति? ‘‘अज्ज सत्तमो दिवसो’’ति. ‘‘पुत्तो वा धीता वा नत्थी’’ति. ‘‘धीता अत्थि देव, पुत्तो नत्थी’’ति. ‘‘तेन हि करिस्सामि रज्ज’’न्ति. ते तावदेव अभिसेकमण्डपं कत्वा राजधीतरं सब्बालङ्कारेहि अलङ्करित्वा उय्यानं आनेत्वा कुमारस्स अभिसेकं अकंसु.

अथस्स कताभिसेकस्स सतसहस्सग्घनिकं वत्थं उपहरिंसु. सो ‘‘किमिदं, ताता’’ति? आह. ‘‘निवासनवत्थं देवा’’ति. ‘‘ननु, ताता, थूल’’न्ति. ‘‘मनुस्सानं परिभोगवत्थेसु इतो सुखुमतरं नत्थि देवा’’ति. ‘‘तुम्हाकं राजा एवरूपं निवासेसी’’ति? ‘‘आम, देवा’’ति. ‘‘न मञ्ञे पुञ्ञवा तुम्हाकं राजा, सुवण्णभिङ्गारं आहरथ, लभिस्साम वत्थ’’न्ति. सुवण्णभिङ्गारं आहरिंसु. सो उट्ठाय हत्थे धोवित्वा, मुखं विक्खालेत्वा, हत्थेन उदकं आदाय, पुरत्थिमदिसाय अब्भुक्किरि, घनपथविं भिन्दित्वा अट्ठ कप्परुक्खा उट्ठहिंसु. पुन उदकं गहेत्वा दक्खिणं पच्छिमं उत्तरन्ति एवं चतस्सो दिसा अब्भुक्किरि, सब्बदिसासु अट्ठ अट्ठ कत्वा द्वत्तिंस कप्परुक्खा उट्ठहिंसु. सो एकं दिब्बदुस्सं निवासेत्वा एकं पारुपित्वा ‘‘नन्दरञ्ञो विजिते सुत्तकन्तिका इत्थियो मा सुत्तं कन्तिंसूति एवं भेरिं चारापेथा’’ति वत्वा, छत्तं उस्सापेत्वा, अलङ्कतपटियत्तो हत्थिक्खन्धवरगतो नगरं पविसित्वा, पासादं आरुय्ह महासम्पत्तिं अनुभवि.

एवं काले गच्छन्ते एकदिवसं देवी रञ्ञो सम्पत्तिं दिस्वा, ‘‘अहो तपस्सी’’ति कारुञ्ञाकारं दस्सेसि. ‘‘किमिदं देवी’’ति? च पुट्ठा, ‘‘अतिमहती, देव, सम्पत्ति, अतीते बुद्धानं सद्दहित्वा कल्याणं अकत्थ, इदानि अनागतस्स पच्चयं कुसलं न करोथा’’ति? आह. ‘‘कस्स दस्सामि? सीलवन्तो नत्थी’’ति. ‘‘असुञ्ञो, देव, जम्बुदीपो अरहन्तेहि, तुम्हे दानमेव सज्जेथ, अहं अरहन्ते लच्छामी’’ति आह. राजा पुनदिवसे पाचीनद्वारे दानं सज्जापेसि. देवी पातोव उपोसथङ्गानि अधिट्ठाय उपरिपासादे पुरत्थाभिमुखा उरेन निपज्जित्वा – ‘‘सचे एतिस्सा दिसाय अरहन्तो अत्थि, आगच्छन्तु अम्हाकं भिक्खं गण्हन्तू’’ति आह. तस्सं दिसायं अरहन्तो नाहेसुं. तं सक्कारं कपणद्धिकयाचकानं अदंसु.

पुनदिवसे दक्खिणद्वारे दानं सज्जेत्वा तथेव अकासि, पुनदिवसे पच्छिमद्वारे. उत्तरद्वारे सज्जितदिवसे पन देविया तथेव निमन्तेन्तिया हिमवन्ते वसन्तानं पदुमवतिया पुत्तानं पञ्चसतानं पच्चेकबुद्धानं जेट्ठको महापदुमपच्चेकबुद्धो भातिके आमन्तेसि ‘‘मारिसा, नन्दराजा तुम्हे निमन्तेति, अधिवासेथ तस्सा’’ति. ते अधिवासेत्वा पुनदिवसे अनोतत्तदहे मुखं धोवित्वा आकासेन आगन्त्वा उत्तरद्वारे ओतरिंसु. मनुस्सा गन्त्वा ‘‘पञ्चसता, देव, पच्चेकबुद्धा आगता’’ति रञ्ञो आरोचेसुं. राजा सद्धिं देविया गन्त्वा वन्दित्वा पत्तं गहेत्वा पच्चेकबुद्धे पासादं आरोपेत्वा तेसं दानं दत्वा भत्तकिच्चावसाने राजा सङ्घथेरस्स, देवी सङ्घनवकस्स पादमूले निपज्जित्वा, ‘‘अय्या पच्चयेहि न किलमिस्सन्ति, मयं पुञ्ञेन न हायिस्साम, अम्हाकं यावजीवं इध निवासाय पटिञ्ञं देथा’’ति पटिञ्ञं कारेत्वा उय्याने पञ्च पण्णसालासतानि पञ्च चङ्कमनसतानीति सब्बाकारेन निवासट्ठानं सम्पादेत्वा तत्थ वसापेसुं.

