📜

६. लाभसक्कारसंयुत्तं

१. पठमवग्गो

१. दारुणसुत्तवण्णना

१५७. लाभसक्कारसंयुत्तस्स पठमे दारुणोति थद्धो. लाभसक्कारसिलोकोति एत्थ लाभो नाम चतुपच्चयलाभो. सक्कारोति तेसंयेव सुकतानं सुसङ्खतानं लाभो. सिलोकोति वण्णघोसो. कटुकोति तिखिणो. फरुसोति खरो. अन्तरायिकोति अन्तरायकरो. पठमं.

२. बळिससुत्तवण्णना

१५८. दुतिये बाळिसिकोति बळिसं गहेत्वा चरमानो मच्छघातको. आमिसगतन्ति आमिसमक्खितं. आमिसचक्खूति आमिसे चक्खु दस्सनं अस्साति आमिसचक्खु. गिलबळिसोति गिलितबळिसो. अनयं आपन्नोति दुक्खं पत्तो. ब्यसनं आपन्नोति विनासं पत्तो. यथाकामकरणीयोति यथाकामेन यथारुचिया यथेव नं बाळिसिको इच्छति, तथेवस्स कत्तब्बोति अत्थो. यथाकामकरणीयो पापिमतोति यथा किलेसमारस्स कामो, एवं कत्तब्बो, निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा पापेतब्बो. दुतियं.

३-४. कुम्मसुत्तादिवण्णना

१५९-१६०. ततिये महाकुम्मकुलन्ति महन्तं अट्ठिकच्छपकुलं. अगमासीति ‘‘एत्थ अद्धा किञ्चि खादितब्बं अत्थि, तं मच्छरायन्तो मं एस निवारेती’’ति सञ्ञाय अगमासि. पपतायाति पपता वुच्चति दीघरज्जुकबद्धो अयकन्तकोसके दण्डकं पवेसेत्वा गहितो कण्णिकसल्लसण्ठानो, अयकण्टको, यस्मिं वेगेन पतित्वा कटाहे लग्गमत्ते दण्डको निक्खमति, रज्जुको एकाबद्धो गच्छतेव. सो कुम्मोति सो विद्धकुम्मो. येन सो कुम्मोति उदकसद्दं सुत्वा सासङ्कट्ठानं भविस्सतीति निवत्तित्वा येन सो अत्थकामो कुम्मो. न दानि त्वं अम्हाकन्ति इदानि त्वं अमित्तहत्थं गतो, न अम्हाकं सन्तकोति अत्थो. एवं सल्लपन्तानंयेव च नेसं नावाय ठितो लुद्दो रज्जुकं आकड्ढित्वा कुम्मं गहेत्वा यथाकामं अकासि. सेसमेत्थ इतो अनन्तरसुत्ते च उत्तानमेव. ततियचतुत्थानि.

५. मीळ्हकसुत्तवण्णना

१६१. पञ्चमे मीळ्हकाति गूथपाणका. गूथादीति गूथभक्खा. गूथपूराति अन्तो गूथेन भरिता. पुण्णा गूथस्साति इदं पुरिमस्सेव अत्थदीपनं. अतिमञ्ञेय्याति पच्छिमपादे भूमियं ठपेत्वा पुरिमपादे गूथस्स उपरि आरोपेत्वा ठिता ‘‘अहम्हि गूथादी’’ति भणन्ती अतिमञ्ञेय्य. पिण्डपातो चस्स पूरोति अपरोपिस्स पत्तपूरो पणीतपिण्डपातो भवेय्य. पञ्चमं.

६. असनिसुत्तवण्णना

१६२. छट्ठे कं, भिक्खवे, असनिविचक्कन्ति, भिक्खवे, कं पुग्गलं मत्थके पतित्वा मद्दमानं सुक्कासनिचक्कं आगच्छतु . अप्पत्तमानसन्ति अनधिगतारहत्तं. इति भगवा न सत्तानं दुक्खकामताय, आदीनवं पन दस्सेतुं एवमाह. असनिचक्कञ्हि मत्थके पतितं एकमेव अत्तभावं नासेति, लाभसक्कारसिलोकेन परियादिण्णचित्तो निरयादीसु अनन्तदुक्खं अनुभोति. छट्ठं.

७. दिद्धसुत्तवण्णना

१६३. सत्तमे दिद्धगतेनाति गतदिद्धेन. विसल्लेनाति विसमक्खितेन. सल्लेनाति सत्तिया. सत्तमं.

