📜

९. ओपम्मसंयुत्तं

१. कूटसुत्तवण्णना

२२३. ओपम्मसंयुत्तस्स पठमे कूटं गच्छन्तीति कूटङ्गमा. कूटं समोसरन्तीति कूटसमोसरणा. कूटसमुग्घाताति कूटस्स समुग्घातेन. अविज्जासमुग्घाताति अरहत्तमग्गेन अविज्जाय समुग्घातेन. अप्पमत्ताति सतिया अविप्पवासे ठिता हुत्वा. पठमं.

२. नखसिखसुत्तवण्णना

२२४. दुतिये मनुस्सेसु पच्चाजायन्तीति ये मनुस्सलोकतो चुता मनुस्सेसु जायन्ति, ते एवं अप्पकाति अधिप्पायो. अञ्ञत्र मनुस्सेहीति ये पन मनुस्सलोकतो चुता ठपेत्वा मनुस्सलोकं चतूसु अपायेसु पच्चाजायन्ति, ते महापथवियं पंसु विय बहुतरा. इमस्मिञ्च सुत्ते देवापि मनुस्सेहेव सङ्गहिता. तस्मा यथा मनुस्सेसु जायन्ता अप्पका, एवं देवेसुपीति वेदितब्बा. दुतियं.

३. कुलसुत्तवण्णना

२२५. ततिये सुप्पधंसियानीति सुविहेठियानि. कुम्भत्थेनकेहीति ये परघरं पविसित्वा दीपालोकेन ओलोकेत्वा परभण्डं हरितुकामा घटे दीपं कत्वा पविसन्ति, ते कुम्भत्थेनका नाम, तेहि कुम्भत्थेनकेहि. सुप्पधंसियो होति अमनुस्सेहीति मेत्ताभावनारहितं पंसुपिसाचका विधंसयन्ति, पगेव उळारा अमनुस्सा. भाविताति वड्ढिता. बहुलीकताति पुनप्पुनं कता. यानीकताति युत्तयानं विय कता. वत्थुकताति पतिट्ठानट्ठेन वत्थु विय कता. अनुट्ठिताति अधिट्ठिता . परिचिताति समन्ततो चिता सुवड्ढिता. सुसमारद्धाति चित्तेन सुट्ठु समारद्धा. ततियं.

४. ओक्खासुत्तवण्णना

२२६. चतुत्थे ओक्खासतन्ति महामुखउक्खलीनं सतं. दानं ददेय्याति पणीतभोजनभरितानं महाउक्खलीनं सतं दानं ददेय्य. ‘‘उक्कासत’’न्तिपि पाठो , तस्स दण्डदीपिकासतन्ति अत्थो. एकाय पन दीपिकाय यत्तके ठाने आलोको होति, ततो सतगुणं ठानं सत्तहि रतनेहि पूरेत्वा दानं ददेय्याति अत्थो. गद्दुहनमत्तन्ति गोदुहनमत्तं, गाविया एकवारं अग्गथनाकड्ढनमत्तन्ति अत्थो. गन्धऊहनमत्तं वा, द्वीहि अङ्गुलीहि गन्धपिण्डं गहेत्वा एकवारं घायनमत्तन्ति अत्थो. एत्तकम्पि हि कालं यो पन गब्भपरिवेणविहारूपचार परिच्छेदेन वा चक्कवाळपरिच्छेदेन वा अपरिमाणासु लोकधातूसु वा सब्बसत्तेसु हितफरणं मेत्तचित्तं भावेतुं सक्कोति, इदं ततो एकदिवसं तिक्खत्तुं दिन्नदानतो महप्फलतरं. चतुत्थं.

५. सत्तिसुत्तवण्णना

२२७. पञ्चमे पटिलेणिस्सामीतिआदीसु अग्गे पहरित्वा कप्पासवट्टिं विय नामेन्तो निय्यासवट्टिं विय च एकतो कत्वा अल्लियापेन्तो पटिलेणेति नाम. मज्झे पहरित्वा नामेत्वा धाराय वा पहरित्वा द्वेपि धारा एकतो अल्लियापेन्तो पटिकोट्टेति नाम. कप्पासवट्टनकरणीयं विय पवत्तेन्तो चिरकालं संवेल्लितकिलञ्जं पसारेत्वा पुन संवेल्लेन्तो विय च पटिवट्टेति नाम. पञ्चमं.