एवं काले गच्छन्ते रञ्ञो पच्चन्तो कुपितो. ‘‘अहं पच्चन्तं वूपसमेतुं गच्छामि, त्वं पच्चेकबुद्धेसु मा पमज्जी’’ति देविं ओवदित्वा गतो. तस्मिं अनागतेयेव पच्चेकबुद्धानं आयुसङ्खारा खीणा. महापदुमपच्चेकबुद्धो तियामरत्तिं झानकीळं कीळित्वा अरुणुग्गमने आलम्बनफलकं आलम्बित्वा ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, एतेनुपायेन सेसापीति सब्बेपि परिनिब्बुता. पुनदिवसे देवी पच्चेकबुद्धानं निसीदनट्ठानं हरितूपलित्तं कारेत्वा पुप्फानि विकिरित्वा धूपं दत्वा तेसं आगमनं ओलोकयन्ती निसिन्ना आगमनं अपस्सन्ती पुरिसं पेसेसि – ‘‘गच्छ, तात, जानाहि, किं अय्यानं किञ्चि अफासुक’’न्ति? सो गन्त्वा महापदुमस्स पण्णसालाय द्वारं विवरित्वा तत्थ अपस्सन्तो चङ्कमनं गन्त्वा आलम्बनफलकं निस्साय ठितं दिस्वा वन्दित्वा, ‘‘कालो, भन्ते’’ति आह. परिनिब्बुतसरीरं किं कथेस्सति? सो ‘‘निद्दायति मञ्ञे’’ति गन्त्वा पिट्ठिपादे हत्थेन परामसि. पादानं सीतलताय चेव थद्धताय च परिनिब्बुतभावं ञत्वा दुतियस्स सन्तिकं अगमासि, एवं ततियस्साति सब्बेसं परिनिब्बुतभावं ञत्वा राजकुलं गतो. ‘‘कहं, तात, पच्चेकबुद्धा’’ति? पुट्ठो ‘‘परिनिब्बुता, देवी’’ति आह. देवी कन्दन्ती रोदन्ती निक्खमित्वा नागरेहि सद्धिं तत्थ गन्त्वा साधुकीळितं कारेत्वा पच्चेकबुद्धानं सरीरकिच्चं कत्वा धातुयो गहेत्वा चेतियं पतिट्ठापेसि.

राजा पच्चन्तं वूपसमेत्वा आगतो पच्चुग्गमनं आगतं देविं पुच्छि ‘‘किं, भद्दे, पच्चेकबुद्धेसु नप्पमज्जि, निरोगा अय्या’’ति? ‘‘परिनिब्बुता देवा’’ति. राजा चिन्तेसि – ‘‘एवरूपानम्पि पण्डितानं मरणं उप्पज्जति, अम्हाकं कुतो मोक्खो’’ति? सो नगरं अगन्त्वा उय्यानमेव पविसित्वा जेट्ठपुत्तं पक्कोसापेत्वा तस्स रज्जं पटियादेत्वा सयं समणकपब्बज्जं पब्बजि, देवीपि ‘‘इमस्मिं पब्बजिते अहं किं करिस्सामी’’ति? तत्थेव उय्याने पब्बजिता. द्वेपि झानं भावेत्वा ततो चुता ब्रह्मलोके निब्बत्तिंसु.

तेसु तत्थेव वसन्तेसु अम्हाकं सत्था लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन राजगहं पाविसि. अयं पिप्पलिमाणवो मगधरट्ठे महातित्थब्राह्मणगामे कपिलब्राह्मणस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तो, अयं भद्दा कापिलानी मद्दरट्ठे सागलनगरे कोसियगोत्तब्राह्मणस्स अग्गमहेसिया कुच्छिस्मिं निब्बत्ता. तेसं खो अनुक्कमेन वड्ढमानानं पिप्पलिमाणवस्स वीसतिमे वस्से भद्दाय सोळसमे वस्से सम्पत्ते मातापितरो पुत्तं ओलोकेत्वा, ‘‘तात, त्वं वयप्पत्तो, कुलवंसो नाम पतिट्ठपेतब्बो’’ति अतिविय निप्पीळयिंसु. माणवो आह – ‘‘मय्हं सोतपथे एवरूपं कथं मा कथेथ. अहं याव तुम्हे धरथ, ताव पटिजग्गिस्सामि, तुम्हाकं पच्छतो निक्खमित्वा पब्बजिस्सामी’’ति. ते कतिपाहं अतिक्कमित्वा पुन कथयिंसु, सोपि तथेव पटिक्खिपि. पुन कथयिंसु, पुनपि पटिक्खिपि. ततो पट्ठाय माता निरन्तरं कथेतियेव.

माणवो ‘‘मम मातरं सञ्ञापेस्सामी’’ति रत्तसुवण्णस्स निक्खसहस्सं दत्वा सुवण्णकारेहि एकं इत्थिरूपं कारापेत्वा तस्स मज्जनघट्टनादिकम्मपरियोसाने तं रत्तवत्थं निवासापेत्वा वण्णसम्पन्नेहि पुप्फेहि चेव नानाअलङ्कारेहि च अलङ्कारापेत्वा मातरं पक्कोसापेत्वा आह – ‘‘अम्म एवरूपं आरम्मणं लभन्तो गेहे वसामि, अलभन्तो न वसामी’’ति. पण्डिता ब्राह्मणी चिन्तेसि – ‘‘मय्हं पुत्तो पुञ्ञवा दिन्नदानो कताभिनीहारो, पुञ्ञं करोन्तो न एककोव अकासि, अद्धा एतेन सह कतपुञ्ञा सुवण्णरूपकपटिभागा भविस्सती’’ति अट्ठ ब्राह्मणे पक्कोसापेत्वा सब्बकामेहि सन्तप्पेत्वा सुवण्णरूपकं रथं आरोपेत्वा, ‘‘गच्छथ, ताता, यत्थ अम्हाकं जातिगोत्तभोगेहि समानकुले एवरूपं दारिकं पस्सथ, इममेव सुवण्णरूपकं, पण्णाकारं कत्वा देथा’’ति उय्योजेसि.

ते ‘‘अम्हाकं नाम एतं कम्म’’न्ति निक्खमित्वा, ‘‘कत्थ गमिस्सामा’’ति? चिन्तेत्वा, ‘‘मद्दरट्ठं नाम इत्थाकरो, मद्दरट्ठं गमिस्सामा’’ति मद्दरट्ठे सागलनगरं अगमिंसु. तत्थ तं सुवण्णरूपकं न्हानतित्थे ठपेत्वा एकमन्तं निसीदिंसु. अथ भद्दाय धाती भद्दं न्हापेत्वा अलङ्करित्वा सिरिगब्भे निसीदापेत्वा न्हायितुं आगच्छन्ती तं रूपकं दिस्वा, ‘‘अय्यधीता मे इधागता’’ति सञ्ञाय तज्जेत्वा ‘‘दुब्बिनिते, किं त्वं इधागता’’ति? तलसत्तिकं उग्गिरित्वा, ‘‘गच्छ सीघ’’न्ति गण्डपस्से पहरि. हत्थो पासाणे पटिहतो विय कम्पित्थ. सा पटिक्कमित्वा ‘‘एवं थद्धं नाम महागीवं दिस्वा, ‘अय्यधीता मे’ति सञ्ञं उप्पादेसिं, अय्यधीताय हि मे अयं निवासनपटिग्गाहिकापि अयुत्ता’’ति आह. अथ नं ते मनुस्सा परिवारेत्वा ‘‘एवरूपा ते सामिधीता’’ति पुच्छिंसु. ‘‘किं एसा, इमाय सतगुणेन सहस्सगुणेन मय्हं अय्या अभिरूपतरा, द्वादसहत्थे गब्भे निसिन्नाय पदीपकिच्चं नत्थि, सरीरोभासेनेव तमं विधमती’’ति. ‘‘तेन हि आगच्छा’’ति तं खुज्जं गहेत्वा सुवण्णरूपकं रथं आरोपेत्वा कोसियगोत्तस्स घरद्वारे ठत्वा आगमनं निवेदयिंसु.

