📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
संयुत्तनिकायो
निदानवग्गो
१. निदानसंयुत्तं
१. बुद्धवग्गो
१. पटिच्चसमुप्पादसुत्तं
१. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘पटिच्चसमुप्पादं वो, भिक्खवे, देसेस्सामि; तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमो ¶ च, भिक्खवे, पटिच्चसमुप्पादो? अविज्जापच्चया, भिक्खवे, सङ्खारा; सङ्खारपच्चया विञ्ञाणं; विञ्ञाणपच्चया नामरूपं; नामरूपपच्चया सळायतनं; सळायतनपच्चया फस्सो; फस्सपच्चया वेदना; वेदनापच्चया तण्हा; तण्हापच्चया उपादानं; उपादानपच्चया भवो; भवपच्चया जाति ¶ ; जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अयं वुच्चति, भिक्खवे, पटिच्चसमुप्पादो.
‘‘अविज्जाय ¶ त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा ¶ विञ्ञाणनिरोधो; विञ्ञाणनिरोधा नामरूपनिरोधो; नामरूपनिरोधा सळायतननिरोधो; सळायतननिरोधा फस्सनिरोधो; फस्सनिरोधा वेदनानिरोधो; वेदनानिरोधा तण्हानिरोधो; तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो; भवनिरोधा जातिनिरोधो; जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति. पठमं.
२. विभङ्गसुत्तं
२. सावत्थियं विहरति…पे… ‘‘पटिच्चसमुप्पादं वो, भिक्खवे, देसेस्सामि विभजिस्सामि. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमो च, भिक्खवे, पटिच्चसमुप्पादो? अविज्जापच्चया, भिक्खवे, सङ्खारा; सङ्खारपच्चया विञ्ञाणं; विञ्ञाणपच्चया नामरूपं; नामरूपपच्चया सळायतनं; सळायतनपच्चया फस्सो; फस्सपच्चया वेदना; वेदनापच्चया तण्हा; तण्हापच्चया उपादानं; उपादानपच्चया भवो; भवपच्चया जाति ¶ ; जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘कतमञ्च, भिक्खवे, जरामरणं? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको; अयं वुच्चति ¶ जरा. या तेसं ¶ तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता भेदो अन्तरधानं मच्चु मरणं कालकिरिया खन्धानं भेदो कळेवरस्स निक्खेपो ( ) [(जीवितिन्द्रियस्स उपच्छेदो) (स्या. कं.) एवमुपरिपि, अट्ठकथायं पन न दिस्सति], इदं वुच्चति मरणं. इति अयञ्च जरा, इदञ्च मरणं. इदं वुच्चति, भिक्खवे, जरामरणं.
‘‘कतमा च, भिक्खवे, जाति? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जाति सञ्जाति ओक्कन्ति निब्बत्ति अभिनिब्बत्ति खन्धानं पातुभावो आयतनानं पटिलाभो. अयं वुच्चति, भिक्खवे, जाति.
‘‘कतमो ¶ च, भिक्खवे, भवो? तयो मे, भिक्खवे, भवा – कामभवो, रूपभवो, अरूपभवो. अयं वुच्चति, भिक्खवे, भवो.
‘‘कतमञ्च, भिक्खवे, उपादानं? चत्तारिमानि, भिक्खवे, उपादानानि – कामुपादानं, दिट्ठुपादानं, सीलब्बतुपादानं, अत्तवादुपादानं. इदं वुच्चति, भिक्खवे, उपादानं.
‘‘कतमा च, भिक्खवे, तण्हा? छयिमे, भिक्खवे, तण्हाकाया – रूपतण्हा, सद्दतण्हा, गन्धतण्हा, रसतण्हा, फोट्ठब्बतण्हा, धम्मतण्हा. अयं वुच्चति, भिक्खवे, तण्हा.
‘‘कतमा ¶ च, भिक्खवे, वेदना? छयिमे, भिक्खवे, वेदनाकाया – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना. अयं वुच्चति, भिक्खवे, वेदना.
‘‘कतमो च, भिक्खवे, फस्सो? छयिमे, भिक्खवे, फस्सकाया – चक्खुसम्फस्सो, सोतसम्फस्सो, घानसम्फस्सो, जिव्हासम्फस्सो, कायसम्फस्सो, मनोसम्फस्सो. अयं वुच्चति, भिक्खवे, फस्सो.
‘‘कतमञ्च, भिक्खवे, सळायतनं? चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, मनायतनं – इदं वुच्चति, भिक्खवे, सळायतनं.
‘‘कतमञ्च ¶ , भिक्खवे, नामरूपं? वेदना, सञ्ञा, चेतना, फस्सो, मनसिकारो – इदं वुच्चति नामं. चत्तारो च ¶ महाभूता, चतुन्नञ्च महाभूतानं उपादायरूपं. इदं वुच्चति रूपं. इति इदञ्च नामं, इदञ्च रूपं. इदं वुच्चति, भिक्खवे, नामरूपं.
‘‘कतमञ्च, भिक्खवे, विञ्ञाणं? छयिमे, भिक्खवे, विञ्ञाणकाया – चक्खुविञ्ञाणं, सोतविञ्ञाणं, घानविञ्ञाणं, जिव्हाविञ्ञाणं, कायविञ्ञाणं, मनोविञ्ञाणं. इदं वुच्चति, भिक्खवे, विञ्ञाणं.
‘‘कतमे च, भिक्खवे, सङ्खारा? तयोमे, भिक्खवे, सङ्खारा – कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो. इमे वुच्चन्ति, भिक्खवे, सङ्खारा.
‘‘कतमा ¶ च, भिक्खवे, अविज्जा? यं खो, भिक्खवे, दुक्खे अञ्ञाणं, दुक्खसमुदये अञ्ञाणं, दुक्खनिरोधे अञ्ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्ञाणं. अयं वुच्चति, भिक्खवे, अविज्जा.
‘‘इति ¶ खो, भिक्खवे, अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. दुतियं.
३. पटिपदासुत्तं
३. सावत्थियं विहरति…पे… ‘‘मिच्छापटिपदञ्च वो, भिक्खवे, देसेस्सामि सम्मापटिपदञ्च. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमा च, भिक्खवे, मिच्छापटिपदा? अविज्जापच्चया, भिक्खवे, सङ्खारा; सङ्खारपच्चया ¶ विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अयं वुच्चति, भिक्खवे, मिच्छापटिपदा.
‘‘कतमा ¶ च, भिक्खवे, सम्मापटिपदा? अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. अयं वुच्चति, भिक्खवे, सम्मापटिपदा’’ति. ततियं.
४. विपस्सीसुत्तं
४. सावत्थियं विहरति…पे… ‘‘विपस्सिस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स ¶ पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘किच्छं वतायं लोको आपन्नो जायति च जीयति च मीयति च चवति च उपपज्जति च. अथ च पनिमस्स दुक्खस्स निस्सरणं नप्पजानाति जरामरणस्स. कुदास्सु नाम इमस्स दुक्खस्स निस्सरणं पञ्ञायिस्सति जरामरणस्सा’’’ति?
‘‘अथ खो भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो सति जरामरणं होति, किंपच्चया जरामरण’न्ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘जातिया खो सति जरामरणं होति, जातिपच्चया जरामरण’’’न्ति.
‘‘अथ ¶ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो सति जाति होति, किंपच्चया जाती’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘भवे खो सति जाति होति, भवपच्चया जाती’’’ति.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो सति भवो होति, किंपच्चया भवो’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा ¶ अहु पञ्ञाय अभिसमयो – ‘उपादाने खो सति भवो होति, उपादानपच्चया भवो’’’ति.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो सति उपादानं होति, किंपच्चया उपादान’न्ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा ¶ अहु पञ्ञाय अभिसमयो – ‘तण्हाय खो सति उपादानं ¶ होति, तण्हापच्चया उपादान’’’न्ति.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो सति तण्हा होति, किंपच्चया तण्हा’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘वेदनाय खो सति तण्हा होति, वेदनापच्चया तण्हा’’’ति.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो सति वेदना होति, किंपच्चया वेदना’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘फस्से खो सति वेदना होति, फस्सपच्चया वेदना’’’ति.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो सति फस्सो होति, किंपच्चया फस्सो’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘सळायतने खो सति फस्सो होति, सळायतनपच्चया फस्सो’’’ति.
‘‘अथ ¶ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो सति सळायतनं होति, किंपच्चया सळायतन’न्ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘नामरूपे खो सति सळायतनं होति, नामरूपपच्चया सळायतन’’’न्ति.
‘‘अथ ¶ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो सति नामरूपं होति, किंपच्चया नामरूप’न्ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘विञ्ञाणे खो सति नामरूपं होति ¶ , विञ्ञाणपच्चया नामरूप’’’न्ति.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो सति विञ्ञाणं होति, किंपच्चया विञ्ञाण’न्ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘सङ्खारेसु खो सति विञ्ञाणं होति, सङ्खारपच्चया विञ्ञाण’’’न्ति.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि ¶ – ‘किम्हि नु खो सति सङ्खारा होन्ति, किंपच्चया सङ्खारा’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘अविज्जाय खो सति सङ्खारा होन्ति, अविज्जापच्चया सङ्खारा’’’ति.
‘‘इति हिदं अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. ‘समुदयो, समुदयो’ति खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो असति जरामरणं न होति, किस्स निरोधा जरामरणनिरोधो’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘जातिया खो असति जरामरणं न होति, जातिनिरोधा जरामरणनिरोधो’’’ति.
‘‘अथ ¶ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो असति जाति न होति ¶ , किस्स निरोधा जातिनिरोधो’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स ¶ योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘भवे खो असति जाति न होति, भवनिरोधा जातिनिरोधो’’’ति.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो असति भवो न होति, किस्स निरोधा भवनिरोधो’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘उपादाने खो असति भवो न होति, उपादाननिरोधा भवनिरोधो’’’ति.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो असति उपादानं न होति, किस्स निरोधा उपादाननिरोधो’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘तण्हाय खो असति उपादानं न होति, तण्हानिरोधा उपादाननिरोधो’’’ति.
‘‘अथ ¶ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो असति तण्हा न होति, किस्स निरोधा तण्हानिरोधो’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘वेदनाय खो असति तण्हा न होति, वेदनानिरोधा तण्हानिरोधो’’’ति.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो असति वेदना न होति, किस्स निरोधा वेदनानिरोधो’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘फस्से खो असति वेदना न होति, फस्सनिरोधा ¶ वेदनानिरोधो’’’ति.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो असति फस्सो न होति, किस्स निरोधा फस्सनिरोधो’ति? अथ खो भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु ¶ पञ्ञाय अभिसमयो – ‘सळायतने खो असति फस्सो न होति, सळायतननिरोधा फस्सनिरोधो’’’ति.
‘‘अथ ¶ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो असति सळायतनं न होति, किस्स निरोधा सळायतननिरोधो’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘नामरूपे खो असति सळायतनं न होति, नामरूपनिरोधा सळायतननिरोधो’’’ति.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो असति नामरूपं न होति, किस्स निरोधा नामरूपनिरोधो’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘विञ्ञाणे खो असति नामरूपं न होति, विञ्ञाणनिरोधा नामरूपनिरोधो’’’ति.
‘‘अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो असति विञ्ञाणं न होति, किस्स निरोधा विञ्ञाणनिरोधो’ति? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘सङ्खारेसु खो असति विञ्ञाणं न होति, सङ्खारनिरोधा विञ्ञाणनिरोधो’’’ति.
‘‘अथ ¶ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स एतदहोसि – ‘किम्हि नु खो असति सङ्खारा न होन्ति, किस्स निरोधा सङ्खारनिरोधो’ति ¶ ? अथ खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘अविज्जाय खो असति सङ्खारा न होन्ति, अविज्जानिरोधा सङ्खारनिरोधो’’’ति.
‘‘इति हिदं अविज्जानिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होतीति. ‘निरोधो, निरोधो’ति खो, भिक्खवे, विपस्सिस्स बोधिसत्तस्स पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’. चतुत्थं.
(सत्तन्नम्पि बुद्धानं एवं वित्थारेतब्बो).
५. सिखीसुत्तं
५. सिखिस्स ¶ ¶ , भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स…पे….
६. वेस्सभूसुत्तं
६. वेस्सभुस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स…पे….
७. ककुसन्धसुत्तं
७. ककुसन्धस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स…पे….
८. कोणागमनसुत्तं
८. कोणागमनस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स…पे….
९. कस्सपसुत्तं
९. कस्सपस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स…पे….
१०. गोतमसुत्तं
१०. ‘‘पुब्बेव ¶ मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘किच्छं वतायं लोको आपन्नो जायति च जीयति च मीयति च चवति च उपपज्जति च. अथ च पनिमस्स दुक्खस्स निस्सरणं नप्पजानाति जरामरणस्स. कुदास्सु नाम इमस्स दुक्खस्स निस्सरणं पञ्ञायिस्सति जरामरणस्सा’’’ति?
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किम्हि नु खो सति जरामरणं होति, किंपच्चया ¶ जरामरण’न्ति ¶ ? तस्स मय्हं, भिक्खवे, योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘जातिया खो सति जरामरणं होति, जातिपच्चया जरामरण’’’न्ति.
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किम्हि नु खो सति जाति होति…पे… भवो… उपादानं… तण्हा… वेदना… फस्सो… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारा होन्ति, किंपच्चया सङ्खारा’ति? तस्स मय्हं, भिक्खवे ¶ , योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘अविज्जाय खो सति सङ्खारा होन्ति, अविज्जापच्चया सङ्खारा’’’ति.
‘‘इति हिदं अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. ‘समुदयो, समुदयो’ति खो मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किम्हि नु खो असति जरामरणं न होति, किस्स निरोधा जरामरणनिरोधो’ति? तस्स मय्हं, भिक्खवे, योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘जातिया खो असति जरामरणं न होति, जातिनिरोधा जरामरणनिरोधो’’’ति.
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किम्हि नु खो ¶ असति जाति न होति…पे… भवो… उपादानं… तण्हा… वेदना… फस्सो… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारा न होन्ति, किस्स निरोधा सङ्खारनिरोधो’ति? तस्स मय्हं, भिक्खवे, योनिसो मनसिकारा अहु ¶ पञ्ञाय अभिसमयो – ‘अविज्जाय खो असति सङ्खारा न होन्ति, अविज्जानिरोधा सङ्खारनिरोधो’’’ति.
‘‘इति हिदं अविज्जानिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. ‘निरोधो, निरोधो’ति ¶ खो मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादी’’ति. दसमो.
बुद्धवग्गो पठमो.
तस्सुद्दानं –
देसना विभङ्गपटिपदा च,
विपस्सी सिखी च वेस्सभू;
ककुसन्धो कोणागमनो कस्सपो,
महासक्यमुनि च गोतमोति.
२. आहारवग्गो
१. आहारसुत्तं
११. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे…पे… एतदवोच – ‘‘चत्तारोमे, भिक्खवे, आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय. कतमे चत्तारो? कबळीकारो [कबळिंकारो (सी. पी.), कवळीकारो (स्या. कं.)] आहारो – ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्चेतना ततिया, विञ्ञाणं चतुत्थं. इमे खो, भिक्खवे, चत्तारो आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय’’.
‘‘इमे, भिक्खवे, चत्तारो आहारा किंनिदाना किंसमुदया ¶ किंजातिका किंपभवा? इमे चत्तारो आहारा तण्हानिदाना तण्हासमुदया तण्हाजातिका तण्हापभवा. तण्हा चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? तण्हा वेदनानिदाना वेदनासमुदया वेदनाजातिका ¶ वेदनापभवा. वेदना चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? वेदना फस्सनिदाना फस्ससमुदया फस्सजातिका फस्सपभवा. फस्सो चायं, भिक्खवे, किंनिदानो किंसमुदयो किंजातिको किंपभवो? फस्सो सळायतननिदानो सळायतनसमुदयो सळायतनजातिको सळायतनपभवो. सळायतनञ्चिदं, भिक्खवे, किंनिदानं ¶ किंसमुदयं किंजातिकं किंपभवं? सळायतनं नामरूपनिदानं नामरूपसमुदयं नामरूपजातिकं नामरूपपभवं. नामरूपञ्चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं? नामरूपं विञ्ञाणनिदानं विञ्ञाणसमुदयं विञ्ञाणजातिकं विञ्ञाणपभवं. विञ्ञाणञ्चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं? विञ्ञाणं सङ्खारनिदानं सङ्खारसमुदयं सङ्खारजातिकं सङ्खारपभवं. सङ्खारा चिमे, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? सङ्खारा अविज्जानिदाना अविज्जासमुदया अविज्जाजातिका अविज्जापभवा.
‘‘इति खो, भिक्खवे, अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो ¶ …पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. पठमं.
२. मोळियफग्गुनसुत्तं
१२. सावत्थियं विहरति…पे… ‘‘चत्तारोमे ¶ , भिक्खवे, आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय. कतमे चत्तारो? कबळीकारो आहारो – ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्चेतना ततिया, विञ्ञाणं चतुत्थं. इमे खो, भिक्खवे, चत्तारो आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाया’’ति.
एवं वुत्ते, आयस्मा मोळियफग्गुनो भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, विञ्ञाणाहारं आहारेती’’ति? ‘‘नो कल्लो पञ्हो’’ति भगवा अवोच – ‘‘‘आहारेती’ति अहं न वदामि. ‘आहारेती’ति चाहं ¶ वदेय्यं, तत्रस्स कल्लो पञ्हो – ‘को नु खो, भन्ते, आहारेती’ति ¶ ? एवं चाहं न वदामि. एवं मं अवदन्तं यो एवं पुच्छेय्य – ‘किस्स नु खो, भन्ते, विञ्ञाणाहारो’ति, एस कल्लो पञ्हो. तत्र कल्लं वेय्याकरणं – ‘विञ्ञाणाहारो आयतिं पुनब्भवाभिनिब्बत्तिया पच्चयो, तस्मिं भूते सति सळायतनं, सळायतनपच्चया फस्सो’’’ति.
‘‘को नु खो, भन्ते, फुसती’’ति? ‘‘नो कल्लो पञ्हो’’ति भगवा अवोच – ‘‘‘फुसती’ति अहं न वदामि. ‘फुसती’ति चाहं वदेय्यं, तत्रस्स कल्लो पञ्हो – ‘को नु खो, भन्ते, फुसती’ति? एवं चाहं न वदामि. एवं मं अवदन्तं यो एवं पुच्छेय्य – ‘किंपच्चया नु खो, भन्ते, फस्सो’ति, एस कल्लो पञ्हो. तत्र कल्लं वेय्याकरणं – ‘सळायतनपच्चया फस्सो, फस्सपच्चया वेदना’’’ति.
‘‘को नु खो, भन्ते, वेदयती’’ति [वेदियतीति (सी. पी. क.)]? ‘‘नो कल्लो पञ्हो’’ति भगवा अवोच – ‘‘‘वेदयती’ति अहं न वदामि. ‘वेदयती’ति चाहं वदेय्यं, तत्रस्स कल्लो पञ्हो – ‘को नु खो, भन्ते, वेदयती’ति? एवं चाहं न वदामि. एवं मं अवदन्तं यो एवं पुच्छेय्य – ‘किंपच्चया नु खो, भन्ते, वेदना’ति, एस कल्लो पञ्हो. तत्र कल्लं वेय्याकरणं – ‘फस्सपच्चया वेदना, वेदनापच्चया तण्हा’’’ति.
‘‘को ¶ नु खो, भन्ते, तसती’’ति [तण्हीयतीति (सी. स्या. कं.)]? ‘‘नो कल्लो पञ्हो’’ति भगवा अवोच – ‘‘‘तसती’ति अहं न वदामि ¶ . ‘तसती’ति चाहं ¶ वदेय्यं, तत्रस्स कल्लो पञ्हो – ‘को नु खो, भन्ते, तसती’ति? एवं चाहं न वदामि. एवं मं अवदन्तं यो एवं पुच्छेय्य – ‘किंपच्चया नु खो, भन्ते, तण्हा’ति, एस कल्लो पञ्हो. तत्र कल्लं वेय्याकरणं – ‘वेदनापच्चया तण्हा, तण्हापच्चया उपादान’’’न्ति.
‘‘को नु खो, भन्ते, उपादियती’’ति? ‘‘नो कल्लो पञ्हो’’ति भगवा अवोच – ‘‘‘उपादियती’ति अहं न वदामि. ‘उपादियती’ति चाहं वदेय्यं, तत्रस्स कल्लो पञ्हो – ‘को नु खो, भन्ते, उपादियती’ति? एवं चाहं न वदामि. एवं मं अवदन्तं यो एवं पुच्छेय्य – ‘किंपच्चया नु खो, भन्ते, उपादान’न्ति, एस कल्लो पञ्हो. तत्र कल्लं वेय्याकरणं ¶ – ‘तण्हापच्चया उपादानं; उपादानपच्चया भवो’ति…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘छन्नं त्वेव, फग्गुन, फस्सायतनानं असेसविरागनिरोधा फस्सनिरोधो; फस्सनिरोधा वेदनानिरोधो; वेदनानिरोधा तण्हानिरोधो; तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो; भवनिरोधा जातिनिरोधो; जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. दुतियं.
३. समणब्राह्मणसुत्तं
१३. सावत्थियं विहरति…पे… ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा ¶ वा जरामरणं नप्पजानन्ति, जरामरणसमुदयं नप्पजानन्ति, जरामरणनिरोधं नप्पजानन्ति, जरामरणनिरोधगामिनिं पटिपदं नप्पजानन्ति; जातिं…पे… भवं… उपादानं… तण्हं… वेदनं… फस्सं… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारे नप्पजानन्ति, सङ्खारसमुदयं नप्पजानन्ति, सङ्खारनिरोधं नप्पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं नप्पजानन्ति ¶ , न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता; न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं ¶ [ब्राह्मञ्ञत्थं (स्या. कं.) मोग्गल्लानब्याकरणं ओलोकेतब्बं] वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति.
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा जरामरणं पजानन्ति, जरामरणसमुदयं पजानन्ति, जरामरणनिरोधं पजानन्ति, जरामरणनिरोधगामिनिं पटिपदं पजानन्ति; जातिं…पे… भवं… उपादानं… तण्हं… वेदनं… फस्सं… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारे पजानन्ति, सङ्खारसमुदयं पजानन्ति, सङ्खारनिरोधं पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं पजानन्ति, ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता; ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. ततियं.
४. दुतियसमणब्राह्मणसुत्तं
१४. सावत्थियं ¶ ¶ विहरति…पे… ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमे धम्मे नप्पजानन्ति, इमेसं धम्मानं समुदयं नप्पजानन्ति, इमेसं धम्मानं निरोधं नप्पजानन्ति, इमेसं धम्मानं निरोधगामिनिं पटिपदं नप्पजानन्ति, कतमे धम्मे नप्पजानन्ति, कतमेसं धम्मानं समुदयं नप्पजानन्ति, कतमेसं धम्मानं निरोधं नप्पजानन्ति, कतमेसं धम्मानं निरोधगामिनिं पटिपदं नप्पजानन्ति’’?
‘‘जरामरणं नप्पजानन्ति, जरामरणसमुदयं नप्पजानन्ति, जरामरणनिरोधं नप्पजानन्ति, जरामरणनिरोधगामिनिं पटिपदं नप्पजानन्ति; जातिं…पे… भवं… उपादानं… तण्हं… वेदनं… फस्सं… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारे नप्पजानन्ति, सङ्खारसमुदयं नप्पजानन्ति, सङ्खारनिरोधं नप्पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं नप्पजानन्ति. इमे धम्मे नप्पजानन्ति, इमेसं धम्मानं समुदयं नप्पजानन्ति, इमेसं धम्मानं ¶ निरोधं नप्पजानन्ति, इमेसं धम्मानं निरोधगामिनिं पटिपदं नप्पजानन्ति. न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति.
‘‘ये ¶ च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमे धम्मे पजानन्ति, इमेसं धम्मानं समुदयं पजानन्ति, इमेसं धम्मानं ¶ निरोधं पजानन्ति, इमेसं धम्मानं निरोधगामिनिं पटिपदं पजानन्ति, कतमे धम्मे पजानन्ति, कतमेसं धम्मानं समुदयं पजानन्ति, कतमेसं धम्मानं निरोधं पजानन्ति, कतमेसं धम्मानं निरोधगामिनिं पटिपदं पजानन्ति?
‘‘जरामरणं पजानन्ति, जरामरणसमुदयं पजानन्ति, जरामरणनिरोधं पजानन्ति, जरामरणनिरोधगामिनिं पटिपदं पजानन्ति; जातिं…पे… भवं… उपादानं… तण्हं… वेदनं… फस्सं… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारे पजानन्ति, सङ्खारसमुदयं पजानन्ति, सङ्खारनिरोधं पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं पजानन्ति. इमे धम्मे पजानन्ति ¶ , इमेसं धम्मानं समुदयं पजानन्ति, इमेसं धम्मानं निरोधं पजानन्ति, इमेसं धम्मानं निरोधगामिनिं पटिपदं पजानन्ति. ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता, ब्राह्मणेसु च ब्राह्मणसम्मता. ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. चतुत्थं.
५. कच्चानगोत्तसुत्तं
१५. सावत्थियं विहरति. अथ ¶ खो आयस्मा कच्चानगोत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा कच्चानगोत्तो भगवन्तं एतदवोच – ‘‘‘सम्मादिट्ठि सम्मादिट्ठी’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, सम्मादिट्ठि होती’’ति?
‘‘द्वयनिस्सितो ¶ ख्वायं, कच्चान, लोको येभुय्येन – अत्थितञ्चेव नत्थितञ्च. लोकसमुदयं खो, कच्चान, यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके नत्थिता सा न होति. लोकनिरोधं खो, कच्चान, यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके अत्थिता सा न होति. उपयुपादानाभिनिवेसविनिबन्धो [उपायुपादानाभिनिवेसविनिबन्धो (सी. स्या. कं. पी.)] ख्वायं, कच्चान, लोको येभुय्येन. तञ्चायं उपयुपादानं चेतसो अधिट्ठानं अभिनिवेसानुसयं न उपेति न उपादियति नाधिट्ठाति – ‘अत्ता मे’ति. ‘दुक्खमेव उप्पज्जमानं ¶ उप्पज्जति, दुक्खं निरुज्झमानं निरुज्झती’ति न कङ्खति न विचिकिच्छति अपरपच्चया ञाणमेवस्स एत्थ होति. एत्तावता खो, कच्चान, सम्मादिट्ठि होति.
‘‘‘सब्बं अत्थी’ति खो, कच्चान, अयमेको अन्तो. ‘सब्बं नत्थी’ति अयं दुतियो अन्तो. एते ते, कच्चान, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति. पञ्चमं.
६. धम्मकथिकसुत्तं
१६. सावत्थियं ¶ ¶ …पे… अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘धम्मकथिको ¶ धम्मकथिको’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, धम्मकथिको होती’’ति?
‘‘जरामरणस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय धम्मं देसेति, ‘धम्मकथिको भिक्खू’ति अलं वचनाय. जरामरणस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय पटिपन्नो होति, ‘धम्मानुधम्मप्पटिपन्नो भिक्खू’ति अलं वचनाय. जरामरणस्स चे भिक्खु निब्बिदा विरागा निरोधा अनुपादाविमुत्तो होति, ‘दिट्ठधम्मनिब्बानप्पत्तो भिक्खू’ति अलं वचनाय.
‘‘जातिया चे भिक्खु…पे… भवस्स चे भिक्खु… उपादानस्स चे भिक्खु… तण्हाय चे भिक्खु… वेदनाय चे भिक्खु… फस्सस्स चे भिक्खु… सळायतनस्स चे भिक्खु… नामरूपस्स चे भिक्खु… विञ्ञाणस्स चे भिक्खु… सङ्खारानं चे भिक्खु… अविज्जाय चे भिक्खु निब्बिदाय विरागाय निरोधाय धम्मं देसेति, ‘धम्मकथिको भिक्खू’ति अलं वचनाय. अविज्जाय चे भिक्खु निब्बिदाय विरागाय निरोधाय पटिपन्नो होति, ‘धम्मानुधम्मप्पटिपन्नो भिक्खू’ति अलं वचनाय. अविज्जाय चे भिक्खु निब्बिदा विरागा निरोधा अनुपादाविमुत्तो होति, ‘दिट्ठधम्मनिब्बानप्पत्तो भिक्खू’ति अलं वचनाया’’ति.
७. अचेलकस्सपसुत्तं
१७. एवं ¶ मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ ¶ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. अद्दसा ¶ खो अचेलो कस्सपो ¶ भगवन्तं दूरतोव आगच्छन्तं. दिस्वान येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितो खो अचेलो कस्सपो भगवन्तं एतदवोच – ‘‘पुच्छेय्याम मयं भवन्तं गोतमं कञ्चिदेव [किञ्चिदेव (क.)] देसं, सचे नो भवं गोतमो ओकासं करोति पञ्हस्स वेय्याकरणाया’’ति.
‘‘अकालो खो ताव, कस्सप, पञ्हस्स; अन्तरघरं पविट्ठम्हा’’ति. दुतियम्पि खो अचेलो कस्सपो भगवन्तं एतदवोच ‘‘पुच्छेय्याम मयं भवन्तं गोतमं कञ्चिदेव देसं, सचे नो भवं गोतमो ओकासं करोति पञ्हस्स वेय्याकरणाया’’ति. ‘‘अकालो खो ताव, कस्सप, पञ्हस्स; अन्तरघरं पविट्ठम्हा’’ति. ततियम्पि खो अचेलो कस्सपो…पे… अन्तरघरं पविट्ठम्हाति. एवं वुत्ते, अचेलो कस्सपो भगवन्तं एतदवोच – ‘‘न खो पन मयं भवन्तं गोतमं बहुदेव पुच्छितुकामा’’ति. ‘‘पुच्छ, कस्सप, यदाकङ्खसी’’ति.
‘‘किं नु खो, भो गोतम, ‘सयंकतं दुक्ख’न्ति? ‘मा हेवं, कस्सपा’ति भगवा अवोच. ‘किं पन, भो गोतम, परंकतं दुक्ख’न्ति? ‘मा हेवं, कस्सपा’ति भगवा अवोच. ‘किं नु खो, भो गोतम, सयंकतञ्च परंकतञ्च दुक्ख’न्ति? ‘मा हेवं, कस्सपा’ति भगवा अवोच. ‘किं ¶ पन भो गोतम, असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्ख’न्ति? ‘मा हेवं, कस्सपा’ति भगवा अवोच. ‘किं नु ¶ खो, भो गोतम, नत्थि दुक्ख’न्ति? ‘न खो, कस्सप, नत्थि दुक्खं. अत्थि खो, कस्सप, दुक्ख’न्ति. ‘तेन हि भवं गोतमो दुक्खं न जानाति, न पस्सती’ति. ‘न ख्वाहं, कस्सप, दुक्खं न जानामि, न पस्सामि. जानामि ख्वाहं, कस्सप, दुक्खं; पस्सामि ख्वाहं, कस्सप, दुक्ख’’’न्ति.
‘‘कि नु खो, भो गोतम, ‘सयंकतं दुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, कस्सपा’ति वदेसि. ‘किं पन, भो गोतम, परंकतं दुक्ख’न्ति इति ¶ पुट्ठो समानो ‘मा हेवं, कस्सपा’ति वदेसि. ‘किं नु खो, भो गोतम, सयंकतञ्च परंकतञ्च दुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, कस्सपा’ति वदेसि. ‘किं पन, भो गोतम, असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, कस्सपा’ति वदेसि. ‘किं नु खो, भो गोतम, नत्थि दुक्ख’न्ति इति पुट्ठो समानो ‘न खो, कस्सप, नत्थि दुक्खं ¶ , अत्थि खो, कस्सप, दुक्ख’न्ति वदेसि. ‘तेन हि भवं गोतमो दुक्खं न जानाति न पस्सती’ति इति पुट्ठो समानो ‘न ख्वाहं, कस्सप, दुक्खं न जानामि न पस्सामि. जानामि ख्वाहं, कस्सप, दुक्खं; पस्सामि ख्वाहं, कस्सप, दुक्ख’न्ति वदेसि. आचिक्खतु च [अयं चकारो सी. पोत्थके नत्थि] मे, भन्ते, भगवा दुक्खं. देसेतु च [अयं चकारो सी. पोत्थके नत्थि] मे, भन्ते, भगवा दुक्ख’’न्ति.