६. धनुग्गहसुत्तवण्णना

२२८. छट्ठे दळ्हधम्मा धनुग्गहाति दळ्हधनुनो इस्सासा. दळ्हधनु नाम द्विसहस्सथामं वुच्चति, द्विसहस्सथामं नाम यस्स आरोपितस्स जियाबद्धो लोहसीसादीनं भारो दण्डे गहेत्वा याव कण्डप्पमाणा उक्खित्तस्स पथवितो मुच्चति. सुसिक्खिताति दसद्वादसवस्सानि आचरियकुले उग्गहितसिप्पा. कतहत्थाति यो सिप्पमेव उग्गण्हाति, सो कतहत्थो न होति, इमे पन कतहत्था चिण्णवसीभावा. कतूपासनाति राजकुलादीसु दस्सितसिप्पा.

तस्स पुरिसस्स जवोति एवरूपो अञ्ञो पुरिसो नाम न भूतपुब्बो, बोधिसत्तस्सेव पन जवनहंसकालो नाम आसि. तदा बोधिसत्तो चत्तारि कण्डानि आहरि. तदा किरस्स कनिट्ठभातरो ‘‘मयं, भातिक, सूरियेन सद्धिं जविस्सामा’’ति आरोचेसुं. बोधिसत्तो आह – ‘‘सूरियो सीघजवो, न सक्खिस्सथ तुम्हे तेन सद्धिं जवितु’’न्ति. ते दुतियं ततियम्पि तथेव वत्वा एकदिवसं ‘‘गच्छामा’’ति युगन्धरपब्बतं आरुहित्वा निसीदिंसु. बोधिसत्तो ‘‘कहं मे भातरो’’ति? पुच्छित्वा, ‘‘सूरियेन सद्धिं जवितुं गता’’ति वुत्ते, ‘‘विनस्सिस्सन्ति तपस्सिनो’’ति ते अनुकम्पमानो सयम्पि गन्त्वा तेसं सन्तिके निसीदि. अथ सूरिये उग्गच्छन्ते द्वेपि भातरो सूरियेन सद्धिंयेव आकासं पक्खन्ता, बोधिसत्तोपि तेहि सद्धिंयेव पक्खन्तो. तेसु एकस्स अपत्तेयेव अन्तरभत्तसमये पक्खन्तरेसु अग्गि उट्ठहि, सो भातरं पक्कोसित्वा ‘‘न सक्कोमी’’ति आह. तमेनं बोधिसत्तो ‘‘मा भायी’’ति समस्सासेत्वा पक्खपञ्जरेन पलिवेठेत्वा दरथं विनोदेत्वा ‘‘गच्छा’’ति पेसेसि.

दुतियो याव अन्तरभत्ता जवित्वा पक्खन्तरेसु अग्गिम्हि उट्ठहिते तथेवाह. तम्पि सो तथेव कत्वा ‘‘गच्छा’’ति पेसेसि. सयं पन याव मज्झन्हिका जवित्वा, ‘‘एते बालाति मयापि बालेन न भवितब्ब’’न्ति निवत्तित्वा – ‘‘अदिट्ठसहायकं बाराणसिराजं पस्सिस्सामी’’ति बाराणसिं अगमासि. तस्मिं नगरमत्थके परिब्भमन्ते द्वादसयोजनं नगरं पत्तकटाहेन ओत्थटपत्तो विय अहोसि. अथ परिब्भमन्तस्स परिब्भमन्तस्स तत्थ तत्थ छिद्दानि पञ्ञायिंसु. सयम्पि अनेकहंससहस्ससदिसो पञ्ञायि. सो वेगं पटिसंहरित्वा राजगेहाभिमुखो अहोसि. राजा ओलोकेत्वा – ‘‘आगतो किर मे पियसहायो जवनहंसो’’ति वातपानं विवरित्वा रतनपीठं पञ्ञापेत्वा ओलोकेन्तो अट्ठासि. बोधिसत्तो रतनपीठे निसीदि.

