📜

२. अभिसमयसंयुत्तं

१. नखसिखासुत्तं

७४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो भगवा परित्तं नखसिखायं पंसुं आरोपेत्वा भिक्खू आमन्तेसि – ‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, यो वायं [यो चायं (सब्बत्थ) दुतियसुत्तादीसु पन वासद्दोयेव दिस्सति] मया परित्तो नखसिखायं पंसु आरोपितो, अयं वा महापथवी’’ति?

‘‘एतदेव, भन्ते, बहुतरं, यदिदं महापथवी. अप्पमत्तको भगवता परित्तो नखसिखायं पंसु आरोपितो. नेव सतिमं कलं उपेति न सहस्सिमं कलं उपेति न सतसहस्सिमं कलं उपेति महापथविं उपनिधाय भगवता परित्तो नखसिखायं पंसु आरोपितो’’ति. ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स दिट्ठिसम्पन्नस्स पुग्गलस्स अभिसमेताविनो एतदेव बहुतरं दुक्खं यदिदं परिक्खीणं परियादिण्णं; अप्पमत्तकं अवसिट्ठं. नेव सतिमं कलं उपेति न सहस्सिमं कलं उपेति न सतसहस्सिमं कलं उपेति पुरिमं दुक्खक्खन्धं परिक्खीणं परियादिण्णं उपनिधाय यदिदं सत्तक्खत्तुंपरमता. एवं महत्थियो खो, भिक्खवे, धम्माभिसमयो; एवं महत्थियो धम्मचक्खुपटिलाभो’’ति. पठमं.

२. पोक्खरणीसुत्तं

७५. सावत्थियं विहरति…पे… ‘‘सेय्यथापि, भिक्खवे, पोक्खरणी पञ्ञासयोजनानि आयामेन पञ्ञासयोजनानि वित्थारेन पञ्ञासयोजनानि उब्बेधेन, पुण्णा उदकस्स समतित्तिका काकपेय्या. ततो पुरिसो कुसग्गेन उदकं उद्धरेय्य. तं किं मञ्ञथ, भिक्खवे , कतमं नु खो बहुतरं, यं वा कुसग्गेन उदकं उब्भतं यं वा पोक्खरणिया उदक’’न्ति?

‘‘एतदेव, भन्ते, बहुतरं, यदिदं पोक्खरणिया उदकं. अप्पमत्तकं कुसग्गेन उदकं उब्भतं. नेव सतिमं कलं उपेति न सहस्सिमं कलं उपेति न सतसहस्सिमं कलं उपेति पोक्खरणिया उदकं उपनिधाय कुसग्गेन उदकं उब्भत’’न्ति. ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स दिट्ठिसम्पन्नस्स पुग्गलस्स अभिसमेताविनो एतदेव बहुतरं दुक्खं यदिदं परिक्खीणं परियादिण्णं; अप्पमत्तकं अवसिट्ठं. नेव सतिमं कलं उपेति न सहस्सिमं कलं उपेति न सतसहस्सिमं कलं उपेति पुरिमं दुक्खक्खन्धं परिक्खीणं परियादिण्णं उपनिधाय, यदिदं सत्तक्खत्तुंपरमता. एवं महत्थियो खो, भिक्खवे, धम्माभिसमयो; एवं महत्थियो धम्मचक्खुपटिलाभो’’ति. दुतियं.

३. सम्भेज्जउदकसुत्तं

७६. सावत्थियं विहरति…पे… ‘‘सेय्यथापि , भिक्खवे, यत्थिमा महानदियो संसन्दन्ति समेन्ति, सेय्यथिदं – गङ्गा यमुना अचिरवती सरभू मही, ततो पुरिसो द्वे वा तीणि वा उदकफुसितानि उद्धरेय्य. तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, यानि वा द्वे वा तीणि वा उदकफुसितानि उब्भतानि यं वा सम्भेज्जउदक’’न्ति?