‘‘‘सो करोति सो पटिसंवेदयती’ति [पटिसंवेदियतीति (सी. पी. क.)] खो, कस्सप, आदितो सतो ‘सयंकतं दुक्ख’न्ति इति वदं सस्सतं एतं परेति. ‘अञ्ञो करोति अञ्ञो पटिसंवेदयती’ति खो, कस्सप, वेदनाभितुन्नस्स सतो ‘परंकतं दुक्ख’न्ति ¶ इति वदं उच्छेदं एतं परेति. एते ते, कस्सप, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा ¶ सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति.
एवं वुत्ते, अचेलो कस्सपो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य…पे… चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति.
‘‘यो खो, कस्सप, अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, सो चत्तारो मासे परिवसति. चतुन्नं मासानं अच्चयेन [अच्चयेन परिवुट्ठपरिवासं (स्या. कं. पी. क.)] (परिवुत्थपरिवासं) आरद्धचित्ता भिक्खू [भिक्खू आकङ्खमाना (स्या. कं. पी. क.)] पब्बाजेन्ति उपसम्पादेन्ति भिक्खुभावाय. अपि च मया पुग्गलवेमत्तता विदिता’’ति.
‘‘सचे ¶ , भन्ते, अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, चत्तारो मासे परिवसति. चतुन्नं मासानं अच्चयेन [अच्चयेन परिवुट्ठपरिवासं (स्या. कं. पी. क.)] (परिवुत्थपरिवासं) आरद्धचित्ता भिक्खू [भिक्खू आकङ्खमाना (स्या. कं. पी. क.)] पब्बाजेन्ति उपसम्पादेन्ति भिक्खुभावाय. अहं चत्तारि वस्सानि परिवसिस्सामि ¶ ¶ , चतुन्नं वस्सानं अच्चयेन [अच्चयेन परिवुट्ठपरिवासं (स्या. कं. पी. क.)] (परिवुत्थपरिवासं) आरद्धचित्ता भिक्खू पब्बाजेन्तु उपसम्पादेन्तु भिक्खुभावाया’’ति.
अलत्थ खो अचेलो कस्सपो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदं. अचिरूपसम्पन्नो च पनायस्मा कस्सपो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय ¶ कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा कस्सपो अरहतं अहोसीति. सत्तमं.
८. तिम्बरुकसुत्तं
१८. सावत्थियं विहरति. अथ खो तिम्बरुको परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो तिम्बरुको परिब्बाजको भगवन्तं एतदवोच –
‘‘‘किं नु खो, भो गोतम, सयंकतं सुखदुक्ख’न्ति? ‘मा हेवं, तिम्बरुका’ति भगवा अवोच. ‘किं पन, भो गोतम, परंकतं सुखदुक्ख’न्ति? ‘मा हेवं, तिम्बरुका’ति भगवा अवोच. ‘किं नु खो, भो गोतम, सयंकतञ्च परंकतञ्च सुखदुक्ख’न्ति? ‘मा हेवं, तिम्बरुका’ति भगवा अवोच. ‘किं पन, भो गोतम, असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्ख’न्ति? ‘मा हेवं, तिम्बरुका’ति भगवा अवोच ¶ . ‘किं नु खो, भो गोतम, नत्थि सुखदुक्ख’न्ति? ‘न खो, तिम्बरुक, नत्थि सुखदुक्खं; अत्थि खो, तिम्बरुक, सुखदुक्ख’न्ति. ‘तेन हि भवं गोतमो सुखदुक्खं न जानाति, न पस्सती’ति? ‘न ख्वाहं, तिम्बरुक, सुखदुक्खं न जानामि, न पस्सामि. जानामि ख्वाहं, तिम्बरुक, सुखदुक्खं; पस्सामि ख्वाहं, तिम्बरुक, सुखदुक्ख’’’न्ति.
‘‘‘किं ¶ नु खो, भो गोतम, सयंकतं सुखदुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, तिम्बरुका’ति वदेसि. ‘किं ¶ पन, भो गोतम, परंकतं सुखदुक्ख’न्ति इति पुट्ठो समानो ‘मा ¶ हेवं, तिम्बरुका’ति वदेसि. ‘किं नु खो, भो गोतम, सयंकतञ्च परंकतञ्च सुखदुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, तिम्बरुका’ति वदेसि. ‘किं पन, भो गोतम, असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, तिम्बरुका’ति वदेसि. ‘किं नु खो, भो गोतम, नत्थि सुखदुक्ख’न्ति इति पुट्ठो समानो ‘न खो, तिम्बरुक, नत्थि सुखदुक्खं; अत्थि खो, तिम्बरुक, सुखदुक्ख’न्ति वदेसि. ‘तेन हि भवं गोतमो सुखदुक्खं न जानाति, न पस्सती’ति इति पुट्ठो समानो ‘न ख्वाहं, तिम्बरुक, सुखदुक्खं न जानामि, न पस्सामि. जानामि ख्वाहं, तिम्बरुक, सुखदुक्खं; पस्सामि ख्वाहं, तिम्बरुक, सुखदुक्ख’न्ति वदेसि. आचिक्खतु च मे भवं गोतमो सुखदुक्खं. देसेतु च मे भवं गोतमो सुखदुक्ख’’न्ति.
‘‘‘सा वेदना, सो वेदयती’ति खो, तिम्बरुक, आदितो सतो ‘सयंकतं सुखदुक्ख’न्ति एवम्पाहं न वदामि. ‘अञ्ञा वेदना, अञ्ञो वेदयती’ति ¶ खो, तिम्बरुक, वेदनाभितुन्नस्स सतो ‘परंकतं सुखदुक्ख’न्ति एवम्पाहं न वदामि. एते ते, तिम्बरुक, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति.
एवं वुत्ते, तिम्बरुको परिब्बाजको भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. अट्ठमं.
९. बालपण्डितसुत्तं
१९. सावत्थियं विहरति…पे… ‘‘अविज्जानीवरणस्स, भिक्खवे, बालस्स तण्हाय सम्पयुत्तस्स ¶ एवमयं कायो समुदागतो. इति अयञ्चेव कायो बहिद्धा च नामरूपं, इत्थेतं द्वयं ¶ , द्वयं पटिच्च फस्सो सळेवायतनानि ¶ [सळायतनानि (क.)], येहि फुट्ठो बालो सुखदुक्खं पटिसंवेदयति एतेसं वा अञ्ञतरेन’’.
‘‘अविज्जानीवरणस्स, भिक्खवे, पण्डितस्स तण्हाय सम्पयुत्तस्स एवमयं कायो समुदागतो. इति अयञ्चेव कायो बहिद्धा च नामरूपं, इत्थेतं द्वयं, द्वयं पटिच्च फस्सो सळेवायतनानि, येहि फुट्ठो पण्डितो सुखदुक्खं पटिसंवेदयति एतेसं वा अञ्ञतरेन’’.
‘‘तत्र ¶ , भिक्खवे, को विसेसो को अधिप्पयासो [अधिप्पायो (सी. पी. क.), अधिप्पायसो (स्या. कं.) अधि + प + यसु + ण + सी = अधिप्पयासो] किं नानाकरणं पण्डितस्स बालेना’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा, भगवंनेत्तिका, भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति.
‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘याय च, भिक्खवे, अविज्जाय निवुतस्स बालस्स याय च तण्हाय सम्पयुत्तस्स अयं कायो समुदागतो, सा चेव अविज्जा बालस्स अप्पहीना सा च तण्हा अपरिक्खीणा. तं किस्स हेतु? न, भिक्खवे, बालो अचरि ब्रह्मचरियं सम्मा दुक्खक्खयाय. तस्मा बालो कायस्स भेदा कायूपगो होति, सो कायूपगो समानो न परिमुच्चति जातिया जरामरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि. न परिमुच्चति दुक्खस्माति वदामि.
‘‘याय च, भिक्खवे, अविज्जाय निवुतस्स पण्डितस्स याय च तण्हाय सम्पयुत्तस्स अयं कायो समुदागतो, सा चेव अविज्जा पण्डितस्स पहीना, सा च तण्हा परिक्खीणा. तं किस्स हेतु? अचरि, भिक्खवे, पण्डितो ब्रह्मचरियं ¶ सम्मा दुक्खक्खयाय. तस्मा पण्डितो कायस्स भेदा न कायूपगो होति. सो अकायूपगो समानो परिमुच्चति जातिया जरामरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि. परिमुच्चति दुक्खस्माति वदामि. अयं ¶ खो ¶ , भिक्खवे, विसेसो ¶ , अयं अधिप्पयासो, इदं नानाकरणं पण्डितस्स बालेन यदिदं ब्रह्मचरियवासो’’ति. नवमं.
१०. पच्चयसुत्तं
२०. सावत्थियं विहरति…पे… ‘‘पटिच्चसमुप्पादञ्च वो, भिक्खवे, देसेस्सामि पटिच्चसमुप्पन्ने च धम्मे. तं सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमो च, भिक्खवे, पटिच्चसमुप्पादो? जातिपच्चया, भिक्खवे, जरामरणं. उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं, ठिताव सा धातु धम्मट्ठितता धम्मनियामता इदप्पच्चयता. तं तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञापेति पट्ठपेति विवरति विभजति उत्तानीकरोति. ‘पस्सथा’ति चाह – ‘जातिपच्चया, भिक्खवे, जरामरणं’’’.
‘‘भवपच्चया, भिक्खवे, जाति…पे… उपादानपच्चया, भिक्खवे, भवो… तण्हापच्चया, भिक्खवे, उपादानं… वेदनापच्चया, भिक्खवे, तण्हा… फस्सपच्चया, भिक्खवे, वेदना… सळायतनपच्चया, भिक्खवे, फस्सो… नामरूपपच्चया, भिक्खवे, सळायतनं… विञ्ञाणपच्चया, भिक्खवे, नामरूपं… सङ्खारपच्चया, भिक्खवे, विञ्ञाणं… अविज्जापच्चया, भिक्खवे, सङ्खारा उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं, ठिताव सा धातु धम्मट्ठितता धम्मनियामता इदप्पच्चयता. तं तथागतो अभिसम्बुज्झति अभिसमेति ¶ . अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति ¶ देसेति पञ्ञापेति पट्ठपेति विवरति विभजति उत्तानीकरोति. ‘पस्सथा’ति चाह ‘अविज्जापच्चया, भिक्खवे, सङ्खारा’. इति खो, भिक्खवे, या तत्र तथता अवितथता अनञ्ञथता इदप्पच्चयता – अयं वुच्चति, भिक्खवे, पटिच्चसमुप्पादो.
‘‘कतमे च, भिक्खवे, पटिच्चसमुप्पन्ना धम्मा? जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं. जाति, भिक्खवे, अनिच्चा सङ्खता पटिच्चसमुप्पन्ना ¶ खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. भवो, भिक्खवे, अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो. उपादानं भिक्खवे…पे… तण्हा, भिक्खवे… वेदना, भिक्खवे… फस्सो, भिक्खवे… सळायतनं, भिक्खवे… नामरूपं, भिक्खवे… विञ्ञाणं ¶ , भिक्खवे… सङ्खारा, भिक्खवे… अविज्जा, भिक्खवे, अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. इमे वुच्चन्ति, भिक्खवे, पटिच्चसमुप्पन्ना धम्मा.
‘‘यतो खो, भिक्खवे, अरियसावकस्स ‘अयञ्च पटिच्चसमुप्पादो, इमे च पटिच्चसमुप्पन्ना धम्मा’ यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति, सो वत पुब्बन्तं वा पटिधाविस्सति – ‘अहोसिं नु खो अहं [नु ख्वाहं (स्या. कं. पी. क.)] अतीतमद्धानं, ननु खो अहोसिं अतीतमद्धानं, किं नु खो अहोसिं अतीतमद्धानं, कथं नु खो अहोसिं अतीतमद्धानं, किं हुत्वा किं अहोसिं ¶ नु खो अहं अतीतमद्धान’न्ति; अपरन्तं वा उपधाविस्सति [अपधाविस्सति (क.)] – ‘भविस्सामि नु खो अहं अनागतमद्धानं, ननु खो भविस्सामि अनागतमद्धानं ¶ , किं नु खो भविस्सामि अनागतमद्धानं, कथं नु खो भविस्सामि अनागतमद्धानं, किं हुत्वा किं भविस्सामि नु खो अहं अनागतमद्धान’न्ति; एतरहि वा पच्चुप्पन्नं अद्धानं अज्झत्तं कथंकथी भविस्सति – ‘अहं नु खोस्मि, नो नु खोस्मि, किं नु खोस्मि, कथं नु खोस्मि, अयं नु खो सत्तो कुतो आगतो, सो कुहिं गमिस्सती’ति – नेतं ठानं विज्जति. तं किस्स हेतु? तथाहि, भिक्खवे, अरियसावकस्स अयञ्च पटिच्चसमुप्पादो इमे च पटिच्चसमुप्पन्ना धम्मा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा’’ति. दसमं.
आहारवग्गो दुतियो.
तस्सुद्दानं –
आहारं फग्गुनो चेव, द्वे च समणब्राह्मणा;
कच्चानगोत्तो धम्मकथिकं, अचेलं तिम्बरुकेन च;
बालपण्डिततो चेव, दसमो पच्चयेन चाति.
३. दसबलवग्गो
१. दसबलसुत्तं
२१. सावत्थियं ¶ ¶ विहरति…पे… ‘‘दसबलसमन्नागतो, भिक्खवे, तथागतो चतूहि च वेसारज्जेहि समन्नागतो आसभं ठानं पटिजानाति, परिसासु ¶ सीहनादं नदति, ब्रह्मचक्कं पवत्तेति – इति ¶ रूपं इति रूपस्स समुदयो इति रूपस्स अत्थङ्गमो, इति वेदना इति वेदनाय समुदयो इति वेदनाय अत्थङ्गमो, इति सञ्ञा इति सञ्ञाय समुदयो इति सञ्ञाय अत्थङ्गमो, इति सङ्खारा इति सङ्खारानं समुदयो इति सङ्खारानं अत्थङ्गमो, इति विञ्ञाणं इति विञ्ञाणस्स समुदयो इति विञ्ञाणस्स अत्थङ्गमो. इति इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति. इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झति. यदिदं अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. पठमं.
२. दुतियदसबलसुत्तं
२२. सावत्थियं विहरति…पे… ‘‘दसबलसमन्नागतो, भिक्खवे, तथागतो चतूहि च वेसारज्जेहि समन्नागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेत्ति – ‘इति रूपं इति रूपस्स समुदयो इति रूपस्स अत्थङ्गमो, इति वेदना इति वेदनाय समुदयो इति वेदनाय ¶ अत्थङ्गमो, इति सञ्ञा इति सञ्ञाय समुदयो इति सञ्ञाय अत्थङ्गमो, इति सङ्खारा इति सङ्खारानं समुदयो इति सङ्खारानं अत्थङ्गमो, इति विञ्ञाणं इति विञ्ञाणस्स समुदयो इति विञ्ञाणस्स अत्थङ्गमो. इति इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति; इमस्मिं असति इदं न होति इमस्स निरोधा इदं निरुज्झति. यदिदं अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… ¶ एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति’’’.
‘‘एवं स्वाक्खातो, भिक्खवे, मया धम्मो उत्तानो विवटो पकासितो छिन्नपिलोतिको. एवं स्वाक्खाते खो, भिक्खवे, मया धम्मे उत्ताने विवटे पकासिते छिन्नपिलोतिके अलमेव सद्धापब्बजितेन कुलपुत्तेन वीरियं आरभितुं – ‘कामं तचो च न्हारु [नहारु (सी. स्या. कं. पी.)] च अट्ठि ¶ च अवसिस्सतु, सरीरे उपसुस्सतु [अवसुस्सतु म. नि. २.१८४] मंसलोहितं. यं तं पुरिसथामेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं, न तं अपापुणित्वा वीरियस्स सण्ठानं भविस्सती’’’ति.
‘‘दुक्खं ¶ , भिक्खवे, कुसीतो विहरति वोकिण्णो पापकेहि अकुसलेहि धम्मेहि, महन्तञ्च सदत्थं परिहापेति. आरद्धवीरियो च खो, भिक्खवे, सुखं विहरति पविवित्तो पापकेहि अकुसलेहि धम्मेहि, महन्तञ्च सदत्थं परिपूरेति. न, भिक्खवे, हीनेन ¶ अग्गस्स पत्ति होति. अग्गेन च खो, भिक्खवे, अग्गस्स पत्ति होति. मण्डपेय्यमिदं, भिक्खवे, ब्रह्मचरियं, सत्था सम्मुखीभूतो. तस्मातिह, भिक्खवे, वीरियं आरभथ अप्पत्तस्स पत्तिया, अनधिगतस्स अधिगमाय, असच्छिकतस्स सच्छिकिरियाय. ‘एवं नो अयं अम्हाकं पब्बज्जा अवञ्झा भविस्सति सफला सउद्रया. येसञ्च [येसं (सी. स्या. कं.), येसं हि (पी. क.)] मयं परिभुञ्जाम चीवर-पिण्डपातसेनासन-गिलानप्पच्चयभेसज्जपरिक्खारं तेसं ते कारा अम्हेसु महप्फला भविस्सन्ति महानिसंसा’ति – एवञ्हि वो, भिक्खवे, सिक्खितब्बं. अत्तत्थं वा हि, भिक्खवे, सम्पस्समानेन अलमेव अप्पमादेन सम्पादेतुं; परत्थं वा हि, भिक्खवे, सम्पस्समानेन अलमेव अप्पमादेन सम्पादेतुं; उभयत्थं वा हि, भिक्खवे, सम्पस्समानेन अलमेव अप्पमादेन सम्पादेतु’’न्ति. दुतियं.
३. उपनिससुत्तं
२३. सावत्थियं विहरति…पे… ‘‘जानतो अहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो. किञ्च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति ¶ ? इति रूपं इति रूपस्स समुदयो इति रूपस्स अत्थङ्गमो, इति वेदना…पे… इति सञ्ञा… इति सङ्खारा… इति विञ्ञाणं इति विञ्ञाणस्स समुदयो इति विञ्ञाणस्स अत्थङ्गमोति. एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होति’’.
‘‘यम्पिस्स ¶ तं, भिक्खवे, खयस्मिं खयेञ्ञाणं, तम्पि सउपनिसं वदामि, नो अनुपनिसं. का च, भिक्खवे, खयेञाणस्स उपनिसा? ‘विमुत्ती’तिस्स ¶ वचनीयं. विमुत्तिम्पाहं [विमुत्तिम्पहं (सी. स्या. कं.)], भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं. का च, भिक्खवे, विमुत्तिया ¶ उपनिसा? ‘विरागो’तिस्स वचनीयं. विरागम्पाहं, भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं. का च, भिक्खवे, विरागस्स उपनिसा? ‘निब्बिदा’तिस्स वचनीयं. निब्बिदम्पाहं, भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं. का च, भिक्खवे, निब्बिदाय उपनिसा? ‘यथाभूतञाणदस्सन’न्तिस्स वचनीयं. यथाभूतञाणदस्सनम्पाहं, भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं. का च, भिक्खवे, यथाभूतञाणदस्सनस्स उपनिसा? ‘समाधी’तिस्स वचनीयं. समाधिम्पाहं, भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं.
‘‘का च, भिक्खवे, समाधिस्स उपनिसा? ‘सुख’न्तिस्स वचनीयं. सुखम्पाहं, भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं. का च, भिक्खवे, सुखस्स उपनिसा? ‘पस्सद्धी’तिस्स वचनीयं. पस्सद्धिम्पाहं, भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं. का च, भिक्खवे, पस्सद्धिया उपनिसा? ‘पीती’तिस्स वचनीयं. पीतिम्पाहं, भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं. का च, भिक्खवे, पीतिया उपनिसा? ‘पामोज्ज’न्तिस्स वचनीयं. पामोज्जम्पाहं, भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं. का च, भिक्खवे, पामोज्जस्स उपनिसा? ‘सद्धा’तिस्स वचनीयं. सद्धम्पाहं, भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं.
‘‘का ¶ च, भिक्खवे, सद्धाय उपनिसा? ‘दुक्ख’न्तिस्स वचनीयं. दुक्खम्पाहं, भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं. का च, भिक्खवे, दुक्खस्स उपनिसा? ‘जाती’तिस्स वचनीयं. जातिम्पाहं ¶ , भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं. का च, भिक्खवे, जातिया उपनिसा? ‘भवो’तिस्स वचनीयं. भवम्पाहं, भिक्खवे, सउपनिसं वदामि ¶ , नो अनुपनिसं. का च, भिक्खवे, भवस्स उपनिसा? ‘उपादान’न्तिस्स वचनीयं. उपादानम्पाहं, भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं. का च, भिक्खवे, उपादानस्स उपनिसा? ‘तण्हा’तिस्स वचनीयं. तण्हम्पाहं, भिक्खवे, सउपनिसं वदामि, नो अनुपनिसं.
‘‘का च, भिक्खवे, तण्हाय उपनिसा? ‘वेदना’तिस्स वचनीयं…पे… ‘फस्सो’तिस्स वचनीयं… ‘सळायतन’न्तिस्स वचनीयं… ‘नामरूप’न्तिस्स वचनीयं… ‘विञ्ञाण’न्तिस्स वचनीयं… ‘सङ्खारा’तिस्स वचनीयं. सङ्खारेपाहं, भिक्खवे, सउपनिसे वदामि, नो अनुपनिसे. का च, भिक्खवे, सङ्खारानं उपनिसा? ‘अविज्जा’तिस्स वचनीयं.
‘‘इति ¶ खो, भिक्खवे, अविज्जूपनिसा सङ्खारा, सङ्खारूपनिसं विञ्ञाणं, विञ्ञाणूपनिसं नामरूपं, नामरूपूपनिसं सळायतनं, सळायतनूपनिसो फस्सो, फस्सूपनिसा वेदना, वेदनूपनिसा तण्हा, तण्हूपनिसं उपादानं, उपादानूपनिसो भवो, भवूपनिसा जाति, जातूपनिसं दुक्खं, दुक्खूपनिसा सद्धा, सद्धूपनिसं पामोज्जं, पामोज्जूपनिसा पीति, पीतूपनिसा पस्सद्धि, पस्सद्धूपनिसं सुखं, सुखूपनिसो समाधि, समाधूपनिसं यथाभूतञाणदस्सनं, यथाभूतञाणदस्सनूपनिसा ¶ निब्बिदा, निब्बिदूपनिसो विरागो, विरागूपनिसा विमुत्ति, विमुत्तूपनिसं खयेञाणं.
‘‘सेय्यथापि, भिक्खवे, उपरिपब्बते थुल्लफुसितके देवे वस्सन्ते ¶ तं उदकं यथानिन्नं पवत्तमानं पब्बतकन्दरपदरसाखा परिपूरेति. पब्बतकन्दरपदरसाखापरिपूरा कुसोब्भे [कुस्सुब्भे (सी. स्या. कं.), कुसुब्भे (पी.) ण्वादि १२९ सुत्तं ओलोकेतब्बं] परिपूरेन्ति. कुसोब्भा परिपूरा महासोब्भे परिपूरेन्ति. महासोब्भा परिपूरा कुन्नदियो परिपूरेन्ति. कुन्नदियो परिपूरा महानदियो परिपूरेन्ति. महानदियो परिपूरा महासमुद्दं परिपूरेन्ति.
‘‘एवमेव खो, भिक्खवे, अविज्जूपनिसा सङ्खारा, सङ्खारूपनिसं विञ्ञाणं, विञ्ञाणूपनिसं नामरूपं, नामरूपूपनिसं सळायतनं, सळायतनूपनिसो फस्सो, फस्सूपनिसा वेदना, वेदनूपनिसा तण्हा, तण्हूपनिसं उपादानं, उपादानूपनिसो भवो, भवूपनिसा जाति, जातूपनिसं ¶ दुक्खं, दुक्खूपनिसा सद्धा, सद्धूपनिसं पामोज्जं, पामोज्जूपनिसा पीति, पीतूपनिसा पस्सद्धि, पस्सद्धूपनिसं सुखं, सुखूपनिसो समाधि, समाधूपनिसं यथाभूतञाणदस्सनं, यथाभूतञाणदस्सनूपनिसा निब्बिदा, निब्बिदूपनिसो विरागो, विरागूपनिसा विमुत्ति, विमुत्तूपनिसं खयेञाण’’न्ति. ततियं.
४. अञ्ञतित्थियसुत्तं
२४. राजगहे विहरति वेळुवने. अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. अथ खो आयस्मतो सारिपुत्तस्स एतदहोसि – ‘‘अतिप्पगो खो ताव राजगहे पिण्डाय चरितुं. यंनूनाहं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्य’’न्ति.
अथ ¶ खो आयस्मा सारिपुत्तो येन अञ्ञतित्थियानं परिब्बाजकानं ¶ आरामो तेनुपसङ्कमि; उपसङ्कमित्वा ¶ तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं सारिपुत्तं ते अञ्ञतित्थिया परिब्बाजका एतदवोचुं –
‘‘सन्तावुसो, सारिपुत्त, एके समणब्राह्मणा कम्मवादा सयंकतं दुक्खं पञ्ञपेन्ति. सन्ति पनावुसो सारिपुत्त, एके समणब्राह्मणा कम्मवादा परंकतं दुक्खं पञ्ञपेन्ति. सन्तावुसो सारिपुत्त, एके समणब्राह्मणा कम्मवादा सयंकतञ्च परंकतञ्च दुक्खं पञ्ञपेन्ति. सन्ति पनावुसो सारिपुत्त, एके समणब्राह्मणा कम्मवादा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्खं पञ्ञपेन्ति. इध, पनावुसो सारिपुत्त, समणो गोतमो किंवादी किमक्खायी? कथं ब्याकरमाना च मयं वुत्तवादिनो चेव समणस्स गोतमस्स अस्साम, न च समणं गोतमं अभूतेन अब्भाचिक्खेय्याम, धम्मस्स चानुधम्मं ब्याकरेय्याम, न च कोचि सहधम्मिको वादानुपातो [वादानुवादो (क.) दी. नि. १.३८१] गारय्हं ठानं आगच्छेय्या’’ति?
‘‘पटिच्चसमुप्पन्नं खो, आवुसो, दुक्खं वुत्तं भगवता. किं पटिच्च? फस्सं पटिच्च. इति ¶ वदं वुत्तवादी चेव भगवतो अस्स, न च भगवन्तं अभूतेन अब्भाचिक्खेय्य, धम्मस्स चानुधम्मं ब्याकरेय्य, न च कोचि सहधम्मिको वादानुपातो गारय्हं ठानं आगच्छेय्य.
‘‘तत्रावुसो, ये ते समणब्राह्मणा कम्मवादा सयंकतं दुक्खं पञ्ञपेन्ति तदपि फस्सपच्चया. येपि ते समणब्राह्मणा कम्मवादा परंकतं दुक्खं पञ्ञपेन्ति तदपि फस्सपच्चया. येपि ते समणब्राह्मणा कम्मवादा सयंकतञ्च परंकतञ्च दुक्खं पञ्ञपेन्ति तदपि फस्सपच्चया. येपि ¶ ¶ ते समणब्राह्मणा कम्मवादा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्खं पञ्ञपेन्ति तदपि फस्सपच्चया.
‘‘तत्रावुसो, ये ते समणब्राह्मणा कम्मवादा सयंकतं दुक्खं पञ्ञपेन्ति, ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति. येपि ते समणब्राह्मणा कम्मवादा परंकतं दुक्खं पञ्ञपेन्ति, ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति. येपि ते ¶ समणब्राह्मणा कम्मवादा सयंकतञ्च परंकतञ्च दुक्खं पञ्ञपेन्ति, ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति. येपि ते समणब्राह्मणा कम्मवादा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्खं पञ्ञपेन्ति, ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जती’’ति.
अस्सोसि खो आयस्मा आनन्दो आयस्मतो सारिपुत्तस्स तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं इमं कथासल्लापं. अथ खो आयस्मा आनन्दो राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो यावतको आयस्मतो सारिपुत्तस्स तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं अहोसि कथासल्लापो तं सब्बं भगवतो आरोचेसि.
‘‘साधु साधु, आनन्द, यथा तं सारिपुत्तो सम्मा ब्याकरमानो ¶ ब्याकरेय्य. पटिच्चसमुप्पन्नं खो, आनन्द, दुक्खं वुत्तं मया. किं पटिच्च? फस्सं पटिच्च. इति वदं वुत्तवादी चेव मे अस्स, न च मं अभूतेन अब्भाचिक्खेय्य, धम्मस्स चानुधम्मं ब्याकरेय्य, न च कोचि सहधम्मिको वादानुपातो गारय्हं ठानं आगच्छेय्य.
‘‘तत्रानन्द ¶ , ये ते समणब्राह्मणा कम्मवादा सयंकतं दुक्खं पञ्ञपेन्ति तदपि फस्सपच्चया. येपि ¶ ते…पे… येपि ते…पे… येपि ते समणब्राह्मणा कम्मवादा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्खं पञ्ञपेन्ति तदपि फस्सपच्चया.
‘‘तत्रानन्द, येपि ते समणब्राह्मणा कम्मवादा सयंकतं दुक्खं पञ्ञपेन्ति, ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति. येपि ते…पे… येपि ते…पे… येपि ते समणब्राह्मणा कम्मवादा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्खं पञ्ञपेन्ति, ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति.
‘‘एकमिदाहं, आनन्द, समयं इधेव राजगहे विहरामि वेळुवने कलन्दकनिवापे. अथ ख्वाहं, आनन्द, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसिं. तस्स मय्हं, आनन्द, एतदहोसि – ‘अतिप्पगो ¶ खो ताव राजगहे पिण्डाय चरितुं. यंनूनाहं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्य’’’न्ति.
‘‘अथ ख्वाहं, आनन्द, येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमिं; उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि ¶ सद्धिं सम्मोदिं. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिं. एकमन्तं निसिन्नं खो मं, आनन्द, ते अञ्ञतित्थिया परिब्बाजका एतदवोचुं –
‘सन्तावुसो गोतम, एके समणब्राह्मणा कम्मवादा सयंकतं दुक्खं पञ्ञपेन्ति. सन्ति पनावुसो गोतम, एके समणब्राह्मणा कम्मवादा परंकतं दुक्खं पञ्ञपेन्ति. सन्तावुसो गोतम, एके समणब्राह्मणा कम्मवादा सयंकतञ्च परंकतञ्च दुक्खं पञ्ञपेन्ति. सन्ति पनावुसो गोतम, एके समणब्राह्मणा कम्मवादा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्खं पञ्ञपेन्ति. इध नो आयस्मा गोतमो किंवादी किमक्खायी? कथं ब्याकरमाना च मयं वुत्तवादिनो चेव आयस्मतो गोतमस्स अस्साम, न च आयस्मन्तं गोतमं अभूतेन अब्भाचिक्खेय्याम ¶ , धम्मस्स चानुधम्मं ब्याकरेय्याम, न च कोचि सहधम्मिको वादानुपातो गारय्हं ठानं आगच्छेय्या’’’ति?
