📜

१०. भिक्खुसंयुत्तं

१. कोलितसुत्तवण्णना

२३५. भिक्खुसंयुत्तस्स पठमे, आवुसोति सावकानं आलापो. बुद्धा हि भगवन्तो सावके आलपन्ता, ‘‘भिक्खवे’’ति आलपन्ति, सावका पन ‘‘बुद्धेहि सदिसा मा होमा’’ति, ‘‘आवुसो’’ति पठमं वत्वा पच्छा, ‘‘भिक्खवे’’ति भणन्ति. बुद्धेहि च आलपिते भिक्खुसङ्घो, ‘‘भन्ते’’ति पटिवचनं देति सावकेहि, ‘‘आवुसो’’ति. अयं वुच्चतीति यस्मा दुतियज्झाने वितक्कविचारा निरुज्झन्ति, येसं निरोधा सद्दायतनं अप्पवत्तिं गच्छति, तस्मा यदेतं दुतियं झानं नाम, अयं वुच्चति ‘‘अरियानं तुण्हीभावो’’ति. अयमेत्थ योजना. ‘‘धम्मी वा कथा अरियो वा तुण्हीभावो’’ति एत्थ पन कम्मट्ठानमनसिकारोपि पठमज्झानादीनिपि अरियो तुण्हीभावोत्वेव सङ्खं गतानि.

वितक्कसहगताति वितक्कारम्मणा. सञ्ञामनसिकाराति सञ्ञा च मनसिकारो च. समुदाचरन्तीति पवत्तन्ति. थेरस्स किर दुतियज्झानं न पगुणं. अथस्स ततो वुट्ठितस्स वितक्कविचारा न सन्ततो उपट्ठहिंसु. इच्चस्स दुतियज्झानम्पि सञ्ञामनसिकारापि हानभागियाव अहेसुं, तं दस्सेन्तो एवमाह. सण्ठपेहीति सम्मा ठपेहि. एकोदिभावं करोहीति एकग्गं करोहि. समादहाति सम्मा आदह आरोपेहि. महाभिञ्ञतन्ति छळभिञ्ञतं. सत्था किर इमिना उपायेन सत्त दिवसे थेरस्स हानभागियं समाधिं वड्ढेत्वा थेरं छळभिञ्ञतं पापेसि. पठमं.

२. उपतिस्ससुत्तवण्णना

२३६. दुतिये अत्थि नु खो तं किञ्चि लोकस्मिन्ति इदं अतिउळारम्पि सत्तं वा सङ्खारं वा सन्धाय वुत्तं. सत्थुपि खोति इदं यस्मा आनन्दत्थेरस्स सत्थरि अधिमत्तो छन्दो च पेमञ्च, तस्मा ‘‘किं नु खो इमस्स थेरस्स सत्थु विपरिणामेनपि सोकादयो नुप्पज्जेय्यु’’न्ति जाननत्थं पुच्छति? दीघरत्तन्ति सूकरखतलेणद्वारे दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्तं देसितदिवसतो पट्ठाय अतिक्कन्तकालं सन्धायाह. तस्मिञ्हि दिवसे थेरस्स इमे वट्टानुगतकिलेसा समूहताति. दुतियं.

३. घटसुत्तवण्णना

२३७. ततिये एकविहारेति एकस्मिं गब्भे. तदा किर बहू आगन्तुका भिक्खू सन्निपतिंसु. तस्मिं परिवेणग्गेन वा विहारग्गेन वा सेनासनेसु अपापुणन्तेसु द्विन्नं थेरानं एको गब्भो सम्पत्तो. ते दिवा पाटियेक्केसु ठानेसु निसीदन्ति, रत्तिं पन नेसं अन्तरे चीवरसाणिं पसारेन्ति. ते अत्तनो अत्तनो पत्तपत्तट्ठानेयेव निसीदन्ति. तेन वुत्तं ‘‘एकविहारे’’ति. ओळारिकेनाति इदं ओळारिकारम्मणतं सन्धाय वुत्तं. दिब्बचक्खुदिब्बसोतधातुविहारेन हि सो विहासि, तेसञ्च रूपायतनसद्दायतनसङ्खातं ओळारिकं आरम्मणं. इति दिब्बचक्खुना रूपस्स दिट्ठत्ता दिब्बाय च सोतधातुया सद्दस्स सुतत्ता सो विहारो ओळारिको नाम जातो. दिब्बचक्खु विसुज्झीति भगवतो रूपदस्सनत्थाय विसुद्धं अहोसि. दिब्बा च सोतधातूति सापि भगवतो सद्दसुणनत्थं विसुज्झि . भगवतोपि थेरस्स रूपदस्सनत्थञ्चेव सद्दसुणनत्थञ्च तदुभयं विसुज्झि. तदा किर थेरो ‘‘कथं नु खो एतरहि सत्था विहरती’’ति आलोकं वड्ढेत्वा दिब्बेन चक्खुना सत्थारं जेतवने विहारे गन्धकुटियं निसिन्नं दिस्वा तस्स दिब्बाय सोतधातुया सद्दं सुणि. सत्थापि तथेव अकासि. एवं ते अञ्ञमञ्ञं पस्सिंसु चेव, सद्दञ्च अस्सोसुं.