ब्राह्मणो पटिसन्थारं कत्वा, ‘‘कुतो आगतत्था’’ति? पुच्छि. ‘‘मगधरट्ठे महातित्थगामे कपिलब्राह्मणस्स घरतो’’ति. ‘‘किं कारणा आगता’’ति. ‘‘इमिना नाम कारणेना’’ति. ‘‘कल्याणं, ताता, समजातिगोत्तविभवो अम्हाकं ब्राह्मणो, दस्सामि दारिक’’न्ति पण्णाकारं गण्हि. ते कपिलब्राह्मणस्स सासनं पहिणिंसु – ‘‘लद्धा दारिका, कत्तब्बं करोथा’’ति. तं सासनं सुत्वा पिप्पलिमाणवस्स आरोचयिंसु – ‘‘लद्धा किर दारिका’’ति. माणवो ‘‘अहं न लभिस्सामीति चिन्तेसिं, इमे लद्धाति च वदन्ति, अनत्थिको हुत्वा पण्णं पेसिस्सामी’’ति रहोगतो पण्णं लिखि, ‘‘भद्दा अत्तनो जातिगोत्तभोगानुरूपं घरावासं लभतु, अहं निक्खमित्वा पब्बजिस्सामि, मा पच्छा विप्पटिसारिनी अहोसी’’ति. भद्दापि ‘‘असुकस्स किर मं दातुकामा’’ति सुत्वा रहोगता पण्णं लिखि, ‘‘अय्यपुत्तो अत्तनो जातिगोत्तभोगानुरूपं घरावासं लभतु. अहं निक्खमित्वा पब्बजिस्सामि, मा पच्छा विप्पटिसारी अहोसी’’ति. द्वेपि पण्णानि अन्तरामग्गे समागच्छिंसु. ‘‘इदं कस्स पण्ण’’न्ति? पिप्पलिमाणवेन भद्दाय पहितन्ति. ‘‘इदं कस्स पण्ण’’न्ति? भद्दाय पिप्पलिमाणवस्स पहितन्ति च वुत्ते द्वेपि वाचेत्वा, ‘‘पस्सथ दारकानं कम्म’’न्ति फालेत्वा अरञ्ञे छड्डेत्वा समानपण्णं लिखित्वा इतो च एत्तो च पेसेसुं. इति तेसं अनिच्छमानानंयेव समागमो अहोसि.

तंदिवसंयेव च माणवोपि एकं पुप्फदामं गन्थापेसि, भद्दापि एकं गन्थापेसि. तानि आसनमज्झे ठपेत्वा भुत्तसायमासा उभोपि ‘‘सयनं आरुहिस्सामा’’ति समागन्त्वा माणवो दक्खिणपस्सेन सयनं आरुहि. भद्दा वामपस्सेन आरुहित्वा आह – ‘‘यस्स पस्से पुप्फानि मिलायन्ति, तस्स रागचित्तं उप्पन्नन्ति विजानिस्साम, इमं पुप्फदामं न अल्लीयितब्ब’’न्ति. ते पन अञ्ञमञ्ञस्स सरीरसम्फस्सभयेन तियामरत्तिं निद्दं अनोक्कमन्ताव वीतिनामेन्ति, दिवा पन हसितमत्तम्पि न होति. ते लोकामिसेन असंसट्ठा याव मातापितरो धरन्ति, ताव कुटुम्बं अविचारेत्वा तेसु कालङ्कतेसु विचारयिंसु. महती माणवस्स सम्पत्ति, एकदिवसं सरीरं उब्बट्टेत्वा छड्डेतब्बं सुवण्णचुण्णमेव मगधनाळिया द्वादसनाळिमत्तं लद्धुं वट्टति. यन्तबद्धानि सट्ठि महातळाकानि, कम्मन्तो द्वादसयोजनिको, अनुराधपुरप्पमाणा चुद्दस दासगामा, चुद्दस हत्थानीका, चुद्दस अस्सानीका, चुद्दस रथानीका.

सो एकदिवसं अलङ्कतं अस्सं आरुय्ह महाजनपरिवुतो कम्मन्तं गन्त्वा खेत्तकोटियं ठितो नङ्गलेहि भिन्नट्ठानतो काकादयो सकुणे गण्डुप्पादकादिपाणे उद्धरित्वा खादन्ते दिस्वा, ‘‘ताता, इमे किं खादन्ती’’ति पुच्छि? ‘‘गण्डुप्पादके अय्या’’ति. ‘‘एतेहि कतं पापं कस्स होती’’ति? ‘‘तुम्हाकं, अय्या’’ति. सो चिन्तेसि – ‘‘सचे एतेहि कतं पापं मय्हं होति, किं मे करिस्सति सत्तअसीतिकोटिधनं? किं द्वादसयोजनो कम्मन्तो, किं यन्तबद्धानि सट्ठि महातळाकानि, किं चुद्दस गामा? सब्बमेतं भद्दाय कापिलानिया निय्यातेत्वा निक्खमित्वा पब्बजिस्सामी’’ति.

भद्दापि कापिलानी तस्मिं खणे अब्भन्तरवत्थुम्हि तयो तिलकुम्भे पत्थरापेत्वा धातीहि परिवुता निसिन्ना काके तिलपाणके खादमाने दिस्वा, ‘‘अम्मा किं इमे खादन्ती’’ति? पुच्छि. ‘‘पाणके अय्ये’’ति. ‘‘अकुसलं कस्स होती’’ति? ‘‘तुम्हाकं अय्ये’’ति. सा चिन्तेसि – ‘‘मय्हं चतुहत्थवत्थं नाळिकोदनमत्तञ्च लद्धुं वट्टति, यदि च पनेतं एत्तकेन जनेन कतं अकुसलं मय्हं होति, भवसहस्सेनपि वट्टतो सीसं उक्खिपितुं न सक्का , अय्यपुत्ते आगतमत्तेयेव सब्बं तस्स निय्यातेत्वा निक्खम्म पब्बजिस्सामी’’ति.