‘‘एवं ¶ वुत्ताहं, आनन्द, ते अञ्ञतित्थिये परिब्बाजके एतदवोचं – ‘पटिच्चसमुप्पन्नं खो, आवुसो, दुक्खं वुत्तं मया. किं पटिच्च? फस्सं पटिच्च. इति वदं वुत्तवादी चेव मे अस्स, न च मं अभूतेन अब्भाचिक्खेय्य, धम्मस्स चानुधम्मं ब्याकरेय्य, न च कोचि सहधम्मिको वादानुपातो गारय्हं ठानं आगच्छेय्या’’’ति.
‘‘तत्रावुसो, ये ते समणब्राह्मणा कम्मवादा सयंकतं दुक्खं पञ्ञपेन्ति तदपि फस्सपच्चया. येपि ते…पे… येपि ते…पे… ¶ येपि ते समणब्राह्मणा कम्मवादा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्खं पञ्ञपेन्ति तदपि फस्सपच्चया.
‘‘तत्रावुसो, ये ते समणब्राह्मणा कम्मवादा सयंकतं दुक्खं पञ्ञपेन्ति, ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति. येपि ते…पे… येपि ते…पे… येपि ते समणब्राह्मणा कम्मवादा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्खं पञ्ञपेन्ति, ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जती’’ति. ‘‘अच्छरियं भन्ते, अब्भुतं भन्ते ¶ ! यत्र हि नाम एकेन पदेन सब्बो अत्थो वुत्तो भविस्सति. सिया नु खो, भन्ते, एसेवत्थो वित्थारेन वुच्चमानो गम्भीरो चेव अस्स गम्भीरावभासो चा’’ति?
‘‘तेन हानन्द, तञ्ञेवेत्थ पटिभातू’’ति. ‘‘सचे मं, भन्ते, एवं पुच्छेय्युं – ‘जरामरणं, आवुसो आनन्द, किंनिदानं किंसमुदयं किंजातिकं किंपभव’न्ति? एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं – ‘जरामरणं खो, आवुसो, जातिनिदानं जातिसमुदयं जातिजातिकं जातिपभव’न्ति. एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं.
‘‘सचे ¶ मं, भन्ते, एवं पुच्छेय्युं – ‘जाति पनावुसो आनन्द, किंनिदाना किंसमुदया किंजातिका किंपभवा’ति? एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं – ‘जाति खो, आवुसो, भवनिदाना भवसमुदया भवजातिका भवप्पभवा’ति. एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं ¶ .
‘‘सचे मं, भन्ते, एवं पुच्छेय्युं – ‘भवो पनावुसो आनन्द, किंनिदानो किंसमुदयो किंजातिको किंपभवो’ति? एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं – ‘भवो खो, आवुसो, उपादाननिदानो ¶ उपादानसमुदयो उपादानजातिको उपादानप्पभवो’ति. एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं.
‘‘सचे मं, भन्ते, एवं पुच्छेय्युं – उपादानं पनावुसो…पे… तण्हा पनावुसो…पे… वेदना पनावुसो…पे… सचे मं, भन्ते, एवं पुच्छेय्युं – ‘फस्सो पनावुसो आनन्द, किंनिदानो किंसमुदयो किंजातिको किंपभवो’ति? एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं – ‘फस्सो खो, आवुसो, सळायतननिदानो सळायतनसमुदयो सळायतनजातिको सळायतनप्पभवो’ति. ‘छन्नंत्वेव, आवुसो, फस्सायतनानं असेसविरागनिरोधा फस्सनिरोधो; फस्सनिरोधा वेदनानिरोधो; वेदनानिरोधा तण्हानिरोधो; तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो; भवनिरोधा जातिनिरोधो; जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’ति. एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्य’’न्ति. चतुत्थं.
५. भूमिजसुत्तं
२५. सावत्थियं ¶ विहरति. अथ खो आयस्मा भूमिजो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा ¶ आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो ¶ आयस्मा भूमिजो आयस्मन्तं सारिपुत्तं एतदवोच –
‘‘सन्तावुसो सारिपुत्त, एके समणब्राह्मणा कम्मवादा सयंकतं सुखदुक्खं पञ्ञपेन्ति. सन्ति पनावुसो सारिपुत्त, एके समणब्राह्मणा कम्मवादा परंकतं सुखदुक्खं पञ्ञपेन्ति. सन्तावुसो सारिपुत्त, एके समणब्राह्मणा कम्मवादा सयंकतञ्च परंकतञ्च सुखदुक्खं पञ्ञपेन्ति. सन्ति पनावुसो सारिपुत्त, एके समणब्राह्मणा कम्मवादा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्खं पञ्ञपेन्ति. इध नो, आवुसो सारिपुत्त, भगवा किंवादी किमक्खायी ¶ , कथं ब्याकरमाना च मयं वुत्तवादिनो चेव भगवतो अस्साम, न च भगवन्तं अभूतेन अब्भाचिक्खेय्याम, धम्मस्स चानुधम्मं ब्याकरेय्याम, न च कोचि सहधम्मिको वादानुपातो गारय्हं ठानं आगच्छेय्या’’ति?
‘‘पटिच्चसमुप्पन्नं खो, आवुसो, सुखदुक्खं वुत्तं भगवता. किं पटिच्च? फस्सं पटिच्च. इति वदं वुत्तवादी चेव भगवतो अस्स, न च भगवन्तं अभूतेन अब्भाचिक्खेय्य, धम्मस्स चानुधम्मं ब्याकरेय्य, न च कोचि सहधम्मिको वादानुपातो गारय्हं ठानं आगच्छेय्य.
‘‘तत्रावुसो, ये ते समणब्राह्मणा कम्मवादा सयंकतं सुखदुक्खं पञ्ञपेन्ति, तदपि फस्सपच्चया. येपि ते…पे… येपि ते…पे… येपि ते समणब्राह्मणा कम्मवादा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्खं पञ्ञपेन्ति, तदपि फस्सपच्चया.
‘‘तत्रावुसो, ये ते समणब्राह्मणा कम्मवादा सयंकतं सुखदुक्खं ¶ पञ्ञपेन्ति, ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति. येपि ते…पे. ¶ … येपि ते…पे… येपि ते समणब्राह्मणा कम्मवादा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्खं पञ्ञपेन्ति, ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जती’’ति.
अस्सोसि ¶ खो आयस्मा आनन्दो आयस्मतो सारिपुत्तस्स आयस्मता भूमिजेन सद्धिं इमं कथासल्लापं. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो यावतको आयस्मतो सारिपुत्तस्स आयस्मता भूमिजेन सद्धिं अहोसि कथासल्लापो तं सब्बं भगवतो आरोचेसि.
‘‘साधु साधु, आनन्द, यथा तं सारिपुत्तो सम्मा ब्याकरमानो ब्याकरेय्य. पटिच्चसमुप्पन्नं खो, आनन्द, सुखदुक्खं वुत्तं मया. किं पटिच्च? फस्सं पटिच्च. इति वदं वुत्तवादी चेव मे अस्स, न च मं अभूतेन अब्भाचिक्खेय्य, धम्मस्स चानुधम्मं ब्याकरेय्य, न च कोचि सहधम्मिको वादानुपातो गारय्हं ठानं आगच्छेय्य.
‘‘तत्रानन्द ¶ , ये ते समणब्राह्मणा कम्मवादा सयंकतं सुखदुक्खं पञ्ञपेन्ति तदपि फस्सपच्चया. येपि ते…पे… येपि ते…पे… येपि ते समणब्राह्मणा कम्मवादा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्खं पञ्ञपेन्ति तदपि फस्सपच्चया.
‘‘तत्रानन्द ¶ , ये ते समणब्राह्मणा कम्मवादा सयंकतं सुखदुक्खं पञ्ञपेन्ति, ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति. येपि ते…पे… येपि ते…पे… येपि ते समणब्राह्मणाकम्मवादा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्खं पञ्ञपेन्ति, ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति.
‘‘काये वा हानन्द, सति कायसञ्चेतनाहेतु उप्पज्जति अज्झत्तं ¶ सुखदुक्खं. वाचाय वा हानन्द, सति वचीसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं. मने वा हानन्द, सति मनोसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखदुक्खं अविज्जापच्चया च.
‘‘सामं वा तं, आनन्द, कायसङ्खारं अभिसङ्खरोति, यंपच्चयास्स [यंपच्चयाय (स्या. कं.), यंपच्चया यं (क.)] तं उप्पज्जति अज्झत्तं सुखदुक्खं. परे वा तं [परे वास्स तं (सी. पी.), परे वायतं (स्या. कं.)], आनन्द, कायसङ्खारं अभिसङ्खरोन्ति, यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. सम्पजानो वा तं, आनन्द, कायसङ्खारं अभिसङ्खरोति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. असम्पजानो ¶ वा तं, आनन्द, कायसङ्खारं अभिसङ्खरोति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं.
‘‘सामं वा तं, आनन्द, वचीसङ्खारं अभिसङ्खरोति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. परे ¶ वा तं, आनन्द, वचीसङ्खारं अभिसङ्खरोन्ति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. सम्पजानो वा तं, आनन्द…पे… असम्पजानो वा तं, आनन्द, वचीसङ्खारं अभिसङ्खरोति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं.
‘‘सामं वा तं, आनन्द, मनोसङ्खारं अभिसङ्खरोति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. परे वा तं, आनन्द, मनोसङ्खारं अभिसङ्खरोन्ति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. सम्पजानो वा तं, आनन्द…पे… असम्पजानो वा तं, आनन्द, मनोसङ्खारं अभिसङ्खरोति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं.
‘‘इमेसु ¶ , आनन्द, धम्मेसु अविज्जा अनुपतिता. अविज्जाय त्वेव, आनन्द, असेसविरागनिरोधा सो कायो न होति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. सा वाचा न होति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्खं. सो मनो न होति यंपच्चयास्स तं उप्पज्जति ¶ अज्झत्तं सुखदुक्खं. खेत्तं तं न होति…पे… वत्थु तं न होति…पे… आयतनं तं न होति…पे… अधिकरणं तं न होति यंपच्चयास्स तं उप्पज्जति अज्झत्तं सुखदुक्ख’’न्ति. पञ्चमं.
६. उपवाणसुत्तं
२६. सावत्थियं विहरति. अथ खो आयस्मा उपवाणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा उपवाणो भगवन्तं एतदवोच ¶ –
‘‘सन्ति, भन्ते, एके समणब्राह्मणा सयंकतं दुक्खं पञ्ञपेन्ति. सन्ति पन, भन्ते, एके समणब्राह्मणा परंकतं दुक्खं पञ्ञपेन्ति. सन्ति पन, भन्ते, एके समणब्राह्मणा सयंकतञ्च परंकतञ्च दुक्खं पञ्ञपेन्ति. सन्ति पन, भन्ते, एके समणब्राह्मणा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्खं पञ्ञपेन्ति. इध नो, भन्ते, भगवा किंवादी किमक्खायी कथं ब्याकरमाना च मयं वुत्तवादिनो चेव भगवतो अस्साम, न च भगवन्तं अभूतेन ¶ अब्भाचिक्खेय्याम, धम्मस्स चानुधम्मं ब्याकरेय्याम, न च कोचि सहधम्मिको वादानुपातो गारय्हं ठानं आगच्छेय्या’’ति?
‘‘पटिच्चसमुप्पन्नं खो, उपवाण, दुक्खं वुत्तं मया. किं पटिच्च? फस्सं पटिच्च. इति वदं वुत्तवादी चेव मे अस्स, न च मं अभूतेन अब्भाचिक्खेय्य, धम्मस्स चानुधम्मं ब्याकरेय्य, न च कोचि सहधम्मिको वादानुपातो गारय्हं ठानं आगच्छेय्य.
‘‘तत्र, उपवाण, ये ते समणब्राह्मणा सयंकतं दुक्खं पञ्ञपेन्ति, तदपि फस्सपच्चया. येपि ते…पे… येपि ते…पे… येपि ते समणब्राह्मणा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्खं पञ्ञपेन्ति तदपि फस्सपच्चया.
‘‘तत्र ¶ ¶ , उपवाण, ये ते समणब्राह्मणा सयंकतं दुक्खं पञ्ञपेन्ति, ते वत अञ्ञ फस्सा पटिसंवेदिस्सन्तीति ¶ नेतं ठानं विज्जति. येपि ते…पे… येपि ते…पे… येपि ते समणब्राह्मणा असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्खं पञ्ञपेन्ति, ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जती’’ति. छट्ठं.
७. पच्चयसुत्तं
२७. सावत्थियं विहरति…पे… ‘‘अविज्जापच्चया, भिक्खवे, सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘कतमञ्च, भिक्खवे, जरामरणं? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको – अयं वुच्चति जरा. या तेसं तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता भेदो अन्तरधानं मच्चु मरणं कालकिरिया खन्धानं भेदो कळेवरस्स निक्खेपो; इदं वुच्चति मरणं. इति अयञ्च जरा इदञ्च मरणं. इदं वुच्चति, भिक्खवे, जरामरणं. जातिसमुदया जरामरणसमुदयो; जातिनिरोधा जरामरणनिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो जरामरणनिरोधगामिनी पटिपदा. सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि.
‘‘कतमा ¶ च, भिक्खवे, जाति…पे… कतमो च, भिक्खवे, भवो… कतमञ्च, भिक्खवे, उपादानं… कतमा ¶ च, भिक्खवे, तण्हा… कतमा च, भिक्खवे, वेदना… कतमो च, भिक्खवे ¶ , फस्सो… कतमञ्च, भिक्खवे, सळायतनं… कतमञ्च, भिक्खवे, नामरूपं… कतमञ्च, भिक्खवे, विञ्ञाणं…?
‘‘कतमे ¶ च, भिक्खवे, सङ्खारा? तयोमे, भिक्खवे, सङ्खारा – कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो. इमे वुच्चन्ति, भिक्खवे, सङ्खारा. अविज्जासमुदया सङ्खारसमुदयो; अविज्जानिरोधा सङ्खारनिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो सङ्खारनिरोधगामिनी पटिपदा. सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘यतो खो, भिक्खवे, अरियसावको एवं पच्चयं पजानाति, एवं पच्चयसमुदयं पजानाति, एवं पच्चयनिरोधं पजानाति, एवं पच्चयनिरोधगामिनिं पटिपदं पजानाति. अयं वुच्चति, भिक्खवे, अरियसावको दिट्ठिसम्पन्नो इतिपि, दस्सनसम्पन्नो इतिपि, आगतो इमं सद्धम्मं इतिपि, पस्सति इमं सद्धम्मं इतिपि, सेक्खेन ञाणेन समन्नागतो इतिपि, सेक्खाय विज्जाय समन्नागतो इतिपि, धम्मसोतं समापन्नो इतिपि, अरियो निब्बेधिकपञ्ञो इतिपि, अमतद्वारं आहच्च तिट्ठति इतिपी’’ति. सत्तमं.
८. भिक्खुसुत्तं
२८. सावत्थियं विहरति…पे… ‘‘तत्र खो…पे… इध, भिक्खवे, भिक्खु जरामरणं पजानाति, जरामरणसमुदयं पजानाति, जरामरणनिरोधं पजानाति, जरामरणनिरोधगामिनिं पटिपदं पजानाति, जातिं पजानाति…पे… भवं पजानाति… उपादानं पजानाति… तण्हं ¶ पजानाति… वेदनं पजानाति… फस्सं पजानाति… सळायतनं पजानाति… नामरूपं पजानाति… विञ्ञाणं पजानाति… सङ्खारे पजानाति, सङ्खारसमुदयं पजानाति ¶ , सङ्खारनिरोधं पजानाति, सङ्खारनिरोधगामिनिं पटिपदं पजानाति.
‘‘कतमञ्च, भिक्खवे, जरामरणं? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको – अयं वुच्चति जरा. या तेसं तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता भेदो अन्तरधानं मच्चु मरणं कालकिरिया खन्धानं भेदो कळेवरस्स निक्खेपो; इदं वुच्चति ¶ मरणं. इति अयं च जरा इदञ्च मरणं. इदं वुच्चति, भिक्खवे, जरामरणं. जातिसमुदया ¶ जरामरणसमुदयो; जातिनिरोधा जरामरणनिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो जरामरणनिरोधगामिनी पटिपदा. सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘कतमा च, भिक्खवे, जाति…पे… कतमो च, भिक्खवे, भवो… कतमञ्च, भिक्खवे, उपादानं… वेदना… फस्सो… सळायतनं… नामरूपं… विञ्ञाणं….
‘‘कतमे च, भिक्खवे, सङ्खारा? तयोमे, भिक्खवे, सङ्खारा – कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो. इमे वुच्चन्ति, भिक्खवे, सङ्खारा. अविज्जासमुदया सङ्खारसमुदयो; अविज्जानिरोधा सङ्खारनिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो सङ्खारनिरोधगामिनी पटिपदा. सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘यतो खो, भिक्खवे, भिक्खु एवं जरामरणं पजानाति, एवं जरामरणसमुदयं पजानाति, एवं जरामरणनिरोधं ¶ पजानाति, एवं जरामरणनिरोधगामिनिं पटिपदं पजानाति, एवं जातिं पजानाति…पे… भवं… उपादानं… तण्हं… वेदनं… फस्सं… सळायतनं… नामरूपं… विञ्ञाणं ¶ … सङ्खारे… सङ्खारसमुदयं… सङ्खारनिरोधं… एवं सङ्खारनिरोधगामिनिं पटिपदं पजानाति. अयं वुच्चति, भिक्खवे, भिक्खु दिट्ठिसम्पन्नो इतिपि, दस्सनसम्पन्नो इतिपि, आगतो इमं सद्धम्मं इतिपि, पस्सति इमं सद्धम्मं इतिपि, सेक्खेन ञाणेन समन्नागतो इतिपि, सेक्खाय विज्जाय समन्नागतो इतिपि, धम्मसोतं समापन्नो इतिपि, अरियो निब्बेधिकपञ्ञो इतिपि, अमतद्वारं आहच्च तिट्ठति इतिपी’’ति. अट्ठमं.
९. समणब्राह्मणसुत्तं
२९. सावत्थियं विहरति…पे… ‘‘तत्र खो…पे… ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा ¶ वा जरामरणं न परिजानन्ति, जरामरणसमुदयं न परिजानन्ति, जरामरणनिरोधं न परिजानन्ति, जरामरणनिरोधगामिनिं पटिपदं न परिजानन्ति, जातिं न परिजानन्ति…पे… भवं… उपादानं… तण्हं… वेदनं… फस्सं… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारे… सङ्खारसमुदयं… सङ्खारनिरोधं… सङ्खारनिरोधगामिनिं पटिपदं न परिजानन्ति. न मेते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता. न च पनेते ¶ आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे ¶ सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति’’.
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा जरामरणं परिजानन्ति, जरामरणसमुदयं परिजानन्ति, जरामरणनिरोधं परिजानन्ति, जरामरणनिरोधगामिनिं पटिपदं परिजानन्ति, जातिं परिजानन्ति…पे… भवं… उपादानं… तण्हं… वेदनं… फस्सं… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारे परिजानन्ति ¶ , सङ्खारसमुदयं परिजानन्ति, सङ्खारनिरोधं परिजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं परिजानन्ति. ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता. ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. नवमं.
१०. दुतियसमणब्राह्मणसुत्तं
३०. सावत्थियं विहरति…पे… ‘‘तत्र खो…पे… ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा जरामरणं नप्पजानन्ति, जरामरणसमुदयं नप्पजानन्ति, जरामरणनिरोधं नप्पजानन्ति, जरामरणनिरोधगामिनिं पटिपदं नप्पजानन्ति ते वत जरामरणं समतिक्कम्म ठस्सन्तीति नेतं ठानं विज्जति. जातिं नप्पजानन्ति…पे… भवं… उपादानं… तण्हं… वेदनं… फस्सं… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारे नप्पजानन्ति, सङ्खारसमुदयं नप्पजानन्ति, सङ्खारनिरोधं नप्पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं नप्पजानन्ति ते वत सङ्खारे समतिक्कम्म ठस्सन्तीति नेतं ठानं विज्जति’’.
‘‘ये ¶ ¶ च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा जरामरणं पजानन्ति, जरामरणसमुदयं पजानन्ति, जरामरणनिरोधं पजानन्ति, जरामरणनिरोधगामिनिं पटिपदं पजानन्ति ते वत जरामरणं समतिक्कम्म ठस्सन्तीति ठानमेतं विज्जति. जातिं पजानन्ति…पे… भवं… उपादानं… तण्हं… वेदनं… फस्सं… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारे पजानन्ति, सङ्खारसमुदयं पजानन्ति, सङ्खारनिरोधं पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं पजानन्ति. ते वत सङ्खारे समतिक्कम्म ठस्सन्तीति ठानमेतं विज्जती’’ति. दसमं.
दसबलवग्गो ¶ ततियो.
तस्सुद्दानं –
द्वे ¶ दसबला उपनिसा च, अञ्ञतित्थियभूमिजो;
उपवाणो पच्चयो भिक्खु, द्वे च समणब्राह्मणाति.
४. कळारखत्तियवग्गो
१. भूतसुत्तं
३१. एकं ¶ समयं भगवा सावत्थियं विहरति. तत्र खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘वुत्तमिदं, सारिपुत्त, पारायने [पारायणे (सी.)] अजितपञ्हे –
‘‘ये च सङ्खातधम्मासे, ये च सेक्खा पुथू इध;
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति.
‘‘इमस्स नु खो, सारिपुत्त, संखित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो’’ति? एवं ¶ वुत्ते, आयस्मा सारिपुत्तो तुण्ही अहोसि. दुतियम्पि खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि…पे… दुतियम्पि खो आयस्मा सारिपुत्तो तुण्ही अहोसि. ततियम्पि खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि – ‘‘वुत्तमिदं, सारिपुत्त, पारायने अजितपञ्हे –
‘‘ये च सङ्खातधम्मासे, ये च सेक्खा पुथू इध;
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति.
‘‘इमस्स ¶ नु खो, सारिपुत्त, संखित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो’’ति? ततियम्पि खो आयस्मा सारिपुत्तो तुण्ही अहोसि.
‘‘भूतमिदन्ति, सारिपुत्त, पस्ससी’’ति? भूतमिदन्ति, भन्ते, यथाभूतं ¶ सम्मप्पञ्ञाय पस्सति. भूतमिदन्ति यथाभूतं सम्मप्पञ्ञाय दिस्वा भूतस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. तदाहारसम्भवन्ति यथाभूतं सम्मप्पञ्ञाय पस्सति. तदाहारसम्भवन्ति यथाभूतं सम्मप्पञ्ञाय दिस्वा आहारसम्भवस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो ¶ होति. तदाहारनिरोधा यं भूतं तं निरोधधम्मन्ति यथाभूतं सम्मप्पञ्ञाय पस्सति. तदाहारनिरोधा यं भूतं तं निरोधधम्मन्ति यथाभूतं सम्मप्पञ्ञाय दिस्वा निरोधधम्मस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. एवं खो, भन्ते, सेक्खो होति.
‘‘कथञ्च, भन्ते, सङ्खातधम्मो होति? भूतमिदन्ति, भन्ते, यथाभूतं सम्मप्पञ्ञाय पस्सति. भूतमिदन्ति यथाभूतं सम्मप्पञ्ञाय दिस्वा भूतस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो होति. तदाहारसम्भवन्ति यथाभूतं सम्मप्पञ्ञाय पस्सति. तदाहारसम्भवन्ति यथाभूतं सम्मप्पञ्ञाय दिस्वा आहारसम्भवस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो होति. तदाहारनिरोधा यं भूतं तं निरोधधम्मन्ति यथाभूतं सम्मप्पञ्ञाय पस्सति. तदाहारनिरोधा यं भूतं तं निरोधधम्मन्ति यथाभूतं सम्मप्पञ्ञाय दिस्वा निरोधधम्मस्स निब्बिदा विरागा निरोधा ¶ अनुपादा विमुत्तो होति. एवं खो, भन्ते, सङ्खातधम्मो होति. इति खो, भन्ते, यं तं वुत्तं पारायने अजितपञ्हे –
‘‘ये ¶ ¶ च सङ्खातधम्मासे, ये च सेक्खा पुथू इध;
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति.
‘‘इमस्स ख्वाहं, भन्ते, संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.
‘‘साधु साधु, सारिपुत्त, भूतमिदन्ति, सारिपुत्त, यथाभूतं सम्मप्पञ्ञाय पस्सति. भूतमिदन्ति यथाभूतं सम्मप्पञ्ञाय दिस्वा भूतस्स निब्बिदाय विरागाय निरोधाय पटिप्पन्नो होति. तदाहारसम्भवन्ति यथाभूतं सम्मप्पञ्ञाय पस्सति. तदाहारसम्भवन्ति यथाभूतं सम्मप्पञ्ञाय दिस्वा आहारसम्भवस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. तदाहारनिरोधा यं भूतं निरोधधम्मन्ति यथाभूतं सम्मप्पञ्ञाय पस्सति. तदाहारनिरोधा यं भूतं तं निरोधधम्मन्ति यथाभूतं सम्मप्पञ्ञाय दिस्वा निरोधधम्मस्स निब्बिदाय विरागाय निरोधाय पटिपन्नो होति. एवं खो, सारिपुत्त, सेक्खो होति.
‘‘कथञ्च, सारिपुत्त, सङ्खातधम्मो होति? भूतमिदन्ति, सारिपुत्त, यथाभूतं सम्मप्पञ्ञाय पस्सति. भूतमिदन्ति यथाभूतं सम्मप्पञ्ञाय दिस्वा ¶ भूतस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो होति. तदाहारसम्भवन्ति यथाभूतं सम्मप्पञ्ञाय पस्सति. तदाहारसम्भवन्ति यथाभूतं सम्मप्पञ्ञाय दिस्वा आहारसम्भवस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो होति. तदाहारनिरोधा यं भूतं तं निरोधधम्मन्ति यथाभूतं सम्मप्पञ्ञाय पस्सति. तदाहारनिरोधा ¶ यं भूतं तं निरोधधम्मन्ति यथाभूतं सम्मप्पञ्ञा ¶ दिस्वा निरोधधम्मस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो होति. एवं खो, सारिपुत्त, सङ्खातधम्मो होति. इति खो, सारिपुत्त, यं तं वुत्तं पारायने अजितपञ्हे –
‘‘ये च सङ्खातधम्मासे, ये च सेक्खा पुथू इध;
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति.
‘‘इमस्स खो सारिपुत्त संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति. पठमं.
२. कळारसुत्तं
३२. सावत्थियं ¶ विहरति. अथ खो कळारखत्तियो भिक्खु येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो कळारखत्तियो भिक्खु आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘मोळियफग्गुनो, आवुसो सारिपुत्त, भिक्खु सिक्खं पच्चक्खाय हीनायावत्तोति. न हि नून सो आयस्मा इमस्मिं धम्मविनये अस्सासमलत्थाति. तेन हायस्मा सारिपुत्तो इमस्मिं धम्मविनये अस्सासं पत्तो’’ति?
‘‘न ख्वाहं, आवुसो, कङ्खामी’’ति. ‘‘आयतिं, पनावुसो’’ति?
‘‘न ख्वाहं, आवुसो, विचिकिच्छामी’’ति.
अथ खो कळारखत्तियो भिक्खु उट्ठायासना येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि ¶ . एकमन्तं निसिन्नो खो कळारखत्तियो भिक्खु भगवन्तं ¶ एतदवोच – ‘‘आयस्मता, भन्ते, सारिपुत्तेन अञ्ञा ब्याकता – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामी’’ति.
अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन सारिपुत्तं आमन्तेहि – ‘सत्था तं, आवुसो सारिपुत्त, आमन्तेती’’’ति ¶ . ‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘सत्था तं, आवुसो सारिपुत्त, आमन्तेती’’ति. ‘‘एवं, आवुसो’’ति खो आयस्मा सारिपुत्तो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं सारिपुत्तं भगवा एतदवोच – ‘‘सच्चं किर तया, सारिपुत्त, अञ्ञा ब्याकता – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामी’’ति? ‘‘न खो, भन्ते, एतेहि पदेहि एतेहि ब्यञ्जनेहि अत्थो [अत्थो च (स्या. कं. क.)] वुत्तो’’ति. ‘‘येन केनचिपि, सारिपुत्त, परियायेन कुलपुत्तो अञ्ञं ब्याकरोति, अथ खो ब्याकतं ब्याकततो दट्ठब्ब’’न्ति. ‘‘ननु अहम्पि ¶ , भन्ते, एवं वदामि – ‘न खो, भन्ते, एतेहि पदेहि एतेहि ब्यञ्जनेहि अत्थो वुत्तो’’’ति.
‘‘सचे तं, सारिपुत्त, एवं पुच्छेय्युं – ‘कथं जानता पन तया, आवुसो सारिपुत्त, कथं पस्सता अञ्ञा ¶ ब्याकता – खीणा जाति वुसितं ब्रह्मचरियं कतं करणीयं नापरं इत्थत्तायाति पजानामी’ति. एवं पुट्ठो त्वं, सारिपुत्त, किन्ति ब्याकरेय्यासी’’ति?
‘‘सचे मं, भन्ते, एवं पुच्छेय्युं – ‘कथं जानता पन तया, आवुसो सारिपुत्त, कथं पस्सता अञ्ञा ब्याकता – खीणा ¶ जाति वुसितं ब्रह्मचरियं कतं करणीयं नापरं इत्थत्तायाति पजानामी’ति; एवं पुट्ठोहं [पुट्ठो अहं (स्या. कं.), पुट्ठाहं (पी. क.)], भन्ते, एवं ब्याकरेय्यं – ‘यंनिदाना, आवुसो, जाति, तस्स निदानस्स खया खीणस्मिं खीणाम्हीति विदितं. खीणाम्हीति विदित्वा – खीणाजाति वुसितं ब्रह्मचरियं कतं करणीयं नापरं इत्थत्तायाति पजानामी’ति. एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्य’’न्ति.
‘‘सचे पन तं, सारिपुत्त, एवं पुच्छेय्युं – ‘जाति पनावुसो सारिपुत्त, किंनिदाना किंसमुदया किंजातिका किंपभवा’ति? एवं पुट्ठो तं, सारिपुत्त, किन्ति ब्याकरेय्यासी’’ति? ‘‘सचे मं, भन्ते, एवं पुच्छेय्युं – ‘जाति पनावुसो सारिपुत्त, किंनिदाना किंसमुदया किंजातिका किंपभवा’ति? एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं – ‘जाति खो, आवुसो, भवनिदाना भवसमुदया ¶ भवजातिका भवप्पभवा’ति. एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्य’’न्ति.
‘‘सचे पन तं, सारिपुत्त, एवं पुच्छेय्युं – ‘भवो पनावुसो सारिपुत्त, किंनिदानो किंसमुदयो किंजातिको किंपभवो’ति? एवं पुट्ठो त्वं, सारिपुत्त, किन्ति ब्याकरेय्यासी’’ति? ‘‘सचे मं, भन्ते, एवं पुच्छेय्युं – ‘भवो पनावुसो सारिपुत्त, किंनिदानो किंसमुदयो किंजातिको किंपभवो’ति ¶ ? एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं – ‘भवो खो, आवुसो, उपादाननिदानो उपादानसमुदयो उपादानजातिको उपादानप्पभवो’ति. एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्य’’न्ति.
‘‘सचे ¶ पन तं, सारिपुत्त, एवं पुच्छेय्युं – ‘उपादानं पनावुसो…पे… सचे पन तं, सारिपुत्त, एवं पुच्छेय्युं – तण्हा पनावुसो सारिपुत्त, किंनिदाना किंसमुदया किंजातिका किंपभवा’ति? एवं पुट्ठो त्वं, सारिपुत्त, किन्ति ब्याकरेय्यासी’’ति? ‘‘सचे ¶ मं, भन्ते, एवं पुच्छेय्युं – तण्हा पनावुसो सारिपुत्त, किंनिदाना किंसमुदया किंजातिका किंपभवा’ति? एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं – ‘तण्हा खो, आवुसो, वेदनानिदाना वेदनासमुदया वेदनाजातिका वेदनापभवा’ति. एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्य’’न्ति.