‘‘एतदेव, भन्ते, बहुतरं यदिदं सम्भेज्जउदकं; अप्पमत्तकानि द्वे वा तीणि वा उदकफुसितानि उब्भतानि. नेव सतिमं कलं उपेन्ति न सहस्सिमं कलं उपेन्ति न सतसहस्सिमं कलं उपेन्ति सम्भेज्जउदकं उपनिधाय द्वे वा तीणि वा उदकफुसितानि उब्भतानी’’ति. ‘‘एवमेव खो, भिक्खवे…पे… धम्मचक्खुपटिलाभो’’ति. ततियं.

४. दुतियसम्भेज्जउदकसुत्तं

७७. सावत्थियं विहरति…पे… ‘‘सेय्यथापि, भिक्खवे, यत्थिमा महानदियो संसन्दन्ति समेन्ति, सेय्यथिदं – गङ्गा यमुना अचिरवती सरभू मही, तं उदकं परिक्खयं परियादानं गच्छेय्य ठपेत्वा द्वे वा तीणि वा उदकफुसितानि. तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, यं वा सम्भेज्जउदकं परिक्खीणं परियादिण्णं यानि वा द्वे वा तीणि वा उदकफुसितानि अवसिट्ठानी’’ति?

‘‘एतदेव, भन्ते, बहुतरं सम्भेज्जउदकं यदिदं परिक्खीणं परियादिण्णं; अप्पमत्तकानि द्वे वा तीणि वा उदकफुसितानि अवसिट्ठानि. नेव सतिमं कलं उपेन्ति न सहस्सिमं कलं उपेन्ति न सतसहस्सिमं कलं उपेन्ति सम्भेज्जउदकं परिक्खीणं परियादिण्णं उपनिधाय द्वे वा तीणि वा उदकफुसितानि अवसिट्ठानी’’ति. ‘‘एवमेव खो, भिक्खवे…पे… धम्मचक्खुपटिलाभो’’ति. चतुत्थं.

५. पथवीसुत्तं

७८. सावत्थियं विहरति…पे… ‘‘सेय्यथापि , भिक्खवे, पुरिसो महापथविया सत्त कोलट्ठिमत्तियो गुळिका उपनिक्खिपेय्य. तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, या वा सत्त कोलट्ठिमत्तियो गुळिका उपनिक्खित्ता अयं [या (स्या. क.)] वा महापथवी’’ति?

‘‘एतदेव, भन्ते, बहुतरं, यदिदं महापथवी; अप्पमत्तिका सत्त कोलट्ठिमत्तियो गुळिका उपनिक्खित्ता. नेव सतिमं कलं उपेन्ति न सहस्सिमं कलं उपेन्ति न सतसहस्सिमं कलं उपेन्ति महापथविं उपनिधाय सत्त कोलट्ठिमत्तियो गुळिका उपनिक्खित्ता’’ति. ‘‘एवमेव खो, भिक्खवे…पे… धम्मचक्खुपटिलाभो’’ति. पञ्चमं.

६. दुतियपथवीसुत्तं

७९. सावत्थियं विहरति…पे… ‘‘सेय्यथापि, भिक्खवे, महापथवी परिक्खयं परियादानं गच्छेय्य, ठपेत्वा सत्त कोलट्ठिमत्तियो गुळिका. तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, यं वा महापथविया परिक्खीणं परियादिण्णं या वा सत्त कोलट्ठिमत्तियो गुळिका अवसिट्ठा’’ति?

‘‘एतदेव भन्ते, बहुतरं, महापथविया, यदिदं परिक्खीणं परियादिण्णं; अप्पमत्तिका सत्त कोलट्ठिमत्तियो गुळिका अवसिट्ठा. नेव सतिमं कलं उपेन्ति न सहस्सिमं कलं उपेन्ति न सतसहस्सिमं कलं उपेन्ति महापथविया परिक्खीणं परियादिण्णं उपनिधाय सत्त कोलट्ठिमत्तियो गुळिका अवसिट्ठा’’ति. ‘‘एवमेव खो, भिक्खवे…पे… धम्मचक्खुपटिलाभो’’ति. छट्ठं.