माणवो आगन्त्वा न्हत्वा पासादं आरुय्ह महारहे पल्लङ्के निसीदि, अथस्स चक्कवत्तिनो अनुच्छविकं भोजनं सज्जयिंसु. द्वेपि भुञ्जित्वा परिजने निक्खन्ते रहोगता फासुकट्ठाने निसीदिंसु. ततो माणवो भद्दं आह – ‘‘भद्दे, त्वं इमं घरं आगच्छन्ती कित्तकं धनं आहरी’’ति? ‘‘पञ्चपण्णास सकटसहस्सानि अय्या’’ति. ‘‘एतं सब्बं, या च इमस्मिं घरे सत्तअसीतिकोटियो, यन्तबद्धा सट्ठितळाकादिभेदा सम्पत्ति अत्थि, सब्बं तुय्हंयेव निय्यातेमी’’ति. ‘‘तुम्हे पन अय्या’’ति. ‘‘अहं पब्बजिस्सामी’’ति. ‘‘अय्या अहम्पि तुम्हाकंयेव आगमनं ओलोकयमाना निसिन्ना, अहम्पि पब्बजिस्सामी’’ति. तेसं आदित्तपण्णकुटि विय तयो भवा उपट्ठहिंसु. ते ‘‘पब्बजिस्सामा’’ति वत्वा अन्तरापणतो कसायरसपीतानि वत्थानि मत्तिकापत्ते च आहरापेत्वा अञ्ञमञ्ञं केसे ओहारेत्वा, ‘‘ये लोके अरहन्तो, ते उद्दिस्स अम्हाकं पब्बज्जा’’ति पब्बजित्वा थविकासु पत्ते ओसापेत्वा अंसे लग्गेत्वा पासादतो ओतरिंसु. गेहे दासेसु च कम्मकारेसु च न कोचि सञ्जानि.

अथ ने ब्राह्मणगामतो निक्खम्म दासगामद्वारेन गच्छन्ते आकप्पकुत्तवसेन दासगामवासिनो सञ्जानिंसु. ते रुदन्ता पादेसु निपतित्वा ‘‘किं अम्हे अनाथे करोथ अय्या’’ति? आहंसु. ‘‘मयं, भणे ‘आदित्तपण्णसाला विय तयो भवा’ति पब्बजिम्हा, सचे तुम्हेसु एकेकं भुजिस्सं करोम, वस्ससतम्पि नप्पहोति, तुम्हेव तुम्हाकं सीसं धोवित्वा भुजिस्सा हुत्वा जीवथा’’ति वत्वा तेसं रोदन्तानंयेव पक्कमिंसु. थेरो पुरतो गच्छन्तो निवत्तित्वा ओलोकेन्तो चिन्तेसि – ‘‘अयं भद्दा कापिलानी सकलजम्बुदीपग्घनिका इत्थी मय्हं पच्छतो आगच्छति. ठानं खो पनेतं विज्जति, यं कोचिदेव एवं चिन्तेय्य ‘इमे पब्बजित्वापि विना भवितुं न सक्कोन्ति, अननुच्छविकं करोन्ती’’ति. ‘‘कोचि वा पन मनं पदूसेत्वा अपायपूरको भवेय्य. इमं पहाय मया गन्तुं वट्टती’’ति चित्तं उप्पादेसि.

सो पुरतो गच्छन्तो द्वेधापथं दिस्वा तस्स मत्थके अट्ठासि. भद्दापि आगन्त्वा वन्दित्वा अट्ठासि. अथ नं आह – ‘‘भद्दे, तादिसिं इत्थिं मम पच्छतो आगच्छन्तिं दिस्वा, ‘इमे पब्बजित्वापि विना भवितुं न सक्कोन्ती’ति चिन्तेत्वा अम्हेसु पदुट्ठचित्तो महाजनो अपायपूरको भवेय्य. इमस्मिं द्वेधापथे त्वं एकं गण्ह, अहं एकेन गमिस्सामी’’ति. ‘‘आम, अय्य, पब्बजितानं मातुगामो नाम मलं, ‘पब्बजित्वापि विना न भवन्ती’ति अम्हाकं दोसं पस्सन्ति, तुम्हे एकं मग्गं गण्हथ, विना भविस्सामा’’ति तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु पञ्चपतिट्ठितेन वन्दित्वा दसनखसमोधानसमुज्जलं अञ्जलिं पग्गय्ह, ‘‘सतसहस्सकप्पप्पमाणे अद्धाने कतो मित्तसन्थवो अज्ज भिज्जती’’ति वत्वा, ‘‘तुम्हे दक्खिणजातिका नाम, तुम्हाकं दक्खिणमग्गो वट्टति, मयं मातुगामा नाम वामजातिका, अम्हाकं वाममग्गो वट्टती’’ति वन्दित्वा मग्गं पटिपन्ना. तेसं द्वेधाभूतकाले अयं महापथवी ‘‘अहं चक्कवाळगिरिसिनेरुपब्बते धारेतुं सक्कोन्तीपि तुम्हाकं गुणे धारेतुं न सक्कोमी’’ति वदन्ती विय विरवमाना अकम्पि, आकासे असनिसद्दो विय पवत्ति, चक्कवाळपब्बतो उन्नदि.