अथस्स राजा सहस्सपाकेन तेलेन पक्खन्तरानि मक्खेत्वा, मधुलाजे चेव मधुरपानकञ्च अदासि. ततो नं कतपरिभोगं ‘‘सम्म, कहं अगमासी’’ति? पुच्छि. सो तं पवत्तिं आरोचेत्वा ‘‘अथाहं, महाराज, याव मज्झन्हिका जवित्वा – ‘नत्थि जवितेन अत्थो’ति निवत्तो’’ति आचिक्खि. अथ राजा आह – ‘‘अहं, सामि, तुम्हाकं सूरियेन सद्धिं जवनवेगं पस्सितुकामो’’ति . दुक्करं, महाराज, न सक्का तया पस्सितुन्ति. तेन हि, सामि, सरिक्खकमत्तम्पि दस्सेहीति. आम, महाराज, धनुग्गहे सन्निपातेहीति. राजा सन्निपातेसि. हंसो ततो चत्तारो गहेत्वा नगरमज्झे तोरणं कारेत्वा अत्तनो गीवाय घण्डं पिळन्धापेत्वा तोरणस्स उपरि निसीदित्वा – ‘‘चत्तारो जना तोरणं निस्साय चतुदिसाभिमुखा एकेकं कण्डं खिपन्तू’’ति वत्वा, सयं पठमकण्डेनेव सद्धिं उप्पतित्वा, तं कण्डं अग्गहेत्वाव, दक्खिणाभिमुखं गतकण्डं धनुतो रतनमत्तापगतं गण्हि. दुतियं द्विरतनमत्तापगतं, ततियं तिरतनमत्तापगतं, चतुत्थं भूमिं अप्पत्तमेव गण्हि. अथ नं चत्तारि कण्डानि गहेत्वा तोरणे निसिन्नकालेयेव अद्दसंसु. सो राजानं आह – ‘‘पस्स, महाराज, एवंसीघो अम्हाकं जवो’’ति. एवं बोधिसत्तेनेव जवनहंसकाले तानि कण्डानि आहरितानीति वेदितब्बानि.

पुरतो धावन्तीति अग्गतो जवन्ति. न पनेता सब्बकालं पुरतोव होन्ति, कदाचि पुरतो, कदाचि पच्छतो होन्ति. आकासट्ठकविमानेसु हि उय्यानानिपि होन्ति पोक्खरणियोपि, ता तत्थ नहायन्ति, उदककीळं कीळमाना पच्छतोपि होन्ति, वेगेन पन गन्त्वा पुन पुरतोव धावन्ति. आयुसङ्खाराति रूपजीवितिन्द्रियं सन्धाय वुत्तं. तञ्हि ततो सीघतरं खीयति. अरूपधम्मानं पन भेदो न सक्का पञ्ञापेतुं. छट्ठं.

७. आणिसुत्तवण्णना

२२९. सत्तमे दसारहानन्ति एवंनामकानं खत्तियानं. ते किर सततो दसभागं गण्हिंसु, तस्मा ‘‘दसारहा’’ति पञ्ञायिंसु. आनकोति एवंलद्धनामो मुदिङ्गो. हिमवन्ते किर महाकुळीरदहो अहोसि. तत्थ महन्तो कुळीरो ओतिण्णोतिण्णं हत्थिं खादति. अथ हत्थी उपद्दुता एकं करेणुं सक्करिंसु ‘‘इमिस्सा पुत्तं निस्साय अम्हाकं सोत्थि भविस्सती’’ति. सापि महेसक्खं पुत्तं विजायि. ते तम्पि सक्करिंसु. सो वुद्धिप्पत्तो मातरं पुच्छि, ‘‘कस्मा मं एते सक्करोन्ती’’ति? सा तं पवत्तिमाचिक्खि. सो ‘‘किं मय्हं कुळीरो पहोति? एथ गच्छामा’’ति महाहत्थिपरिवारो तत्थ गन्त्वा पठममेव ओतरि. कुळीरो उदकसद्देनेव आगन्त्वा तं अग्गहेसि. महन्तो कुळीरस्स अळो, सो तं इतो वा एत्तो वा चालेतुं असक्कोन्तो मुखे सोण्डं पक्खिपित्वा विरवि. हत्थिनो ‘‘यंनिस्साय मयं ‘सोत्थि भविस्सती’ति अमञ्ञिम्हा, सो पठमतरं गहितो’’ति ततो ततो पलायिंसु.