‘‘सचे ¶ पन तं, सारिपुत्त, एवं पुच्छेय्युं – ‘कथं जानतो पन ते, आवुसो सारिपुत्त, कथं पस्सतो या वेदनासु नन्दी सा न उपट्ठासी’ति. एवं पुट्ठो त्वं, सारिपुत्त, किन्ति ब्याकरेय्यासी’’ति? ‘‘सचे मं, भन्ते, एवं पुच्छेय्युं – ‘कथं जानतो पन ते, आवुसो सारिपुत्त, कथं पस्सतो या वेदनासु नन्दी सा न उपट्ठासी’ति एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं – ‘तिस्सो खो इमा, आवुसो, वेदना. कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना. इमा खो, आवुसो, तिस्सो वेदना अनिच्चा. यदनिच्चं तं दुक्खन्ति विदितं [विदिता (टीका)], या वेदनासु नन्दी सा न उपट्ठासी’ति. एवं, पुट्ठोहं, भन्ते, एवं ब्याकरेय्य’’न्ति.
‘‘साधु साधु, सारिपुत्त. अयम्पि खो, सारिपुत्त, परियायो, एतस्सेव अत्थस्स संखित्तेन वेय्याकरणाय – ‘यं किञ्चि वेदयितं तं दुक्खस्मि’’’न्ति.
‘‘सचे ¶ पन तं, सारिपुत्त, एवं पुच्छेय्युं – ‘कथं विमोक्खा पन तया, आवुसो सारिपुत्त, अञ्ञा ब्याकता – खीणा जाति वुसितं ब्रह्मचरियं कतं करणीयं नापरं इत्थत्तायाति पजानामी’ति? एवं पुट्ठो त्वं, सारिपुत्त, किन्ति ब्याकरेय्यासी’’ति? ‘‘सचे मं, भन्ते, एवं पुच्छेय्युं – ‘कथं विमोक्खा पन तया, आवुसो सारिपुत्त, अञ्ञा ब्याकता ¶ – खीणा जाति वुसितं ब्रह्मचरियं कतं करणीयं नापरं इत्थत्तायाति पजानामी’ति. एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्यं – ‘अज्झत्तं ¶ विमोक्खा ख्वाहं, आवुसो, सब्बुपादानक्खया तथा सतो विहरामि यथा सतं विहरन्तं आसवा नानुस्सवन्ति, अत्तानञ्च नावजानामी’ति. एवं पुट्ठोहं, भन्ते, एवं ब्याकरेय्य’’न्ति.
‘‘साधु ¶ साधु, सारिपुत्त. अयम्पि खो सारिपुत्त, परियायो एतस्सेव अत्थस्स संखित्तेन वेय्याकरणाय – ये आसवा समणेन वुत्ता तेस्वाहं न कङ्खामि, ते मे पहीनाति न विचिकिच्छामी’’ति. इदमवोच भगवा. इदं वत्वा सुगतो उट्ठायासना विहारं पाविसि.
तत्र खो आयस्मा सारिपुत्तो अचिरपक्कन्तस्स भगवतो भिक्खू आमन्तेसि – ‘‘पुब्बे अप्पटिसंविदितं मं, आवुसो, भगवा पठमं पञ्हं अपुच्छि, तस्स मे अहोसि दन्धायितत्तं. यतो च खो मे, आवुसो, भगवा पठमं पञ्हं अनुमोदि, तस्स मय्हं, आवुसो, एतदहोसि – दिवसं चेपि मं भगवा एतमत्थं पुच्छेय्य अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि, दिवसम्पाहं भगवतो एतमत्थं ब्याकरेय्यं अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि. रत्तिं चेपि मं भगवा एतमत्थं पुच्छेय्य अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि, रत्तिम्पाहं भगवतो एतमत्थं ब्याकरेय्यं अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि. रत्तिन्दिवं [रत्तिदिवं (क.)] चेपि मं भगवा एतमत्थं पुच्छेय्य अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि ¶ , रत्तिन्दिवम्पाहं भगवतो एतमत्थं ब्याकरेय्यं अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि. द्वे ¶ रत्तिन्दिवानि चेपि मं भगवा एतमत्थं पुच्छेय्य…पे… द्वे रत्तिन्दिवानिपाहं भगवतो एतमत्थं ब्याकरेय्यं…पे… तीणि रत्तिन्दिवानि चेपि मं भगवा एतमत्थं पुच्छेय्य…पे… तीणि रत्तिन्दिवानिपाहं भगवतो एतमत्थं ब्याकरेय्यं…पे… चत्तारि रत्तिन्दिवानि चेपि मं भगवा एतमत्थं पुच्छेय्य…पे… चत्तारि रत्तिन्दिवानिपाहं ¶ भगवतो एतमत्थं ब्याकरेय्यं…पे… पञ्च रत्तिन्दिवानि चेपि मं भगवा एतमत्थं पुच्छेय्य…पे… पञ्च रत्तिन्दिवानिपाहं भगवतो एतमत्थं ब्याकरेय्यं…पे… छ रत्तिन्दिवानि चेपि मं भगवा एतमत्थं पुच्छेय्य…पे… छ रत्तिन्दिवानिपाहं भगवतो एतमत्थं ब्याकरेय्यं…पे… सत्त रत्तिन्दिवानि चेपि मं भगवा एतमत्थं पुच्छेय्य अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि, सत्त रत्तिन्दिवानिपाहं भगवतो एतमत्थं ब्याकरेय्यं अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेही’’ति.
अथ खो कळारखत्तियो भिक्खु उट्ठायासना येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो कळारखत्तियो भिक्खु भगवन्तं एतदवोच – ‘‘आयस्मता, भन्ते, सारिपुत्तेन सीहनादो नदितो – पुब्बे अप्पटिसंविदितं मं, आवुसो, भगवा पठमं पञ्हं अपुच्छि, तस्स मे अहोसि दन्धायितत्तं. यतो ¶ च खो मे, आवुसो, भगवा पठमं पञ्हं अनुमोदि ¶ , तस्स मय्हं, आवुसो, एतदहोसि – दिवसं चेपि मं भगवा एतमत्थं पुच्छेय्य अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि, दिवसम्पाहं भगवतो एतमत्थं ब्याकरेय्यं अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि; रत्तिं चेपि…पे… रत्तिन्दिवं चेपि मं भगवा…पे… द्वे रत्तिन्दिवानि चेपि मं भगवा…पे… तीणि… चत्तारि… पञ्च… छ… सत्त रत्तिन्दिवानि चेपि मं भगवा एतमत्थं पुच्छेय्य ¶ अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि, सत्त रत्तिन्दिवानिपाहं भगवतो एतमत्थं ब्याकरेय्यं अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेही’’ति.
‘‘सा हि, भिक्खु, सारिपुत्तस्स धम्मधातु सुप्पटिविद्धा, यस्सा धम्मधातुया सुप्पटिविद्धत्ता दिवसं चेपाहं सारिपुत्तं एतमत्थं पुच्छेय्यं अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि, दिवसम्पि मे सारिपुत्तो एतमत्थं ब्याकरेय्य अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि. रत्तिं चेपाहं सारिपुत्तं एतमत्थं पुच्छेय्यं अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि, रत्तिम्पि मे सारिपुत्तो एतमत्थं ब्याकरेय्य…पे… रत्तिन्दिवं चेपाहं सारिपुत्तं एतमत्थं पुच्छेय्यं, रत्तिन्दिवम्पि मे सारिपुत्तो एतमत्थं ब्याकरेय्य… द्वे रत्तिन्दिवानि चेपाहं सारिपुत्तं एतमत्थं पुच्छेय्यं, द्वे रत्तिन्दिवानिपि मे सारिपुत्तो एतमत्थं ब्याकरेय्य… तीणि रत्तिन्दिवानि चेपाहं सारिपुत्तं एतमत्थं पुच्छेय्यं, तीणि रत्तिन्दिवानिपि ¶ मे सारिपुत्तो एतमत्थं ¶ ब्याकरेय्य… चत्तारि रत्तिन्दिवानि चेपाहं सारिपुत्तं एतमत्थं पुच्छेय्यं, चत्तारि रत्तिन्दिवानिपि मे सारिपुत्तो एतमत्थं ब्याकरेय्य… पञ्च रत्तिन्दिवानि चेपाहं सारिपुत्तं एतमत्थं पुच्छेय्यं, पञ्च रत्तिन्दिवानिपि मे सारिपुत्तो एतमत्थं ब्याकरेय्य… छ रत्तिन्दिवानि चेपाहं सारिपुत्तं एतमत्थं पुच्छेय्यं, छ रत्तिन्दिवानिपि मे सारिपुत्तो एतमत्थं ब्याकरेय्य… सत्त रत्तिन्दिवानि चेपाहं सारिपुत्तं एतमत्थं पुच्छेय्यं अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेहि, सत्त रत्तिन्दिवानिपि मे सारिपुत्तो एतमत्थं ब्याकरेय्य अञ्ञमञ्ञेहि पदेहि अञ्ञमञ्ञेहि परियायेही’’ति. दुतियं.
३. ञाणवत्थुसुत्तं
३३. सावत्थियं…पे… ‘‘चतुचत्तारीसं वो, भिक्खवे, ञाणवत्थूनि देसेस्सामि, तं सुणाथ, साधुकं ¶ मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमानि [कतमानि च (स्या. कं. पी. क.)], भिक्खवे, चतुचत्तारीसं ञाणवत्थूनि? जरामरणे ¶ ञाणं, जरामरणसमुदये ञाणं, जरामरणनिरोधे ञाणं, जरामरणनिरोधगामिनिया पटिपदाय ञाणं; जातिया ञाणं, जातिसमुदये ञाणं, जातिनिरोधे ञाणं, जातिनिरोधगामिनिया पटिपदाय ञाणं; भवे ञाणं, भवसमुदये ञाणं, भवनिरोधे ञाणं, भवनिरोधगामिनिया पटिपदाय ञाणं; उपादाने ञाणं, उपादानसमुदये ञाणं, उपादाननिरोधे ञाणं, उपादाननिरोधगामिनिया पटिपदाय ¶ ञाणं; तण्हाय ञाणं, तण्हासमुदये ञाणं, तण्हानिरोधे ञाणं, तण्हानिरोधगामिनिया पटिपदाय ञाणं; वेदनाय ञाणं, वेदनासमुदये ञाणं, वेदनानिरोधे ञाणं, वेदनानिरोधगामिनिया पटिपदाय ञाणं; फस्से ञाणं…पे… सळायतने ञाणं… नामरूपे ञाणं… विञ्ञाणे ञाणं… सङ्खारेसु ञाणं, सङ्खारसमुदये ञाणं, सङ्खारनिरोधे ञाणं, सङ्खारनिरोधगामिनिया पटिपदाय ञाणं. इमानि वुच्चन्ति, भिक्खवे, चतुचत्तारीसं ञाणवत्थूनि.
‘‘कतमञ्च, भिक्खवे, जरामरणं? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्चं पालिच्चं वलित्तचता आयुनो संहानि ¶ इन्द्रियानं परिपाको, अयं वुच्चति जरा. या तेसं तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता भेदो अन्तरधानं मच्चु मरणं कालकिरिया खन्धानं भेदो कळेवरस्स निक्खेपो. इदं वुच्चति मरणं. इति अयञ्च जरा, इदञ्च मरणं; इदं वुच्चति, भिक्खवे, जरामरणं.
‘‘जातिसमुदया जरामरणसमुदयो; जातिनिरोधा जरामरणनिरोधो; अयमेव अरियो अट्ठङ्गिको मग्गो जरामरणनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘यतो खो, भिक्खवे, अरियसावको एवं जरामरणं पजानाति, एवं जरामरणसमुदयं पजानाति, एवं जरामरणनिरोधं ¶ पजानाति, एवं जरामरणनिरोधगामिनिं पटिपदं पजानाति, इदमस्स धम्मे ञाणं ¶ . सो इमिना धम्मेन दिट्ठेन विदितेन अकालिकेन पत्तेन परियोगाळ्हेन अतीतानागतेन यं नेति.
‘‘ये ¶ खो केचि अतीतमद्धानं समणा वा ब्राह्मणा वा जरामरणं अब्भञ्ञंसु, जरामरणसमुदयं अब्भञ्ञंसु, जरामरणनिरोधं अब्भञ्ञंसु, जरामरणनिरोधगामिनिं पटिपदं अब्भञ्ञंसु, सब्बे ते एवमेव अब्भञ्ञंसु, सेय्यथापाहं एतरहि.
‘‘येपि हि केचि अनागतमद्धानं समणा वा ब्राह्मणा वा जरामरणं अभिजानिस्सन्ति, जरामरणसमुदयं अभिजानिस्सन्ति, जरामरणनिरोधं अभिजानिस्सन्ति, जरामरणनिरोधगामिनिं पटिपदं अभिजानिस्सन्ति, सब्बे ते एवमेव अभिजानिस्सन्ति, सेय्यथापाहं एतरहीति. इदमस्स अन्वये ञाणं.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमानि द्वे ञाणानि परिसुद्धानि होन्ति परियोदातानि – धम्मे ञाणञ्च अन्वये ञाणञ्च. अयं वुच्चति, भिक्खवे, अरियसावको दिट्ठिसम्पन्नो इतिपि, दस्सनसम्पन्नो इतिपि, आगतो इमं सद्धम्मं इतिपि, पस्सति इमं सद्धम्मं इतिपि, सेक्खेन ञाणेन समन्नागतो इतिपि, सेक्खाय विज्जाय समन्नागतो इतिपि, धम्मसोतं समापन्नो इतिपि, अरियो निब्बेधिकपञ्ञो इतिपि, अमतद्वारं आहच्च तिट्ठति इतिपीति.
‘‘कतमा च, भिक्खवे, जाति…पे… कतमो च, भिक्खवे, भवो… कतमञ्च, भिक्खवे, उपादानं… कतमा च, भिक्खवे तण्हा… कतमा च, भिक्खवे, वेदना… कतमो च, भिक्खवे, फस्सो… कतमञ्च, भिक्खवे ¶ , सळायतनं… कतमञ्च, भिक्खवे, नामरूपं ¶ … कतमञ्च, भिक्खवे, विञ्ञाणं… कतमे च, भिक्खवे, सङ्खारा? तयोमे, भिक्खवे ¶ , सङ्खारा – कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारोति. इमे वुच्चन्ति, भिक्खवे, सङ्खारा.
‘‘अविज्जासमुदया सङ्खारसमुदयो; अविज्जानिरोधा सङ्खारनिरोधो; अयमेव अरियो अट्ठङ्गिको मग्गो सङ्खारनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘यतो खो, भिक्खवे, अरियसावको एवं सङ्खारे पजानाति, एवं सङ्खारसमुदयं पजानाति ¶ , एवं सङ्खारनिरोधं पजानाति, एवं सङ्खारनिरोधगामिनिं पटिपदं पजानाति, इदमस्स धम्मे ञाणं. सो इमिना धम्मेन दिट्ठेन विदितेन अकालिकेन पत्तेन परियोगाळ्हेन अतीतानागतेन यं नेति.
‘‘ये खो केचि अतीतमद्धानं समणा वा ब्राह्मणा वा सङ्खारे अब्भञ्ञंसु, सङ्खारसमुदयं अब्भञ्ञंसु, सङ्खारनिरोधं अब्भञ्ञंसु, सङ्खारनिरोधगामिनिं पटिपदं अब्भञ्ञंसु, सब्बे ते एवमेव अब्भञ्ञंसु, सेय्यथापाहं एतरहि.
‘‘येपि हि केचि अनागतमद्धानं समणा वा ब्राह्मणा वा सङ्खारे अभिजानिस्सन्ति, सङ्खारसमुदयं अभिजानिस्सन्ति, सङ्खारनिरोधं अभिजानिस्सन्ति, सङ्खारनिरोधगामिनिं पटिपदं अभिजानिस्सन्ति, सब्बे ते एवमेव अभिजानिस्सन्ति, सेय्यथापाहं एतरहि. इदमस्स अन्वये ञाणं.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमानि द्वे ञाणानि परिसुद्धानि ¶ होन्ति परियोदातानि – धम्मे ञाणञ्च अन्वये ञाणञ्च. अयं वुच्चति, भिक्खवे, अरियसावको दिट्ठिसम्पन्नो इतिपि, दस्सनसम्पन्नो इतिपि, आगतो इमं सद्धम्मं इतिपि, पस्सति इमं सद्धम्मं इतिपि, सेक्खेन ञाणेन समन्नागतो इतिपि, सेक्खाय विज्जाय समन्नागतो इतिपि, धम्मसोतं समापन्नो इतिपि, अरियो निब्बेधिकपञ्ञो इतिपि, अमतद्वारं आहच्च तिट्ठति इतिपी’’ति. ततियं.
४. दुतियञाणवत्थुसुत्तं
३४. सावत्थियं विहरति…पे… ‘‘सत्तसत्तरि वो, भिक्खवे, ञाणवत्थूनि देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमानि ¶ ¶ , भिक्खवे, सत्तसत्तरि ञाणवत्थूनि? जातिपच्चया जरामरणन्ति ञाणं ¶ ; असति जातिया नत्थि जरामरणन्ति ञाणं; अतीतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं; अनागतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं; यम्पिस्स तं धम्मट्ठितिञाणं तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ञाणं.
‘‘भवपच्चया जातीति ञाणं…पे… उपादानपच्चया भवोति ञाणं… तण्हापच्चया उपादानन्ति ञाणं… वेदनापच्चया तण्हाति ञाणं… फस्सपच्चया वेदनाति ञाणं… सळायतनपच्चया फस्सोति ञाणं… नामरूपपच्चया ¶ सळायतनन्ति ञाणं… विञ्ञाणपच्चया नामरूपन्ति ञाणं… सङ्खारपच्चया विञ्ञाणन्ति ञाणं; अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं; अतीतम्पि अद्धानं अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं; अनागतम्पि अद्धानं अविज्जापच्चया सङ्खाराति ञाणं, असति अविज्जाय नत्थि सङ्खाराति ञाणं; यम्पिस्स तं धम्मट्ठितिञाणं तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ञाणं. इमानि वुच्चन्ति, भिक्खवे, सत्तसत्तरि ञाणवत्थूनी’’ति. चतुत्थं.
५. अविज्जापच्चयसुत्तं
३५. सावत्थियं विहरति…पे… ‘‘अविज्जापच्चया, भिक्खवे, सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति. एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘‘कतमं नु खो, भन्ते, जरामरणं, कस्स च पनिदं जरामरण’न्ति? ‘नो कल्लो पञ्हो’ति भगवा अवोच, ‘कतमं जरामरणं ¶ , कस्स च पनिदं जरामरण’न्ति इति वा, भिक्खु, यो वदेय्य, ‘अञ्ञं जरामरणं अञ्ञस्स च पनिदं जरामरण’न्ति, इति वा, भिक्खु, यो वदेय्य, उभयमेतं एकत्थं ब्यञ्जनमेव नानं. तं जीवं तं सरीरन्ति वा, भिक्खु, दिट्ठिया सति ब्रह्मचरियवासो न होति. अञ्ञं जीवं अञ्ञं सरीरन्ति वा, भिक्खु ¶ , दिट्ठिया सति ब्रह्मचरियवासो न होति. एते ¶ ते, भिक्खु, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘जातिपच्चया जरामरण’’’न्ति.
‘‘कतमा नु खो, भन्ते, जाति, कस्स च पनायं जाती’’ति? ‘‘नो कल्लो पञ्हो’’ति भगवा अवोच, ‘‘‘कतमा जाति, कस्स च पनायं जाती’ति इति ¶ वा, भिक्खु, यो वदेय्य, ‘अञ्ञा जाति अञ्ञस्स च पनायं जाती’ति इति वा, भिक्खु, यो वदेय्य, उभयमेतं एकत्थं ब्यञ्जनमेव नानं. तं जीवं तं सरीरन्ति वा, भिक्खु, दिट्ठिया सति ब्रह्मचरियवासो न होति. अञ्ञं जीवं अञ्ञं सरीरन्ति वा, भिक्खु, दिट्ठिया सति ब्रह्मचरियवासो न होति. एते ते, भिक्खु, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘भवपच्चया जाती’’’ति.
‘‘कतमो नु खो, भन्ते, भवो, कस्स च पनायं भवो’’ति? ‘‘नो कल्लो पञ्हो’’ति भगवा अवोच, ‘‘‘कतमो भवो, कस्स च पनायं भवो’ति इति वा, भिक्खु, यो वदेय्य, ‘अञ्ञो भवो अञ्ञस्स च पनायं भवो’ति इति वा, भिक्खु, यो वदेय्य, उभयमेतं एकत्थं ब्यञ्जनमेव नानं. तं जीवं तं सरीरन्ति वा, भिक्खु, दिट्ठिया सति ब्रह्मचरियवासो न होति; अञ्ञं जीवं अञ्ञं सरीरन्ति वा, भिक्खु, दिट्ठिया सति ब्रह्मचरियवासो न होति. एते ते, भिक्खु, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘उपादानपच्चया भवो’ति…पे… ‘तण्हापच्चया उपादानन्ति… वेदनापच्चया ¶ तण्हाति… फस्सपच्चया वेदनाति… सळायतनपच्चया फस्सोति… नामरूपपच्चया सळायतनन्ति… विञ्ञाणपच्चया ¶ नामरूपन्ति… सङ्खारपच्चया विञ्ञाण’’’न्ति.
‘‘कतमे नु खो, भन्ते, सङ्खारा, कस्स च पनिमे सङ्खारा’’ति? ‘‘नो कल्लो पञ्हो’’ति भगवा अवोच, ‘‘‘कतमे सङ्खारा कस्स च पनिमे सङ्खारा’ति इति वा, भिक्खु, यो वदेय्य, ‘अञ्ञे सङ्खारा अञ्ञस्स च पनिमे सङ्खारा’ति इति वा, भिक्खु, यो वदेय्य, उभयमेतं एकत्थं ब्यञ्जनमेव नानं. तं जीवं तं सरीरन्ति वा, भिक्खु, दिट्ठिया सति ब्रह्मचरियवासो न होति; अञ्ञं जीवं अञ्ञं सरीरन्ति वा, भिक्खु, दिट्ठिया सति ब्रह्मचरियवासो न होति. एते ते, भिक्खु, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘अविज्जापच्चया सङ्खारा’’’ति.
‘‘अविज्जाय ¶ त्वेव, भिक्खु, असेसविरागनिरोधा यानिस्स तानि विसूकायिकानि विसेवितानि विप्फन्दितानि कानिचि कानिचि. ‘कतमं जरामरणं, कस्स च पनिदं जरामरणं’ इति वा, ‘अञ्ञं जरामरणं, अञ्ञस्स च पनिदं जरामरणं’ इति वा, ‘तं जीवं तं सरीरं’ इति वा, ‘अञ्ञं जीवं अञ्ञं सरीरं’ इति वा. सब्बानिस्स तानि पहीनानि भवन्ति उच्छिन्नमूलानि तालावत्थुकतानि अनभावङ्कतानि आयतिं अनुप्पादधम्मानि.
‘‘अविज्जाय ¶ त्वेव, भिक्खु, असेसविरागनिरोधा यानिस्स तानि विसूकायिकानि विसेवितानि विप्फन्दितानि कानिचि कानिचि. ‘कतमा जाति, कस्स ¶ च पनायं जाति’ इति वा, ‘अञ्ञा जाति, अञ्ञस्स च पनायं जाति’ इति वा, ‘तं जीवं तं सरीरं’ इति वा, ‘अञ्ञं जीवं अञ्ञं सरीरं’ इति वा. सब्बानिस्स तानि पहीनानि भवन्ति उच्छिन्नमूलानि तालावत्थुकतानि अनभावङ्कतानि आयतिं अनुप्पादधम्मानि.
‘‘अविज्जाय त्वेव, भिक्खु, असेसविरागनिरोधा यानिस्स तानि विसूकायिकानि विसेवितानि विप्फन्दितानि कानिचि कानिचि. कतमो भवो…पे… कतमं उपादानं… कतमा तण्हा… कतमा ¶ वेदना… कतमो फस्सो… कतमं सळायतनं… कतमं नामरूपं… कतमं विञ्ञाणं…पे….
‘‘अविज्जाय त्वेव, भिक्खु, असेसविरागनिरोधा यानिस्स तानि विसूकायिकानि विसेवितानि विप्फन्दितानि कानिचि कानिचि. ‘कतमे सङ्खारा, कस्स च पनिमे सङ्खारा’ इति वा, ‘अञ्ञे सङ्खारा, अञ्ञस्स च पनिमे सङ्खारा’ इति वा, ‘तं जीवं तं सरीरं’ इति वा, ‘अञ्ञं जीवं, अञ्ञं सरीरं’ इति वा. सब्बानिस्स तानि पहीनानि भवन्ति उच्छिन्नमूलानि तालावत्थुकतानि अनभावङ्कतानि आयतिं अनुप्पादधम्मानी’’ति. पञ्चमं.
६. दुतियअविज्जापच्चयसुत्तं
३६. सावत्थियं ¶ विहरति…पे… ‘‘अविज्जापच्चया, भिक्खवे, सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘‘कतमं जरामरणं, कस्स च पनिदं जरामरण’न्ति इति वा, भिक्खवे ¶ , यो वदेय्य, ‘अञ्ञं जरामरणं, अञ्ञस्स च पनिदं जरामरण’न्ति इति वा, भिक्खवे, यो वदेय्य, उभयमेतं एकत्थं ब्यञ्जनमेव नानं. ‘तं जीवं तं सरीरं’ इति वा, भिक्खवे, दिट्ठिया सति ब्रह्मचरियवासो न होति. ‘अञ्ञं जीवं अञ्ञं सरीरं’ इति वा, भिक्खवे, दिट्ठिया सति ब्रह्मचरियवासो न होति. एते ते, भिक्खवे, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘जातिपच्चया जरामरण’’’न्ति.
‘‘कतमा ¶ जाति…पे… कतमो भवो… कतमं उपादानं… कतमा तण्हा… कतमा वेदना… कतमो फस्सो… कतमं ¶ सळायतनं… कतमं नामरूपं… कतमं विञ्ञाणं… कतमे सङ्खारा, कस्स च पनिमे सङ्खाराति इति वा, भिक्खवे, यो वदेय्य, ‘अञ्ञे सङ्खारा अञ्ञस्स च पनिमे सङ्खारा’ति इति वा, भिक्खवे, यो वदेय्य, उभयमेतं एकत्थं ब्यञ्जनमेव नानं. ‘तं जीवं तं सरीरं’ इति वा, भिक्खवे, दिट्ठिया सति ब्रह्मचरियवासो न होति. ‘अञ्ञं जीवं अञ्ञं सरीरं’ इति वा, भिक्खवे, दिट्ठिया सति ब्रह्मचरियवासो न होति. एते ते, भिक्खवे, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘अविज्जापच्चया सङ्खारा’’’ति.
‘‘अविज्जाय त्वेव, भिक्खवे, असेसविरागनिरोधा यानिस्स तानि विसूकायिकानि विसेवितानि विप्फन्दितानि कानिचि कानिचि. ‘कतमं जरामरणं, कस्स च पनिदं जरामरणं’ इति वा, ‘अञ्ञं जरामरणं, अञ्ञस्स च पनिदं ¶ जरामरणं’ इति वा, ‘तं जीवं ¶ तं सरीरं’ इति वा, ‘अञ्ञं जीवं, अञ्ञं सरीरं’ इति वा. सब्बानिस्स तानि पहीनानि भवन्ति उच्छिन्नमूलानि तालावत्थुकतानि अनभावङ्कतानि आयतिं अनुप्पादधम्मानि.
‘‘अविज्जाय त्वेव, भिक्खवे, असेसविरागनिरोधा यानिस्स तानि विसूकायिकानि विसेवितानि विप्फन्दितानि कानिचि कानिचि. कतमा जाति…पे… कतमो भवो… कतमं उपादानं… कतमा तण्हा… कतमा वेदना… कतमो फस्सो… कतमं सळायतनं… कतमं नामरूपं… कतमं विञ्ञाणं… ‘कतमे सङ्खारा, कस्स च पनिमे सङ्खारा’ इति वा, ‘अञ्ञे सङ्खारा, अञ्ञस्स च पनिमे सङ्खारा’ इति वा; ‘तं जीवं तं सरीरं’ इति वा, ‘अञ्ञं जीवं अञ्ञं सरीरं’ इति वा. सब्बानिस्स तानि पहीनानि भवन्ति उच्छिन्नमूलानि तालावत्थुकतानि अनभावङ्कतानि आयतिं अनुप्पादधम्मानी’’ति. छट्ठं.
७. नतुम्हसुत्तं
३७. सावत्थियं विहरति…पे… ‘‘नायं, भिक्खवे, कायो तुम्हाकं नपि अञ्ञेसं. पुराणमिदं ¶ , भिक्खवे, कम्मं अभिसङ्खतं अभिसञ्चेतयितं वेदनियं दट्ठब्बं’’.
‘‘तत्र ¶ खो, भिक्खवे, सुतवा अरियसावको पटिच्चसमुप्पादञ्ञेव साधुकं योनिसो मनसि करोति – ‘इति इमस्मिं सति इदं होति, इमस्सुप्पादा ¶ इदं उप्पज्जति; इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झति, यदिदं – अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति. सत्तमं.
८. चेतनासुत्तं
३८. सावत्थिनिदानं ¶ . ‘‘यञ्च, भिक्खवे, चेतेति यञ्च पकप्पेति यञ्च अनुसेति, आरम्मणमेतं [आरमणमेतं (?)] होति विञ्ञाणस्स ठितिया. आरम्मणे सति पतिट्ठा विञ्ञाणस्स होति. तस्मिं पतिट्ठिते विञ्ञाणे विरूळ्हे आयतिं पुनब्भवाभिनिब्बत्ति होति. आयतिं पुनब्भवाभिनिब्बत्तिया सति आयतिं जाति जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’.
‘‘नो चे, भिक्खवे, चेतेति नो चे पकप्पेति, अथ चे अनुसेति, आरम्मणमेतं होति विञ्ञाणस्स ठितिया. आरम्मणे सति पतिट्ठा विञ्ञाणस्स होति. तस्मिं पतिट्ठिते विञ्ञाणे विरूळ्हे आयतिं पुनब्भवाभिनिब्बत्ति होति. आयतिं पुनब्भवाभिनिब्बत्तिया सति आयतिं जातिजरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘यतो च खो, भिक्खवे, नो चेव चेतेति नो च पकप्पेति नो च अनुसेति, आरम्मणमेतं न होति विञ्ञाणस्स ठितिया ¶ . आरम्मणे असति ¶ पतिट्ठा विञ्ञाणस्स न होति. तदप्पतिट्ठिते विञ्ञाणे अविरूळ्हे आयतिं पुनब्भवाभिनिब्बत्ति न होति. आयतिं पुनब्भवाभिनिब्बत्तिया असति आयतिं जातिजरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. अट्ठमं.
९. दुतियचेतनासुत्तं
३९. सावत्थियं ¶ विहरति…पे… ‘‘यञ्च, भिक्खवे, चेतेति यञ्च पकप्पेति यञ्च अनुसेति, आरम्मणमेतं होति विञ्ञाणस्स ठितिया. आरम्मणे सति पतिट्ठा विञ्ञाणस्स होति. तस्मिं पतिट्ठिते विञ्ञाणे विरूळ्हे नामरूपस्स अवक्कन्ति होति. नामरूपपच्चया सळायतनं; सळायतनपच्चया फस्सो; फस्सपच्चया वेदना…पे… तण्हा… उपादानं… भवो… जाति… जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’.