८. सिङ्गालसुत्तवण्णना

१६४. अट्ठमे सिङ्गालोति जरसिङ्गालो. यथा हि सुवण्णवण्णोपि कायो पूतिकायो त्वेव, तंखणं गळितम्पि च मुत्तं पूतिमुत्तन्त्वेव वुच्चति, एवं तदहुजातोपि सिङ्गालो जरसिङ्गालोत्वेव वुच्चति. उक्कण्टकेन नामाति एवंनामकेन रोगेन. सो किर सीतकाले उप्पज्जति. तस्मिं उप्पन्ने सकलसरीरतो लोमानि पतन्ति, सकलसरीरं निल्लोमं हुत्वा, समन्ततो फुटति, वातब्भाहता वणा रुज्जन्ति. यथा उम्मत्तकसुनखेन दट्ठो पुरिसो अनवट्ठितोव भमति, एवं तस्मिं उप्पन्ने भमितब्बो होति, असुकट्ठाने सोत्थि भविस्सतीति न पञ्ञायति. अट्ठमं.

९. वेरम्भसुत्तवण्णना

१६५. नवमे वेरम्भवाताति एवंनामका महावाता. कीदिसे पन ठाने ते वाता वायन्तीति? यत्थ ठितस्स चत्तारो दीपा उप्पलिनिपत्तमत्ता हुत्वा पञ्ञायन्ति. यो पक्खी गच्छतीति नववुट्ठे देवे विरवन्तो वातसकुणो तत्थ गच्छति, तं सन्धायेतं वुत्तं. अरक्खितेनेव कायेनातिआदीसु हत्थपादे कीळापेन्तो खन्धट्ठिं वा नामेन्तो कायं न रक्खति नाम, नानाविधं दुट्ठुल्लकथं कथेन्तो वाचं न रक्खति नाम, कामवितक्कादयो वितक्केन्तो चित्तं न रक्खति नाम. अनुपट्ठिताय सतियाति कायगतासतिं अनुपट्ठपेत्वा. नवमं.

१०. सगाथकसुत्तवण्णना

१६६. दसमे असक्कारेन चूभयन्ति असक्कारेन च उभयेन. समाधीति अरहत्तफलसमाधि. सो हि तेन न विकम्पति. अप्पमाणविहारिनोति अप्पमाणेन फलसमाधिना विहरन्तस्स. साततिकन्ति सततकारिं. सुखुमंदिट्ठिविपस्सकन्ति अरहत्तमग्गदिट्ठिया सुखुमदिट्ठिफलसमापत्तिअत्थाय विपस्सनं पट्ठपेत्वा आगतत्ता विपस्सकं. उपादानक्खयारामन्ति उपादानक्खयसङ्खाते निब्बाने रतं. आहु सप्पुरिसो इतीति सप्पुरिसोति कथेन्तीति. दसमं.

पठमो वग्गो.

२. दुतियवग्गो

१-२. सुवण्णपातिसुत्तादिवण्णना

१६७-१६८. दुतियवग्गस्स पठमे सम्पजानमुसा भासन्तन्ति अप्पमत्तकेनपि कारणेन सम्पजानमेव मुसा भासन्तं. ‘‘सीलं पूरेस्सामी’’ति संविहितभिक्खुं सिनेरुमत्तोपि पच्चयरासि चालेतुं न सक्कोति. यदा पन सीलं पहाय सक्कारनिस्सितो होति, तदा कुण्डकमुट्ठिहेतुपि मुसा भासति, अञ्ञं वा अकिच्चं करोति. दुतियं उत्तानमेवाति. पठमदुतियानि.

३-१०. सुवण्णनिक्खसुत्तादिवण्णना

१६९. ततियादीसु सुवण्णनिक्खस्साति एकस्स कञ्चननिक्खस्स. सिङ्गीनिक्खस्साति सिङ्गीसुवण्णनिक्खस्स. पथवियाति चक्कवाळब्भन्तराय महापथविया. आमिसकिञ्चिक्खहेतूति कस्सचिदेव आमिसस्स हेतु अन्तमसो कुण्डकमुट्ठिनोपि. जीवितहेतूति अटवियं चोरेहि गहेत्वा जीविते वोरोपियमाने तस्सपि हेतु. जनपदकल्याणियाति जनपदे उत्तमित्थिया. ततियादीनि.

दुतियो वग्गो.

३. ततियवग्गो

१-२. मातुगामसुत्तादिवण्णना

१७०-१७१. ततियवग्गस्स पठमे न तस्स, भिक्खवे, मातुगामोति न तस्स रहो एककस्स निसिन्नस्स तेन धम्मेन अत्थिकोपि मातुगामो चित्तं परियादातुं सक्कोति, यस्स लाभसक्कारसिलोको चित्तं परियादातुं सक्कोतीति, अत्थो. दुतियं उत्तानमेवाति. पठमदुतियानि.