आरद्धवीरियोति परिपुण्णवीरियो पग्गहितवीरियो. यावदेव उपनिक्खेपनमत्तायाति तियोजनसहस्सवित्थारस्स हिमवतो सन्तिके ठपिता सासपमत्ता पासाणसक्खरा ‘‘हिमवा नु खो महा, अयं नु खो पासाणसक्खरा’’ति एवं याव उपनिक्खेपनमत्तस्सेव अत्थाय भवेय्याति वुत्तं होति. परतोपि एसेव नयो. कप्पन्ति आयुकप्पं. लोणघटायाति चक्कवाळमुखवट्टिया आधारकं कत्वा मुखवट्टिया ब्रह्मलोकं आहच्च ठिताय लोणचाटियाति दस्सेति.

इमे पन थेरा उपमं आहरन्ता सरिक्खकेनेव च विज्जमानगुणेन च आहरिंसु. कथं? अयञ्हि इद्धि नाम अच्चुग्गतट्ठेन चेव विपुलट्ठेन च हिमवन्तसदिसा, पञ्ञा चतुभूमकधम्मे अनुपविसित्वा ठितट्ठेन सब्बब्यञ्जनेसु अनुपविट्ठलोणरससदिसा. एवं ताव सरिक्खकट्ठेन आहरिंसु. समाधिलक्खणं पन महामोग्गल्लानत्थेरस्स विभूतं पाकटं. किञ्चापि सारिपुत्तत्थेरस्स अविज्जमानइद्धि नाम नत्थि, भगवता पन ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानो’’ति अयमेव एतदग्गे ठपितो. विपस्सनालक्खणं पन सारिपुत्तत्थेरस्स विभूतं पाकटं. किञ्चापि महामोग्गल्लानत्थेरस्सापि पञ्ञा अत्थि, भगवता पन ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो’’ति (अ. नि. १.१८९) अयमेव एतदग्गे ठपितो. तस्मा यथा एते अञ्ञमञ्ञस्स धुरं न पापुणन्ति, एवं विज्जमानगुणेन आहरिंसु. समाधिलक्खणस्मिञ्हि महामोग्गल्लानो निप्फत्तिं गतो, विपस्सनालक्खणे सारिपुत्तत्थेरो, द्वीसुपि एतेसु सम्मासम्बुद्धोति. ततियं.

४. नवसुत्तवण्णना

२३८. चतुत्थे अप्पोस्सुक्कोति निरुस्सुक्को. सङ्कसायतीति विहरति. वेय्यावच्चन्ति चीवरे कत्तब्बकिच्चं. आभिचेतसिकानन्ति अभिचित्तं उत्तमचित्तं निस्सितानं. निकामलाभीति इच्छितिच्छितक्खणे समापज्जनसमत्थताय निकामलाभी. अकिच्छलाभीति झानपारिपन्थिके सुखेन विक्खम्भेत्वा समापज्जनसमत्थताय अदुक्खलाभी. अकसिरलाभीति यथापरिच्छेदेन वुट्ठानसमत्थताय विपुललाभी, पगुणज्झानोति अत्थो. सिथिलमारब्भाति सिथिलवीरियं पवत्तेत्वा. चतुत्थं.

५. सुजातसुत्तवण्णना

२३९. पञ्चमे अभिरूपोति अञ्ञानि रूपानि अतिक्कन्तरूपो. दस्सनीयोति दट्ठब्बयुत्तो. पासादिकोति दस्सनेन चित्तं पसादेतुं समत्थो. वण्णपोक्खरतायाति छविवण्णसुन्दरताय. पञ्चमं.

६. लकुण्डकभद्दियसुत्तवण्णना

२४०. छट्ठे दुब्बण्णन्ति विरूपसरीरवण्णं. ओकोटिमकन्ति रस्सं. परिभूतरूपन्ति पमाणवसेन परिभूतजातिकं. तं किर छब्बग्गिया भिक्खू, ‘‘आवुसो भद्दिय, आवुसो, भद्दिया’’ति तत्थ तत्थ परामसित्वा नानप्पकारं कीळन्ति आकड्ढन्ति परिकड्ढन्ति. तेन वुत्तं ‘‘परिभूतरूप’’न्ति. कस्मा पनेस एवरूपो जातो? अयं किर अतीते एको महाराजा अहोसि, तस्स महल्लका च महल्लकित्थियो च पटिकूला होन्ति. सो सचे महल्लके पस्सति, तेसं चूळं ठपापेत्वा कच्छं बन्धापेत्वा यथारुचि कीळापेति. महल्लकित्थियोपि दिस्वा तासम्पि इच्छितिच्छितं विप्पकारं कत्वा यथारुचि कीळापेति. तेसं पुत्तधीतादीनं सन्तिके महासारज्जं उप्पज्जति. तस्स पापकिरिया पथवितो पट्ठाय छदेवलोके एककोलाहलं अकासि.

अथ सक्को चिन्तेसि – ‘‘अयं अन्धबालो महाजनं विहेठेति, करिस्सामिस्स निग्गह’’न्ति. सो महल्लकगामियवण्णं कत्वा यानके एकं तक्कचाटिं आरोपेत्वा यानं पेसेन्तो नगरं पविसति. राजापि हत्थिं आरुय्ह नगरतो निक्खन्तो तं दिस्वा – ‘‘अयं महल्लको तक्कयानकेन अम्हाकं अभिमुखो आगच्छति, वारेथ वारेथा’’ति आह. मनुस्सा इतो चितो च पक्खन्दन्तापि न पस्सन्ति. सक्को हि ‘‘राजाव मं पस्सतु, मा अञ्ञे’’ति एवं अधिट्ठहि. अथ तेसु मनुस्सेसु ‘‘कहं, देव, कहं देवा’’ति वदन्तेसु एव राजा सह हत्थिना वच्छो विय धेनुया यानस्स हेट्ठा पाविसि. सक्को तक्कचाटिं भिन्दि.