अथस्स माता अविदूरे ठत्वा ‘‘मयं थलनागा, तुम्हे उदकनागा नाम, नागेहि नागो न विहेठेतब्बो’’ति कुळीरं पियवचनेन वत्वा इमं गाथमाह –

‘‘ये कुळीरा समुद्दस्मिं, गङ्गाय यमुनाय च;

तेसं त्वं वारिजो सेट्ठो, मुञ्च रोदन्तिया पज’’न्ति.

मातुगामसद्दो नाम पुरिसे खोभेत्वा तिट्ठति, तस्मा सो गहणं सिथिलमकासि. हत्थिपोतो वेगेन उभो पादे उक्खिपित्वा तं पिट्ठियं अक्कमि. सह अक्कमना पिट्ठि मत्तिकभाजनं विय भिज्जि. अथ नं दन्तेहि विज्झित्वा उक्खिपित्वा थले छड्डेत्वा तुट्ठरवं रवि. अथ नं हत्थी इतो चितो च आगन्त्वा मद्दिंसु. तस्स एको अळो पटिक्कमित्वा पति, तं सक्को देवराजा गहेत्वा गतो.

इतरो पन अळो वातातपेन सुक्खित्वा पक्कलाखारसवण्णो अहोसि, सो देवे वुट्ठे उदकोघेन वुय्हन्तो दसभातिकानं राजूनं उपरिसोते जालं पसारापेत्वा गङ्गाय कीळन्तानं आगन्त्वा जाले लग्गि. ते कीळापरियोसाने जालम्हि उक्खिपियमाने तं दिस्वा पुच्छिंसु ‘‘किं एत’’न्ति? ‘‘कुळीरअळो सामी’’ति. ‘‘न सक्का एस आभरणत्थाय उपनेतुं, परियोनन्धापेत्वा भेरिं करिस्सामा’’ति? परियोनन्धापेत्वा पहरिंसु. सद्दो द्वादसयोजनं नगरं अवत्थरि. ततो आहंसु – ‘‘न सक्का इदं दिवसे दिवसे वादेतुं, छणदिवसत्थाय मङ्गलभेरी होतू’’ति मङ्गलभेरिं अकंसु. तस्मिं वादिते महाजनो अन्हायित्वा अपिळन्धित्वा हत्थियानादीनि आरुय्ह सीघं सन्निपतन्ति. इति महाजनं पक्कोसित्वा विय आनेतीति आनको त्वेवस्स नामं अहोसि.

अञ्ञंआणिं ओदहिंसूति अञ्ञं सुवण्णरजतादिमयं आणिं घटयिंसु. आणिसङ्घाटोव अवसिस्सीति सुवण्णादिमयानं आणीनं सङ्घाटमत्तमेव अवसेसं अहोसि. अथस्स द्वादसयोजनप्पमाणो सद्दो अन्तोसालायम्पि दुक्खेन सुय्यित्थ.