३-६. एकपुत्तकसुत्तादिवण्णना

१७२-१७५. ततिये सद्धाति सोतापन्ना. सेसमेत्थ उत्तानमेव. तथा चतुत्थे पञ्चमे छट्ठे च. ततियादीनि.

७. ततियसमणब्राह्मणसुत्तवण्णना

१७६. सत्तमे समुदयन्तिआदीसु सह पुब्बकम्मेन अत्तभावो कोलपुत्तियं वण्णपोक्खरता कल्याणवाक्करणता धुतगुणावीकरणं चीवरधारणं परिवारसम्पत्तीति एवमादि लाभसक्कारस्स समुदयो नाम, तं समुदयसच्चवसेन नप्पजानाति, निरोधो च पटिपदा च निरोधसच्चमग्गसच्चवसेनेव वेदितब्बा. सत्तमं.

८. छविसुत्तवण्णना

१७७. अट्ठमे यस्मा लाभसक्कारसिलोको नरकादीसु, निब्बत्तेन्तो सकलम्पि इमं अत्तभावं नासेति, इधापि मरणम्पि मरणमत्तम्पि दुक्खं आवहति, तस्मा छविं छिन्दतीतिआदि वुत्तं. अट्ठमं.

९. रज्जुसुत्तवण्णना

१७८. नवमे वाळरज्जुयाति सुत्तादिमया रज्जु मुदुका होति वाळरज्जु खरा फरुसा, तस्मा अयमेव गहिता. नवमं.

१०. भिक्खुसुत्तवण्णना

१७९. दसमे दिट्ठधम्मसुखविहाराति फलसमापत्तिसुखविहारा. तेसाहमस्साति तेसं अहं अस्स . खीणासवो हि लाभी पुञ्ञसम्पन्नो यागुखज्जकादीनि गहेत्वा आगतागतानं अनुमोदनं करोन्तो धम्मं देसेन्तो पञ्हं विस्सज्जेन्तो फलसमापत्तिं अप्पेत्वा निसीदितुं ओकासं न लभति, तं सन्धाय वुत्तन्ति. दसमं.

ततियो वग्गो.

४. चतुत्थवग्गो

१-४. भिन्दिसुत्तादिवण्णना

१८०-१८३. चतुत्थवग्गस्स पठमं उत्तानमेव. दुतियादीसु कुसलमूलन्ति अलोभादितिविधकुसलधम्मो. सुक्को धम्मोति तस्सेव परियायदेसना . अयं पनेत्थ सङ्खेपत्थो – यस्स कुसलमूलादिसङ्खातस्स अनवज्जधम्मस्स असमुच्छिन्नत्ता देवदत्तो सग्गे वा निब्बत्तेय्य, मग्गफलानि वा अधिगच्छेय्य, स्वास्स समुच्छेदमगमा सब्बसो समुच्छिन्नो विनट्ठो. पठमादीनि.

५. अचिरपक्कन्तसुत्तवण्णना

१८४. पञ्चमे पराभवायाति अवड्ढिया विनासाय. अस्सतरीति वळवाय कुच्छिस्मिं गद्रभस्स जाता. अत्तवधाय गब्भं गण्हातीति तं अस्सेन सद्धिं सम्पयोजेन्ति, सा गब्भं गण्हित्वा काले सम्पत्ते विजायितुं न सक्कोति, पादेहि भूमियं पहरन्ती तिट्ठति, अथस्सा चत्तारो पादे चतूसु खाणुकेसु बन्धित्वा कुच्छिं फालेत्वा पोतं नीहरन्ति, सा तत्थेव मरति. तेनेतं वुत्तं. पञ्चमं.

६. पञ्चरथसतसुत्तवण्णना

१८५. छट्ठे भत्ताभिहारोति अभिहरितब्बं भत्तं. तस्स पन पमाणं दस्सेतुं पञ्च च थालिपाकसतानीति वुत्तं. तत्थ एको थालिपाको दसन्नं पुरिसानं भत्तं गण्हाति. नासाय पित्तं भिन्देय्युन्ति अच्छपित्तं वा मच्छपित्तं वास्स नासपुटे पक्खिपेय्यं. छट्ठं.

७-१३. मातुसुत्तादिवण्णना

१८६-१८७. सत्तमे मातुपि हेतूति ‘‘सचे मुसा भणसि, मातरं ते विस्सज्जेस्साम. नो चे भणसि, न विस्सज्जेस्सामा’’ति एवं चोरेहि अटवियं पुच्छमानो तस्सा चोरहत्थगताय मातुयापि हेतु सम्पजानमुसा न भासेय्याति अत्थो. इतो परेसुपि एसेव नयोति. सत्तमादीनि.

लाभसक्कारसंयुत्तवण्णना निट्ठिता.