📜

८. लक्खणसंयुत्तं

१. पठमवग्गो

१. अट्ठिसुत्तवण्णना

२०२. लक्खणसंयुत्ते य्वायं आयस्मा च लक्खणोति लक्खणत्थेरो वुत्तो, एस जटिलसहस्सब्भन्तरे एहिभिक्खूपसम्पदाय उपसम्पन्नो आदित्तपरियायावसाने अरहत्तं पत्तो एको महासावकोति वेदितब्बो. यस्मा पनेस लक्खणसम्पन्नेन सब्बाकारपरिपूरेन ब्रह्मसमेन अत्तभावेन समन्नागतो, तस्मा ‘‘लक्खणो’’ति सङ्खं गतो. महामोग्गल्लानो पन पब्बजितदिवसतो सत्तमे दिवसे अरहत्तं पत्तो दुतियो अग्गसावको.

सितं पात्वाकासीति मन्दहसितं पातुअकासि, पकासयि दस्सेसीति वुत्तं होति. किं पन दिस्वा थेरो सितं पात्वाकासीति? उपरि पाळियं आगतं अट्ठिकसङ्खलिकं एकं पेतलोके निब्बत्तं सत्तं दिस्वा. तञ्च खो दिब्बेन चक्खुना, न पसादचक्खुना. पसादचक्खुस्स हि एते अत्तभावा न आपाथं आगच्छन्ति. एवरूपं पन अत्तभावं दिस्वा कारुञ्ञे कत्तब्बे कस्मा सितं पात्वाकासीति? अत्तनो च बुद्धञाणस्स च सम्पत्तिं समनुस्सरणतो. तञ्हि दिस्वा थेरो ‘‘अदिट्ठसच्चेन नाम पुग्गलेन पटिलभितब्बा एवरूपा अत्तभावा मुत्तो अहं, लाभा वत मे, सुलद्धं वत मे’’ति अत्तनो च सम्पत्तिं अनुस्सरित्वा – ‘‘अहो बुद्धस्स भगवतो ञाणसम्पत्ति, ‘यो कम्मविपाको, भिक्खवे, अचिन्तेय्यो न चिन्तेतब्बो’ति देसेसि, पच्चक्खं वत कत्वा बुद्धा देसेन्ति, सुप्पटिविद्धा बुद्धानं धम्मधातू’’ति एवं बुद्धञाणसम्पत्तिञ्च अनुस्सरित्वा सितं पात्वाकासीति.

अथ लक्खणत्थेरो कस्मा न अद्दस, किमस्स दिब्बचक्खु नत्थीति? नो नत्थि, महामोग्गल्लानो पन आवज्जेन्तो अद्दस, इतरो पन अनावज्जनेन न अद्दस. यस्मा पन खीणासवा नाम न अकारणा सितं करोन्ति, तस्मा तं लक्खणत्थेरो पुच्छि को नु खो, आवुसो मोग्गल्लान, हेतु, को पच्चयो सितस्स पातुकम्मायाति? थेरो पन यस्मा येहि अयं उपपत्ति सामं अदिट्ठा, ते दुस्सद्धापया होन्ति, तस्मा भगवन्तं सक्खिं कत्वा ब्याकातुकामताय अकालो खो, आवुसोतिआदिमाह. ततो भगवतो सन्तिके पुट्ठो इधाहं, आवुसोतिआदिना नयेन ब्याकासि.

तत्थ अट्ठिकसङ्खलिकन्ति सेतं निम्मंसलोहितं अट्ठिसङ्घातं. गिज्झापि काकापि कुललापीति एतेपि यक्खगिज्झा चेव यक्खकाका च यक्खकुलला च पच्चेतब्बा. पाकतिकानं पन गिज्झादीनं आपाथम्पि एतं रूपं नागच्छति. अनुपतित्वा अनुपतित्वाति अनुबन्धित्वा अनुबन्धित्वा. वितुदेन्तीति असिधारूपमेहि तिखिणेहि लोहतुण्डकेहि विज्झित्वा विज्झित्वा इतो चितो च चरन्ति गच्छन्ति. सा सुदं अट्टस्सरं करोतीति एत्थ सुदन्ति निपातो, सा अट्ठिकसङ्खलिका अट्टस्सरं आतुरस्सरं करोतीति अत्थो. अकुसलविपाकानुभवनत्थं किर योजनप्पमाणापि तादिसा अत्तभावा निब्बत्तन्ति, पसादुस्सदा च होन्ति पक्कगण्डसदिसा. तस्मा सा अट्ठिकसङ्खलिका बलववेदनातुरा तादिसं सद्दमकासीति.