गम्भीराति पाळिवसेन गम्भीरा सल्लसुत्तसदिसा. गम्भीरत्थाति अत्थवसेन गम्भीरा महावेदल्लसुत्तसदिसा (म. नि. १.४४९ आदयो). लोकुत्तराति लोकुत्तरअत्थदीपका. सुञ्ञतप्पटिसंयुत्ताति सत्तसुञ्ञतधम्ममत्तमेव पकासका संखित्तसंयुत्तसदिसा. उग्गहेतब्बं परियापुणितब्बन्ति उग्गहेतब्बे च परियापुणितब्बे च. कविकताति कवीहि कता. इतरं तस्सेव वेवचनं. चित्तक्खराति विचित्रअक्खरा. इतरं तस्सेव वेवचनं. बाहिरकाति सासनतो बहिभूता. सावकभासिताति तेसं तेसं सावकेहि भासिता. सुस्सूसिस्सन्तीति अक्खरचित्तताय चेव सवनसम्पत्तिया च अत्तमना हुत्वा सामणेरदहरभिक्खुमातुगाममहागहपतिकादयो ‘‘एस धम्मकथिको’’ति सन्निपतित्वा सोतुकामा भविस्सन्ति. तस्माति यस्मा तथागतभासिता सुत्तन्ता अनुग्गय्हमाना अन्तरधायन्ति, तस्मा. सत्तमं.

८. कलिङ्गरसुत्तवण्णना

२३०. अट्ठमे कलिङ्गरूपधानाति कलिङ्गरघटिकं सीसूपधानञ्चेव पादूपधानञ्च कत्वा. अप्पमत्ताति सिप्पुग्गहणे अप्पमत्ता. आतापिनोति उट्ठानवीरियातापेन युत्ता. उपासनस्मिन्ति सिप्पानं अभियोगे आचरियानञ्च पयिरुपासने. ते किर तदा पातोव उट्ठाय सिप्पसालं गच्छन्ति, तत्थ सिप्पं उग्गहेत्वा सज्झायादीहि अभियोगं कत्वा मुखं धोवित्वा यागुपानाय गच्छन्ति. यागुं पिवित्वा पुन सिप्पसालं गन्त्वा सिप्पं गण्हित्वा सज्झायं करोन्ता पातरासाय गच्छन्ति. कतपातरासा समाना ‘‘मा पमादेन चिरं निद्दोक्कमनं अहोसी’’ति खदिरघटिकासु सीसे च पादे च उपदहित्वा थोकं निपज्जित्वा पुन सिप्पसालं गन्त्वा सिप्पं गहेत्वा सज्झायन्ति. सायं सज्झायं करोन्ता च गेहं गन्त्वा भुत्तसायमासा पठमयामं सज्झायं कत्वा सयनकाले तथेव कलिङ्गरं उपधानं कत्वा सयन्ति. एवं ते अक्खणवेधिनो वालवेधिनो च अहेसुं. इदं सन्धायेतं वुत्तं.

ओतारन्ति विवरं. आरम्मणन्ति पच्चयं. पधानस्मिन्ति पधानभूमियं वीरियं कुरुमाना. पठमबोधियं किर भिक्खू भत्तकिच्चं कत्वाव कम्मट्ठानं मनसि करोन्ति. तेसं मनसिकरोन्तानंयेव सूरियो अत्थं गच्छति. ते न्हायित्वा पुन चङ्कमं ओतरित्वा पठमयामं चङ्कमन्ति. ततो ‘‘मा चिरं निद्दायिम्हा’’ति सरीरदरथविनोदनत्थं निपज्जन्ता कट्ठखण्डं उपदहित्वा निपज्जन्ति, ते पुन पच्छिमयामे वुट्ठाय चङ्कमं ओतरन्ति. ते सन्धाय इदं वुत्तं. अयम्पि दीपो तिण्णं राजूनं काले एकघण्डिनिग्घोसो एकपधानभूमि अहोसि. नानामुखे पहटघण्डि पिलिच्छिकोळियं ओसरति, कल्याणियं पहटघण्डि नागदीपे ओसरति . ‘‘अयं भिक्खु पुथुज्जनो, अयं पुथुज्जनो’’ति अङ्गुलिं पसारेत्वा दस्सेतब्बो अहोसि. एकदिवसं सब्बे अरहन्तोव अहेसुं. तस्माति यस्मा कलिङ्गरूपधानानं मारो आरम्मणं न लभति, तस्मा. अट्ठमं.