सम्मासम्बुद्धो वेळुवनमहाविहारे गन्धकुटियं निसिन्नो पथवीकम्पनसद्दं सुत्वा, ‘‘कस्स नु खो पथवी कम्पती’’ति? आवज्जेन्तो ‘‘पिप्पलिमाणवो च भद्दा च कापिलानी मं उद्दिस्स अप्पमेय्यं सम्पत्तिं पहाय पब्बजिता, तेसं वियोगट्ठाने उभिन्नम्पि गुणबलेन अयं पथवीकम्पो जातो, मयापि एतेसं सङ्गहं कातुं वट्टती’’ति गन्धकुटितो निक्खम्म सयमेव पत्तचीवरं आदाय, असीतिमहाथेरेसु कञ्चि अनामन्तेत्वा तिगावुतं मग्गं पच्चुग्गमनं कत्वा राजगहस्स च नाळन्दाय च अन्तरे बहुपुत्तकनिग्रोधरुक्खमूले पल्लङ्कं आभुजित्वा निसीदि. निसीदन्तो पन अञ्ञतरो पंसुकूलिको विय अनिसीदित्वा बुद्धवेसं गहेत्वा असीतिहत्था घनबुद्धरस्मियो विस्सज्जेन्तो निसीदि. इति तस्मिं खणे पण्णछत्तसकटचक्ककूटागारादिप्पमाणा बुद्धरस्मियो इतो चितो च विप्फन्दन्तियो विधावन्तियो चन्दिमसहस्ससूरियसहस्सउग्गमनकालो विय कुरुमाना तं वनन्तरं एकोभासं अकंसु. द्वत्तिंसमहापुरिसलक्खणानं सिरिया समुज्जलिततारागणं विय गगनं, सुपुप्फितकमलकुवलयं विय सलिलं, वनन्तरं विरोचित्थ. निग्रोधरुक्खस्स नाम खन्धो सेतो होति, पत्तानि नीलानि पक्कानि रत्तानि. तस्मिं पन दिवसे सतसाखो निग्रोधरुक्खो सुवण्णवण्णो अहोसि.

इति या सा अद्धानमग्गप्पटिपन्नोति पदस्स अत्थं वत्वा, ‘‘इदानि यथा एस पब्बजितो, यथा च अद्धानमग्गं पटिपन्नो. इमस्स अत्थस्स आविभावत्थं अभिनीहारतो पट्ठाय अयं अनुपुब्बिकथा कथेतब्बा’’ति वुत्ता, सा एवं वेदितब्बा.

अन्तरा च राजगहं अन्तरा च नाळन्दन्ति राजगहस्स च नाळन्दाय च अन्तरे. सत्थारञ्च वताहं पस्सेय्यं भगवन्तमेव पस्सेय्यन्ति सचे अहं सत्थारं पस्सेय्यं, इमंयेव भगवन्तं पस्सेय्यं. न हि मे इतो अञ्ञेन सत्थारा भवितुं सक्काति. सुगतञ्च वताहं पस्सेय्यं भगवन्तमेव पस्सेय्यन्ति सचे अहं सम्मापटिपत्तिया सुट्ठु गतत्ता सुगतं नाम पस्सेय्यं, इमंयेव भगवन्तं पस्सेय्यं. न हि मे इतो अञ्ञेन सुगतेन भवितुं सक्काति. सम्मासम्बुद्धञ्च वताहं पस्सेय्यं भगवन्तमेव पस्सेय्यन्ति सचे अहं सम्मा सामञ्च सच्चानि बुद्धत्ता सम्मासम्बुद्धं नाम पस्सेय्यं, इमंयेव भगवन्तं पस्सेय्यं. न हि मे इतो अञ्ञेन सम्मासम्बुद्धेन भवितुं सक्काति अयमेत्थ अधिप्पायो. एवं दस्सनेनेव ‘‘भगवति ‘अयं सत्था, अयं सुगतो, अयं सम्मासम्बुद्धो’ति निक्कङ्खो अहं, आवुसो, अहोसि’’न्ति दीपेति. सत्था मे, भन्तेति इदं किञ्चापि द्वे वारे आगतं, तिक्खत्तुं पन वुत्तन्ति वेदितब्बं. इमिना हि सो ‘‘एवं तिक्खत्तुं सावकत्तं सावेसिं, आवुसो’’ति दीपेति.

अजानञ्ञेवाति अजानमानोव. दुतियपदेपि एसेव नयो. मुद्धापि तस्स विपतेय्याति यस्स अञ्ञस्स ‘‘अजानंयेव जानामी’’ति पटिञ्ञस्स बाहिरकस्स सत्थुनो एवं सब्बचेतसा समन्नागतो पसन्नचित्तो सावको एवरूपं परमनिपच्चकारं करेय्य, तस्स वण्टछिन्नतालपक्कं विय गीवतो मुद्धापि विपतेय्य, सत्तधा पन फलेय्याति अत्थो. किं वा एतेन, सचे महाकस्सपत्थेरो इमिना चित्तप्पसादेन इमं परमनिपच्चकारं महासमुद्दस्स करेय्य, तत्तकपाले पक्खित्तउदकबिन्दु विय विलयं गच्छेय्य. सचे चक्कवाळस्स करेय्य, थुसमुट्ठि विय विकिरेय्य. सचे सिनेरुपब्बतस्स करेय्य, काकतुण्डेन पहटपिट्ठमुट्ठि विय विद्धंसेय्य . सचे महापथविया करेय्य, वाताहतभस्मपुञ्जो विय विकिरेय्य. एवरूपोपि पन थेरस्स निपच्चाकारो सत्थु सुवण्णवण्णे पादपिट्ठे लोममत्तम्पि विकोपेतुं नासक्खि. तिट्ठतु च महाकस्सपो, महाकस्सपसदिसानं भिक्खूनं सहस्सम्पि सतसहस्सम्पि निपच्चाकारदस्सनेन नेव दसबलस्स पादपिट्ठे लोममत्तम्पि विकोपेतुं पंसुकूलचीवरे वा अंसुमत्तम्पि चालेतुं सक्कोति. एवं महानुभावो हि सत्था.

तस्मातिह ते कस्सपाति यस्मा अहं जानन्तो एव ‘‘जानामी’’ति, पस्सन्तो एव च ‘‘पस्सामी’’ति वदामि, तस्मा, कस्सप, तया एवं सिक्खितब्बं. तिब्बन्ति बहलं महन्तं. हिरोत्तप्पन्ति हिरी च ओत्तप्पञ्च. पच्चुपट्ठितं भविस्सतीति पठमतरमेव उपट्ठितं भविस्सति. यो हि थेरादीसु हिरोत्तप्पं उपट्ठपेत्वा उपसङ्कमति थेरादयोपि तं सहिरिका सओत्तप्पा च हुत्वा उपसङ्कमन्तीति अयमेत्थ आनिसंसो. कुसलूपसंहितन्ति कुसलसन्निस्सितं. अट्ठिं कत्वाति अत्तानं तेन धम्मेन अट्ठिकं कत्वा, तं वा धम्मं ‘‘एस मय्हं अत्थो’’ति अट्ठिं कत्वा. मनसि कत्वाति चित्ते ठपेत्वा. सब्बचेतसा समन्नाहरित्वाति चित्तस्स थोकम्पि बहि गन्तुं अदेन्तो सब्बेन समन्नाहारचित्तेन समन्नाहरित्वा. ओहितसोतोति ठपितसोतो, ञाणसोतञ्च पसादसोतञ्च ओदहित्वा मया देसितं धम्मं सक्कच्चमेव सुणिस्सामीति एवञ्हि ते सिक्खितब्बं. सातसहगता च मे कायगतासतीति असुभेसु चेव आनापाने च पठमज्झानवसेन सुखसम्पयुत्ता कायगतासति. यो च पनायं तिविधो ओवादो, थेरस्स अयमेव पब्बज्जा च उपसम्पदा च अहोसि.