‘‘नो ¶ चे, भिक्खवे, चेतेति नो चे पकप्पेति, अथ चे अनुसेति, आरम्मणमेतं होति विञ्ञाणस्स ठितिया. आरम्मणे सति पतिट्ठा विञ्ञाणस्स होति. तस्मिं पतिट्ठिते विञ्ञाणे विरूळ्हे नामरूपस्स अवक्कन्ति होति. नामरूपपच्चया सळायतनं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘यतो च खो, भिक्खवे, नो चेव चेतेति नो च पकप्पेति नो च अनुसेति, आरम्मणमेतं न होति विञ्ञाणस्स ठितिया. आरम्मणे ¶ असति पतिट्ठा विञ्ञाणस्स न होति. तदप्पतिट्ठिते विञ्ञाणे अविरूळ्हे नामरूपस्स अवक्कन्ति न होति. नामरूपनिरोधा सळायतननिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. नवमं.
१०. ततियचेतनासुत्तं
४०. सावत्थियं विहरति…पे… ‘‘यञ्च ¶ , भिक्खवे, चेतेति यञ्च पकप्पेति यञ्च अनुसेति आरम्मणमेतं होति विञ्ञाणस्स ठितिया. आरम्मणे सति पतिट्ठा विञ्ञाणस्स होति. तस्मिं पतिट्ठिते विञ्ञाणे विरूळ्हे नति होति. नतिया सति आगतिगति होति. आगतिगतिया सति चुतूपपातो होति. चुतूपपाते सति आयतिं जातिजरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’.
‘‘नो चे, भिक्खवे, चेतेति नो चे पकप्पेति अथ चे अनुसेति, आरम्मणमेतं होति विञ्ञाणस्स ठितिया. आरम्मणे सति पतिट्ठा विञ्ञाणस्स होति. तस्मिं पतिट्ठिते विञ्ञाणे विरूळ्हे नति होति. नतिया ¶ सति आगतिगति होति. आगतिगतिया सति चुतूपपातो होति. चुतूपपाते सति आयतिं जातिजरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘यतो च खो, भिक्खवे, नो चेव चेतेति नो च पकप्पेति नो च अनुसेति, आरम्मणमेतं ¶ न होति विञ्ञाणस्स ठितिया. आरम्मणे ¶ असति पतिट्ठा विञ्ञाणस्स न होति. तदप्पतिट्ठिते विञ्ञाणे अविरूळ्हे नति न होति. नतिया असति आगतिगति न होति. आगतिगतिया असति चुतूपपातो न होति. चुतूपपाते असति आयतिं जाति जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. दसमं.
कळारखत्तियवग्गो चतुत्थो.
तस्सुद्दानं –
भूतमिदं कळारञ्च, दुवे च ञाणवत्थूनि;
अविज्जापच्चया ¶ च द्वे, नतुम्हा चेतना तयोति.
५. गहपतिवग्गो
१. पञ्चवेरभयसुत्तं
४१. सावत्थियं ¶ विहरति. अथ खो अनाथपिण्डिको गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो अनाथपिण्डिकं गहपतिं भगवा एतदवोच –
‘‘यतो खो, गहपति, अरियसावकस्स पञ्च भयानि वेरानि वूपसन्तानि होन्ति, चतूहि च सोतापत्तियङ्गेहि समन्नागतो होति, अरियो चस्स ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो, सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो, सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायनो’’’ति.
‘‘कतमानि ¶ ¶ पञ्च भयानि वेरानि वूपसन्तानि होन्ति? यं, गहपति, पाणातिपाती पाणातिपातपच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदयति, पाणातिपाता पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होति.
‘‘यं, गहपति, अदिन्नादायी अदिन्नादानपच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदयति, अदिन्नादाना पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होति.
‘‘यं ¶ , गहपति, कामेसुमिच्छाचारी कामेसुमिच्छाचारपच्चया ¶ दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदयति, कामेसुमिच्छाचारा पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होति.
‘‘यं, गहपति, मुसावादी मुसावादपच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदयति, मुसावादा पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होति.
‘‘यं, गहपति, सुरामेरयमज्जपमादट्ठायी सुरामेरयमज्जपमादट्ठानपच्चया दिट्ठधम्मिकम्पि भयं वेरं पसवति, सम्परायिकम्पि भयं वेरं पसवति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदयति, सुरामेरयमज्जपमादट्ठाना पटिविरतस्स एवं तं भयं वेरं वूपसन्तं होति. इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति.
‘‘कतमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति? इध, गहपति, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’’’ति.
‘‘धम्मे ¶ अवेच्चप्पसादेन समन्नागतो होति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’’ति.
‘‘सङ्घे ¶ अवेच्चप्पसादेन समन्नागतो होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो ¶ , यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला, एस भगवतो सावकसङ्घो ¶ आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’’ति.
‘‘अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि अच्छिद्देहि असबलेहि अकम्मासेहि भुजिस्सेहि विञ्ञुप्पसत्थेहि अपरामट्ठेहि समाधिसंवत्तनिकेहि. इमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति.
‘‘कतमो चस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो? इध, गहपति, अरियसावको पटिच्चसमुप्पादञ्ञेव साधुकं योनिसो मनसि करोति – ‘इति इमस्मिं सति इदं होति, इमस्मिं असति इदं न होति; इमस्सुप्पादा इदं उप्पज्जति, इमस्स निरोधा इदं निरुज्झति. यदिदं अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति. अयमस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो.
‘‘यतो खो, गहपति, अरियसावकस्स इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति, इमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति, अयञ्चस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो, सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि ¶ खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो, सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायनो’’’ति.
२. दुतियपञ्चवेरभयसुत्तं
४२. सावत्थियं ¶ विहरति…पे… ‘‘यतो ¶ खो, भिक्खवे, अरियसावकस्स पञ्च भयानि वेरानि वूपसन्तानि होन्ति, चतूहि च सोतापत्तियङ्गेहि समन्नागतो होति, अरियो चस्स ञायो पञ्ञाय सुदिट्ठो होति ¶ सुप्पटिविद्धो, सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो, सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायनो’’’ति.
‘‘कतमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति? यं, भिक्खवे, पाणातिपाती …पे… यं, भिक्खवे, अदिन्नादायी…पे… यं, भिक्खवे, कामेसुमिच्छाचारी… यं, भिक्खवे, मुसावादी… यं, भिक्खवे, सुरामेरयमज्जपमादट्ठायी…पे… इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति.
‘‘कतमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति? इध, भिक्खवे, अरियसावको बुद्धे…पे… धम्मे… सङ्घे… अरियकन्तेहि सीलेहि समन्नागतो होति. इमेहि चतूहि सोतापत्तियङ्गेहि समन्नागतो होति.
‘‘कतमो चस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो ¶ ? इध, भिक्खवे, अरियसावको पटिच्चसमुप्पादञ्ञेव साधुकं योनिसो मनसि करोति…पे… अयमस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमानि पञ्च भयानि वेरानि वूपसन्तानि होन्ति, इमेहि च चतूहि सोतापत्तियङ्गेहि समन्नागतो होति, अयञ्चस्स अरियो ञायो पञ्ञाय सुदिट्ठो होति सुप्पटिविद्धो, सो आकङ्खमानो अत्तनाव अत्तानं ब्याकरेय्य – ‘खीणनिरयोम्हि खीणतिरच्छानयोनि खीणपेत्तिविसयो खीणापायदुग्गतिविनिपातो, सोतापन्नोहमस्मि अविनिपातधम्मो नियतो सम्बोधिपरायनो’’’ति. दुतियं.
३. दुक्खसुत्तं
४३. सावत्थियं ¶ विहरति…पे… ‘‘दुक्खस्स ¶ , भिक्खवे, समुदयञ्च अत्थङ्गमञ्च देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमो च, भिक्खवे, दुक्खस्स समुदयो? चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना; वेदनापच्चया तण्हा. अयं खो, भिक्खवे, दुक्खस्स समुदयो.
‘‘सोतञ्च ¶ पटिच्च सद्दे च उप्पज्जति सोतविञ्ञाणं…पे… घानञ्च पटिच्च गन्धे च…पे… जिव्हञ्च पटिच्च रसे च…पे… कायञ्च पटिच्च फोट्ठब्बे च…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना; वेदनापच्चया तण्हा. अयं ¶ खो, भिक्खवे, दुक्खस्स समुदयो.
‘‘कतमो च, भिक्खवे, दुक्खस्स अत्थङ्गमो? चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना; वेदनापच्चया तण्हा. तस्सायेव तण्हाय असेसविरागनिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो; भवनिरोधा जातिनिरोधो; जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. अयं खो, भिक्खवे, दुक्खस्स अत्थङ्गमो.
‘‘सोतञ्च पटिच्च सद्दे च उप्पज्जति सोतविञ्ञाणं…पे… घानञ्च पटिच्च गन्धे च…पे… जिव्हञ्च पटिच्च रसे च…पे… कायञ्च पटिच्च फोट्ठब्बे च…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना; वेदनापच्चया तण्हा. तस्सायेव तण्हाय असेसविरागनिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो; भवनिरोधा जातिनिरोधो; जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा ¶ निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. अयं खो, भिक्खवे, दुक्खस्स अत्थङ्गमो’’ति. ततियं.
४. लोकसुत्तं
४४. सावत्थियं ¶ विहरति…पे… ‘‘लोकस्स, भिक्खवे, समुदयञ्च अत्थङ्गमञ्च देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमो च, भिक्खवे, लोकस्स समुदयो? चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं. तिण्णं ¶ सङ्गति फस्सो. फस्सपच्चया वेदना; वेदनापच्चया तण्हा; तण्हापच्चया उपादानं; उपादानपच्चया भवो; भवपच्चया जाति; जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. अयं खो, भिक्खवे, लोकस्स समुदयो.
‘‘सोतञ्च ¶ पटिच्च सद्दे च…पे… घानञ्च पटिच्च गन्धे च… जिव्हञ्च पटिच्च रसे च… कायञ्च पटिच्च फोट्ठब्बे च… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना…पे… जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. अयं खो, भिक्खवे, लोकस्स समुदयो.
‘‘कतमो च, भिक्खवे, लोकस्स अत्थङ्गमो? चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना; वेदनापच्चया तण्हा. तस्सायेव तण्हाय असेसविरागनिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. अयं खो, भिक्खवे, लोकस्स अत्थङ्गमो.
‘‘सोतञ्च पटिच्च सद्दे च…पे… घानञ्च ¶ पटिच्च गन्धे च… जिव्हञ्च पटिच्च रसे च… कायञ्च पटिच्च फोट्ठब्बे च… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना; वेदनापच्चया तण्हा. तस्सायेव तण्हाय असेसविरागनिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे… एवमेतस्स केवलस्स ¶ दुक्खक्खन्धस्स निरोधो होति. अयं खो, भिक्खवे, लोकस्स अत्थङ्गमो’’ति. चतुत्थं.
५. ञातिकसुत्तं
४५. एवं ¶ मे सुतं – एकं समयं भगवा ञातिके विहरति गिञ्जकावसथे. अथ खो भगवा रहोगतो पटिसल्लानो इमं धम्मपरियायं अभासि –
‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना, वेदनापच्चया तण्हा; तण्हापच्चया उपादानं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘सोतञ्च पटिच्च सद्दे च…पे… घानञ्च पटिच्च गन्धे च… जिव्हञ्च पटिच्च रसे च… कायञ्च पटिच्च फोट्ठब्बे च… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना; वेदनापच्चया तण्हा; तण्हापच्चया उपादानं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘चक्खुञ्च ¶ पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना; वेदनापच्चया तण्हा. तस्सायेव तण्हाय असेसविरागनिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.
‘‘सोतञ्च ¶ पटिच्च सद्दे च…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं. तिण्णं सङ्गति फस्सो. फस्सपच्चया वेदना; वेदनापच्चया तण्हा. तस्सायेव तण्हाय असेसविरागनिरोधा ¶ उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति.
तेन खो पन समयेन अञ्ञतरो भिक्खु भगवतो उपस्सुति [उपस्सुतिं (सी. पी.)] ठितो होति. अद्दसा खो भगवा तं भिक्खुं उपस्सुति ठितं. दिस्वान तं भिक्खुं एतदवोच – ‘‘अस्सोसि नो त्वं, भिक्खु, इमं धम्मपरियाय’’न्ति? ‘‘एवं, भन्ते’’ति. ‘‘उग्गण्हाहि त्वं, भिक्खु, इमं धम्मपरियायं; परियापुणाहि त्वं, भिक्खु, इमं धम्मपरियायं; धारेहि त्वं, भिक्खु, इमं धम्मपरियायं. अत्थसंहितो अयं [अत्थसंहितोयं (सी. स्या. कं.), अत्थसंहितायं (पी. क.)], भिक्खु, धम्मपरियायो आदिब्रह्मचरियको’’ति. पञ्चमं.
६. अञ्ञतरब्राह्मणसुत्तं
४६. सावत्थियं ¶ विहरति. अथ खो अञ्ञतरो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो ब्राह्मणो भगवन्तं एतदवोच –
‘‘किं नु खो, भो गोतम, सो करोति सो पटिसंवेदयती’’ति? ‘‘‘सो करोति सो पटिसंवेदयती’ति खो, ब्राह्मण, अयमेको अन्तो’’.
‘‘किं ¶ पन, भो गोतम, अञ्ञो करोति, अञ्ञो पटिसंवेदयती’’ति? ‘‘‘अञ्ञो करोति, अञ्ञो पटिसंवेदयती’ति खो, ब्राह्मण, अयं दुतियो अन्तो. एते ते, ब्राह्मण, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय ¶ त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो ¶ …पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति.
एवं वुत्ते, सो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम,…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. छट्ठं.
७. जाणुस्सोणिसुत्तं
४७. सावत्थियं विहरति. अथ खो जाणुस्सोणि ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं…पे… एकमन्तं निसिन्नो खो जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच –
‘‘किं ¶ नु खो, भो, गोतम, सब्बमत्थी’’ति? ‘‘‘सब्बमत्थी’ति खो, ब्राह्मण, अयमेको अन्तो’’.
‘‘किं पन, भो गोतम, सब्बं नत्थी’’ति? ‘‘‘सब्बं नत्थी’ति खो, ब्राह्मण, अयं दुतियो अन्तो. एते ते, ब्राह्मण, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति.
एवं वुत्ते, जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच ¶ – ‘‘अभिक्कन्तं भो गोतम…पे… पाणुपेतं सरणं गत’’न्ति. सत्तमं.
८. लोकायतिकसुत्तं
४८. सावत्थियं विहरति. अथ खो लोकायतिको ब्राह्मणो येन ¶ भगवा…पे… एकमन्तं निसिन्नो खो लोकायतिको ब्राह्मणो भगवन्तं एतदवोच –
‘‘किं नु खो, भो गोतम, सब्बमत्थी’’ति? ‘‘‘सब्बमत्थी’ति खो, ब्राह्मण, जेट्ठमेतं लोकायतं’’.
‘‘किं ¶ पन, भो गोतम, सब्बं नत्थी’’ति? ‘‘‘सब्बं नत्थी’ति खो, ब्राह्मण, दुतियमेतं लोकायतं’’.
‘‘किं नु खो, भो गोतम, सब्बमेकत्त’’न्ति? ‘‘‘सब्बमेकत्त’न्ति खो, ब्राह्मण, ततियमेतं लोकायतं’’.
‘‘किं ¶ पन, भो गोतम, सब्बं पुथुत्त’’न्ति? ‘‘‘सब्बं पुथुत्त’न्ति खो, ब्राह्मण, चतुत्थमेतं लोकायतं’’.
‘‘एते ते, ब्राह्मण, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति.
एवं वुत्ते, लोकायतिको ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. अट्ठमं.
९. अरियसावकसुत्तं
४९. सावत्थियं विहरति…पे… ‘‘न ¶ , भिक्खवे, सुतवतो अरियसावकस्स एवं होति – ‘किं नु खो किस्मिं सति किं होति, किस्सुप्पादा किं उप्पज्जति? (किस्मिं सति सङ्खारा होन्ति, किस्मिं सति विञ्ञाणं होति,) [( ) एत्थन्तरे पाठा केसुचि पोत्थकेसु न दिस्सन्तीति सी. पी. पोत्थकेसु दस्सिता. तथा सति अनन्तरसुत्तटीकाय समेति] किस्मिं सति नामरूपं होति, किस्मिं सति सळायतनं होति, किस्मिं सति फस्सो होति, किस्मिं सति वेदना ¶ होति, किस्मिं सति तण्हा होति, किस्मिं सति उपादानं होति, किस्मिं सति भवो होति, किस्मिं सति जाति होति, किस्मिं सति जरामरणं होती’’’ति?
‘‘अथ खो, भिक्खवे, सुतवतो अरियसावकस्स अपरप्पच्चया ञाणमेवेत्थ होति – ‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति. (अविज्जाय सति सङ्खारा होन्ति; सङ्खारेसु सति विञ्ञाणं होति;) [( ) एत्थकेसु पाठा केसुचि पोत्थकेसु न दिस्सन्तीति सी. पी. पोत्थकेसु दस्सिता. तथा सति अनन्तरसुत्तटीकाय समेति] विञ्ञाणे सति नामरूपं होति; नामरूपे सति सळायतनं होति ¶ ; सळायतने सति फस्सो होति; फस्से सति वेदना होति; वेदनाय सति तण्हा होति; तण्हाय सति उपादानं होति; उपादाने सति भवो होति; भवे सति जाति होति; जातिया सति जरामरणं होती’ति. सो एवं पजानाति – ‘एवमयं लोको समुदयती’’’ति.
‘‘न ¶ , भिक्खवे, सुतवतो अरियसावकस्स एवं होति – ‘किं नु खो किस्मिं असति किं न होति, किस्स निरोधा किं निरुज्झति? (किस्मिं असति सङ्खारा न होन्ति, किस्मिं असति विञ्ञाणं न होति,) [( ) एत्थन्तरे पाठापि तत्थ तथेव दस्सिता] किस्मिं असति नामरूपं न होति, किस्मिं असति सळायतनं न होति, किस्मिं असति फस्सो न होति, किस्मिं असति वेदना न होति, किस्मिं असति तण्हा न होति, किस्मिं असति उपादानं न होति, किस्मिं असति भवो न होति, किस्मिं असति जाति न होति, किस्मिं असति जरामरणं न होती’’’ति?
‘‘अथ खो, भिक्खवे, सुतवतो अरियसावकस्स अपरप्पच्चया ञाणमेवेत्थ होति – ‘इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झति. (अविज्जाय असति सङ्खारा न होन्ति; सङ्खारेसु असति विञ्ञाणं न होति;) [( ) एत्थन्तरे पाठापि तत्थ तथेव दस्सिता] विञ्ञाणे असति नामरूपं न होति; नामरूपे असति सळायतनं ¶ न होति…पे… भवो न होति… जाति न होति… जातिया असति जरामरणं न होती’ति. सो एवं पजानाति – ‘एवमयं लोको निरुज्झती’’’ति.
‘‘यतो ¶ खो, भिक्खवे, अरियसावको एवं लोकस्स समुदयञ्च अत्थङ्गमञ्च यथाभूतं पजानाति, अयं वुच्चति, भिक्खवे, अरियसावको दिट्ठिसम्पन्नो इतिपि…पे… अमतद्वारं आहच्च तिट्ठति इतिपी’’ति. नवमं.
१०. दुतियअरियसावकसुत्तं
५०. सावत्थियं विहरति…पे… ‘‘न, भिक्खवे, सुतवतो अरियसावकस्स एवं होति – ‘किं नु खो किस्मिं सति किं होति, किस्सुप्पादा किं उप्पज्जति? किस्मिं सति सङ्खारा होन्ति, किस्मिं सति विञ्ञाणं होति, किस्मिं सति नामरूपं होति, किस्मिं सति सळायतनं होति, किस्मिं सति ¶ फस्सो होति, किस्मिं सति वेदना होति, किस्मिं सति तण्हा होति, किस्मिं सति उपादानं होति, किस्मिं सति भवो होति, किस्मिं सति जाति होति, किस्मिं सति जरामरणं होती’’’ति?
‘‘अथ खो, भिक्खवे, सुतवतो अरियसावकस्स अपरप्पच्चया ञाणमेवेत्थ होति – ‘इमस्मिं ¶ सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति. अविज्जाय सति सङ्खारा होन्ति; सङ्खारेसु सति विञ्ञाणं होति; विञ्ञाणे सति नामरूपं होति; नामरूपे सति सळायतनं होति; सळायतने सति फस्सो होति; फस्से सति वेदना होति ¶ ; वेदनाय सति तण्हा होति; तण्हाय सति उपादानं होति; उपादाने सति भवो होति; भवे सति जाति होति; जातिया सति जरामरणं होती’ति. सो एवं पजानाति – ‘एवमयं लोको समुदयती’’’ति.
‘‘न, भिक्खवे, सुतवतो अरियसावकस्स एवं होति – ‘किं नु खो किस्मिं असति किं न होति, किस्स निरोधा किं निरुज्झति? किस्मिं असति सङ्खारा न होन्ति, किस्मिं असति विञ्ञाणं न होति, किस्मिं असति नामरूपं न होति, किस्मिं असति सळायतनं न होति, किस्मिं असति फस्सो न होति, किस्मिं असति वेदना न होति, किस्मिं असति तण्हा न होति…पे… उपादानं… भवो… जाति… किस्मिं असति जरामरणं न होती’’’ति?
‘‘अथ खो, भिक्खवे, सुतवतो अरियसावकस्स अपरप्पच्चया ञाणमेवेत्थ होति – ‘इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झति. अविज्जाय असति सङ्खारा ¶ न होन्ति; सङ्खारेसु असति विञ्ञाणं न होति; विञ्ञाणे असति नामरूपं न होति; नामरूपे असति सळायतनं न होति…पे… जातिया असति जरामरणं न होती’ति. सो एवं पजानाति – ‘एवमयं लोको निरुज्झती’’’ति.
‘‘यतो खो, भिक्खवे, अरियसावको एवं लोकस्स समुदयञ्च अत्थङ्गमञ्च यथाभूतं पजानाति, अयं वुच्चति, भिक्खवे, अरियसावको दिट्ठिसम्पन्नो इतिपि, दस्सनसम्पन्नो इतिपि, आगतो इमं सद्धम्मं इतिपि, पस्सति इमं सद्धम्मं इतिपि, सेक्खेन ञाणेन समन्नागतो इतिपि ¶ , सेक्खाय ¶ विज्जाय समन्नागतो इतिपि, धम्मसोतं समापन्नो इतिपि, अरियो निब्बेधिकपञ्ञो इतिपि, अमतद्वारं आहच्च तिट्ठति इतिपी’’ति. दसमं.
गहपतिवग्गो पञ्चमो.
तस्सुद्दानं –
द्वे ¶ पञ्चवेरभया वुत्ता, दुक्खं लोको च ञातिकं;
अञ्ञतरं जाणुस्सोणि च, लोकायतिकेन अट्ठमं;
द्वे अरियसावका वुत्ता, वग्गो तेन पवुच्चतीति.
६. दुक्खवग्गो
१. परिवीमंसनसुत्तं
५१. एवं ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कित्तावता नु खो, भिक्खवे, भिक्खू परिवीमंसमानो परिवीमंसेय्य सब्बसो सम्मा दुक्खक्खयाया’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा ¶ . साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘इध, भिक्खवे, भिक्खु परिवीमंसमानो परिवीमंसति – ‘यं खो इदं अनेकविधं नानप्पकारकं दुक्खं लोके उप्पज्जति जरामरणं; इदं नु खो दुक्खं किंनिदानं किंसमुदयं किंजातिकं किंपभवं? किस्मिं सति जरामरणं होति, किस्मिं असति जरामरणं न होती’ति? सो परिवीमंसमानो एवं पजानाति – ‘यं खो इदं अनेकविधं नानप्पकारकं दुक्खं लोके उप्पज्जति ¶ जरामरणं, इदं खो दुक्खं जातिनिदानं जातिसमुदयं जातिजातिकं जातिप्पभवं. जातिया सति जरामरणं होति, जातिया असति जरामरणं न होती’’’ति.
‘‘सो ¶ जरामरणञ्च पजानाति, जरामरणसमुदयञ्च पजानाति, जरामरणनिरोधञ्च ¶ पजानाति, या च जरामरणनिरोधसारुप्पगामिनी पटिपदा तञ्च पजानाति, तथा पटिपन्नो च होति अनुधम्मचारी; अयं वुच्चति, भिक्खवे, भिक्खु सब्बसो सम्मा दुक्खक्खयाय पटिपन्नो जरामरणनिरोधाय.
‘‘अथापरं परिवीमंसमानो परिवीमंसति – ‘जाति पनायं किंनिदाना किंसमुदया किंजातिका किंपभवा, किस्मिं सति जाति होति, किस्मिं असति जाति न होती’ति? सो परिवीमंसमानो एवं पजानाति – ‘जाति भवनिदाना भवसमुदया भवजातिका भवप्पभवा; भवे सति जाति होति, भवे असति जाति न होती’’’ति.
‘‘सो जातिञ्च पजानाति, जातिसमुदयञ्च पजानाति, जातिनिरोधञ्च पजानाति, या च जातिनिरोधसारुप्पगामिनी पटिपदा तञ्च पजानाति, तथा पटिपन्नो च होति अनुधम्मचारी; अयं वुच्चति, भिक्खवे, भिक्खु सब्बसो सम्मा दुक्खक्खयाय पटिपन्नो जातिनिरोधाय.
‘‘अथापरं परिवीमंसमानो परिवीमंसति – ‘भवो पनायं किंनिदानो…पे… उपादानं पनिदं किंनिदानं… तण्हा पनायं किंनिदाना… वेदना… फस्सो… सळायतनं पनिदं किंनिदानं… नामरूपं पनिदं… विञ्ञाणं पनिदं… सङ्खारा पनिमे किंनिदाना किंसमुदया किंजातिका किंपभवा; किस्मिं सति सङ्खारा होन्ति, किस्मिं असति सङ्खारा न होन्ती’ति? सो परिवीमंसमानो एवं पजानाति – ‘सङ्खारा अविज्जानिदाना ¶ अविज्जासमुदया अविज्जाजातिका अविज्जापभवा; अविज्जाय ¶ सति सङ्खारा होन्ति, अविज्जाय असति सङ्खारा न होन्ती’’’ति.
‘‘सो सङ्खारे च पजानाति, सङ्खारसमुदयञ्च पजानाति, सङ्खारनिरोधञ्च पजानाति, या च सङ्खारनिरोधसारुप्पगामिनी पटिपदा तञ्च पजानाति, तथा पटिपन्नो च होति अनुधम्मचारी ¶ ; अयं वुच्चति, भिक्खवे, भिक्खु सब्बसो सम्मा दुक्खक्खयाय पटिपन्नो सङ्खारनिरोधाय.
‘‘अविज्जागतो ¶ यं, भिक्खवे, पुरिसपुग्गलो पुञ्ञं चे सङ्खारं अभिसङ्खरोति, पुञ्ञूपगं होति विञ्ञाणं. अपुञ्ञं चे सङ्खारं अभिसङ्खरोति, अपुञ्ञूपगं होति विञ्ञाणं. आनेञ्जं चे सङ्खारं अभिसङ्खरोति आनेञ्जूपगं होति विञ्ञाणं. यतो खो, भिक्खवे, भिक्खुनो अविज्जा पहीना होति विज्जा उप्पन्ना, सो अविज्जाविरागा विज्जुप्पादा नेव पुञ्ञाभिसङ्खारं अभिसङ्खरोति न अपुञ्ञाभिसङ्खारं अभिसङ्खरोति न आनेञ्जाभिसङ्खारं अभिसङ्खरोति. अनभिसङ्खरोन्तो अनभिसञ्चेतयन्तो न किञ्चि लोके उपादियति; अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति.
‘‘सो सुखं चे वेदनं वेदयति, सा अनिच्चाति पजानाति, अनज्झोसिताति पजानाति, अनभिनन्दिताति पजानाति. दुक्खं चे वेदनं वेदयति, सा अनिच्चाति पजानाति, अनज्झोसिताति पजानाति, अनभिनन्दिताति पजानाति. अदुक्खमसुखं चे वेदनं वेदयति, सा अनिच्चाति ¶ पजानाति, अनज्झोसिताति पजानाति, अनभिनन्दिताति पजानाति. सो सुखं चे वेदनं वेदयति, विसंयुत्तो नं वेदयति. दुक्खं चे वेदनं वेदयति, विसंयुत्तो नं [तं वेदनं (सी. पी.), वेदनं (क.)] वेदयति. अदुक्खमसुखं चे वेदनं वेदयति, विसंयुत्तो नं वेदयति.
‘‘सो ¶ कायपरियन्तिकं वेदनं वेदयमानो कायपरियन्तिकं वेदनं वेदयामीति पजानाति, जीवितपरियन्तिकं वेदनं वेदयमानो जीवितपरियन्तिकं वेदनं वेदयामीति पजानाति. कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ति, सरीरानि अवसिस्सन्तीति पजानाति.
‘‘सेय्यथापि, भिक्खवे, पुरिसो कुम्भकारपाका उण्हं कुम्भं उद्धरित्वा समे भूमिभागे पटिसिस्सेय्य [पटिविसेय्य (सी.), पतिट्ठपेय्य (स्या. कं. पी.), पटिसेवेय्य (टीका)]. तत्र यायं उस्मा सा तत्थेव वूपसमेय्य, कपल्लानि अवसिस्सेय्युं. एवमेव खो, भिक्खवे, भिक्खु कायपरियन्तिकं वेदनं वेदयमानो कायपरियन्तिकं वेदनं वेदयामीति पजानाति, जीवितपरियन्तिकं वेदनं वेदयमानो जीवितपरियन्तिकं ¶ वेदनं वेदयामीति पजानाति. कायस्स ¶ भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ति, सरीरानि अवसिस्सन्तीति पजानाति.
‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु खो खीणासवो भिक्खु पुञ्ञाभिसङ्खारं वा अभिसङ्खरेय्य अपुञ्ञाभिसङ्खारं वा अभिसङ्खरेय्य आनेञ्जाभिसङ्खारं वा अभिसङ्खरेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘सब्बसो वा ¶ पन सङ्खारेसु असति, सङ्खारनिरोधा अपि नु खो विञ्ञाणं पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘सब्बसो वा पन विञ्ञाणे असति, विञ्ञाणनिरोधा अपि नु खो नामरूपं पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘सब्बसो वा पन नामरूपे असति, नामरूपनिरोधा अपि नु खो सळायतनं पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘सब्बसो वा पन सळायतने असति, सळायतननिरोधा अपि नु खो फस्सो पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘सब्बसो ¶ वा पन फस्से असति, फस्सनिरोधा अपि नु खो वेदना पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘सब्बसो वा पन वेदनाय असति, वेदनानिरोधा अपि नु खो तण्हा पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘सब्बसो वा पन तण्हाय असति, तण्हानिरोधा अपि नु खो उपादानं पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘सब्बसो वा पन उपादाने असति, उपादाननिरोधा अपि नु खो भवो पञ्ञायेथा’’ति. ‘‘नो हेतं, भन्ते’’. ‘‘सब्बसो वा पन भवे असति, भवनिरोधा अपि नु खो जाति पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘सब्बसो वा पन जातिया असति, जातिनिरोधा अपि नु खो जरामरणं पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘साधु साधु, भिक्खवे, एवमेतं, भिक्खवे, नेतं अञ्ञथा. सद्दहथ मे तं, भिक्खवे, अधिमुच्चथ, निक्कङ्खा एत्थ होथ निब्बिचिकिच्छा. एसेवन्तो दुक्खस्सा’’ति. पठमं.