राजा सीसतो पट्ठाय तक्केन किलिन्नसरीरो अहोसि. सो सरीरं उब्बट्टापेत्वा उय्यानपोक्खरणियं न्हत्वा अलङ्कतसरीरो नगरं पविसन्तो पुन तं अद्दस. दिस्वा ‘‘अयं सो अम्हेहि दिट्ठमहल्लको पुन दिस्सति. वारेथ वारेथ न’’न्ति आह. मनुस्सा ‘‘कहं, देव, कहं, देवा’’ति इतो चितो च विधाविंसु. सो पठमविप्पकारमेव पुन पापुणि. तस्मिं खणे सक्को गोणे च यानञ्च अन्तरधापेत्वा आकासे ठत्वा आह, ‘‘अन्धबाल, त्वं मयि तक्कवाणिजको एसो’’ति सञ्ञं करोसि, सक्कोहं देवराजा, ‘‘तवेतं पापकिरियं निवारेस्सामी’’ति आगतो, ‘‘मा पुन एवरूपं अकासी’’ति सन्तज्जेत्वा अगमासि. इमिना कम्मेन सो दुब्बण्णो अहोसि.

विपस्सीसम्मासम्बुद्धकाले पनेस चित्तपत्तकोकिलो नाम हुत्वा खेमे मिगदाये वसन्तो एकदिवसं हिमवन्तं गन्त्वा मधुरं अम्बफलं तुण्डेन गहेत्वा आगच्छन्तो भिक्खुसङ्घपरिवारं सत्थारं दिस्वा चिन्तेसि – ‘‘अहं अञ्ञेसु दिवसेसु रित्तको तथागतं पस्सामि. अज्ज पन मे इमं अम्बपक्कं अत्थि, दसबलस्स तं दस्सामी’’ति ओतरित्वा आकासे चरति. सत्था तस्स चित्तं ञत्वा उपट्ठाकं ओलोकेसि. सो पत्तं नीहरित्वा दसबलं वन्दित्वा सत्थु हत्थे ठपेसि. कोकिलो दसबलस्स पत्ते अम्बपक्कं पतिट्ठापेसि. सत्था तत्थेव निसीदित्वा तं परिभुञ्जि. कोकिलो पसन्नचित्तो पुनप्पुनं दसबलस्स गुणे आवज्जेत्वा दसबलं वन्दित्वा अत्तनो कुलावकं गन्त्वा सत्ताहं पीतिसुखेनेव वीतिनामेसि. इमिना कम्मेन सरो मधुरो अहोसि.

कस्सपसम्मासम्बुद्धकाले पन चेतिये आरद्धे ‘‘किंपमाणं करोम? सत्तयोजनप्पमाणं. अतिमहन्तं एतं, छयोजनप्पमाणं करोम. इदम्पि अतिमहन्तं, पञ्चयोजनं करोम, चतुयोजनं, तियोजनं, द्वियोजन’’न्ति. अयं तदा जेट्ठकवड्ढकी हुत्वा, ‘‘एवं, भो, अनागते सुखपटिजग्गितं कातुं वट्टती’’ति वत्वा रज्जुं आदाय परिक्खिपन्तो गावुतमत्तके ठत्वा, ‘‘एकेकं मुखं गावुतं होतु, चेतियं योजनावट्टं योजनुब्बेधं भविस्सती’’ति आह. ते तस्स वचने अट्ठंसु. चेतियं सत्तदिवससत्तमासाधिकेहि सत्तहि संवच्छरेहि निट्ठितं. इति अप्पमाणस्स बुद्धस्स पमाणं अकासीति. तेन कम्मेन ओकोटिमको जातो.

हत्थयो पसदा मिगाति हत्थिनो च पसदमिगा च. नत्थि कायस्मिं तुल्यताति कायस्मिं पमाणं नाम नत्थि, अकारणं कायपमाणन्ति अत्थो. छट्ठं.

७. विसाखसुत्तवण्णना

२४१. सत्तमे पोरिया वाचायाति पुरवासीनं नगरमनुस्सानं वाचासदिसाय अपरिहीनक्खरपदाय मधुरवाचाय. विस्सट्ठायाति असन्दिद्धाय अपलिबुद्धाय, पित्तसेम्हेहि अनुपहतायाति अत्थो. अनेलगलायाति यथा दन्धमनुस्सा मुखेन खेळं गळन्तेन वाचं भासन्ति, न एवरूपाय, अथ खो निद्दोसाय विसदवाचाय. परियापन्नायाति चतुसच्चपरियापन्नाय चत्तारि सच्चानि अमुञ्चित्वा पवत्ताय. अनिस्सितायाति वट्टनिस्सितं कत्वा अकथिताय. धम्मो हि इसिनं धजोति नवविधलोकुत्तरधम्मो इसीनं धजो नामाति. सत्तमं.

८. नन्दसुत्तवण्णना

२४२. अट्ठमे आकोटितपच्चाकोटितानीति एकस्मिं पस्से पाणिना वा मुग्गरेन वा आकोटनेन आकोटितानि, परिवत्तेत्वा आकोटनेन पच्चाकोटितानि. अञ्जेत्वाति अञ्जनेन पूरेत्वा. अच्छं पत्तन्ति विप्पसन्नवण्णं मत्तिकापत्तं. कस्मा पन थेरो एवमकासीति? सत्थु अज्झासयजाननत्थं. एवं किरस्स अहोसि ‘‘सचे सत्था ‘सोभति वत मे अयं कनिट्ठभातिको’ति वक्खति, यावजीवं इमिना वाकारेन चरिस्सामि. सचे एत्थ दोसं दस्सति, इमं आकारं पहाय सङ्कारचोळं गहेत्वा चीवरं कत्वा धारेन्तो परियन्तसेनासने वसन्तो चरिस्सामी’’ति. अस्ससीति भविस्ससि.

