📜

७. राहुलसंयुत्तं

१. पठमवग्गो

१-८. चक्खुसुत्तादिवण्णना

१८८-१९५. राहुलसंयुत्तस्स पठमे एकोति चतूसु इरियापथेसु एकविहारी. वूपकट्ठोति विवेकट्ठो निस्सद्दो. अप्पमत्तोति सतिया अविप्पवसन्तो. आतापीति वीरियसम्पन्नो. पहितत्तो विहरेय्यन्ति विसेसाधिगमत्थाय पेसितत्तो हुत्वा विहरेय्यं. अनिच्चन्ति हुत्वा अभावाकारेन अनिच्चं. अथ वा उप्पादवयवन्तताय तावकालिकताय विपरिणामकोटिया निच्चपटिक्खेपतोति इमेहिपि कारणेहि अनिच्चं. दुक्खन्ति चतूहि कारणेहि दुक्खं दुक्खमनट्ठेन दुक्खवत्थुकट्ठेन सततसम्पीळनट्ठेन सुखपटिक्खेपेनाति. कल्लन्ति युत्तं. एतं ममाति तण्हागाहो. एसोहमस्मीति मानगाहो. एसो मे अत्ताति दिट्ठिगाहो. तण्हागाहो चेत्थ अट्ठसततण्हाविचरितवसेन, मानगाहो नवविधमानवसेन, दिट्ठिगाहो द्वासट्ठिदिट्ठिवसेन वेदितब्बो. निब्बिन्दं विरज्जतीति एत्थ विरागवसेन चत्तारो मग्गा कथिता, विरागा विमुच्चतीति एत्थ विमुत्तिवसेन चत्तारि सामञ्ञफलानि.

एत्थ च पञ्चसु द्वारेसु पसादाव गहिता, मनोति इमिना तेभूमकं सम्मसनचारचित्तं. दुतिये पञ्चसु द्वारेसु आरम्मणमेव. ततिये पञ्चसु द्वारेसु पसादवत्थुकचित्तमेव, मनोविञ्ञाणेन तेभूमकं सम्मसनचारचित्तं गहितं. एवं सब्बत्थ नयो नेतब्बो. छट्ठे तेभूमकधम्मा. अट्ठमे पन तण्हाति तस्मिं तस्मिं द्वारे जवनप्पत्ताव लब्भति. पठमादीनि.

९. धातुसुत्तवण्णना

१९६. नवमे विञ्ञाणधातुवसेन नामं, सेसाहि रूपन्ति नामरूपं कथितं. नवमं.

१०. खन्धसुत्तवण्णना

१९७. दसमे रूपक्खन्धो कामावचरो, सेसा चत्तारो सब्बसङ्गाहिकपरिच्छेदेन चतुभूमका. इध पन तेभूमकाति गहेतब्बा. दसमं.

पठमो वग्गो.

२. दुतियवग्गो

१-१०. चक्खुसुत्तादिवण्णना

१९८-१९९. दुतिये दस उत्तानत्थानेव. पठमादीनि.

११. अनुसयसुत्तवण्णना

२००. एकादसमे इमस्मिञ्च सविञ्ञाणके कायेति अत्तनो सविञ्ञाणककायं दस्सेति, बहिद्धा चाति परस्स सविञ्ञाणकं वा अविञ्ञाणकं वा. पुरिमेन वा अत्तनो च परस्स च विञ्ञाणमेव दस्सेति, पच्छिमेन बहिद्धा अनिन्द्रियबद्धरूपं. अहङ्कारममङ्कारमानानुसयाति अहंकारदिट्ठि च ममंकारतण्हा च मानानुसया च. न होन्तीति एते किलेसा कथं जानन्तस्स एतेसु वत्थूसु न होन्तीति पुच्छति. सम्मप्पञ्ञाय पस्सतीति सह विपस्सनाय मग्गपञ्ञाय सुट्ठु पस्सति. एकादसमं.

१२. अपगतसुत्तवण्णना

२०१. द्वादसमे अहङ्कारममङ्कारमानापगतन्ति अहंकारतो च ममंकारतो च मानतो च अपगतं. विधा समतिक्कन्तन्ति मानकोट्ठासे सुट्ठु अतिक्कन्तं. सन्तं सुविमुत्तन्ति किलेसवूपसमेन सन्तं, किलेसेहेव सुट्ठु विमुत्तं. सेसं उत्तानमेवाति. द्वादसमं.

दुतियो वग्गो.

द्वीसुपि असेक्खभूमि कथिता. पठमो पनेत्थ आयाचन्तस्स देसितो, दुतियो अनायाचन्तस्स. सकलेपि पन राहुलसंयुत्ते थेरस्स विमुत्तिपरिपाचनीयधम्माव कथिताति.

राहुलसंयुत्तवण्णना निट्ठिता.