सरणोति सकिलेसो सइणो हुत्वा. रट्ठपिण्डं भुञ्जिन्ति सद्धादेय्यं भुञ्जिं. चत्तारो हि परिभोगा थेय्यपरिभोगो इणपरिभोगो दायज्जपरिभोगो सामिपरिभोगोति. तत्थ दुस्सीलस्स सङ्घमज्झे निसीदित्वा भुञ्जन्तस्सापि परिभोगो थेय्यपरिभोगो नाम. कस्मा? चतूसु पच्चयेसु अनिस्सरताय. सीलवतो अपच्चवेक्खितपरिभोगो इणपरिभोगो नाम. सत्तन्नं सेखानं परिभोगो दायज्जपरिभोगो नाम. खीणासवस्स परिभोगो सामिपरिभोगो नाम. इति खीणासवोव सामी हुत्वा अनणो परिभुञ्जति. थेरो अत्तना पुथुज्जनेन हुत्वा परिभुत्तपरिभोगं इणपरिभोगंयेव करोन्तो एवमाह. अट्ठमिया अञ्ञा उदपादीति अट्ठमे दिवसे अरहत्तफलं उप्पज्जि.

अथ खो, आवुसो, भगवा मग्गा ओक्कम्माति मग्गतो ओक्कमनं पठमतरं तंदिवसेयेव अहोसि, अरहत्ताधिगमो पच्छा. देसनावारस्स पन एवं आगतत्ता अरहत्ताधिगमो पठमं दीपितो. कस्मा पन भगवा मग्गा ओक्कन्तोति? एवं किरस्स अहोसि ‘‘इमं भिक्खुं जातिआरञ्ञिकं जातिपंसुकूलिकं जातिएकासनिकं करिस्सामी’’ति. तस्मा ओक्कमि.

मुदुका खो त्यायन्ति मुदुका खो ते अयं. इमञ्च पन वाचं भगवा तं चीवरं पदुमपुप्फवण्णेन पाणिना अन्तन्तेन परामसन्तो आह. कस्मा एवमाहाति? थेरेन सह चीवरं परिवत्तेतुकामताय. कस्मा परिवत्तेतुकामो जातोति? थेरं अत्तनो ठाने ठपेतुकामताय. थेरो पन यस्मा चीवरस्स वा पत्तस्स वा वण्णे कथिते ‘‘इमं तुम्हाकं गण्हथा’’तिवचनं चारित्तमेव, तस्मा ‘‘पटिग्गण्हातु मे, भन्ते, भगवा’’ति आह. धारेस्ससि पन मे त्वं, कस्सप, साणानि पंसुकूलानि निब्बसनानीति, कस्सप, त्वं इमानि परिभोगजिण्णानि पंसुकूलानि पारुपितुं सक्खिस्ससीति वदति. तञ्च खो न कायबलं सन्धाय, पटिपत्तिपूरणं पन सन्धाय एवमाह. अयञ्हेत्थ अधिप्पायो – अहं इमं चीवरं पुण्णं नाम दासिं पारुपित्वा आमकसुसाने छड्डितं तं सुसानं पविसित्वा तुम्बमत्तेहि पाणकेहि सम्परिकिण्णं ते पाणके विधुनित्वा महाअरियवंसे ठत्वा अग्गहेसिं, तस्स मे इमं चीवरं गहितदिवसे दससहस्सचक्कवाळे महापथवी महाविरवं विरवमाना कम्पित्थ, आकासो तटतटायि, चक्कवाळदेवता साधुकारमदंसु, ‘‘इमं चीवरं गण्हन्तेन भिक्खुना जातिपंसुकूलिकेन जातिआरञ्ञिकेन जातिएकासनिकेन जातिसपदानचारिकेन भवितुं वट्टति, त्वं इमस्स चीवरस्स अनुच्छविकं कातुं सक्खिस्ससी’’ति. थेरोपि अत्तना पञ्चन्नं हत्थीनं बलं धारेति, सो तं अतक्कयित्वा ‘‘अहमेतं पटिपत्तिं पूरेस्सामी’’ति उस्साहेन सुगतचीवरस्स अनुच्छविकं कातुकामो ‘‘धारेस्सामहं, भन्ते’’ति आह. पटिपज्जिन्ति पटिपन्नोस्मि. एवं पन चीवरपरिवत्तनं कत्वा च थेरेन पारुतचीवरं भगवा पारुपि, सत्थु चीवरं थेरो. तस्मिं समये महापथवी उदकपरियन्तं कत्वा उन्नदन्ती कम्पित्थ.

भगवतो पुत्तोतिआदीसु थेरो भगवन्तं निस्साय अरियाय जातिया जातोति भगवतो पुत्तो. उरेन वसित्वा मुखतो निक्खन्तओवादवसेन पब्बज्जाय चेव उपसम्पदाय च पतिट्ठितत्ता ओरसो मुखतो जातो. ओवादधम्मतो जातत्ता ओवादधम्मेन च निम्मितत्ता धम्मजो धम्मनिम्मितो. ओवादधम्मदायादं नवलोकुत्तरधम्मदायादमेव वा अरहतीति धम्मदायादो. पटिग्गहितानि साणानि पंसुकूलानीति सत्थारा पारुतं पंसुकूलचीवरं पारुपनत्थाय पटिग्गहितं.