अञ्ञातुञ्छेनाति अभिलक्खितेसु इस्सरजनगेहेसु कटुकभण्डसम्भारं सुगन्धं भोजनं परियेसन्तस्स उञ्छो ञातुञ्छो नाम. घरपटिपाटिया पन द्वारे ठितेन लद्धं मिस्सकभोजनं अञ्ञातुञ्छो नाम. अयमिध अधिप्पेतो. कामेसु अनपेक्खिनन्ति वत्थुकामकिलेसकामेसु निरपेक्खं. आरञ्ञिको चातिआदि सब्बं समादानवसेनेव वुत्तं. कामेसु च अनपेक्खोति इदं सुत्तं देवलोके अच्छरायो दस्सेत्वा आगतेन अपरभागे कथितं. इमस्स कथितदिवसतो पट्ठाय थेरो घटेन्तो वायमन्तो कतिपाहेनेव अरहत्ते पतिट्ठाय सदेवके लोके अग्गदक्खिणेय्यो जातो. अट्ठमं.

९. तिस्ससुत्तवण्णना

२४३. नवमे दुम्मनोति उप्पन्नदोमनस्सो. कस्मा पनायं एवं दुक्खी दुम्मनो जातोति? खत्तियपब्बजितो हेस, तेन नं पब्बाजेत्वा दुपट्टसाटकं निवासापेत्वा वरचीवरं पारुपेत्वा अक्खीनि अञ्जेत्वा मनोसिलातेलेन सीसं मक्खेसुं. सो भिक्खूसु रत्तिट्ठानदिवाट्ठानं गतेसु ‘‘भिक्खुना नाम विवित्तोकासे निसीदितब्ब’’न्ति अजानन्तो भोजनसालं गन्त्वा महापीठं आरुहित्वा निसीदि. दिसावचरा आगन्तुका पंसुकूलिका भिक्खू आगन्त्वा, ‘‘इमिनाव नीहारेन रजोकिण्णेहि गत्तेहि न सक्का दसबलं पस्सितुं. भण्डकं ताव ठपेस्सामा’’ति भोजनसालं अगमंसु. सो तेसु महाथेरेसु आगच्छन्तेसु निच्चलो निसीदियेव. अञ्ञे भिक्खू ‘‘पादवत्तं करोम, तालवण्टेन बीजामा’’ति आपुच्छन्ति. अयं पन निसिन्नकोव ‘‘कतिवस्सत्था’’ति? पुच्छित्वा, ‘‘मयं अवस्सिका. तुम्हे पन कतिवस्सत्था’’ति? वुत्ते, ‘‘मयं अज्ज पब्बजिता’’ति आह. अथ नं भिक्खू, ‘‘आवुसो, अधुना छिन्नचूळोसि, अज्जापि ते सीसमूले ऊकागन्धो वायतियेव, त्वं नाम एत्तकेसु वुड्ढतरेसु वत्तं आपुच्छन्तेसु निस्सद्दो निच्चलो निसिन्नो, अपचितिमत्तम्पि ते नत्थि, कस्स सासने पब्बजितोसी’’ति? परिवारेत्वा तं वाचासत्तीहि पहरन्ता ‘‘किं त्वं इणट्टो वा भयट्टो वा जीवितुं असक्कोन्तो पब्बजितो’’ति? आहंसु. सो एकम्पि थेरं ओलोकेसि, तेन ‘‘किं मं ओलोकेसि महल्लका’’ति? वुत्ते अञ्ञं ओलोकेसि, तेनपि तथेव वुत्ते अथस्स ‘‘इमे मं परिवारेत्वा वाचासत्तीहि विज्झन्ती’’ति खत्तियमानो उप्पज्जि. अक्खीसु मणिवण्णानि अस्सूनि सञ्चरिंसु. ततो ने आह – ‘‘कस्स सन्तिकं आगतत्था’’ति. ते ‘‘किं पन त्वं ‘मय्हं सन्तिकं आगता’ति? अम्हे मञ्ञसि गिहिब्यञ्जनभट्ठका’’ति वत्वा, ‘‘सदेवके लोके अग्गपुग्गलस्स सत्थु सन्तिकं आगतम्हा’’ति आहंसु. सो ‘‘मय्हं भातु सन्तिके आगता तुम्हे, यदि एवं इदानि वो आगतमग्गेनेव गमनं करिस्सामी’’ति कुज्झित्वा निक्खन्तो अन्तरामग्गे चिन्तेसि – ‘‘मयि इमिनाव नीहारेन गते सत्था एते न नीहरापेस्सती’’ति दुक्खी दुम्मनो अस्सूनि पवत्तयमानो अगमासि. इमिना कारणेन एस एवं जातोति.

वाचासन्नितोदकेनाति वचनपतोदेन. सञ्जम्भरिमकंसूति सञ्जम्भरितं निरन्तरं फुटं अकंसु, उपरि विज्झिंसूति वुत्तं होति. वत्ताति परे यदिच्छकं वदतियेव. नो च वचनक्खमोति परेसं वचनं खमितुं न सक्कोति. इदानि ताव त्वं इमिना कोपेन इमिना वुत्तवाचासन्नितोदकेन विद्धो. अतीते पन रट्ठतो च पब्बाजितोति. एवं वुत्ते, ‘‘कतरस्मिं काले भगवा’’ति? भिक्खू भगवन्तं याचिंसु.