२. उपादानसुत्तं
५२. सावत्थियं ¶ विहरति…पे… ‘‘उपादानियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं; उपादानपच्चया भवो; भवपच्चया जाति; जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’.
‘‘सेय्यथापि ¶ ¶ , भिक्खवे, दसन्नं वा कट्ठवाहानं वीसाय ¶ वा कट्ठवाहानं तिंसाय वा कट्ठवाहानं चत्तारीसाय वा कट्ठवाहानं महाअग्गिक्खन्धो जलेय्य. तत्र पुरिसो कालेन कालं सुक्खानि चेव तिणानि पक्खिपेय्य, सुक्खानि च गोमयानि पक्खिपेय्य, सुक्खानि च कट्ठानि पक्खिपेय्य. एवञ्हि सो, भिक्खवे, महाअग्गिक्खन्धो तदाहारो तदुपादानो चिरं दीघमद्धानं जलेय्य. एवमेव खो, भिक्खवे, उपादानियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘उपादानियेसु, भिक्खवे, धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति. तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो; भवनिरोधा जातिनिरोधो; जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.
‘‘सेय्यथापि, भिक्खवे, दसन्नं वा कट्ठवाहानं वीसाय वा तिंसाय ¶ वा चत्तारीसाय वा कट्ठवाहानं महाअग्गिक्खन्धो जलेय्य; तत्र पुरिसो न कालेन कालं सुक्खानि चेव तिणानि पक्खिपेय्य, न सुक्खानि च गोमयानि पक्खिपेय्य, न सुक्खानि च कट्ठानि पक्खिपेय्य. एवञ्हि सो, भिक्खवे, महाअग्गिक्खन्धो पुरिमस्स च उपादानस्स परियादाना अञ्ञस्स च अनुपहारा [अनुपाहारा (पी.)] अनाहारो निब्बायेय्य. एवमेव खो, भिक्खवे, उपादानियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति, तण्हानिरोधा उपादाननिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. दुतियं.
३. संयोजनसुत्तं
५३. सावत्थियं विहरति ¶ …पे… ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं; उपादानपच्चया भवो; भवपच्चया जाति; जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’.
‘‘सेय्यथापि ¶ ¶ , भिक्खवे, तेलञ्च पटिच्च वट्टिञ्च पटिच्च तेलप्पदीपो झायेय्य. तत्र पुरिसो कालेन कालं तेलं आसिञ्चेय्य वट्टिं उपसंहरेय्य. एवञ्हि सो, भिक्खवे, तेलप्पदीपो तदाहारो तदुपादानो चिरं दीघमद्धानं जलेय्य. एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं; उपादानपच्चया भवो; भवपच्चया जाति ¶ ; जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘संयोजनियेसु, भिक्खवे, धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति. तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो; भवनिरोधा जातिनिरोधो; जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.
‘‘सेय्यथापि, भिक्खवे, तेलञ्च पटिच्च वट्टिञ्च पटिच्च तेलप्पदीपो झायेय्य. तत्र पुरिसो न कालेन कालं तेलं आसिञ्चेय्य न वट्टिं उपसंहरेय्य. एवञ्हि सो, भिक्खवे, तेलप्पदीपो पुरिमस्स च उपादानस्स परियादाना अञ्ञस्स च अनुपहारा अनाहारो निब्बायेय्य. एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति. तण्हानिरोधा उपादाननिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. ततियं.
४. दुतियसंयोजनसुत्तं
५४. सावत्थियं विहरति ¶ …पे… ‘‘सेय्यथापि, भिक्खवे, तेलञ्च पटिच्च वट्टिञ्च पटिच्च तेलप्पदीपो झायेय्य. तत्र पुरिसो कालेन कालं तेलं आसिञ्चेय्य वट्टिं उपसंहरेय्य. एवञ्हि सो, भिक्खवे, तेलप्पदीपो तदाहारो तदुपादानो चिरं दीघमद्धानं जलेय्य. एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु अस्सादानुपस्सिनो ¶ विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’.
‘‘सेय्यथापि ¶ , भिक्खवे, तेलञ्च पटिच्च वट्टिञ्च पटिच्च तेलप्पदीपो झायेय्य. तत्र पुरिसो न कालेन कालं तेलं आसिञ्चेय्य न वट्टिं उपसंहरेय्य ¶ . एवञ्हि सो, भिक्खवे, तेलप्पदीपो पुरिमस्स च उपादानस्स परियादाना अञ्ञस्स च अनुपहारा अनाहारो निब्बायेय्य. एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति. तण्हानिरोधा उपादाननिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. चतुत्थं.
५. महारुक्खसुत्तं
५५. सावत्थियं विहरति…पे… ‘‘उपादानियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं; उपादानपच्चया भवो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’.
‘‘सेय्यथापि, भिक्खवे, महारुक्खो. तस्स यानि चेव मूलानि अधोगमानि, यानि च तिरियङ्गमानि, सब्बानि तानि उद्धं ओजं अभिहरन्ति. एवञ्हि सो, भिक्खवे, महारुक्खो तदाहारो तदुपादानो चिरं दीघमद्धानं तिट्ठेय्य. एवमेव खो, भिक्खवे, उपादानियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं…पे… एवमेतस्स ¶ केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘उपादानियेसु ¶ , भिक्खवे, धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति. तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.
‘‘सेय्यथापि, भिक्खवे, महारुक्खो. अथ पुरिसो आगच्छेय्य कुद्दालपिटकं [कुदालपिटकं (अञ्ञत्थ)] आदाय. सो तं रुक्खं मूले छिन्देय्य, मूलं छिन्दित्वा पलिखणेय्य [पलिंखणेय्य (पी. क.)], पलिखणित्वा मूलानि उद्धरेय्य अन्तमसो उसीरनाळिमत्तानिपि. सो तं रुक्खं खण्डाखण्डिकं छिन्देय्य, खण्डाखण्डिकं छिन्दित्वा फालेय्य, फालेत्वा सकलिकं सकलिकं करेय्य, सकलिकं सकलिकं करित्वा वातातपे विसोसेय्य; वातातपे विसोसेत्वा अग्गिना डहेय्य, अग्गिना डहेत्वा मसिं करेय्य, मसिं ¶ करित्वा महावाते वा ओफुणेय्य [ओपुनेय्य (सी. पी.), ओफुनेय्य (स्या. कं. क.)] नदिया वा सीघसोताय पवाहेय्य. एवञ्हि सो, भिक्खवे, महारुक्खो उच्छिन्नमूलो ¶ अस्स तालावत्थुकतो अनभावंकतो [अनभावकतो (सी.), अनभावङ्गतो (स्या. कं.)] आयतिं अनुप्पादधम्मो. एवमेव खो, भिक्खवे, उपादानियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति. तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. पञ्चमं.
६. दुतियमहारुक्खसुत्तं
५६. सावत्थियं विहरति…पे… ‘‘सेय्यथापि, भिक्खवे, महारुक्खो. तस्स यानि चेव मूलानि अधोगमानि, यानि च तिरियङ्गमानि ¶ , सब्बानि तानि उद्धं ओजं अभिहरन्ति. एवञ्हि सो, भिक्खवे, महारुक्खो तदाहारो तदुपादानो चिरं दीघमद्धानं तिट्ठेय्य. एवमेव खो, भिक्खवे, उपादानियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं ¶ …पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’.
‘‘सेय्यथापि, भिक्खवे, महारुक्खो. अथ पुरिसो आगच्छेय्य कुद्दालपिटकं आदाय. सो तं रुक्खं मूले छिन्देय्य, मूले छेत्वा पलिखणेय्य, पलिखणित्वा मूलानि उद्धरेय्य…पे… नदिया वा सीघसोताय पवाहेय्य. एवञ्हि सो, भिक्खवे, महारुक्खो उच्छिन्नमूलो अस्स तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो. एवमेव खो, भिक्खवे, उपादानियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति. तण्हानिरोधा उपादाननिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. छट्ठं.
७. तरुणरुक्खसुत्तं
५७. सावत्थियं विहरति…पे… ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’.
‘‘सेय्यथापि, भिक्खवे, तरुणो रुक्खो. तस्स पुरिसो कालेन कालं मूलानि पलिमज्जेय्य [पलिसन्नेय्य (सी.), पलिसज्जेय्य (स्या. कं. पी.), पलिपट्ठेय्य (क.), पलिसन्देय्य, पलिबन्धेय्य (टीकानुरूपं)] कालेन कालं पंसुं ददेय्य, कालेन ¶ कालं ¶ ¶ उदकं ददेय्य. एवञ्हि सो, भिक्खवे, तरुणो रुक्खो तदाहारो तदुपादानो वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य. एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘संयोजनियेसु, भिक्खवे, धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति. तण्हानिरोधा उपादाननिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.
‘‘सेय्यथापि ¶ , भिक्खवे, तरुणो रुक्खो. अथ पुरिसो आगच्छेय्य कुद्दालपिटकं आदाय…पे… नदिया वा सीघसोताय पवाहेय्य. एवञ्हि सो, भिक्खवे, तरुणो रुक्खो उच्छिन्नमूलो अस्स तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो. एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति. तण्हानिरोधा उपादाननिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. सत्तमं.
८. नामरूपसुत्तं
५८. सावत्थियं विहरति…पे… ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो नामरूपस्स अवक्कन्ति होति. नामरूपपच्चया सळायतनं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’.
‘‘सेय्यथापि, भिक्खवे, महारुक्खो. तस्स यानि चेव मूलानि ¶ अधोगमानि, यानि च तिरियङ्गमानि, सब्बानि तानि उद्धं ओजं अभिहरन्ति. एवञ्हि सो, भिक्खवे, महारुक्खो तदाहारो तदुपादानो चिरं दीघमद्धानं तिट्ठेय्य. एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो नामरूपस्स अवक्कन्ति होति…पे….
‘‘संयोजनियेसु, भिक्खवे, धम्मेसु आदीनवानुपस्सिनो विहरतो नामरूपस्स अवक्कन्ति न होति. नामरूपनिरोधा ¶ सळायतननिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.
‘‘सेय्यथापि ¶ ¶ , भिक्खवे, महारुक्खो. अथ पुरिसो आगच्छेय्य कुद्दालपिटकं आदाय…पे… आयतिं अनुप्पादधम्मो. एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो नामरूपस्स अवक्कन्ति न होति. नामरूपनिरोधा सळायतननिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. अट्ठमं.
९. विञ्ञाणसुत्तं
५९. सावत्थियं विहरति…पे… ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो विञ्ञाणस्स अवक्कन्ति होति. विञ्ञाणपच्चया नामरूपं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’.
‘‘सेय्यथापि, भिक्खवे, महारुक्खो. तस्स यानि चेव मूलानि ¶ …पे… एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो विञ्ञाणस्स अवक्कन्ति होति…पे….
‘‘संयोजनियेसु, भिक्खवे, धम्मेसु आदीनवानुपस्सिनो विहरतो विञ्ञाणस्स अवक्कन्ति न होति. विञ्ञाणनिरोधा नामरूपनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.
‘‘सेय्यथापि, भिक्खवे, महारुक्खो. अथ पुरिसो आगच्छेय्य कुद्दालपिटकं आदाय…पे… आयतिं अनुप्पादधम्मो. एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो विञ्ञाणस्स अवक्कन्ति न होति. विञ्ञाणस्स निरोधा नामरूपनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. नवमं.
१०. निदानसुत्तं
६०. एकं ¶ ¶ समयं भगवा कुरूसु विहरति कम्मासधम्मं नाम कुरूनं निगमो. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव गम्भीरो चायं, भन्ते, पटिच्चसमुप्पादो गम्भीरावभासो ¶ च, अथ च पन मे उत्तानकुत्तानको विय खायती’’ति.
‘‘मा ¶ हेवं, आनन्द, मा हेवं, आनन्द [मा हेवं आनन्द अवच मा हेवं आनन्द अवच (दी. नि. २ महानिदानसुत्ते)]! गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो गम्भीरावभासो च. एतस्स, आनन्द, धम्मस्स अननुबोधा अप्पटिवेधा एवमयं पजा तन्ताकुलकजाता कुलगण्ठिकजाता [गुळागुण्ठिकजाता (सी.), गुळीगुण्ठिकजाता (स्या. कं.)] मुञ्जपब्बजभूता [मुञ्जबब्बजभूता (सी.)] अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति.
‘‘उपादानियेसु, आनन्द, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं; उपादानपच्चया भवो; भवपच्चया जाति; जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘सेय्यथापि, आनन्द, महारुक्खो. तस्स यानि चेव मूलानि अधोगमानि, यानि च तिरियङ्गमानि, सब्बानि तानि उद्धं ओजं अभिहरन्ति. एवञ्हि सो, आनन्द, महारुक्खो तदाहारो तदुपादानो चिरं दीघमद्धानं तिट्ठेय्य. एवमेव खो, आनन्द, उपादानियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति. तण्हापच्चया उपादानं ¶ ; उपादानपच्चया भवो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति.
‘‘उपादानियेसु, आनन्द, धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा ¶ निरुज्झति. तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति.
‘‘सेय्यथापि ¶ , आनन्द, महारुक्खो. अथ पुरिसो आगच्छेय्य कुद्दालपिटकं आदाय. सो तं रुक्खं मूले छिन्देय्य, मूले छेत्वा पलिखणेय्य, पलिखणित्वा मूलानि उद्धरेय्य अन्तमसो उसीरनाळिमत्तानिपि. सो तं रुक्खं खण्डाखण्डिकं छिन्देय्य. खण्डाखण्डिकं छिन्दित्वा फालेय्य; फालेत्वा सकलिकं सकलिकं करेय्य, सकलिकं सकलिकं करित्वा वातातपे विसोसेय्य, वातातपे विसोसेत्वा अग्गिना डहेय्य, अग्गिना डहेत्वा मसिं करेय्य, मसिं करित्वा महावाते वा ओफुणेय्य, नदिया वा सीघसोताय पवाहेय्य. एवञ्हि सो, आनन्द, महारुक्खो उच्छिन्नमूलो अस्स तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो ¶ . एवमेव खो, आनन्द, उपादानियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति. तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो; भवनिरोधा जातिनिरोधो; जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. दसमं.
दुक्खवग्गो छट्ठो.
तस्सुद्दानं –
परिवीमंसनुपादानं, ¶ द्वे च संयोजनानि च;
महारुक्खेन द्वे वुत्ता, तरुणेन च सत्तमं;
नामरूपञ्च विञ्ञाणं, निदानेन च ते दसाति.
७. महावग्गो
१. अस्सुतवासुत्तं
६१. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे…पे… ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो इमस्मिं चातुमहाभूतिकस्मिं कायस्मिं निब्बिन्देय्यपि विरज्जेय्यपि विमुच्चेय्यपि. तं किस्स हेतु? [चातुम्महाभूतिकस्मिं (सी. स्या. कं.)] दिस्सति, भिक्खवे [दिस्सति हि भिक्खवे (सी. स्या. कं.)], इमस्स ¶ चातुमहाभूतिकस्स कायस्स आचयोपि अपचयोपि आदानम्पि निक्खेपनम्पि. तस्मा तत्रास्सुतवा पुथुज्जनो निब्बिन्देय्यपि विरज्जेय्यपि विमुच्चेय्यपि’’.
‘‘यञ्च खो एतं, भिक्खवे, वुच्चति चित्तं इतिपि, मनो इतिपि, विञ्ञाणं इतिपि, तत्रास्सुतवा पुथुज्जनो नालं निब्बिन्दितुं नालं विरज्जितुं नालं विमुच्चितुं. तं किस्स हेतु? दीघरत्तञ्हेतं, भिक्खवे, अस्सुतवतो पुथुज्जनस्स अज्झोसितं ममायितं परामट्ठं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति. तस्मा तत्रास्सुतवा पुथुज्जनो नालं निब्बिन्दितुं नालं विरज्जितुं नालं विमुच्चितुं.
‘‘वरं ¶ , भिक्खवे, अस्सुतवा पुथुज्जनो इमं चातुमहाभूतिकं कायं अत्ततो उपगच्छेय्य, न त्वेव चित्तं. तं किस्स हेतु? दिस्सतायं, भिक्खवे, चातुमहाभूतिको कायो एकम्पि वस्सं तिट्ठमानो द्वेपि वस्सानि तिट्ठमानो तीणिपि वस्सानि तिट्ठमानो चत्तारिपि वस्सानि तिट्ठमानो पञ्चपि वस्सानि तिट्ठमानो दसपि वस्सानि तिट्ठमानो वीसतिपि वस्सानि तिट्ठमानो तिंसम्पि वस्सानि तिट्ठमानो चत्तारीसम्पि ¶ वस्सानि तिट्ठमानो पञ्ञासम्पि वस्सानि तिट्ठमानो वस्ससतम्पि तिट्ठमानो, भिय्योपि ¶ तिट्ठमानो.
‘‘यञ्च खो एतं, भिक्खवे, वुच्चति चित्तं इतिपि, मनो इतिपि, विञ्ञाणं इतिपि, तं रत्तिया च दिवसस्स च अञ्ञदेव उप्पज्जति अञ्ञं निरुज्झति. सेय्यथापि, भिक्खवे, मक्कटो अरञ्ञे पवने चरमानो साखं गण्हति, तं मुञ्चित्वा अञ्ञं गण्हति, तं मुञ्चित्वा अञ्ञं गण्हति; एवमेव खो, भिक्खवे, यमिदं वुच्चति चित्तं इतिपि, मनो इतिपि, विञ्ञाणं इतिपि, तं रत्तिया च दिवसस्स च अञ्ञदेव उप्पज्जति अञ्ञं निरुज्झति.
‘‘तत्र, भिक्खवे, सुतवा अरियसावको पटिच्चसमुप्पादंयेव साधुकं योनिसो मनसि करोति – ‘इति इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति; इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झति – यदिदं अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा ¶ विञ्ञाणनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति.
‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि ¶ निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति; निब्बिन्दं विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति. पठमं.
२. दुतियअस्सुतवासुत्तं
६२. सावत्थियं विहरति…पे… ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो इमस्मिं चातुमहाभूतिकस्मिं कायस्मिं निब्बिन्देय्यपि विरज्जेय्यपि विमुच्चेय्यपि. तं किस्स हेतु? दिस्सति, भिक्खवे, इमस्स चातुमहाभूतिकस्स कायस्स आचयोपि ¶ अपचयोपि आदानम्पि निक्खेपनम्पि ¶ . तस्मा तत्रास्सुतवा पुथुज्जनो निब्बिन्देय्यपि विरज्जेय्यपि विमुच्चेय्यपि. यञ्च खो एतं, भिक्खवे, वुच्चति चित्तं इतिपि, मनो इतिपि, विञ्ञाणं इतिपि, तत्रास्सुतवा पुथुज्जनो नालं निब्बिन्दितुं नालं विरज्जितुं नालं विमुच्चितुं. तं किस्स हेतु? दीघरत्तञ्हेतं, भिक्खवे, अस्सुतवतो पुथुज्जनस्स अज्झोसितं ममायितं परामट्ठं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति. तस्मा तत्रास्सुतवा पुथुज्जनो नालं निब्बिन्दितुं नालं विरज्जितुं नालं विमुच्चितुं’’.
‘‘वरं, भिक्खवे, अस्सुतवा पुथुज्जनो इमं चातुमहाभूतिकं कायं अत्ततो उपगच्छेय्य, न त्वेव चित्तं. तं किस्स हेतु? दिस्सतायं, भिक्खवे, चातुमहाभूतिको कायो एकम्पि वस्सं तिट्ठमानो द्वेपि वस्सानि तिट्ठमानो तीणिपि वस्सानि तिट्ठमानो चत्तारिपि वस्सानि तिट्ठमानो पञ्चपि वस्सानि तिट्ठमानो दसपि वस्सानि तिट्ठमानो ¶ वीसतिपि वस्सानि तिट्ठमानो तिंसम्पि वस्सानि तिट्ठमानो चत्तारीसम्पि वस्सानि तिट्ठमानो पञ्ञासम्पि वस्सानि तिट्ठमानो वस्ससतम्पि तिट्ठमानो, भिय्योपि तिट्ठमानो. यञ्च खो एतं, भिक्खवे, वुच्चति चित्तं इतिपि, मनो इतिपि, विञ्ञाणं इतिपि, तं रत्तिया च दिवसस्स च अञ्ञदेव उप्पज्जति अञ्ञं निरुज्झति.
‘‘तत्र ¶ , भिक्खवे, सुतवा अरियसावको पटिच्चसमुप्पादंयेव साधुकं योनिसो मनसि करोति – ‘इति इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति; इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झती’ति. सुखवेदनियं, भिक्खवे, फस्सं पटिच्च उप्पज्जति सुखवेदना. तस्सेव सुखवेदनियस्स फस्सस्स निरोधा यं तज्जं वेदयितं सुखवेदनियं फस्सं पटिच्च उप्पन्ना सुखवेदना सा निरुज्झति सा वूपसम्मति. दुक्खवेदनियं, भिक्खवे, फस्सं पटिच्च उप्पज्जति दुक्खवेदना. तस्सेव दुक्खवेदनियस्स फस्सस्स निरोधा यं तज्जं वेदयितं दुक्खवेदनियं ¶ फस्सं पटिच्च उप्पन्ना दुक्खवेदना सा निरुज्झति सा वूपसम्मति. अदुक्खमसुखवेदनियं, भिक्खवे, फस्सं पटिच्च उप्पज्जति अदुक्खमसुखवेदना. तस्सेव अदुक्खमसुखवेदनियस्स फस्सस्स निरोधा यं तज्जं वेदयितं अदुक्खमसुखवेदनियं फस्सं पटिच्च उप्पन्ना अदुक्खमसुखवेदना सा निरुज्झति सा वूपसम्मति.
‘‘सेय्यथापि ¶ , भिक्खवे, द्विन्नं कट्ठानं सङ्घट्टनसमोधाना उस्मा जायति तेजो अभिनिब्बत्तति. तेसंयेव द्विन्नं कट्ठानं नानाकतविनिब्भोगा ¶ [नानाभावाविनिक्खेपा (सी. पी.) म. नि. ३.३५७] या तज्जा उस्मा सा निरुज्झति सा वूपसम्मति; एवमेव खो, भिक्खवे, सुखवेदनियं फस्सं पटिच्च उप्पज्जति सुखवेदना. तस्सेव सुखवेदनियस्स फस्सस्स निरोधा यं तज्जं वेदयितं सुखवेदनियं फस्सं पटिच्च उप्पन्ना सुखवेदना सा निरुज्झति सा वूपसम्मति…पे… अदुक्खमसुखवेदनियं फस्सं पटिच्च उप्पज्जति अदुक्खमसुखवेदना. तस्सेव अदुक्खमसुखवेदनियस्स फस्सस्स निरोधा यं तज्जं वेदयितं अदुक्खमसुखवेदनियं फस्सं पटिच्च उप्पन्ना अदुक्खमसुखवेदना सा निरुज्झति सा वूपसम्मति.
‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको फस्सेपि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति; निब्बिन्दं विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति. दुतियं.
३. पुत्तमंसूपमसुत्तं
६३. सावत्थियं ¶ …पे… ‘‘चत्तारोमे ¶ , भिक्खवे, आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय ¶ . कतमे चत्तारो? कबळीकारो आहारो ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्चेतना ततिया, विञ्ञाणं चतुत्थं. इमे खो, भिक्खवे, चत्तारो आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय’’.
‘‘कथञ्च, भिक्खवे, कबळीकारो आहारो दट्ठब्बो? सेय्यथापि, भिक्खवे, द्वे जायम्पतिका [जयम्पतिका (सी. पी.) टीका ओलोकेतब्बा] परित्तं सम्बलं आदाय कन्तारमग्गं पटिपज्जेय्युं. तेसमस्स एकपुत्तको पियो मनापो. अथ खो तेसं, भिक्खवे, द्विन्नं जायम्पतिकानं कन्तारगतानं या परित्ता सम्बलमत्ता, सा परिक्खयं परियादानं गच्छेय्य. सिया च नेसं कन्तारावसेसो अनतिण्णो. अथ खो तेसं, भिक्खवे, द्विन्नं जायम्पतिकानं एवमस्स – ‘अम्हाकं खो या परित्ता सम्बलमत्ता सा परिक्खीणा परियादिण्णा [परियादिन्ना (स्या. कं.)]. अत्थि ¶ चायं कन्तारावसेसो अनित्तिण्णो [अनित्थिण्णो (स्या. कं.), अनतिण्णो (क.)]. यंनून मयं इमं एकपुत्तकं पियं मनापं वधित्वा वल्लूरञ्च सोण्डिकञ्च करित्वा पुत्तमंसानि खादन्ता एवं तं कन्तारावसेसं नित्थरेय्याम, मा सब्बेव तयो विनस्सिम्हा’ति. अथ खो ते, भिक्खवे, द्वे जायम्पतिका तं एकपुत्तकं पियं मनापं वधित्वा वल्लूरञ्च सोण्डिकञ्च करित्वा पुत्तमंसानि खादन्ता एवं तं कन्तारावसेसं नित्थरेय्युं. ते पुत्तमंसानि चेव खादेय्युं, उरे च पटिपिसेय्युं – ‘कहं, एकपुत्तक, कहं, एकपुत्तका’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु ते दवाय वा आहारं आहारेय्युं, मदाय वा आहारं ¶ आहारेय्युं, मण्डनाय ¶ वा आहारं आहारेय्युं, विभूसनाय वा आहारं आहारेय्यु’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘ननु ते, भिक्खवे, यावदेव कन्तारस्स नित्थरणत्थाय आहारं आहारेय्यु’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एवमेव ख्वाहं, भिक्खवे, कबळीकारो आहारो दट्ठब्बो’’ति वदामि. कबळीकारे, भिक्खवे, आहारे परिञ्ञाते पञ्चकामगुणिको रागो परिञ्ञातो होति. पञ्चकामगुणिके रागे परिञ्ञाते नत्थि तं संयोजनं येन संयोजनेन संयुत्तो अरियसावको पुन इमं लोकं आगच्छेय्य.
‘‘कथञ्च, भिक्खवे, फस्साहारो दट्ठब्बो? सेय्यथापि, भिक्खवे, गावी निच्चम्मा कुट्टं चे [कुड्डञ्चे (सी. स्या. कं. पी.)] ¶ निस्साय तिट्ठेय्य. ये कुट्टनिस्सिता पाणा ते नं खादेय्युं. रुक्खं चे निस्साय तिट्ठेय्य, ये रुक्खनिस्सिता पाणा ते नं खादेय्युं. उदकं चे निस्साय तिट्ठेय्य, ये उदकनिस्सिता पाणा ते नं खादेय्युं. आकासं चे निस्साय तिट्ठेय्य, ये आकासनिस्सिता पाणा ते नं खादेय्युं. यं यदेव हि सा, भिक्खवे, गावी निच्चम्मा निस्साय तिट्ठेय्य, ये तन्निस्सिता [ये तन्निस्सिता तन्निस्सिता (सी. स्या. कं. पी.)] पाणा ते नं खादेय्युं. एवमेव ख्वाहं, भिक्खवे, ‘‘फस्साहारो दट्ठब्बो’’ति वदामि. फस्से, भिक्खवे, आहारे परिञ्ञाते तिस्सो वेदना परिञ्ञाता होन्ति. तीसु वेदनासु परिञ्ञातासु अरियसावकस्स नत्थि किञ्चि उत्तरिकरणीयन्ति [उत्तरिंकरणीयन्ति (सी. पी.)] वदामि.
‘‘कथञ्च ¶ , भिक्खवे, मनोसञ्चेतनाहारो दट्ठब्बो? सेय्यथापि ¶ , भिक्खवे, अङ्गारकासु साधिकपोरिसा पुण्णा अङ्गारानं वीतच्चिकानं वीतधूमानं. अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खप्पटिकूलो. तमेनं द्वे बलवन्तो पुरिसा नानाबाहासु गहेत्वा तं अङ्गारकासुं उपकड्ढेय्युं. अथ खो, भिक्खवे, तस्स पुरिसस्स आरकावस्स चेतना आरका पत्थना आरका पणिधि. तं ¶ किस्स हेतु? एवञ्हि, भिक्खवे, तस्स पुरिसस्स होति – ‘इमं चाहं अङ्गारकासुं पपतिस्सामि, ततोनिदानं मरणं वा निगच्छामि मरणमत्तं वा दुक्ख’न्ति. एवमेव ख्वाहं, भिक्खवे, ‘मनोसञ्चेतनाहारो दट्ठब्बो’ति वदामि. मनोसञ्चेतनाय, भिक्खवे, आहारे परिञ्ञाते तिस्सो तण्हा परिञ्ञाता होन्ति. तीसु तण्हासु परिञ्ञातासु अरियसावकस्स नत्थि किञ्चि उत्तरिकरणीयन्ति वदामि.
‘‘कथञ्च, भिक्खवे, विञ्ञाणाहारो दट्ठब्बो? सेय्यथापि, भिक्खवे, चोरं आगुचारिं गहेत्वा रञ्ञो दस्सेय्युं – ‘अयं ते, देव, चोरो आगुचारी, इमस्स यं इच्छसि तं दण्डं पणेही’ति. तमेनं राजा एवं वदेय्य – ‘गच्छथ, भो, इमं पुरिसं पुब्बण्हसमयं सत्तिसतेन हनथा’ति. तमेनं पुब्बण्हसमयं सत्तिसतेन हनेय्युं. अथ राजा मज्झन्हिकसमयं एवं वदेय्य – ‘अम्भो, कथं सो पुरिसो’ति? ‘तथेव, देव, जीवती’ति. तमेनं राजा एवं वदेय्य – ‘गच्छथ, भो, तं पुरिसं मज्झन्हिकसमयं सत्तिसतेन हनथा’ति. तमेनं मज्झन्हिकसमयं सत्तिसतेन हनेय्युं. अथ राजा सायन्हसमयं एवं वदेय्य – ‘अम्भो, कथं ¶ सो पुरिसो’ति? ‘तथेव, देव, जीवती’ति. तमेनं राजा एवं वदेय्य – ‘गच्छथ, भो, तं पुरिसं सायन्हसमयं सत्तिसतेन हनथा’ति. तमेनं सायन्हसमयं सत्तिसतेन हनेय्युं. तं किं मञ्ञथ ¶ , भिक्खवे, अपि नु सो पुरिसो दिवसं तीहि सत्तिसतेहि हञ्ञमानो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदियेथा’’ति? ‘‘एकिस्सापि, भन्ते, सत्तिया हञ्ञमानो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदियेथ; को पन वादो तीहि सत्तिसतेहि हञ्ञमानो’’ति! ‘‘एवमेव ख्वाहं, भिक्खवे, विञ्ञाणाहारो दट्ठब्बोति वदामि. विञ्ञाणे, भिक्खवे, आहारे परिञ्ञाते नामरूपं परिञ्ञातं होति, नामरूपे परिञ्ञाते अरियसावकस्स नत्थि किञ्चि उत्तरिकरणीयन्ति वदामी’’ति. ततियं.
४. अत्थिरागसुत्तं
६४. सावत्थियं ¶ ¶ विहरति…पे… ‘‘चत्तारोमे, भिक्खवे, आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय. कतमे चत्तारो? कबळीकारो आहारो ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्चेतना ततिया, विञ्ञाणं चतुत्थं. इमे खो, भिक्खवे, चत्तारो आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय’’.
‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हं. यत्थ पतिट्ठितं विञ्ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ अत्थि नामरूपस्स अवक्कन्ति, अत्थि तत्थ सङ्खारानं वुद्धि. यत्थ ¶ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिं जातिजरामरणं. यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सदरं सउपायासन्ति वदामि.