सम्मा वदमानो वदेय्याति यं पुग्गलं ‘‘भगवतो पुत्तो’’तिआदीहि गुणेहि सम्मा वदमानो वदेय्य, ममं तं सम्मा वदमानो वदेय्य, अहं एवरूपोति. एत्तावता थेरेन पब्बज्जा च परिसोधिता होति. अयञ्हेत्थ अधिप्पायो – आवुसो, यस्स न उपज्झायो पञ्ञायति, न आचरियो, किं सो अनुपज्झायो अनाचरियो न्हापितमुण्डको सयंगहितकासावो ‘‘तित्थियपक्कन्तको’’ति सङ्खं गतो एवं तिगावुतं मग्गं पच्चुग्गमनं लभति, तीहि ओवादेहि पब्बज्जं वा उपसम्पदं वा लभति, कायेन कायं चीवरपरिवत्तनं लभति? पस्स याव दुब्भासितं वचनं थुल्लनन्दाय भिक्खुनियाति. एवं पब्बज्जं सोधेत्वा इदानि छहि अभिञ्ञाहि सीहनादं नदितुं अहं खो, आवुसोतिआदिमाह. सेसं पुरिमनयेनेव वेदितब्बं. एकादसमं.

१२. परंमरणसुत्तवण्णना

१५५. द्वादसमे तथागतोति सत्तो. न हेतं, आवुसो, अत्थसंहितन्ति, आवुसो, एतं दिट्ठिगतं अत्थसन्निस्सितं न होति. नादिब्रह्मचरियकन्ति मग्गब्रह्मचरियस्स पुब्बभागपटिपदापि न होति. एतञ्हि, आवुसो, अत्थसंहितन्ति, आवुसो, एतं चतुसच्चकम्मट्ठानं अत्थसन्निस्सितं. एतं आदिब्रह्मचरियकन्ति एतं मग्गब्रह्मचरियस्स आदि पुब्बभागपटिपदा. द्वादसमं.

१३. सद्धम्मप्पतिरूपकसुत्तवण्णना

१५६. तेरसमे अञ्ञाय सण्ठहिंसूति अरहत्ते पतिट्ठहिंसु. सद्धम्मप्पतिरूपकन्ति द्वे सद्धम्मप्पतिरूपकानि अधिगमसद्धम्मप्पतिरूपकञ्च परियत्तिसद्धम्मप्पतिरूपकञ्च. तत्थ –

‘‘ओभासे चेव ञाणे च, पीतिया च विकम्पति;

पस्सद्धिया सुखे चेव, येहि चित्तं पवेधति.

‘‘अधिमोक्खे च पग्गाहे, उपट्ठाने च कम्पति;

उपेक्खावज्जनाय चेव, उपेक्खाय च निकन्तिया.

‘‘इमानि दस ठानानि, पञ्ञा यस्स परिचिता;

धम्मुद्धच्चकुसलो होति, न च सम्मोह गच्छती’’ति. (पटि. म. २.७); –

इदं विपस्सनाञाणस्स उपक्किलेसजातं अधिगमसद्धम्मप्पतिरूपकं नाम. तिस्सो पन सङ्गीतियो अनारुळ्हं धातुकथा आरम्मणकथा असुभकथा ञाणवत्थुकथा विज्जाकरण्डकोति इमेहि पञ्चहि कथावत्थूहि परिबाहिरं गुळ्हविनयं गुळ्हवेस्सन्तरं गुळ्हमहोसधं वण्णपिटकं अङ्गुलिमालपिटकं रट्ठपालगज्जितं आळवकगज्जितं वेदल्लपिटकन्ति अबुद्धवचनं परियत्तिसद्धम्मप्पतिरूपकं नाम.

जातरूपप्पतिरूपकन्ति सुवण्णरसविधानं आरकूटमयं सुवण्णवण्णं आभरणजातं. छणकालेसु हि मनुस्सा ‘‘आभरणभण्डकं गण्हिस्सामा’’ति आपणं गच्छन्ति. अथ ने आपणिका एवं वदन्ति, ‘‘सचे तुम्हे आभरणत्थिका, इमानि गण्हथ. इमानि हि घनानि चेव वण्णवन्तानि च अप्पग्घानि चा’’ति. ते तेसं सुत्वा, ‘‘कारणं इमे वदन्ति, इमानि पिळन्धित्वा सक्का नक्खत्तं कीळितुं, सोभन्ति चेव अप्पग्घानि चा’’ति तानि गहेत्वा गच्छन्ति. सुवण्णभण्डं अविक्कियमानं निदहित्वा ठपेतब्बं होति. एवं तं जातरूपप्पतिरूपके उप्पन्ने अन्तरधायति नाम.

अथ सद्धम्मस्स अन्तरधानं होतीति अधिगमसद्धम्मस्स पटिपत्तिसद्धम्मस्स परियत्तिसद्धम्मस्साति तिविधस्सापि सद्धम्मस्स अन्तरधानं होति. पठमबोधियञ्हि भिक्खू पटिसम्भिदप्पत्ता अहेसुं. अथ काले गच्छन्ते पटिसम्भिदा पापुणितुं न सक्खिंसु, छळभिञ्ञा अहेसुं. ततो छ अभिञ्ञा पापुणितुं असक्कोन्ता तिस्सो विज्जा पापुणिंसु. इदानि काले गच्छन्ते तिस्सो विज्जा पापुणितुं असक्कोन्ता आसवक्खयमत्तं पापुणिस्सन्ति. तम्पि असक्कोन्ता अनागामिफलं, तम्पि असक्कोन्ता सकदागामिफलं, तम्पि असक्कोन्ता सोतापत्तिफलं. गच्छन्ते काले सोतापत्तिफलम्पि पत्तुं न सक्खिस्सन्ति. अथ नेसं यदा विपस्सना इमेहि उपक्किलेसेहि उपक्किलिट्ठा आरद्धमत्ताव ठस्सति, तदा अधिगमसद्धम्मो अन्तरहितो नाम भविस्सति.

पठमबोधियञ्हि भिक्खू चतुन्नं पटिसम्भिदानं अनुच्छविकं पटिपत्तिं पूरयिंसु. गच्छन्ते काले तं असक्कोन्ता छन्नं अभिञ्ञानं, तम्पि असक्कोन्ता तिस्सन्नं विज्जानं, तम्पि असक्कोन्ता अरहत्तफलमत्तस्स. गच्छन्ते पन काले अरहत्तस्स अनुच्छविकं पटिपत्तिं पूरेतुं असक्कोन्ता अनागामिफलस्स अनुच्छविकं पटिपत्तिं पूरेस्सन्ति , तम्पि असक्कोन्ता सकदागामिफलस्स, तम्पि असक्कोन्ता सोतापत्तिफलस्स. यदा पन सोतापत्तिफलस्सपि अनुच्छविकं पटिपदं पूरेतुं असक्कोन्ता सीलपारिसुद्धिमत्तेव ठस्सन्ति, तदा पटिपत्तिसद्धम्मो अन्तरहितो नाम भविस्सति.