सत्था आह – अतीते बाराणसियं बाराणसिराजा रज्जं कारेसि. अथेको जातिमा, एको मातङ्गोति द्वे इसयो बाराणसिं अगमंसु. तेसु जातिमा पुरेतरं गन्त्वा कुम्भकारसालायं निसीदि. मातङ्गो तापसो पच्छा गन्त्वा तत्थ ओकासं याचि कुम्भकारो ‘‘अत्थेत्थ पठमतरं पविट्ठो पब्बजितो, तं पुच्छा’’ति आह. सो अत्तनो परिक्खारं गहेत्वा सालाय द्वारमूले ठत्वा, ‘‘अम्हाकम्पि आचरिय एकरत्तिवासाय ओकासं देथा’’ति आह. ‘‘पविस, भो’’ति. पविसित्वा निसिन्नं, ‘‘भो, किं गोत्तोसी’’ति? पुच्छि. ‘‘चण्डालगोत्तोम्ही’’ति. ‘‘न सक्का तया सद्धिं एकट्ठाने निसीदितुं, एकमन्तं गच्छा’’ति. सो च तत्थेव तिणसन्थारकं पत्थरित्वा निपज्जि, जातिमा द्वारं निस्साय निपज्जि. इतरो पस्सावत्थाय निक्खमन्तो तं उरस्मिं अक्कमि. ‘‘को एसो’’ति च वुत्ते? ‘‘अहं आचरिया’’ति आह. ‘‘रे चण्डाल, किं अञ्ञतो मग्गं न पस्ससि? अथ मे आगन्त्वा अक्कमसी’’ति. ‘‘आचरिय, अदिस्वा मे अक्कन्तोसि, खम मय्ह’’न्ति. सो महापुरिसे बहि निक्खन्ते चिन्तेसि – ‘‘अयं पच्चागच्छन्तोपि इतोव आगमिस्सती’’ति परिवत्तेत्वा निपज्जि. महापुरिसोपि ‘‘आचरियो इतो सीसं कत्वा निपन्नो, पादसमीपेन गमिस्सामी’’ति पविसन्तो पुन उरस्मिंयेव अक्कमि. ‘‘को एसो’’ति च वुत्ते? ‘‘अहं आचरिया’’ति आह. ‘‘पठमं ताव ते अजानन्तेन कतं, इदानि मं घटेन्तोव अकासि, सूरिये ते उग्गच्छन्ते सत्तधा मुद्धा फलतू’’ति सपि. महापुरिसो किञ्चि अवत्वा पुरेअरुणेयेव सूरियं गण्हि, नास्स उग्गन्तुं अदासि. मनुस्सा च हत्थिअस्सादयो च पबुज्झिंसु.

मनुस्सा राजकुलं गन्त्वा, ‘‘देव, सकलनगरे अप्पबुद्धो नाम नत्थि, न च अरुणुग्गं पञ्ञायति, किन्नु खो एत’’न्ति? तेन हि नगरं परिवीमंसथाति. ते परिवीमंसन्ता कुम्भकारसालायं द्वे तापसे दिस्वा, ‘‘इमेसं एतं कम्मं भविस्सती’’ति गन्त्वा रञ्ञो आरोचेसुं. रञ्ञा च ‘‘पुच्छथ ने’’ति वुत्ता आगन्त्वा जातिमन्तं पुच्छिंसु – ‘‘तुम्हेहि अन्धकारं कत’’न्ति. ‘‘न मया कतं, एस पन कूटजटिलो छवो अनन्तमायो, तं पुच्छथा’’ति. ते आगन्त्वा महापुरिसं पुच्छिंसु – ‘‘तुम्हेहि, भन्ते, अन्धकारं कत’’न्ति. ‘‘आम अयं आचरियो मं अभिसपि, तस्मा मया कत’’न्ति. ते गन्त्वा रञ्ञो आरोचेसुं. राजापि आगन्त्वा महापुरिसं ‘‘तुम्हेहि कतं, भन्ते’’ति? पुच्छि. ‘‘आम, महाराजा’’ति. ‘‘कस्मा भन्ते’’ति? ‘‘इमिना अभिसपितोम्हि, सचे मं एसो खमापेस्सति, सूरियं विस्सज्जेस्सामी’’ति. राजा ‘‘खमापेथ, भन्ते, एत’’न्ति आह. इतरो ‘‘मादिसो जातिमा किं एवरूपं चण्डालं खमापेस्सति? न खमापेमी’’ति.

अथ नं मनुस्सा ‘‘न किं त्वं अत्तनो रुचिया खमापेस्ससी’’ति? वत्वा हत्थेसु च पादेसु च गहेत्वा पादमूले निपज्जापेत्वा ‘‘खमापेही’’ति आहंसु. सो निस्सद्दो निपज्जि. पुनपि नं ‘‘खमापेही’’ति आहंसु. ततो ‘‘खम मय्हं, आचरिया’’ति आह. महापुरिसो ‘‘अहं ताव तुय्हं खमित्वा सूरियं विस्सज्जेस्सामि, सूरिये पन उग्गते तव सीसं सत्तधा फलिस्सती’’ति वत्वा, ‘‘इमस्स सीसप्पमाणं मत्तिकापिण्डं मत्थके ठपेत्वा एतं नदिया गलप्पमाणे उदके ठपेथा’’ति आह. मनुस्सा तथा अकंसु. एत्तावता सरट्ठकं राजबलं सन्निपति. महापुरिसो सूरियं मुञ्चि. सूरियरस्मि आगन्त्वा मत्तिकापिण्डं पहरि. सो सत्तधा भिज्जि. तावदेव सो निमुज्जित्वा एकेन तित्थेन उत्तरित्वा पलायि. सत्था इमं वत्थुं आहरित्वा, ‘‘इदानि ताव त्वं भिक्खूनं सन्तिके परिभासं लभसि, पुब्बेपि इमं कोधं निस्साय रट्ठतो पब्बाजितो’’ति अनुसन्धिं घटेत्वा अथ नं ओवदन्तो न खो ते तं तिस्स पतिरूपन्तिआदिमाह. नवमं.