९. नागसुत्तवण्णना

२३१. नवमे अतिवेलन्ति अतिक्कन्तवेलं कालं अतिक्कन्तप्पमाणं कालं. किमङ्गं पनाहन्ति अहं पन किंकारणा न उपसङ्कमिस्सामि? भिसमुळालन्ति भिसञ्चेव मुळालञ्च. अब्बुहेत्वाति उद्धरित्वा. भिङ्कच्छापाति हत्थिपोतका. ते किर अभिण्हं भिङ्कारसद्दं करोन्ति, तस्मा भिङ्कच्छापाति वुच्चन्ति. पसन्नाकारं करोन्तीति पसन्नेहि कत्तब्बाकारं करोन्ति, चत्तारो पच्चये देन्ति. धम्मं भासन्तीति एकं द्वे जातकानि वा सुत्तन्ते वा उग्गण्हित्वा असम्भिन्नेन सरेन धम्मं देसेन्ति. पसन्नाकारं करोन्तीति तेसं ताय देसनाय पसन्ना गिही पच्चये देन्ति. नेव वण्णाय होति न बलायाति नेव गुणवण्णाय, न ञाणबलाय होति, गुणवण्णे पन परिहायन्ते सरीरवण्णोपि सरीरबलम्पि परिहायति, तस्मा सरीरस्स नेव वण्णाय न बलाय होति. नवमं.

१०. बिळारसुत्तवण्णना

२३२. दसमे सन्धिसमलसंकटीरेति एत्थ सन्धीति भिन्नघरानं सन्धि, समलोति गामतो गूथनिक्खमनमग्गो, संकटीरन्ति सङ्कारट्ठानं. मुदुमूसिन्ति मुदुकं मूसिकं. वुट्ठानं पञ्ञायतीति देसना पञ्ञायति. दसमं.

११. सिङ्गालसुत्तवण्णना

२३३. एकादसमे येन येन इच्छतीति सो जरसिङ्गालो इच्छितिच्छितट्ठाने इरियापथकप्पनेन सीतवातूपवायनेन च अन्तरन्तरा चित्तस्सादम्पि लभतीति दस्सेति. सक्यपुत्तियपटिञ्ञोति इदं देवदत्तं सन्धाय वुत्तं. सो हि एत्तकम्पि चित्तस्सादं अनागते अत्तभावे न लभिस्सतीति. एकादसमं.

१२. दुतियसिङ्गालसुत्तवण्णना

२३४. द्वादसमे कतञ्ञुताति कतजाननं. कतवेदिताति कतविसेसजाननं. तत्रिदं जरसिङ्गालस्स कतञ्ञुताय वत्थु – सत्त किर भातरो खेत्तं कसन्ति. तेसं सब्बकनिट्ठो खेत्तपरियन्ते ठत्वा गावो रक्खति. अथेकं जरसिङ्गालं अजगरो गण्हि, सो तं दिस्वा यट्ठिया पोथेत्वा विस्सज्जापेसि. अजगरो सिङ्गालं विस्सज्जेत्वा तमेव गण्हि. सिङ्गालो चिन्तेसि – ‘‘मय्हं इमिना जीवितं दिन्नं, अहम्पि इमस्स दस्सामी’’ति यागुघटस्स उपरि ठपितं वासिं मुखेन डंसित्वा तस्स सन्तिकं अगमासि. इतरे भातरो दिस्वा, ‘‘सिङ्गालो वासिं हरती’’ति अनुबन्धिंसु. सो तेहि दिट्ठभावं ञत्वा वासिं तस्स सन्तिके छड्डेत्वा पलायि. इतरे आगन्त्वा कनिट्ठं अजगरेन गहितं दिस्वा वासिया अजगरं छिन्दित्वा तं गहेत्वा अगमंसु. एवं जरसिङ्गाले सिया या काचि कतञ्ञुता कतवेदिता. सक्यपुत्तियपटिञ्ञेति इदम्पि देवदत्तस्स आचारमेव सन्धाय वुत्तन्ति. द्वादसमं.

ओपम्मसंयुत्तवण्णना निट्ठिता.