एवञ्च पन वत्वा पुन आयस्मा महामोग्गल्लानो ‘‘वट्टगामिसत्ता नाम एवरूपा अत्तभावा न मुच्चन्ती’’ति सत्तेसु कारुञ्ञं पटिच्च उप्पन्नं धम्मसंवेगं दस्सेन्तो तस्स मय्हं, आवुसो, एतदहोसि अच्छरियं वत भोतिआदिमाह. ततो भगवा थेरस्स आनुभावं पकासेन्तो चक्खुभूता वत, भिक्खवे, सावका विहरन्तीतिआदिमाह. तत्थ चक्खु भूतं जातं उप्पन्नं एतेसन्ति चक्खुभूता, भूतचक्खुका उप्पन्नचक्खुका चक्खुं उप्पादेत्वा विहरन्तीति अत्थो. दुतियपदेपि एसेव नयो. यत्र हि नामाति एत्थ यत्राति कारणवचनं. तत्रायं अत्थयोजना – यस्मा नाम सावकोपि एवरूपं ञस्सति वा दक्खति वा सक्खिं वा करिस्सति, तस्मा अवोचुम्ह – ‘‘चक्खुभूता वत, भिक्खवे, सावका विहरन्ति, ञाणभूता वत, भिक्खवे, सावका विहरन्ती’’ति. पुब्बेव मे सो, भिक्खवे, सत्तो दिट्ठोति बोधिमण्डे सब्बञ्ञुतञ्ञाणपटिवेधेन अप्पमाणेसु चक्कवाळेसु अप्पमाणे सत्तनिकाये भवगतियोनिठितिनिवासे च पच्चक्खं करोन्तेन मया पुब्बेव सो सत्तो दिट्ठोति वदति.

गोघातकोति गावो वधित्वा अट्ठितो मंसं मोचेत्वा विक्किणित्वा जीविकं कप्पनकसत्तो. तस्सेव कम्मस्स विपाकावसेसेनाति तस्स नानाचेतनाहि आयूहितस्स अपरापरियकम्मस्स. तत्र हि याय चेतनाय नरके पटिसन्धि जनिता, तस्सा विपाके परिक्खीणे अवसेसकम्मं वा कम्मनिमित्तं वा आरम्मणं कत्वा पुन पेतादीसु पटिसन्धि निब्बत्तति, तस्मा सा पटिसन्धि कम्मसभागताय आरम्मणसभागताय वा ‘‘तस्सेव कम्मस्स विपाकावसेसो’’ति वुच्चति. अयञ्च सत्तो एवं उप्पन्नो. तेनाह – ‘‘तस्सेव कम्मस्स विपाकावसेसेना’’ति. तस्स किर नरका चवनकाले निम्मंसकतानं गुन्नं अट्ठिरासियेव निमित्तं अहोसि. सो पटिच्छन्नम्पि तं कम्मं विञ्ञूनं पाकटं विय करोन्तो अट्ठिसङ्खलिकपेतो जातो. पठमं.

२. पेसिसुत्तवण्णना

२०३. मंसपेसिवत्थुस्मिं गोघातकोति गोमंसपेसियो कत्वा सुक्खापेत्वा वल्लूरविक्कयेन अनेकानि वस्सानि जीविकं कप्पेसि, तेनस्स नरका चवनकाले मंसपेसियेव निमित्तं अहोसि. सो मंसपेसिपेतो जातो. दुतियं.

३. पिण्डसुत्तवण्णना

२०४. मंसपिण्डवत्थुस्मिं साकुणिकोति सकुणे गहेत्वा विक्किणनकाले निप्पक्खचम्मे मंसपिण्डमत्ते कत्वा विक्किणन्तो जीविकं कप्पेसि, तेनस्स नरका चवनकाले मंसपिण्डोव निमित्तं अहोसि. सो मंसपिण्डपेतो जातो. ततियं.