१०. थेरनामकसुत्तवण्णना

२४४. दसमे वण्णवादीति आनिसंसवादी. यं अतीतं तं पहीनन्ति अतीते खन्धपञ्चके छन्दरागप्पहानेन तं पहीनं नाम होति. अनागतन्ति अनागतम्पि खन्धपञ्चकं तत्थ छन्दरागपटिनिस्सग्गेन पटिनिस्सट्ठं नाम होति . सब्बाभिभुन्ति सब्बा खन्धायतनधातुयो च तयो भवे च अभिभवित्वा ठितं. सब्बविदुन्ति तं वुत्तप्पकारं सब्बं विदितं पाकटं कत्वा ठितं. सब्बेसु धम्मेसूति तेस्वेव धम्मेसु तण्हादिट्ठिलेपेहि अनुपलित्तं. सब्बञ्जहन्ति तदेव सब्बं तत्थ छन्दरागप्पहानेन जहित्वा ठितं. तण्हक्खये विमुत्तन्ति तण्हक्खयसङ्खाते निब्बाने तदारम्मणाय विमुत्तिया विमुत्तं. दसमं.

११. महाकप्पिनसुत्तवण्णना

२४५. एकादसमे महाकप्पिनोति एवंनामको अभिञ्ञाबलप्पत्तो असीतिमहासावकानं अब्भन्तरो महाथेरो. सो किर गिहिकाले कुक्कुटवतीनगरे तियोजनसतिकं रज्जं अकासि. पच्छिमभविकत्ता पन तथारूपं सासनं सोतुं ओहितसोतो विचरति. अथेकदिवसं अमच्चसहस्सपरिवुतो उय्यानकीळिकं अगमासि. तदा च मज्झिमदेसतो जङ्घवाणिजा तं नगरं गन्त्वा, भण्डं पटिसामेत्वा, ‘‘राजानं पस्सिस्सामा’’ति पण्णाकारहत्था राजकुलद्वारं गन्त्वा, ‘‘राजा उय्यानं गतो’’ति सुत्वा, उय्यानं गन्त्वा, द्वारे ठिता, पटिहारस्स आरोचयिंसु. अथ रञ्ञो निवेदिते राजा पक्कोसापेत्वा निय्यातितपण्णाकारे वन्दित्वा ठिते, ‘‘ताता, कुतो आगतत्था’’ति? पुच्छि. ‘‘सावत्थितो देवा’’ति. ‘‘कच्चि वो रट्ठं सुभिक्खं, धम्मिको राजा’’ति? ‘‘आम, देवा’’ति. ‘‘अत्थि पन तुम्हाकं देसे किञ्चि सासन’’न्ति? ‘‘अत्थि, देव, न पन सक्का उच्छिट्ठमुखेहि कथेतु’’न्ति. राजा सुवण्णभिङ्गारेन उदकं दापेसि. ते मुखं विक्खालेत्वा दसबलाभिमुखा अञ्जलिं पग्गण्हित्वा, ‘‘देव, अम्हाकं देसे बुद्धरतनं नाम उप्पन्न’’न्ति आहंसु. रञ्ञो ‘‘बुद्धो’’ति वचने सुतमत्ते सकलसरीरं फरमाना पीति उप्पज्जि. ततो ‘‘बुद्धोति, ताता, वदथा’’ति? आह. ‘‘बुद्धोति देव वदामा’’ति. एवं तिक्खत्तुं वदापेत्वा, ‘‘बुद्धोति पदं अपरिमाणं, नास्स सक्का परिमाणं कातु’’न्ति तस्मिंयेव पसन्नो सतसहस्सं दत्वा पुन ‘‘अञ्ञं किं सासन’’न्ति? पुच्छि. ‘‘देव धम्मरतनं नाम उप्पन्न’’न्ति. तम्पि सुत्वा तथेव तिक्खत्तुं पटिञ्ञं गहेत्वा अपरम्पि सतसहस्सं दत्वा पुन ‘‘अञ्ञं किं सासन’’न्ति? पुच्छि. ‘‘सङ्घरतनं देव उप्पन्न’’न्ति. तम्पि सुत्वा तथेव तिक्खत्तुं पटिञ्ञं गहेत्वा अपरम्पि सतसहस्सं दत्वा दिन्नभावं पण्णे लिखित्वा, ‘‘ताता, देविया सन्तिकं गच्छथा’’ति पेसेसि. तेसु गतेसु अमच्चे पुच्छि, ‘‘ताता, बुद्धो लोके उप्पन्नो, तुम्हे किं करिस्सथा’’ति? ‘‘देव तुम्हे किं कत्तुकामा’’ति? ‘‘अहं पब्बजिस्सामी’’ति. ‘‘मयम्पि पब्बजिस्सामा’’ति. ते सब्बेपि घरं वा कुटुम्बं वा अनपलोकेत्वा ये अस्से आरुय्ह गता, तेहेव निक्खमिंसु.