याव पन तेपिटकं बुद्धवचनं वत्तति, न ताव सासनं अन्तरहितन्ति वत्तुं वट्टति. तिट्ठन्तु तीणि वा, अभिधम्मपिटके अन्तरहिते इतरेसु द्वीसु तिट्ठन्तेसुपि अन्तरहितन्ति न वत्तब्बमेव. द्वीसु अन्तरहितेसु विनयपिटकमत्ते ठितेपि, तत्रापि खन्धकपरिवारेसु अन्तरहितेसु उभतोविभङ्गमत्ते, महाविनये अन्तरहिते द्वीसु पातिमोक्खेसु वत्तमानेसुपि सासनं अनन्तरहितमेव. यदा पन द्वे पातिमोक्खा अन्तरधायिस्सन्ति, अथ परियत्तिसद्धम्मस्स अन्तरधानं भविस्सति. तस्मिं अन्तरहिते सासनं अन्तरहितं नाम होति. परियत्तिया हि अन्तरहिताय पटिपत्ति अन्तरधायति, पटिपत्तिया अन्तरहिताय अधिगमो अन्तरधायति. किं कारणा? अयञ्हि परियत्ति पटिपत्तिया पच्चयो होति, पटिपत्ति अधिगमस्स. इति पटिपत्तितोपि परियत्तिमेव पमाणं.

ननु च कस्सपसम्मासम्बुद्धकाले कपिलो नाम अनाराधकभिक्खु ‘‘पातिमोक्खं उद्दिसिस्सामी’’ति बीजनिं गहेत्वा आसने निसिन्नो ‘‘अत्थि इमस्मिं वत्तन्ता’’ति पुच्छि, अथ तस्स भयेन येसम्पि पातिमोक्खो वत्तति, तेपि ‘‘मयं वत्तामा’’ति अवत्वा ‘‘न वत्तामा’’ति वदिंसु, सो बीजनिं ठपेत्वा उट्ठायासना गतो, तदा सम्मासम्बुद्धस्स सासनं ओसक्कितन्ति? किञ्चापि ओसक्कितं, परियत्ति पन एकन्तेनेव पमाणं. यथा हि महतो तळाकस्स पाळिया थिराय उदकं न ठस्सतीति न वत्तब्बं, उदके सति पदुमादीनि पुप्फानि न पुप्फिस्सन्तीति न वत्तब्बं, एवमेव महातळाकस्स थिरपाळिसदिसे तेपिटके बुद्धवचने सति महातळाके उदकसदिसा पटिपत्तिपूरका कुलपुत्ता नत्थीति न वत्तब्बा, तेसु सति महातळाके पदुमादीनि पुप्फानि विय सोतापन्नादयो अरियपुग्गला नत्थीति न वत्तब्बाति एवं एकन्ततो परियत्तियेव पमाणं.

पथवीधातूति द्वे सतसहस्सानि चत्तारि च नहुतानि बहला महापथवी. आपोधातूति पथवितो पट्ठाय याव सुभकिण्हब्रह्मलोका उग्गतं कप्पविनासकं उदकं. तेजोधातूति पथवितो पट्ठाय याव आभस्सरब्रह्मलोका उग्गतो कप्पविनासको अग्गि. वायोधातूति पथवितो पट्ठाय याव वेहप्फलब्रह्मलोका उग्गतो कप्पविनासको वायु. एतेसु हि एकधम्मोपि सत्थु सासनं अन्तरधापेतुं न सक्कोति, तस्मा एवमाह. इधेव ते उप्पज्जन्तीति लोहतो लोहखादकं मलं विय इमस्मिं मय्हंयेव सासने ते उप्पज्जन्ति. मोघपुरिसाति तुच्छपुरिसा.

आदिकेनेव ओपिलवतीति एत्थ आदिकेनाति आदानेन गहणेन. ओपिलवतीति निमुज्जति. इदं वुत्तं होति – यथा उदकचरा नावा भण्डं गण्हन्ती निमुज्जति, एवं परियत्तिआदीनं पूरणेन सद्धम्मस्स अन्तरधानं न होति. परियत्तिया हि हायमानाय पटिपत्ति हायति, पटिपत्तिया हायमानाय अधिगमो हायति. परियत्तिया पूरयमानाय परियत्तिधरा पुग्गला पटिपत्तिं पूरेन्ति, पटिपत्तिपूरका अधिगमं पूरेन्ति. इति नवचन्दो विय परियत्तियादीसु वड्ढमानासु मय्हं सासनं वड्ढति येवाति दस्सेति.

इदानि येहि धम्मेहि सद्धम्मस्स अन्तरधानञ्चेव ठिति च होति, ते दस्सेन्तो पञ्च खोतिआदिमाह. तत्थ ओक्कमनीयाति अवक्कमनीया, हेट्ठागमनीयाति अत्थो. सत्थरि अगारवातिआदीसु अगारवाति गारवरहिता. अप्पतिस्साति अप्पतिस्सया अनीचवुत्तिका. तत्थ यो चेतियङ्गणं आरोहन्तो छत्तं धारेति, उपाहनं धारेति, अञ्ञतो ओलोकेत्वा कथं कथेन्तो गच्छति, अयं सत्थरि अगारवो नाम.

यो धम्मस्सवनस्स काले सङ्घुट्ठे दहरसामणेरेहि परिवारितो निसीदति, अञ्ञानि वा नवकम्मादीनि करोति, धम्मस्सवनग्गे निसिन्नो निद्दायति, विक्खित्तो वा अञ्ञं कथेन्तो निसीदति, अयं धम्मे अगारवो नाम.

यो थेरुपट्ठानं गन्त्वा, अवन्दित्वा निसीदति, हत्थपल्लत्थिकं दुस्सपल्लत्थिकं करोति, अञ्ञं वा पन हत्थपादकुक्कुच्चं करोति, वुड्ढानं सन्तिके अनज्झिट्ठो कथेति, अयं सङ्घे अगारवो नाम.

तिस्सो पन सिक्खा अपूरेन्तोव सिक्खाय अगारवो नाम होति. अट्ठ समापत्तियो अनिब्बत्तेन्तो तासं वा पन निब्बत्तनत्थाय पयोगं अकरोन्तो समाधिस्मिं अगारवो नाम. सुक्कपक्खो वुत्तविपल्लासेनेव वेदितब्बोति. तेरसमं.

कस्सपसंयुत्तवण्णना निट्ठिता.