४. निच्छविसुत्तवण्णना

२०५. निच्छविवत्थुस्मिं तस्स ओरब्भिकस्स एळके वधित्वा वधित्वा निच्चम्मे कत्वा कप्पितजीविकस्स पुरिमनयेनेव निच्चम्मं एळकसरीरं निमित्तं अहोसि. सो निच्छविपेतो जातो. चतुत्थं.

५. असिलोमसुत्तवण्णना

२०६. असिलोमवत्थुस्मिं सो सूकरिको दीघरत्तं निवापपुट्ठे सूकरे असिना वधित्वा वधित्वा दीघरत्तं जीविकं कप्पेसि, तस्स उक्खित्तासिकभावोव निमित्तं अहोसि. तस्मा असिलोमपेतो जातो. पञ्चमं.

६. सत्तिसुत्तवण्णना

२०७. सत्तिलोमवत्थुस्मिं सो मागविको एकं मिगञ्च सत्तिञ्च गहेत्वा वनं गन्त्वा तस्स मिगस्स समीपं आगतागते मिगे सत्तिया विज्झित्वा मारेसि, तस्स सत्तिया विज्झनकभावोयेव निमित्तं अहोसि. तस्मा सत्तिलोमपेतो जातो. छट्ठं.

७. उसुलोमसुत्तवण्णना

२०८. उसुलोमवत्थुस्मिं कारणिकोति राजापराधिके अनेकाहि कारणाहि पीळेत्वा अवसाने कण्डेन विज्झित्वा मारणकपुरिसो. सो किर ‘‘अमुकस्मिं पदेसे विद्धो मरती’’ति ञत्वाव विज्झति. तस्सेवं जीविकं कप्पेत्वा नरके उप्पन्नस्स ततो पक्कावसेसेन इधूपपत्तिकाले उसुना विज्झनभावोयेव निमित्तं अहोसि. तस्मा उसुलोमपेतो जातो. सत्तमं.

८. सूचिलोमसुत्तवण्णना

२०९. सूचिलोमवत्थुस्मिं सूतोति अस्सदमको. गोदमकोतिपि वदन्तियेव. तस्स पतोदसूचिया विज्झनभावोयेव निमित्तं अहोसि. तस्मा सूचिलोमपेतो जातो. अट्ठमं.

९. दुतियसूचिलोमसुत्तवण्णना

२१०. दुतिये सूचिलोमवत्थुस्मिं सूचकोति पेसुञ्ञकारको. सो किर मनुस्से अञ्ञमञ्ञञ्च भिन्दि, राजकुले च ‘‘इमस्स इमं नाम अत्थि, इमिना इदं नाम कत’’न्ति सूचेत्वा सूचेत्वा अनयब्यसनं पापेसि. तस्मा यथा तेन सूचेत्वा मनुस्सा भिन्ना, तथा सूचीहि भेदनदुक्खं पच्चनुभोतुं कम्ममेव निमित्तं कत्वा सूचिलोमपेतो जातो. नवमं.

१०. कुम्भण्डसुत्तवण्णना

२११. अण्डभारिवत्थुस्मिं गामकूटकोति विनिच्छयामच्चो. तस्स कम्मसभागताय कुम्भमत्ता महाघटप्पमाणा अण्डा अहेसुं. सो हि यस्मा रहो पटिच्छन्ने ठाने लञ्जं गहेत्वा कूटविनिच्छयेन पाकटं दोसं करोन्तो सामिके अस्सामिके अकासि, तस्मास्स रहस्सं अङ्गं पाकटं निब्बत्तं. यस्मा दण्डं पट्ठपेन्तो परेसं असय्हं भारं आरोपेसि, तस्मास्स रहस्सं अङ्गं असय्हभारो हुत्वा निब्बत्तं. यस्मा यस्मिं ठाने ठितेन समेन भवितब्बं, तस्मिं ठत्वा विसमो अहोसि, तस्मास्स रहस्सङ्गे विसमा निसज्जाव अहोसीति. दसमं.

पठमो वग्गो.

२. दुतियवग्गो

१. ससीसकसुत्तवण्णना

२१२. पारदारिकवत्थुस्मिं सो सत्तो परस्स रक्खितगोपितं सस्सामिकं फस्सं फुसन्तो मीळ्हसुखेन कामसुखेन चित्तं रमयित्वा कम्मसभागताय गूथफस्सं फुसन्तो दुक्खमनुभवितुं तत्थ निब्बत्तो. पठमं.