‘‘फस्से चे, भिक्खवे, आहारे…पे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे… विञ्ञाणे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हं. यत्थ पतिट्ठितं विञ्ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ अत्थि नामरूपस्स अवक्कन्ति, अत्थि तत्थ सङ्खारानं वुद्धि. यत्थ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिं जातिजरामरणं. यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सदरं सउपायासन्ति वदामि.
‘‘सेय्यथापि ¶ , भिक्खवे, रजको वा चित्तकारको वा सति रजनाय वा लाखाय वा हलिद्दिया वा नीलिया वा मञ्जिट्ठाय ¶ वा सुपरिमट्ठे वा फलके भित्तिया वा दुस्सपट्टे वा इत्थिरूपं वा पुरिसरूपं वा अभिनिम्मिनेय्य सब्बङ्गपच्चङ्गं; एवमेव खो, भिक्खवे, कबळीकारे चे आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हं. यत्थ पतिट्ठितं विञ्ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ अत्थि नामरूपस्स अवक्कन्ति, अत्थि तत्थ सङ्खारानं वुद्धि. यत्थ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ ¶ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ ¶ आयतिं जातिजरामरणं. यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सदरं सउपायासन्ति वदामि.
‘‘फस्से चे, भिक्खवे, आहारे…पे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे… विञ्ञाणे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हं. यत्थ पतिट्ठितं विञ्ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ अत्थि नामरूपस्स अवक्कन्ति, अत्थि तत्थ सङ्खारानं वुद्धि. यत्थ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिं जातिजरामरणं. यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सदरं सउपायासन्ति वदामि.
‘‘कबळीकारे चे, भिक्खवे, आहारे नत्थि रागो नत्थि नन्दी नत्थि तण्हा, अप्पतिट्ठितं तत्थ विञ्ञाणं अविरूळ्हं. यत्थ अप्पतिट्ठितं विञ्ञाणं अविरूळ्हं, नत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ नत्थि नामरूपस्स अवक्कन्ति, नत्थि तत्थ सङ्खारानं वुद्धि. यत्थ नत्थि सङ्खारानं वुद्धि, नत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ नत्थि आयतिं पुनब्भवाभिनिब्बत्ति, नत्थि तत्थ आयतिं जातिजरामरणं. यत्थ नत्थि आयतिं जातिजरामरणं, असोकं तं, भिक्खवे, अदरं अनुपायासन्ति वदामि.
‘‘फस्से ¶ चे, भिक्खवे, आहारे…पे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे… विञ्ञाणे चे, भिक्खवे, आहारे ¶ नत्थि रागो नत्थि नन्दी नत्थि तण्हा, अप्पतिट्ठितं तत्थ विञ्ञाणं अविरूळ्हं. यत्थ अप्पतिट्ठितं विञ्ञाणं अविरूळ्हं, नत्थि तत्थ नामरूपस्स अवक्कन्ति ¶ . यत्थ नत्थि नामरूपस्स अवक्कन्ति, नत्थि तत्थ सङ्खारानं वुद्धि. यत्थ नत्थि सङ्खारानं वुद्धि, नत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ नत्थि आयतिं पुनब्भवाभिनिब्बत्ति, नत्थि तत्थ आयतिं जातिजरामरणं. यत्थ नत्थि आयतिं जातिजरामरणं, असोकं तं, भिक्खवे, अदरं अनुपायासन्ति वदामि.
‘‘सेय्यथापि, भिक्खवे, कूटागारं वा कूटागारसालं वा उत्तराय वा दक्खिणाय वा पाचीनाय वा वातपाना सूरिये उग्गच्छन्ते वातपानेन रस्मि पविसित्वा क्वास्स पतिट्ठिता’’ [कत्थ पतिट्ठिता (क.)] ति? ‘‘पच्छिमायं, भन्ते, भित्तिय’’न्ति. ‘‘पच्छिमा चे, भिक्खवे, भित्ति नास्स क्वास्स पतिट्ठिता’’ति? ‘‘पथवियं, भन्ते’’ति. ‘‘पथवी चे, भिक्खवे ¶ , नास्स क्वास्स पतिट्ठिता’’ति? ‘‘आपस्मिं, भन्ते’’ति. ‘‘आपो चे, भिक्खवे, नास्स क्वास्स पतिट्ठिता’’ति? ‘‘अप्पतिट्ठिता, भन्ते’’ति. ‘‘एवमेव खो, भिक्खवे, कबळीकारे चे आहारे नत्थि रागो नत्थि नन्दी नत्थि तण्हा…पे….
‘‘फस्से चे, भिक्खवे, आहारे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे… विञ्ञाणे चे, भिक्खवे, आहारे नत्थि रागो नत्थि नन्दी नत्थि तण्हा, अप्पतिट्ठितं तत्थ विञ्ञाणं अविरूळ्हं. यत्थ अप्पतिट्ठितं विञ्ञाणं अविरूळ्हं, नत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ नत्थि नामरूपस्स अवक्कन्ति, नत्थि तत्थ सङ्खारानं वुद्धि. यत्थ नत्थि सङ्खारानं ¶ वुद्धि, नत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति ¶ . यत्थ नत्थि आयतिं पुनब्भवाभिनिब्बत्ति, नत्थि तत्थ आयतिं जातिजरामरणं. यत्थ नत्थि आयतिं जातिजरामरणं असोकं तं, भिक्खवे, अदरं अनुपायासन्ति वदामी’’ति. चतुत्थं.
५. नगरसुत्तं
६५. सावत्थियं विहरति…पे… ‘‘पुब्बे मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘किच्छा वतायं लोको आपन्नो जायति च जीयति च मीयति च चवति च उपपज्जति च. अथ च पनिमस्स दुक्खस्स निस्सरणं नप्पजानाति जरामरणस्स. कुदास्सु नाम इमस्स दुक्खस्स निस्सरणं पञ्ञायिस्सति जरामरणस्सा’ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किम्हि नु खो सति जरामरणं होति, किंपच्चया जरामरण’न्ति ¶ ? तस्स मय्हं, भिक्खवे, योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘जातिया खो सति जरामरणं होति, जातिपच्चया जरामरण’’’न्ति.
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किम्हि नु खो सति जाति होति…पे… भवो होति… उपादानं होति… तण्हा होति… वेदना होति… फस्सो होति… सळायतनं होति… नामरूपं होति… किंपच्चया नामरूप’न्ति? तस्स मय्हं, भिक्खवे, योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘विञ्ञाणे खो सति नामरूपं होति, विञ्ञाणपच्चया नामरूप’न्ति. तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किम्हि नु खो सति विञ्ञाणं होति, किंपच्चया विञ्ञाण’न्ति ¶ ? तस्स मय्हं, भिक्खवे, योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘नामरूपे खो सति विञ्ञाणं होति, नामरूपपच्चया विञ्ञाण’’’न्ति.
‘‘तस्स ¶ मय्हं, भिक्खवे, एतदहोसि – पच्चुदावत्तति खो इदं विञ्ञाणं नामरूपम्हा न परं गच्छति. एत्तावता जायेथ वा जीयेथ वा मीयेथ वा चवेथ वा उपपज्जेथ वा, यदिदं नामरूपपच्चया विञ्ञाणं; विञ्ञाणपच्चया नामरूपं; नामरूपपच्चया सळायतनं; सळायतनपच्चया फस्सो…पे… एवमेतस्स ¶ केवलस्स दुक्खक्खन्धस्स समुदयो होति. ‘समुदयो, समुदयो’ति खो मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि ञाणं उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि.
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किम्हि नु खो असति, जरामरणं न होति; किस्स निरोधा जरामरणनिरोधो’ति? तस्स मय्हं, भिक्खवे, योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘जातिया खो असति, जरामरणं न होति; जातिनिरोधा जरामरणनिरोधो’ति. तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किम्हि नु खो असति जाति न होति…पे… भवो न होति… उपादानं न होति… तण्हा न होति… वेदना न होति… फस्सो न होति… सळायतनं न होति… नामरूपं न होति. किस्स निरोधा नामरूपनिरोधो’ति? तस्स मय्हं, भिक्खवे, योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो ¶ – ‘विञ्ञाणे खो असति, नामरूपं न होति; विञ्ञाणनिरोधा नामरूपनिरोधो’’’ति ¶ .
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘किम्हि नु खो असति विञ्ञाणं न होति; किस्स निरोधा विञ्ञाणनिरोधो’ति? तस्स मय्हं, भिक्खवे, योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो – ‘नामरूपे खो असति, विञ्ञाणं न होति; नामरूपनिरोधा विञ्ञाणनिरोधो’’’ति.
‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – अधिगतो खो म्यायं मग्गो बोधाय यदिदं – नामरूपनिरोधा विञ्ञाणनिरोधो; विञ्ञाणनिरोधा नामरूपनिरोधो; नामरूपनिरोधा सळायतननिरोधो; सळायतननिरोधा फस्सनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. ‘निरोधो, निरोधो’ति खो मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि ञाणं उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि.
‘‘सेय्यथापि, भिक्खवे, पुरिसो अरञ्ञे पवने चरमानो पस्सेय्य पुराणं मग्गं पुराणञ्जसं पुब्बकेहि मनुस्सेहि अनुयातं. सो तमनुगच्छेय्य ¶ . तमनुगच्छन्तो पस्सेय्य पुराणं नगरं पुराणं राजधानिं पुब्बकेहि ¶ मनुस्सेहि अज्झावुट्ठं [अज्झावुत्थं (सी. स्या. कं. पी.)] आरामसम्पन्नं वनसम्पन्नं पोक्खरणीसम्पन्नं उद्धापवन्तं [उद्दापवन्तं (सी. स्या. कं. पी.)] रमणीयं. अथ खो सो, भिक्खवे, पुरिसो रञ्ञो वा राजमहामत्तस्स वा आरोचेय्य – ‘यग्घे, भन्ते, जानेय्यासि – अहं अद्दसं अरञ्ञे पवने चरमानो पुराणं मग्गं पुराणञ्जसं पुब्बकेहि मनुस्सेहि अनुयातं तमनुगच्छिं. तमनुगच्छन्तो अद्दसं पुराणं नगरं पुराणं राजधानिं पुब्बकेहि मनुस्सेहि अज्झावुट्ठं ¶ आरामसम्पन्नं वनसम्पन्नं पोक्खरणीसम्पन्नं उद्धापवन्तं रमणीयं. तं, भन्ते, नगरं मापेही’ति. अथ खो सो, भिक्खवे, राजा वा राजमहामत्तो वा तं नगरं मापेय्य. तदस्स नगरं अपरेन समयेन इद्धञ्चेव फीतञ्च बाहुजञ्ञं आकिण्णमनुस्सं वुद्धिवेपुल्लप्पत्तं. एवमेव ख्वाहं, भिक्खवे, अद्दसं पुराणं मग्गं पुराणञ्जसं पुब्बकेहि सम्मासम्बुद्धेहि अनुयातं.
‘‘कतमो च सो, भिक्खवे, पुराणमग्गो पुराणञ्जसो पुब्बकेहि सम्मासम्बुद्धेहि अनुयातो ¶ ? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. अयं खो सो, भिक्खवे, पुराणमग्गो पुराणञ्जसो पुब्बकेहि सम्मासम्बुद्धेहि अनुयातो, तमनुगच्छिं; तमनुगच्छन्तो जरामरणं अब्भञ्ञासिं; जरामरणसमुदयं अब्भञ्ञासिं; जरामरणनिरोधं अब्भञ्ञासिं; जरामरणनिरोधगामिनिं पटिपदं अब्भञ्ञासिं. तमनुगच्छिं; तमनुगच्छन्तो जातिं अब्भञ्ञासिं…पे… भवं अब्भञ्ञासिं… उपादानं अब्भञ्ञासिं… तण्हं अब्भञ्ञासिं… वेदनं अब्भञ्ञासिं… फस्सं अब्भञ्ञासिं… सळायतनं अब्भञ्ञासिं… नामरूपं अब्भञ्ञासिं… विञ्ञाणं अब्भञ्ञासिं. तमनुगच्छिं; तमनुगच्छन्तो सङ्खारे अब्भञ्ञासिं; सङ्खारसमुदयं अब्भञ्ञासिं; सङ्खारनिरोधं अब्भञ्ञासिं; सङ्खारनिरोधगामिनिं पटिपदं अब्भञ्ञासिं. तदभिञ्ञा ¶ आचिक्खिं भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं. तयिदं, भिक्खवे ¶ , ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासित’’न्ति. पञ्चमं.
६. सम्मससुत्तं
६६. एवं मे सुतं – एकं समयं भगवा कुरूसु विहरति कम्मासधम्मं नाम कुरूनं निगमो. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ¶ ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘सम्मसथ नो तुम्हे, भिक्खवे, अन्तरं सम्मस’’न्ति [अन्तरा सम्मसनन्ति (सी.)]. एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, सम्मसामि अन्तरं सम्मस’’न्ति. ‘‘यथा कथं पन त्वं, भिक्खु, सम्मससि अन्तरं सम्मस’’न्ति? अथ खो सो भिक्खु ब्याकासि. यथा सो भिक्खु ब्याकासि न सो भिक्खु भगवतो चित्तं आराधेसि.
एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘एतस्स, भगवा, कालो; एतस्स, सुगत, कालो; यं भगवा अन्तरं सम्मसं भासेय्य. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेनहानन्द, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘इध ¶ , भिक्खवे, भिक्खु सम्मसमानो सम्मसति अन्तरं सम्मसं [सम्मसनं (सी.)] – ‘यं खो इदं अनेकविधं नानप्पकारकं दुक्खं लोके उप्पज्जति जरामरणं. इदं खो दुक्खं किंनिदानं किंसमुदयं किंजातिकं ¶ किंपभवं, किस्मिं सति जरामरणं होति, किस्मिं असति जरामरणं न होती’ति? सो सम्मसमानो एवं जानाति – ‘यं खो इदं अनेकविधं नानप्पकारकं दुक्खं ¶ लोके उप्पज्जति जरामरणं. इदं खो दुक्खं उपधिनिदानं उपधिसमुदयं उपधिजातिकं उपधिपभवं, उपधिस्मिं सति जरामरणं होति, उपधिस्मिं असति जरामरणं न होती’ति. सो जरामरणञ्च पजानाति जरामरणसमुदयञ्च पजानाति जरामरणनिरोधञ्च पजानाति या च जरामरणनिरोधसारुप्पगामिनी पटिपदा तञ्च पजानाति. तथापटिपन्नो च होति अनुधम्मचारी. अयं वुच्चति, भिक्खवे, भिक्खु सब्बसो सम्मा दुक्खक्खयाय पटिपन्नो जरामरणनिरोधाय.
‘‘अथापरं सम्मसमानो सम्मसति अन्तरं सम्मसं – ‘उपधि पनायं किंनिदानो किंसमुदयो किंजातिको किंपभवो, किस्मिं सति उपधि होति, किस्मिं असति उपधि न होती’ति? सो सम्मसमानो एवं जानाति – ‘उपधि तण्हानिदानो तण्हासमुदयो तण्हाजातिको तण्हापभवो, तण्हाय सति उपधि होति, तण्हाय असति उपधि न होती’ति. सो उपधिञ्च पजानाति उपधिसमुदयञ्च पजानाति उपधिनिरोधञ्च ¶ पजानाति या च उपधिनिरोधसारुप्पगामिनी पटिपदा तञ्च पजानाति. तथा पटिपन्नो च होति अनुधम्मचारी. अयं वुच्चति, भिक्खवे, भिक्खु सब्बसो सम्मा दुक्खक्खयाय पटिपन्नो उपधिनिरोधाय.
‘‘अथापरं सम्मसमानो सम्मसति अन्तरं सम्मसं – ‘तण्हा पनायं कत्थ उप्पज्जमाना उप्पज्जति, कत्थ निविसमाना निविसती’ति? सो सम्मसमानो एवं जानाति – यं खो लोके पियरूपं सातरूपं एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति ¶ . किञ्च लोके पियरूपं सातरूपं? चक्खुं लोके पियरूपं, सातरूपं. एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसति. सोतं लोके पियरूपं सातरूपं…पे… घानं ¶ लोके पियरूपं सातरूपं… जिव्हा लोके पियरूपं सातरूपं… कायो लोके पियरूपं सातरूपं… मनो लोके पियरूपं सातरूपं एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति.
‘‘ये ¶ हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा यं लोके पियरूपं सातरूपं तं निच्चतो अद्दक्खुं सुखतो अद्दक्खुं अत्ततो अद्दक्खुं आरोग्यतो अद्दक्खुं खेमतो अद्दक्खुं. ते तण्हं वड्ढेसुं. ये तण्हं वड्ढेसुं ते उपधिं वड्ढेसुं. ये उपधिं वड्ढेसुं ते दुक्खं वड्ढेसुं. ये दुक्खं वड्ढेसुं ते न परिमुच्चिंसु जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चिंसु दुक्खस्माति वदामि.
‘‘येपि हि केचि, भिक्खवे, अनागतमद्धानं समणा वा ब्राह्मणा वा यं लोके पियरूपं सातरूपं तं निच्चतो दक्खिस्सन्ति [दक्खिन्ति (सी.)] सुखतो दक्खिस्सन्ति अत्ततो दक्खिस्सन्ति आरोग्यतो दक्खिस्सन्ति खेमतो दक्खिस्सन्ति. ते तण्हं वड्ढिस्सन्ति. ये तण्हं वड्ढिस्सन्ति ते उपधिं वड्ढिस्सन्ति. ये उपधिं वड्ढिस्सन्ति ते दुक्खं वड्ढिस्सन्ति. ये दुक्खं वड्ढिस्सन्ति ते न परिमुच्चिस्सन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चिस्सन्ति दुक्खस्माति वदामि.
‘‘येपि हि केचि, भिक्खवे, एतरहि समणा ¶ वा ब्राह्मणा वा यं लोके पियरूपं सातरूपं तं निच्चतो पस्सन्ति सुखतो पस्सन्ति अत्ततो पस्सन्ति आरोग्यतो पस्सन्ति खेमतो पस्सन्ति. ते तण्हं वड्ढेन्ति ¶ . ये तण्हं वड्ढेन्ति ते उपधिं वड्ढेन्ति. ये उपधिं वड्ढेन्ति ते दुक्खं वड्ढेन्ति. ये दुक्खं वड्ढेन्ति ते न परिमुच्चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चन्ति दुक्खस्माति वदामि.
‘‘सेय्यथापि ¶ , भिक्खवे, आपानीयकंसो वण्णसम्पन्नो गन्धसम्पन्नो रससम्पन्नो. सो च खो विसेन संसट्ठो. अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो. तमेनं एवं वदेय्युं – ‘अयं ते, अम्भो पुरिस, आपानीयकंसो वण्णसम्पन्नो गन्धसम्पन्नो रससम्पन्नो; सो च खो विसेन संसट्ठो. सचे आकङ्खसि पिव. पिवतो हि खो तं छादेस्सति वण्णेनपि गन्धेनपि रसेनपि, पिवित्वा च पन ततोनिदानं मरणं वा निगच्छसि मरणमत्तं वा दुक्ख’न्ति. सो तं आपानीयकंसं सहसा अप्पटिसङ्खा पिवेय्य, नप्पटिनिस्सज्जेय्य. सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं. एवमेव खो, भिक्खवे, ये हि केचि अतीतमद्धानं समणा वा ब्राह्मणा वा यं लोके पियरूपं…पे… अनागतमद्धानं…पे… एतरहि समणा वा ब्राह्मणा वा यं लोके पियरूपं ¶ सातरूपं तं निच्चतो पस्सन्ति सुखतो ¶ पस्सन्ति अत्ततो पस्सन्ति आरोग्यतो पस्सन्ति खेमतो पस्सन्ति, ते तण्हं वड्ढेन्ति. ये तण्हं वड्ढेन्ति ते उपधिं वड्ढेन्ति. ये उपधिं वड्ढेन्ति ते दुक्खं वड्ढेन्ति. ये दुक्खं वड्ढेन्ति ते न परिमुच्चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चन्ति दुक्खस्माति वदामि.
‘‘ये च खो केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा यं लोके पियरूपं सातरूपं तं अनिच्चतो अद्दक्खुं दुक्खतो अद्दक्खुं अनत्ततो अद्दक्खुं रोगतो अद्दक्खुं भयतो अद्दक्खुं, ते तण्हं पजहिंसु. ये तण्हं पजहिंसु ते उपधिं पजहिंसु. ये उपधिं पजहिंसु ते दुक्खं पजहिंसु. ये दुक्खं पजहिंसु ते परिमुच्चिंसु जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, परिमुच्चिंसु दुक्खस्माति वदामि.
‘‘येपि हि केचि, भिक्खवे, अनागतमद्धानं समणा वा ¶ ब्राह्मणा वा यं लोके पियरूपं सातरूपं तं अनिच्चतो दक्खिस्सन्ति दुक्खतो दक्खिस्सन्ति अनत्ततो ¶ दक्खिस्सन्ति रोगतो दक्खिस्सन्ति भयतो दक्खिस्सन्ति, ते तण्हं पजहिस्सन्ति. ये तण्हं पजहिस्सन्ति…पे… परिमुच्चिस्सन्ति दुक्खस्माति वदामि.
‘‘येपि हि केचि, भिक्खवे, एतरहि समणा वा ब्राह्मणा वा यं लोके पियरूपं सातरूपं तं अनिच्चतो पस्सन्ति दुक्खतो पस्सन्ति अनत्ततो पस्सन्ति रोगतो पस्सन्ति भयतो ¶ पस्सन्ति, ते तण्हं पजहन्ति. ये तण्हं पजहन्ति ते उपधिं पजहन्ति. ये उपधिं पजहन्ति ते दुक्खं पजहन्ति. ये दुक्खं पजहन्ति ते परिमुच्चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, परिमुच्चन्ति दुक्खस्माति वदामि.
‘‘सेय्यथापि, भिक्खवे, आपानीयकंसो वण्णसम्पन्नो गन्धसम्पन्नो रससम्पन्नो. सो च खो विसेन संसट्ठो. अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो. तमेनं एवं वदेय्युं – ‘अयं ते, अम्भो पुरिस, आपानीयकंसो वण्णसम्पन्नो गन्धसम्पन्नो रससम्पन्नो सो च खो विसेन संसट्ठो. सचे आकङ्खसि पिव. पिवतो हि खो तं छादेस्सति वण्णेनपि गन्धेनपि रसेनपि; पिवित्वा च पन ततोनिदानं मरणं वा निगच्छसि ¶ मरणमत्तं वा दुक्ख’न्ति. अथ खो, भिक्खवे, तस्स पुरिसस्स एवमस्स – ‘सक्का खो मे अयं सुरापिपासिता [सुरापिपासा (?)] पानीयेन वा विनेतुं दधिमण्डकेन वा विनेतुं भट्ठलोणिकाय [मट्ठलोणिकाय (सी. स्या. कं. पी.)] वा विनेतुं लोणसोवीरकेन वा विनेतुं, न त्वेवाहं तं पिवेय्यं, यं मम अस्स दीघरत्तं हिताय सुखाया’ति. सो तं आपानीयकंसं पटिसङ्खा न पिवेय्य, पटिनिस्सज्जेय्य ¶ . सो ततोनिदानं न मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं. एवमेव खो, भिक्खवे, ये हि केचि अतीतमद्धानं समणा वा ब्राह्मणा वा यं लोके पियरूपं सातरूपं तं ¶ अनिच्चतो अद्दक्खुं दुक्खतो अद्दक्खुं अनत्ततो अद्दक्खुं रोगतो अद्दक्खुं भयतो अद्दक्खुं, ते तण्हं पजहिंसु. ये तण्हं पजहिंसु ते उपधिं पजहिंसु. ये उपधिं पजहिंसु ते दुक्खं पजहिंसु. ये दुक्खं पजहिंसु ते परिमुच्चिंसु जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, परिमुच्चिंसु दुक्खस्माति वदामि.
‘‘येपि ¶ हि केचि, भिक्खवे, अनागतमद्धानं…पे… एतरहि समणा वा ब्राह्मणा वा यं लोके पियरूपं सातरूपं तं अनिच्चतो पस्सन्ति दुक्खतो पस्सन्ति अनत्ततो पस्सन्ति रोगतो पस्सन्ति भयतो पस्सन्ति, ते तण्हं पजहन्ति. ये तण्हं पजहन्ति ते उपधिं पजहन्ति. ये उपधिं पजहन्ति ते दुक्खं पजहन्ति. ये दुक्खं पजहन्ति ते परिमुच्चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, परिमुच्चन्ति दुक्खस्माति वदामी’’ति. छट्ठं.
७. नळकलापीसुत्तं
६७. एकं समयं आयस्मा च सारिपुत्तो आयस्मा च महाकोट्ठिको [महाकोट्ठितो (सी. स्या. कं. पी.)] बाराणसियं विहरन्ति इसिपतने मिगदाये. अथ खो आयस्मा महाकोट्ठिको सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा महाकोट्ठिको आयस्मन्तं ¶ सारिपुत्तं एतदवोच – ‘‘किं नु खो, आवुसो सारिपुत्त, सयंकतं जरामरणं, परंकतं जरामरणं, सयंकतञ्च ¶ परंकतञ्च जरामरणं, उदाहु असयंकारं अपरंकारं अधिच्चसमुप्पन्नं जरामरण’’न्ति? ‘‘न खो, आवुसो कोट्ठिक, सयंकतं ¶ जरामरणं, न परंकतं जरामरणं, न सयंकतञ्च परंकतञ्च जरामरणं, नापि असयंकारं अपरंकारं अधिच्चसमुप्पन्नं जरामरणं. अपि च, जातिपच्चया जरामरण’’न्ति.
‘‘किं नु खो, आवुसो सारिपुत्त, सयंकता जाति, परंकता जाति, सयंकता च परंकता च जाति, उदाहु असयंकारा अपरंकारा अधिच्चसमुप्पन्ना जाती’’ति? ‘‘न खो, आवुसो कोट्ठिक, सयंकता जाति, न परंकता जाति, न सयंकता च परंकता च जाति, नापि असयंकारा अपरंकारा अधिच्चसमुप्पन्ना जाति. अपि च, भवपच्चया जाती’’ति.
‘‘किं नु खो, आवुसो सारिपुत्त, सयंकतो भवो…पे… सयंकतं उपादानं… सयंकता तण्हा… सयंकता वेदना… सयंकतो फस्सो… सयंकतं सळायतनं… सयंकतं नामरूपं, परंकतं नामरूपं, सयंकतञ्च परंकतञ्च नामरूपं, उदाहु असयंकारं अपरंकारं अधिच्चसमुप्पन्नं नामरूप’’न्ति ¶ ? ‘‘न खो, आवुसो कोट्ठिक, सयंकतं नामरूपं, न परंकतं नामरूपं, न सयंकतञ्च परंकतञ्च नामरूपं, नापि असयंकारं अपरंकारं, अधिच्चसमुप्पन्नं नामरूपं. अपि च, विञ्ञाणपच्चया नामरूप’’न्ति.
‘‘किं नु खो, आवुसो सारिपुत्त, सयङ्कतं विञ्ञाणं, परङ्कतं विञ्ञाणं, सयंकतञ्च परंकतञ्च विञ्ञाणं, उदाहु ¶ असयंकारं अपरंकारं अधिच्चसमुप्पन्नं विञ्ञाण’’न्ति? ‘‘न खो, आवुसो कोट्ठिक, सयंकतं विञ्ञाणं, न परंकतं विञ्ञाणं न सयंकतञ्च परंकतञ्च विञ्ञाणं, नापि असयंकारं अपरंकारं अधिच्चसमुप्पन्नं विञ्ञाणं. अपि च, नामरूपपच्चया विञ्ञाण’’न्ति.
‘‘इदानेव ¶ खो मयं आयस्मतो सारिपुत्तस्स भासितं एवं आजानाम – ‘न ख्वावुसो कोट्ठिक, सयंकतं नामरूपं, न परंकतं नामरूपं, न सयंकतञ्च परंकतञ्च नामरूपं, नापि असयंकारं अपरंकारं अधिच्चसमुप्पन्नं नामरूपं. अपि च, विञ्ञाणपच्चया नामरूप’’’न्ति.
‘‘इदानेव च पन मयं आयस्मतो सारिपुत्तस्स भासितं एवं आजानाम – ‘न ख्वावुसो कोट्ठिक, सयंकतं विञ्ञाणं, न परंकतं विञ्ञाणं, न सयंकतञ्च परंकतञ्च विञ्ञाणं ¶ , नापि असयंकारं अपरंकारं अधिच्चसमुप्पन्नं विञ्ञाणं. अपि च, नामरूपपच्चया विञ्ञाण’’’न्ति.
‘‘यथा कथं पनावुसो सारिपुत्त, इमस्स भासितस्स अत्थो दट्ठब्बो’’ति? ‘‘तेनहावुसो, उपमं ते करिस्सामि. उपमायपिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं जानन्ति. सेय्यथापि, आवुसो, द्वे नळकलापियो अञ्ञमञ्ञं निस्साय तिट्ठेय्युं. एवमेव खो, आवुसो, नामरूपपच्चया विञ्ञाणं; विञ्ञाणपच्चया नामरूपं; नामरूपपच्चया सळायतनं; सळायतनपच्चया फस्सो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. तासं चे, आवुसो ¶ , नळकलापीनं एकं आकड्ढेय्य, एका पपतेय्य; अपरं चे आकड्ढेय्य, अपरा पपतेय्य. एवमेव खो, आवुसो, नामरूपनिरोधा विञ्ञाणनिरोधो; विञ्ञाणनिरोधा नामरूपनिरोधो; नामरूपनिरोधा सळायतननिरोधो; सळायतननिरोधा फस्सनिरोधो…पे… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति. ‘‘अच्छरियं ¶ , आवुसो सारिपुत्त; अब्भुतं, आवुसो सारिपुत्त! यावसुभासितं चिदं आयस्मता सारिपुत्तेन. इदञ्च पन मयं आयस्मतो सारिपुत्तस्स भासितं इमेहि छत्तिंसाय वत्थूहि अनुमोदाम – ‘जरामरणस्स चे, आवुसो, भिक्खु निब्बिदाय विरागाय निरोधाय धम्मं देसेति, धम्मकथिको भिक्खूति अलं ¶ वचनाय. जरामरणस्स चे, आवुसो, भिक्खु निब्बिदाय विरागाय निरोधाय पटिपन्नो होति, धम्मानुधम्मप्पटिपन्नो भिक्खूति अलं वचनाय. जरामरणस्स चे, आवुसो, भिक्खु निब्बिदा विरागा निरोधा अनुपादा विमुत्तो होति, दिट्ठधम्मनिब्बानप्पत्तो भिक्खूति अलं वचनाय. जातिया चे… भवस्स चे… उपादानस्स चे… तण्हाय चे… वेदनाय चे… फस्सस्स चे… सळायतनस्स चे… नामरूपस्स चे… विञ्ञाणस्स चे… सङ्खारानं चे… अविज्जाय चे, आवुसो, भिक्खु निब्बिदाय विरागाय निरोधाय धम्मं देसेति, धम्मकथिको भिक्खूति अलं वचनाय. अविज्जाय चे, आवुसो, भिक्खु निब्बिदाय विरागाय निरोधाय पटिपन्नो होति, धम्मानुधम्मप्पटिपन्नो भिक्खूति अलं वचनाय ¶ . अविज्जाय चे, आवुसो, भिक्खु निब्बिदा विरागा निरोधा अनुपादा विमुत्तो होति, दिट्ठधम्मनिब्बानप्पत्तो भिक्खूति अलं वचनाया’’’ति. सत्तमं.