वाणिजा अनोजादेविया सन्तिकं गन्त्वा पण्णं दस्सेसुं. सा वाचेत्वा ‘‘रञ्ञा तुम्हाकं बहू कहापणा दिन्ना, किं तुम्हेहि कतं, ताता’’ति? पुच्छि. ‘‘पियसासनं देवि आनीत’’न्ति. ‘‘अम्हेपि सक्का, ताता, सुणापेतु’’न्ति. ‘‘सक्का देवि, उच्छिट्ठमुखेहि पन वत्तुं न सक्का’’ति. सा सुवण्णभिङ्गारेन उदकं दापेसि. ते मुखं विक्खालेत्वा रञ्ञो आरोचितनयेनेव आरोचेसुं. सापि सुत्वा उप्पन्नपामोज्जा तेनेव नयेन एकेकस्मिं पदे तिक्खत्तुं पटिञ्ञं गहेत्वा पटिञ्ञागणनाय तीणि तीणि कत्वा नवसतसहस्सानि अदासि. वाणिजा सब्बानिपि द्वादससतसहस्सानि लभिंसु. अथ ने ‘‘राजा कहं, ताता’’ति, पुच्छि. ‘‘पब्बजिस्सामीति निक्खन्तो देवी’’ति. ‘‘तेन हि, ताता, तुम्हे गच्छथा’’ति ते उय्योजेत्वा रञ्ञा सद्धिं गतानं अमच्चानं मातुगामे पक्कोसापेत्वा, ‘‘तुम्हे अत्तनो सामिकानं गतट्ठानं जानाथ अम्मा’’ति पुच्छि. ‘‘जानाम अय्ये, रञ्ञा सद्धिं उय्यानकीळिकं गता’’ति. आम गता, तत्थ पन गन्त्वा, ‘‘बुद्धो उप्पन्नो, धम्मो उप्पन्नो, सङ्घो उप्पन्नो’’ति सुत्वा, ‘‘दसबलस्स सन्तिके पब्बजिस्सामा’’ति गता. ‘‘तुम्हे किं करिस्सथा’’ति? ‘‘तुम्हे पन अय्ये किं कत्तुकामा’’ति? ‘‘अहं पब्बजिस्सामि, न तेहि वन्तवमनं जिव्हग्गे ठपेय्य’’न्ति. ‘‘यदि एवं, मयम्पि पब्बजिस्सामा’’ति सब्बा रथे योजापेत्वा निक्खमिंसु.

राजापि अमच्चसहस्सेन सद्धिं गङ्गाय तीरं पापुणि. तस्मिञ्च समये गङ्गा पूरा होति. अथ नं दिस्वा, ‘‘अयं गङ्गा पूरा चण्डमच्छाकिण्णा, अम्हेहि सद्धिं आगता दासा वा मनुस्सा वा नत्थि, ये नो नावं वा उळुम्पं वा कत्वा ददेय्युं, एतस्स पन सत्थु गुणा नाम हेट्ठा अवीचितो उपरि याव भवग्गा पत्थटा, सचे एस सत्था सम्मासम्बुद्धो, इमेसं अस्सानं खुरपिट्ठानि मा तेमेन्तू’’ति उदकपिट्ठेन अस्से पक्खन्दापेसुं . एकअस्सस्सापि खुरपिट्ठमत्तं न तेमि, राजमग्गेन गच्छन्ता विय परतीरं पत्वा पुरतो अञ्ञं महानदिं पापुणिंसु. तत्थ अञ्ञा सच्चकिरिया नत्थि, ताय एव सच्चकिरियाय तम्पि अड्ढयोजनवित्थारं नदिं अतिक्कमिंसु. अथ ततियं चन्दभागं नाम महानदिं पत्वा तम्पि ताय एव सच्चकिरियाय अतिक्कमिंसु.

सत्थापि तंदिवसं पच्चूससमये महाकरुणासमापत्तितो वुट्ठाय लोकं ओलोकेन्तो ‘‘अज्ज महाकप्पिनो तियोजनसतिकं रज्जं पहाय अमच्चसहस्सपरिवारो मम सन्तिके पब्बजितुं आगच्छती’’ति दिस्वा, ‘‘मया तेसं पच्चुग्गमनं कातुं युत्त’’न्ति पातोव सरीरपटिजग्गनं कत्वा, भिक्खुसङ्घपरिवारो सावत्थियं पिण्डाय चरित्वा, पच्छाभत्तं पिण्डपातपटिक्कन्तो सयमेव पत्तचीवरं गहेत्वा, आकासे उप्पतित्वा चन्दभागाय नदिया तीरे तेसं उत्तरणतित्थस्स अभिमुखे ठाने महानिग्रोधरुक्खो अत्थि, तत्थ पल्लङ्केन निसीदित्वा परिमुखं सतिं उपट्ठपेत्वा छब्बण्णबुद्धरस्मियो विस्सज्जेसि. ते तेन तित्थेन उत्तरन्ता च छब्बण्णबुद्धरस्मियो इतो चितो च विधावन्तियो ओलोकेन्ता दसबलस्स पुण्णचन्दसस्सिरिकं मुखं दिस्वा, ‘‘यं सत्थारं उद्दिस्स मयं पब्बजिता, अद्धा सो एसो’’ति दस्सनेनेव निट्ठं गन्त्वा दिट्ठट्ठानतो पट्ठाय ओनता वन्दमाना आगम्म सत्थारं वन्दिंसु. राजा गोप्फकेसु गहेत्वा सत्थारं वन्दित्वा एकमन्तं निसीदि सद्धिं अमच्चसहस्सेन. सत्था तेसं धम्मं कथेसि. देसनापरियोसाने सब्बे अरहत्ते पतिट्ठाय सत्थारं पब्बज्जं याचिंसु. सत्था ‘‘पुब्बे इमे चीवरदानस्स दिन्नत्ता अत्तनो चीवरानि गहेत्वाव आगता’’ति सुवण्णवण्णं हत्थं पसारेत्वा, ‘‘एथ भिक्खवो स्वाक्खातो धम्मो, चरथ ब्रह्मचरियं सम्मा दुक्खस्स अन्तकिरियाया’’ति आह. साव तेसं आयस्मन्तानं पब्बज्जा च उपसम्पदा च अहोसि, वस्ससट्ठिकत्थेरा विय सत्थारं परिवारयिंसु.