२. गूथखादसुत्तवण्णना

२१३. दुट्ठब्राह्मणवत्थु पाकटमेव. दुतियं.

३. निच्छवित्थिसुत्तवण्णना

२१४. निच्छवित्थिवत्थुस्मिं यस्मा मातुगामो नाम अत्तनो फस्से अनिस्सरो, सा च तं सामिकस्स सन्तकं फस्सं थेनेत्वा परेसं अभिरतिं उप्पादेसि, तस्मा कम्मसभागताय सुखसम्फस्सा वट्टित्वा दुक्खसम्फस्सं अनुभवितुं निच्छवित्थी हुत्वा उप्पन्ना. ततियं.

४. मङ्गुलित्थिसुत्तवण्णना

२१५. मङ्गुलित्थिवत्थुस्मिं मङ्गुलिन्ति विरूपं दुद्दसिकं बीभच्छं. सा किर यक्खदासिकम्मं करोन्ती ‘‘इमिना च इमिना च एवं बलिकम्मे कते अयं नाम तुम्हाकं वड्ढि भविस्सती’’ति महाजनस्स गन्धपुप्फादीनि वञ्चनाय गहेत्वा महाजनं दुद्दिट्ठिं मिच्छादिट्ठिं गण्हापेसि, तस्मा ताय कम्मसभागताय गन्धपुप्फादीनं थेनितत्ता दुग्गन्धा, दुद्दस्सनस्स गाहितत्ता दुद्दसिका विरूपा बीभच्छा हुत्वा निब्बत्ता. चतुत्थं.

५. ओकिलिनीसुत्तवण्णना

२१६. ओकिलिनीवत्थुस्मिं उप्पक्कं ओकिलिनिं ओकिरिनिन्ति सा किर अङ्गारचितके निपन्ना विप्फन्दमाना विपरिवत्तमाना पच्चति, तस्मा उप्पक्का चेव होति उण्हेन अग्गिना पक्कसरीरा, ओकिलिनी च किलिन्नसरीरा, बिन्दूनिस्सा सरीरतो पग्घरन्ति, ओकिरिनी च अङ्गारसम्परिकिण्णा. तस्सा हि हेट्ठतोपि किंसुकपुप्फवण्णा अङ्गारा, उभयपस्सेसुपि, आकासतोपिस्सा उपरि पतन्ति. तेन वुत्तं – ‘‘उप्पक्कं ओकिलिनिं ओकिरिनि’’न्ति. सा इस्सापकता सपत्तिं अङ्गारकटाहेन ओकिरीति तस्स किर रञ्ञो एका नाटकिनी अङ्गारकटाहं समीपे ठपेत्वा गत्ततो उदकं पुञ्छति, पाणिना च सेदं करोति. राजापि ताय सद्धिं कथञ्च करोति, परितुट्ठाकारञ्च दस्सेति. अग्गमहेसी तं असहमाना इस्सापकता हुत्वा अचिरपक्कन्तस्स रञ्ञो तं अङ्गारकटाहं गहेत्वा तस्सा उपरि अङ्गारे ओकिरि. सा तं कम्मं कत्वा तादिसंयेव विपाकं पच्चनुभवितुं पेतलोके निब्बत्ता. पञ्चमं.

६. असीसकसुत्तवण्णना

२१७. चोरघातवत्थुस्मिं सो रञ्ञो आणाय दीघरत्तं चोरानं सीसानि छिन्दित्वा पेतलोके निब्बत्तन्तो असीसकं कबन्धं हुत्वा निब्बत्ति. छट्ठं.

७-११. पापभिक्खुसुत्तादिवण्णना

२१८-२२२. भिक्खुवत्थुस्मिं पापभिक्खूति लामकभिक्खु. सो किर लोकस्स सद्धादेय्ये चत्तारो पच्चये परिभुञ्जित्वा कायवचीद्वारेहि असंयतो भिन्नाजीवो चित्तकेळिं कीळन्तो विचरि. ततो एकं बुद्धन्तरं निरये पच्चित्वा पेतलोके निब्बत्तन्तो भिक्खुसदिसेनेव अत्तभावेन निब्बत्ति. भिक्खुनीसिक्खमानासामणेरसामणेरीवत्थूसुपि अयमेव विनिच्छयो. सत्तमादीनि.

लक्खणसंयुत्तवण्णना निट्ठिता.