८. कोसम्बिसुत्तं
६८. एकं ¶ समयं आयस्मा च मुसिलो [मूसिलो (सी.), मुसीलो (पी.)] आयस्मा च पविट्ठो [सविट्ठो (सी. पी.)] आयस्मा च नारदो आयस्मा च आनन्दो कोसम्बियं विहरन्ति घोसितारामे. अथ खो आयस्मा पविट्ठो आयस्मन्तं मुसिलं एतदवोच – ‘‘अञ्ञत्रेव, आवुसो मुसिल, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अत्थायस्मतो मुसिलस्स पच्चत्तमेव ञाणं – ‘जातिपच्चया जरामरण’’’न्ति? ‘‘अञ्ञत्रेव, आवुसो पविट्ठ, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अहमेतं जानामि अहमेतं पस्सामि – ‘जातिपच्चया जरामरण’’’न्ति.
‘‘अञ्ञत्रेव ¶ , आवुसो मुसिल, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अत्थायस्मतो मुसिलस्स ¶ पच्चत्तमेव ञाणं – ‘भवपच्चया जातीति…पे… उपादानपच्चया भवोति… तण्हापच्चया उपादानन्ति… वेदनापच्चया तण्हाति… फस्सपच्चया वेदनाति… सळायतनपच्चया फस्सोति… नामरूपपच्चया सळायतनन्ति… विञ्ञाणपच्चया नामरूपन्ति… सङ्खारपच्चया विञ्ञाणन्ति… अविज्जापच्चया ¶ सङ्खारा’’’ति? ‘‘अञ्ञत्रेव, आवुसो पविट्ठ, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अहमेतं जानामि अहमेतं पस्सामि – ‘अविज्जापच्चया सङ्खारा’’’ति.
‘‘अञ्ञत्रेव, आवुसो मुसिल, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अत्थायस्मतो मुसिलस्स पच्चत्तमेव ञाणं – ‘जातिनिरोधा जरामरणनिरोधो’’’ति? ‘‘अञ्ञत्रेव, आवुसो पविट्ठ, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अहमेतं जानामि अहमेतं पस्सामि – ‘जातिनिरोधा जरामरणनिरोधो’’’ति.
‘‘अञ्ञत्रेव ¶ , आवुसो मुसिल, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अत्थायस्मतो मुसिलस्स पच्चत्तमेव ञाणं – ‘भवनिरोधा जातिनिरोधोति…पे… उपादाननिरोधा भवनिरोधोति… तण्हानिरोधा उपादाननिरोधोति… वेदनानिरोधा तण्हानिरोधोति… फस्सनिरोधा वेदनानिरोधोति… सळायतननिरोधा फस्सनिरोधोति… नामरूपनिरोधा सळायतननिरोधोति… विञ्ञाणनिरोधा नामरूपनिरोधोति ¶ … सङ्खारनिरोधा विञ्ञाणनिरोधोति… अविज्जानिरोधा सङ्खारनिरोधो’’’ति? ‘‘अञ्ञत्रेव, आवुसो पविट्ठ, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया ¶ अहमेतं जानामि अहमेतं पस्सामि – ‘अविज्जानिरोधा सङ्खारनिरोधो’’’ति.
‘‘अञ्ञत्रेव, आवुसो मुसिल, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अत्थायस्मतो मुसिलस्स पच्चत्तमेव ञाणं – ‘भवनिरोधो निब्बान’’’न्ति? ‘‘अञ्ञत्रेव, आवुसो पविट्ठ, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र ¶ आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अहमेतं जानामि अहमेतं पस्सामि – ‘भवनिरोधो निब्बान’’’न्ति.
‘‘तेनहायस्मा मुसिलो अरहं खीणासवो’’ति? एवं वुत्ते, आयस्मा मुसिलो तुण्ही अहोसि. अथ खो आयस्मा नारदो आयस्मन्तं पविट्ठं एतदवोच – ‘‘साधावुसो पविट्ठ, अहं एतं पञ्हं लभेय्यं. मं एतं पञ्हं पुच्छ. अहं ते एतं पञ्हं ब्याकरिस्सामी’’ति. ‘‘लभतायस्मा नारदो एतं पञ्हं. पुच्छामहं आयस्मन्तं नारदं एतं पञ्हं. ब्याकरोतु च मे आयस्मा नारदो एतं पञ्हं’’.
‘‘अञ्ञत्रेव, आवुसो नारद, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अत्थायस्मतो नारदस्स पच्चत्तमेव ञाणं – ‘जातिपच्चया जरामरण’’’न्ति? ‘‘अञ्ञत्रेव, आवुसो पविट्ठ, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अहमेतं ¶ जानामि अहमेतं पस्सामि – ‘जातिपच्चया जरामरण’’’न्ति.
‘‘अञ्ञत्रेव ¶ , आवुसो नारद, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अत्थायस्मतो नारदस्स पच्चत्तमेव ञाणं – भवपच्चया जाति…पे… अविज्जापच्चया सङ्खारा’’ति? ‘‘अञ्ञत्रेव, आवुसो पविट्ठ, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अहमेतं जानामि अहमेतं पस्सामि – ‘अविज्जापच्चया सङ्खारा’’’ति.
‘‘अञ्ञत्रेव, आवुसो नारद, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अत्थायस्मतो नारदस्स पच्चत्तमेव ञाणं – ‘जातिनिरोधा जरामरणनिरोधो’’’ति? ‘‘अञ्ञत्रेव, आवुसो पविट्ठ, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अहमेतं जानामि अहमेतं पस्सामि – ‘जातिनिरोधा जरामरणनिरोधो’’’ति.
‘‘अञ्ञत्रेव, आवुसो नारद, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अत्थायस्मतो नारदस्स ¶ पच्चत्तमेव ञाणं – ‘भवनिरोधा जातिनिरोधोति…पे… अविज्जानिरोधा सङ्खारनिरोधो’’’ति? ‘‘अञ्ञत्रेव, आवुसो पविट्ठ, सद्धाय अञ्ञत्र ¶ रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अहमेतं जानामि अहमेतं पस्सामि – ‘अविज्जानिरोधा सङ्खारनिरोधो’’’ति.
‘‘अञ्ञत्रेव, आवुसो नारद, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अत्थायस्मतो नारदस्स पच्चत्तमेव ञाणं – ‘भवनिरोधो निब्बान’’’न्ति? ‘‘अञ्ञत्रेव, आवुसो पविट्ठ, सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दिट्ठिनिज्झानक्खन्तिया अहमेतं जानामि अहमेतं पस्सामि – ‘भवनिरोधो निब्बान’’’न्ति.
‘‘तेनहायस्मा नारदो अरहं खीणासवो’’ति? ‘‘‘भवनिरोधो ¶ निब्बान’न्ति खो मे, आवुसो, यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं, न चम्हि अरहं खीणासवो. सेय्यथापि, आवुसो, कन्तारमग्गे ¶ उदपानो. तत्र नेवस्स रज्जु न उदकवारको. अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो, सो तं उदपानं ओलोकेय्य. तस्स ‘उदक’न्ति हि खो ञाणं अस्स, न च कायेन फुसित्वा विहरेय्य. एवमेव खो, आवुसो, ‘भवनिरोधो निब्बान’न्ति यथाभूतं सम्मप्पञ्ञाय सुदिट्ठं, न चम्हि अरहं खीणासवो’’ति.
एवं वुत्ते, आयस्मा आनन्दो आयस्मन्तं पविट्ठं एतदवोच – ‘‘एवंवादी [एवंवादिं (?)] त्वं, आवुसो पविट्ठ, आयस्मन्तं नारदं किं वदेसी’’ति? ‘‘एवंवादाहं, आवुसो आनन्द, आयस्मन्तं नारदं न किञ्चि वदामि अञ्ञत्र कल्याणा अञ्ञत्र कुसला’’ति. अट्ठमं.
९. उपयन्तिसुत्तं
६९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो…पे… ‘‘महासमुद्दो, भिक्खवे, उपयन्तो महानदियो उपयापेति, महानदियो उपयन्तियो कुन्नदियो ¶ उपयापेन्ति, कुन्नदियो उपयन्तियो महासोब्भे उपयापेन्ति, महासोब्भा ¶ उपयन्ता कुसोब्भे उपयापेन्ति. एवमेव खो, भिक्खवे, अविज्जा उपयन्ती सङ्खारे उपयापेति, सङ्खारा उपयन्ता विञ्ञाणं उपयापेन्ति, विञ्ञाणं उपयन्तं नामरूपं उपयापेति, नामरूपं उपयन्तं सळायतनं उपयापेति, सळायतनं उपयन्तं फस्सं उपयापेति, फस्सो उपयन्तो वेदनं उपयापेति, वेदना उपयन्ती तण्हं उपयापेति, तण्हा उपयन्ती उपादानं उपयापेति, उपादानं उपयन्तं भवं ¶ उपयापेति, भवो उपयन्तो जातिं उपयापेति, जाति उपयन्ती जरामरणं उपयापेति.
‘‘महासमुद्दो, भिक्खवे, अपयन्तो महानदियो अपयापेति, महानदियो अपयन्तियो कुन्नदियो अपयापेन्ति, कुन्नदियो अपयन्तियो महासोब्भे अपयापेन्ति, महासोब्भा अपयन्ता कुसोब्भे अपयापेन्ति. एवमेव खो, भिक्खवे, अविज्जा अपयन्ती सङ्खारे अपयापेति, सङ्खारा अपयन्ता विञ्ञाणं अपयापेन्ति, विञ्ञाणं अपयन्तं नामरूपं अपयापेति, नामरूपं अपयन्तं सळायतनं अपयापेति, सळायतनं अपयन्तं फस्सं अपयापेति, फस्सो अपयन्तो वेदनं अपयापेति, वेदना अपयन्ती तण्हं अपयापेति, तण्हा अपयन्ती उपादानं अपयापेति, उपादानं ¶ अपयन्तं भवं अपयापेति, भवो अपयन्तो जातिं अपयापेति, जाति अपयन्ती जरामरणं अपयापेती’’ति. नवमं.
१०. सुसिमसुत्तं
७०. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने ¶ कलन्दकनिवापे. तेन खो पन समयेन भगवा सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवर-पिण्डपात-सेनासन-गिलानप्पच्चय-भेसज्जपरिक्खारानं. भिक्खुसङ्घोपि सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवर-पिण्डपात-सेनासनगिलानप्पच्चय-भेसज्जपरिक्खारानं. अञ्ञतित्थिया पन परिब्बाजका असक्कता होन्ति अगरुकता अमानिता अपूजिता अनपचिता, न लाभिनो चीवर-पिण्डपात-सेनासनगिलानप्पच्चय-भेसज्जपरिक्खारानं.
तेन ¶ खो पन समयेन सुसिमो [सुसीमो (सी. क.)] परिब्बाजको राजगहे पटिवसति महतिया परिब्बाजकपरिसाय सद्धिं. अथ ¶ खो सुसिमस्स परिब्बाजकस्स परिसा सुसिमं परिब्बाजकं एतदवोचुं – ‘‘एहि त्वं, आवुसो सुसिम, समणे गोतमे ब्रह्मचरियं चर. त्वं धम्मं परियापुणित्वा अम्हे वाचेय्यासि [वाचेस्ससि (पी. क.)]. तं मयं धम्मं परियापुणित्वा गिहीनं भासिस्साम. एवं मयम्पि सक्कता भविस्साम गरुकता मानिता पूजिता अपचिता लाभिनो चीवर-पिण्डपातसेनासन-गिलानप्पच्चय-भेसज्जपरिक्खारान’’न्ति. ‘‘एवमावुसो’’ति खो सुसिमो परिब्बाजको सकाय परिसाय पटिस्सुणित्वा येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सुसिमो परिब्बाजको आयस्मन्तं आनन्दं एतदवोच – ‘‘इच्छामहं, आवुसो आनन्द, इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’’न्ति.
अथ ¶ खो आयस्मा आनन्दो सुसिमं परिब्बाजकं आदाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अयं, भन्ते, सुसिमो परिब्बाजको एवमाह – ‘इच्छामहं, आवुसो आनन्द, इमस्मिं धम्मविनये ब्रह्मचरियं चरितु’’न्ति. ‘‘तेनहानन्द, सुसिमं पब्बाजेथा’’ति ¶ . अलत्थ खो सुसिमो परिब्बाजको भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदं.
तेन खो पन समयेन सम्बहुलेहि भिक्खूहि भगवतो सन्तिके अञ्ञा ब्याकता होति – ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामा’’ति. अस्सोसि खो आयस्मा सुसिमो – ‘‘सम्बहुलेहि किर भिक्खूहि ¶ भगवतो सन्तिके अञ्ञा ब्याकता – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामा’’ति. अथ खो आयस्मा सुसिमो येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा तेहि भिक्खूहि सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सुसिमो ते भिक्खू एतदवोच – ‘‘सच्चं किरायस्मन्तेहि ¶ भगवतो सन्तिके अञ्ञा ब्याकता – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामा’’ति? ‘‘एवमावुसो’’ति.
‘‘अपि पन [अपि नु (सी. स्या. कं.) एवमुपरिपि] तुम्हे आयस्मन्तो एवं जानन्ता एवं पस्सन्ता ¶ अनेकविहितं इद्धिविधं पच्चनुभोथ – एकोपि हुत्वा बहुधा होथ, बहुधापि हुत्वा एको होथ; आविभावं, तिरोभावं, तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमाना गच्छथ, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोथ, सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छथ, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमथ, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसथ परिमज्जथ, याव ब्रह्मलोकापि कायेन वसं वत्तेथा’’ति? ‘‘नो हेतं, आवुसो’’.
‘‘अपि पन तुम्हे आयस्मन्तो एवं जानन्ता एवं पस्सन्ता दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाथ दिब्बे च मानुसे च ये दूरे सन्तिके चा’’ति? ‘‘नो हेतं, आवुसो’’.
‘‘अपि पन तुम्हे आयस्मन्तो एवं जानन्ता एवं पस्सन्ता परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाथ – सरागं वा चित्तं सरागं चित्तन्ति पजानाथ; वीतरागं वा चित्तं वीतरागं चित्तन्ति पजानाथ; सदोसं वा चित्तं सदोसं चित्तन्ति पजानाथ; वीतदोसं वा ¶ चित्तं वीतदोसं चित्तन्ति पजानाथ; समोहं वा चित्तं समोहं ¶ चित्तन्ति पजानाथ; वीतमोहं वा चित्तं वीतमोहं चित्तन्ति पजानाथ; संखित्तं वा चित्तं संखित्तं चित्तन्ति पजानाथ; विक्खित्तं वा चित्तं विक्खित्तं चित्तन्ति पजानाथ; महग्गतं वा चित्तं महग्गतं चित्तन्ति पजानाथ; अमहग्गतं वा चित्तं अमहग्गतं चित्तन्ति पजानाथ ¶ ; सउत्तरं वा चित्तं सउत्तरं चित्तन्ति पजानाथ; अनुत्तरं वा चित्तं अनुत्तरं चित्तन्ति पजानाथ; समाहितं वा चित्तं समाहितं चित्तन्ति पजानाथ; असमाहितं वा चित्तं असमाहितं चित्तन्ति पजानाथ; विमुत्तं वा चित्तं विमुत्तं चित्तन्ति पजानाथ ¶ ; अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानाथा’’ति? ‘‘नो हेतं, आवुसो’’.
‘‘अपि पन तुम्हे आयस्मन्तो एवं जानन्ता एवं पस्सन्ता अनेकविहितं पुब्बेनिवासं अनुस्सरथ, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तारीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि, अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खपटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खपटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरथा’’ति? ‘‘नो हेतं, आवुसो’’.
‘‘अपि पन तुम्हे आयस्मन्तो एवं जानन्ता एवं पस्सन्ता दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सथ चवमाने उपपज्जमाने ¶ हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाथ – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता ¶ वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता, अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना; इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता, अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति, इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सथ चवमाने उपपज्जमाने हीने पणीते ¶ सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानाथा’’ति? ‘‘नो हेतं, आवुसो’’.
‘‘अपि पन तुम्हे आयस्मन्तो एवं जानन्ता एवं पस्सन्ता ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा, ते कायेन फुसित्वा विहरथा’’ति? ‘‘नो हेतं, आवुसो’’.
‘‘एत्थ ¶ दानि आयस्मन्तो इदञ्च वेय्याकरणं इमेसञ्च धम्मानं असमापत्ति; इदं नो, आवुसो, कथ’’न्ति? ‘‘पञ्ञाविमुत्ता खो मयं, आवुसो सुसिमा’’ति.
‘‘न ख्वाहं इमस्स आयस्मन्तानं संखित्तेन भासितस्स वित्थारेन अत्थं आजानामि. साधु मे आयस्मन्तो तथा भासन्तु यथाहं इमस्स आयस्मन्तानं संखित्तेन भासितस्स ¶ वित्थारेन अत्थं आजानेय्य’’न्ति. ‘‘आजानेय्यासि ¶ वा त्वं, आवुसो सुसिम, न वा त्वं आजानेय्यासि अथ खो पञ्ञाविमुत्ता मय’’न्ति.
अथ खो आयस्मा सुसिमो उट्ठायासना येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सुसिमो यावतको तेहि भिक्खूहि सद्धिं अहोसि कथासल्लापो तं सब्बं भगवतो आरोचेसि. ‘‘पुब्बे खो, सुसिम, धम्मट्ठितिञाणं, पच्छा निब्बाने ञाण’’न्ति.
‘‘न ख्वाहं, भन्ते, इमस्स भगवता [भगवतो (पी.)] संखित्तेन भासितस्स वित्थारेन अत्थं आजानामि. साधु मे, भन्ते, भगवा तथा भासतु यथाहं इमस्स भगवता संखित्तेन भासितस्स वित्थारेन अत्थं आजानेय्य’’न्ति. ‘‘आजानेय्यासि वा त्वं, सुसिम, न वा त्वं आजानेय्यासि, अथ खो धम्मट्ठितिञाणं पुब्बे, पच्छा निब्बाने ञाणं’’.
‘‘तं किं मञ्ञसि, सुसिम, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’ ¶ . ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो ¶ मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘सञ्ञा निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’…पे… ‘‘सङ्खारा निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं ¶ , भन्ते’’. ‘‘यं पनानिच्चं ¶ दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘तस्मातिह, सुसिम, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं नेतं मम नेसोहमस्मि न मेसो अत्ताति; एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि वेदना अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना वा पणीता वा या दूरे सन्तिके वा, सब्बा वेदना नेतं मम नेसोहमस्मि न मेसो अत्ताति; एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि सञ्ञा…पे… ये केचि सङ्खारा अतीतानागतपच्चुप्पन्ना अज्झत्तं वा बहिद्धा वा ओळारिका वा सुखुमा वा हीना वा पणीता वा ये दूरे सन्तिके वा, सब्बे सङ्खारा नेतं मम नेसोहमस्मि न ¶ मेसो अत्ताति; एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं नेतं मम नेसोहमस्मि न मेसो अत्ताति; एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं.
‘‘एवं पस्सं, सुसिम, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति.
‘‘‘जातिपच्चया ¶ जरामरण’न्ति, सुसिम, पस्ससी’’ति? ‘‘एवं, भन्ते’’. ‘‘‘भवपच्चया जाती’ति, सुसिम, पस्ससी’’ति? ‘‘एवं, भन्ते’’. ‘‘‘उपादानपच्चया भवो’ति, सुसिम, पस्ससी’’ति? ‘‘एवं, भन्ते’’. ‘‘‘तण्हापच्चया ¶ उपादान’न्ति, सुसिम, पस्ससी’’ति? ‘‘एवं, भन्ते’’. ‘‘वेदनापच्चया तण्हाति… फस्सपच्चया वेदनाति… सळायतनपच्चया फस्सोति… नामरूपपच्चया सळायतनन्ति… विञ्ञाणपच्चया नामरूपन्ति… सङ्खारपच्चया विञ्ञाणन्ति… अविज्जापच्चया सङ्खाराति, सुसिम, पस्ससी’’ति? ‘‘एवं, भन्ते’’.
‘‘‘जातिनिरोधा ¶ जरामरणनिरोधो’ति, सुसिम, पस्ससी’’ति? ‘‘एवं, भन्ते’’ ¶ . ‘‘‘भवनिरोधा जातिनिरोधो’ति सुसिम, पस्ससी’’ति? ‘‘एवं, भन्ते’’. ‘‘उपादाननिरोधा भवनिरोधोति… तण्हानिरोधा उपादाननिरोधोति… वेदनानिरोधा तण्हानिरोधोति… फस्सनिरोधा वेदनानिरोधोति… सळायतननिरोधा फस्सनिरोधोति… नामरूपनिरोधा सळायतननिरोधोति… विञ्ञाणनिरोधा नामरूपनिरोधोति… सङ्खारनिरोधा विञ्ञाणनिरोधोति… अविज्जानिरोधा सङ्खारनिरोधोति, सुसिम, पस्ससी’’ति? ‘‘एवं, भन्ते’’.
‘‘अपि पन त्वं, सुसिम, एवं जानन्तो एवं पस्सन्तो अनेकविहितं इद्धिविधं पच्चनुभोसि – एकोपि हुत्वा बहुधा होसि, बहुधापि हुत्वा एको होसि; आविभावं, तिरोभावं, तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छसि, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोसि, सेय्यथापि उदके; उदकेपि अभिज्जमानो गच्छसि, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमसि, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमससि परिमज्जसि, याव ब्रह्मलोकापि कायेन वसं वत्तेसी’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘अपि पन त्वं, सुसिम, एवं जानन्तो एवं पस्सन्तो दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणसि दिब्बे च मानुसे च ये दूरे सन्तिके चा’’ति? ‘‘नो ¶ हेतं, भन्ते’’.
‘‘अपि ¶ पन त्वं, सुसिम, एवं जानन्तो एवं पस्सन्तो परसत्तानं परपुग्गलानं चेतसा चेतो ¶ परिच्च पजानासि – सरागं वा चित्तं सरागं चित्तन्ति पजानासि…पे… विमुत्तं वा चित्तं विमुत्तं चित्तन्ति पजानासी’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘अपि पन त्वं, सुसिम, एवं जानन्तो एवं पस्सन्तो अनेकविहितं पुब्बेनिवासं अनुस्सरसि, सेय्यथिदं – एकम्पि जातिं…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरसी’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘अपि पन त्वं, सुसिम, एवं जानन्तो एवं पस्सन्तो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्ससि चवमाने…पे… यथाकम्मूपगे सत्ते पजानासी’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘अपि ¶ पन त्वं, सुसिम, एवं जानन्तो एवं पस्सन्तो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे, आरुप्पा ते कायेन फुसित्वा विहरसी’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘एत्थ दानि, सुसिम, इदञ्च वेय्याकरणं इमेसञ्च धम्मानं असमापत्ति, इदं नो, सुसिम, कथ’’न्ति?
अथ खो आयस्मा सुसिमो भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘अच्चयो मं, भन्ते, अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, य्वाहं एवं स्वाक्खाते धम्मविनये धम्मत्थेनको पब्बजितो. तस्स मे, भन्ते, भगवा अच्चयं अच्चयतो पटिग्गण्हातु आयतिं संवराया’’ति.
‘‘तग्घ ¶ त्वं, सुसिम, अच्चयो अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, यो त्वं एवं स्वाक्खाते धम्मविनये धम्मत्थेनको पब्बजितो. सेय्यथापि ¶ , सुसिम, चोरं आगुचारिं गहेत्वा रञ्ञो दस्सेय्युं – ‘अयं ते, देव, चोरो आगुचारी, इमस्स यं इच्छसि तं दण्डं पणेही’ति. तमेनं राजा एवं वदेय्य – ‘गच्छथ, भो, इमं पुरिसं दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथियाय रथियं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणेन द्वारेन निक्खामेत्वा दक्खिणतो नगरस्स सीसं छिन्दथा’ति ¶ . तमेनं रञ्ञो पुरिसा दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथियाय रथियं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणेन द्वारेन निक्खामेत्वा दक्खिणतो नगरस्स सीसं छिन्देय्युं. तं किं मञ्ञसि, सुसिम, अपि नु सो पुरिसो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदियेथा’’ति? ‘‘एवं, भन्ते’’.
‘‘यं खो सो, सुसिम, पुरिसो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदियेथ [पटिसंवेदियेथ वा, न वा पटिसंवेदियेथ (क.)]. या एवं स्वाक्खाते धम्मविनये धम्मत्थेनकस्स पब्बज्जा, अयं ततो दुक्खविपाकतरा च कटुकविपाकतरा च, अपि च विनिपाताय संवत्तति. यतो च खो त्वं, सुसिम, अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोसि तं ते मयं पटिग्गण्हाम. वुद्धि हेसा, सुसिम, अरियस्स विनये ¶ यो अच्चयं अच्चयतो दिस्वा यथाधम्मं ¶ पटिकरोति, आयतिञ्च [आयतिं (स्या. कं.)] संवरं आपज्जती’’ति. दसमं.
महावग्गो सत्तमो.
तस्सुद्दानं –
द्वे अस्सुतवता वुत्ता, पुत्तमंसेन चापरं;
अत्थिरागो च नगरं, सम्मसं नळकलापियं;
कोसम्बी उपयन्ति च, दसमो सुसिमेन चाति [दसमो वुत्तो सुसीमेनाति (सी.)].
८. समणब्राह्मणवग्गो
१. जरामरणसुत्तं
७१. एवं ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा…पे… ‘‘ये हि केचि, भिक्खवे ¶ , समणा वा ब्राह्मणा वा जरामरणं नप्पजानन्ति, जरामरणसमुदयं नप्पजानन्ति, जरामरणनिरोधं नप्पजानन्ति, जरामरणनिरोधगामिनिं पटिपदं नप्पजानन्ति, न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति.
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा जरामरणं पजानन्ति…पे… पटिपदं पजानन्ति, ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता, ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. (सुत्तन्तो एको). पठमं.
२-११. जातिसुत्तादिदसकं
७२. सावत्थियं ¶ विहरति…पे… जातिं नप्पजानन्ति…पे….
(३) भवं नप्पजानन्ति…पे….
(४) उपादानं नप्पजानन्ति…पे….
(५) तण्हं नप्पजानन्ति…पे….
(६) वेदनं नप्पजानन्ति…पे….
(७) फस्सं ¶ नप्पजानन्ति…पे….
(८) सळायतनं नप्पजानन्ति…पे….
(९) नामरूपं ¶ नप्पजानन्ति…पे….
(१०) विञ्ञाणं नप्पजानन्ति…पे….
(११) ‘‘सङ्खारे ¶ नप्पजानन्ति, सङ्खारसमुदयं नप्पजानन्ति, सङ्खारनिरोधं नप्पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं नप्पजानन्ति…पे… सङ्खारे पजानन्ति…पे… सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. एकादसमं.
समणब्राह्मणवग्गो अट्ठमो.
तस्सुद्दानं –
पच्चयेकादस वुत्ता, चतुसच्चविभज्जना;
समणब्राह्मणवग्गो, निदाने भवति अट्ठमो.
वग्गुद्दानं –
बुद्धो आहारो दसबलो, कळारो गहपतिपञ्चमो;
दुक्खवग्गो महावग्गो, अट्ठमो समणब्राह्मणोति.
९. अन्तरपेय्यालं
१. सत्थुसुत्तं
७३. सावत्थियं ¶ ¶ विहरति…पे… ‘‘जरामरणं, भिक्खवे, अजानता अपस्सता यथाभूतं जरामरणे यथाभूतं ञाणाय सत्था परियेसितब्बो; जरामरणसमुदयं अजानता अपस्सता यथाभूतं जरामरणसमुदये यथाभूतं ¶ ञाणाय सत्था परियेसितब्बो; जरामरणनिरोधं अजानता अपस्सता यथाभूतं जरामरणनिरोधे यथाभूतं ञाणाय सत्था परियेसितब्बो; जरामरणनिरोधगामिनिं पटिपदं अजानता अपस्सता यथाभूतं जरामरणनिरोधगामिनिया पटिपदाय यथाभूतं ञाणाय सत्था परियेसितब्बो’’ति. (सुत्तन्तो एको). पठमं.
(सब्बेसं पेय्यालो एवं वित्थारेतब्बो)
२-११. दुतियसत्थुसुत्तादिदसकं
(२) जातिं ¶ , भिक्खवे, अजानता अपस्सता यथाभूतं…पे….
(३) भवं, भिक्खवे, अजानता अपस्सता यथाभूतं…पे….
(४) उपादानं, भिक्खवे, अजानता अपस्सता यथाभूतं…पे….
(५) तण्हं, भिक्खवे, अजानता अपस्सता यथाभूतं…पे….
(६) वेदनं, भिक्खवे, अजानता अपस्सता यथाभूतं…पे….
(७) फस्सं, भिक्खवे, अजानता अपस्सता यथाभूतं…पे….
(८) सळायतनं ¶ , भिक्खवे, अजानता अपस्सता यथाभूतं…पे….
(९) नामरूपं, भिक्खवे, अजानता अपस्सता यथाभूतं…पे….
(१०) विञ्ञाणं, भिक्खवे, अजानता अपस्सता यथाभूतं…पे….
(११) ‘‘सङ्खारे, भिक्खवे, अजानता अपस्सता यथाभूतं सङ्खारेसु यथाभूतं ञाणाय सत्था परियेसितब्बो; सङ्खारसमुदयं अजानता अपस्सता यथाभूतं सङ्खारसमुदये यथाभूतं ञाणाय सत्था परियेसितब्बो; सङ्खारनिरोधं अजानता अपस्सता यथाभूतं ¶ सङ्खारनिरोधे यथाभूतं ञाणाय सत्था परियेसितब्बो; सङ्खारनिरोधगामिनिं पटिपदं अजानता अपस्सता यथाभूतं सङ्खारनिरोधगामिनिया पटिपदाय यथाभूतं ञाणाय सत्था परियेसितब्बो’’ति. एकादसमं.
(सब्बेसं चतुसच्चिकं कातब्बं).
२-१२. सिक्खासुत्तादिपेय्यालएकादसकं
(२) ‘‘जरामरणं ¶ , भिक्खवे, अजानता अपस्सता यथाभूतं जरामरणे यथाभूतं ञाणाय सिक्खा करणीया.
(पेय्यालो. चतुसच्चिकं कातब्बं).
(३) जरामरणं, भिक्खवे, अजानता…पे… योगो करणीयो…पे….
(४) जरामरणं, भिक्खवे, अजानता…पे… छन्दो ¶ करणीयो…पे….
(५) जरामरणं, भिक्खवे, अजानता…पे… उस्सोळ्ही करणीया…पे….
(६) जरामरणं ¶ , भिक्खवे, अजानता…पे… अप्पटिवानी करणीया…पे….
(७) जरामरणं, भिक्खवे, अजानता…पे… आतप्पं करणीयं…पे….
(८) जरामरणं, भिक्खवे, अजानता…पे… वीरियं करणीयं…पे….
(९) जरामरणं, भिक्खवे, अजानता…पे… सातच्चं करणीयं…पे….
(१०) जरामरणं, भिक्खवे, अजानता…पे… सति करणीया…पे….
(११) जरामरणं, भिक्खवे, अजानता…पे… सम्पजञ्ञं करणीयं…पे….
(१२) जरामरणं, भिक्खवे, अजानता…पे… अप्पमादो करणीयो…पे….
अन्तरपेय्यालो नवमो.
तस्सुद्दानं –
सत्था सिक्खा च योगो च, छन्दो उस्सोळ्हिपञ्चमी;
अप्पटिवानि आतप्पं, वीरियं ¶ सातच्चमुच्चति;
सति च सम्पजञ्ञञ्च, अप्पमादेन द्वादसाति.
सुत्तन्ता अन्तरपेय्याला निट्ठिता.
परे ¶ ते द्वादस होन्ति, सुत्ता द्वत्तिंस सतानि;
चतुसच्चेन ते वुत्ता, पेय्यालअन्तरम्हि येति [पेय्याला अन्तरम्हि येति (सी. स्या. कं.)].
अन्तरपेय्यालेसु उद्दानं समत्तं.
निदानसंयुत्तं समत्तं.