अनोजापि देवी रथसहस्सपरिवारा गङ्गातीरं पत्वा रञ्ञो अत्थाय आभतं नावं वा उळुम्पं वा अदिस्वा अत्तनो ब्यत्तताय चिन्तेसि – ‘‘राजा सच्चकिरियं कत्वा गतो भविस्सति, सो पन सत्था न केवलं तेसंयेव अत्थाय निब्बत्तो, सचे सो सत्था सम्मासम्बुद्धो, अम्हाकं रथा मा उदके निमुज्जिंसू’’ति उदकपिट्ठे रथे पक्खन्दापेसि. रथानं नेमिवट्टिमत्तम्पि न तेमि. दुतियततियनदीपि तेनेव सच्चकारेन उत्तरमानायेव निग्रोधरुक्खमूले सत्थारं अद्दस. सत्था ‘‘इमासं अत्तनो सामिके पस्सन्तीनं छन्दरागो उप्पज्जित्वा मग्गफलानं अन्तरायं करेय्य, सो एवं कातुं न सक्खिस्सती’’ति यथा अञ्ञमञ्ञे न पस्सन्ति, तथा अकासि. ता सब्बापि तित्थतो उत्तरित्वा दसबलं वन्दित्वा निसीदिंसु. सत्था तासं धम्मं कथेसि, देसनापरियोसाने सब्बापि सोतापत्तिफले पतिट्ठाय अञ्ञमञ्ञे पस्सिंसु. सत्था ‘‘उप्पलवण्णा आगच्छतू’’ति चिन्तेसि. थेरी आगन्त्वा सब्बा पब्बाजेत्वा आदाय भिक्खुनीनं उपस्सयं गता. सत्था भिक्खुसहस्सं गहेत्वा आकासेन जेतवनं अगमासि. इमं सन्धायेतं वुत्तं – ‘‘महाकप्पिनोति एवं नामको अभिञ्ञाबलप्पत्तो असीतिमहासावकानं अब्भन्तरो महाथेरो’’ति.

जनेतस्मिन्ति जनिते पजायाति अत्थो. ये गोत्तपटिसारिनोति ये ‘‘मयं वासेट्ठा गोतमा’’ति गोत्तं पटिसरन्ति पटिजानन्ति, तेसं खत्तियो सेट्ठोति अत्थो. विज्जाचरणसम्पन्नोति अट्ठहि विज्जाहि चेव पन्नरसधम्मभेदेन चरणेन च समन्नागतो. तपतीति विरोचति. झायी तपति ब्राह्मणोति खीणासवब्राह्मणो दुविधेन झानेन झायमानो तपति विरोचति. तस्मिं पन खणे कालुदायित्थेरो दुविधेन झानेन झायमानो अविदूरे निसिन्नो होति. बुद्धो तपतीति सब्बञ्ञुबुद्धो विरोचति. सब्बमङ्गलगाथा किरेसा. भातिकराजा किर एकं पूजं कारेत्वा आचरियकं आह – ‘‘तीहि रतनेहि अमुत्तं एकं जयमङ्गलं वदथा’’ति. सो तेपिटकं बुद्धवचनं सम्मसित्वा इमं गाथं वदन्तो ‘‘दिवा तपति आदिच्चो’’ति वत्वा अत्थङ्गमेन्तस्स सूरियस्स अञ्जलिं पग्गण्हि. ‘‘रत्तिमाभाति चन्दिमा’’ति, उट्ठहन्तस्स चन्दस्स अञ्जलिं पग्गण्हि. ‘‘सन्नद्धो खत्तियो तपती’’ति रञ्ञो अञ्जलिं पग्गण्हि. ‘‘झायी तपति ब्राह्मणो’’ति भिक्खुसङ्घस्स अञ्जलिं पग्गण्हि. ‘‘बुद्धो तपति तेजसा’’ति वत्वा पन महाचेतियस्स अञ्जलिं पग्गण्हि. अथ नं राजा ‘‘मा हत्थं ओतारेही’’ति उक्खित्तस्मिंयेव हत्थे सहस्सं ठपेसि. एकादसमं.

१२. सहायकसुत्तवण्णना

२४६. द्वादसमे चिररत्तंसमेतिकाति दीघरत्तं संसन्दित्वा समेत्वा ठितलद्धिनो. ते किर पञ्चजातिसतानि एकतोव विचरिंसु. समेति नेसं सद्धम्मोति इदानि इमेसं अयं सासनधम्मो संसन्दति समेति. धम्मे बुद्धप्पवेदितेति बुद्धेन पवेदिते धम्मे एतेसं सासनधम्मो सोभतीति अत्थो. सुविनीता कप्पिनेनाति अत्तनो उपज्झायेन अरियप्पवेदिते धम्मे सुट्ठु विनीता. सेसं सब्बत्थ उत्तानमेवाति. द्वादसमं.

भिक्खुसंयुत्तवण्णना निट्ठिता.

इति सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय

निदानवग्गवण्णना निट्ठिता.