७. समुद्दसुत्तं

८०. सावत्थियं विहरति…पे… ‘‘सेय्यथापि, भिक्खवे, पुरिसो महासमुद्दतो द्वे वा तीणि वा उदकफुसितानि उद्धरेय्य. तं किं मञ्ञथ, भिक्खवे , कतमं नु खो बहुतरं, यानि वा द्वे वा तीणि वा उदकफुसितानि उब्भतानि यं वा महासमुद्दे उदक’’न्ति?

‘‘एतदेव , भन्ते, बहुतरं, यदिदं महासमुद्दे उदकं; अप्पमत्तकानि द्वे वा तीणि वा उदकफुसितानि उब्भतानि. नेव सतिमं कलं उपेन्ति न सहस्सिमं कलं उपेन्ति न सतसहस्सिमं कलं उपेन्ति महासमुद्दे उदकं उपनिधाय द्वे वा तीणि वा उदकफुसितानि उब्भतानी’’ति. ‘‘एवमेव खो, भिक्खवे…पे… धम्मचक्खुपटिलाभो’’ति. सत्तमं.

८. दुतियसमुद्दसुत्तं

८१. सावत्थियं विहरति…पे… ‘‘सेय्यथापि, भिक्खवे, महासमुद्दो परिक्खयं परियादानं गच्छेय्य, ठपेत्वा द्वे वा तीणि वा उदकफुसितानि. तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, यं वा महासमुद्दे उदकं परिक्खीणं परियादिन्नं यानि वा द्वे वा तीणि वा उदकफुसितानि अवसिट्ठानी’’ति?

‘‘एतदेव, भन्ते, बहुतरं महासमुद्दे उदकं, यदिदं परिक्खीणं परियादिण्णं; अप्पमत्तकानि द्वे वा तीणि वा उदकफुसितानि अवसिट्ठानि. नेव सतिमं कलं उपेन्ति न सहस्सिमं कलं उपेन्ति न सतसहस्सिमं कलं उपेन्ति महासमुद्दे उदकं परिक्खीणं परियादिण्णं उपनिधाय द्वे वा तीणि वा उदकफुसितानि अवसिट्ठानी’’ति. ‘‘एवमेव खो भिक्खवे…पे… धम्मचक्खुपटिलाभो’’ति. अट्ठमं.

९. पब्बतसुत्तं

८२. सावत्थियं विहरति…पे… ‘‘सेय्यथापि, भिक्खवे, पुरिसो हिमवतो पब्बतराजस्स सत्त सासपमत्तियो पासाणसक्खरा उपनिक्खिपेय्य. तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, या वा सत्त सासपमत्तियो पासाणसक्खरा उपनिक्खित्ता यो वा हिमवा [उपनिक्खित्ता, हिमवा वा (सी.)] पब्बतराजा’’ति?

‘‘एतदेव, भन्ते, बहुतरं यदिदं हिमवा पब्बतराजा; अप्पमत्तिका सत्त सासपमत्तियो पासाणसक्खरा उपनिक्खित्ता. नेव सतिमं कलं उपेन्ति न सहस्सिमं कलं उपेन्ति न सतसहस्सिमं कलं उपेन्ति हिमवन्तं पब्बतराजानं उपनिधाय सत्त सासपमत्तियो पासाणसक्खरा उपनिक्खित्ता’’ति. ‘‘एवमेव खो…पे… धम्मचक्खुपटिलाभो’’ति. नवमं.

१०. दुतियपब्बतसुत्तं

८३. सावत्थियं विहरति…पे… ‘‘सेय्यथापि, भिक्खवे, हिमवा पब्बतराजा परिक्खयं परियादानं गच्छेय्य, ठपेत्वा सत्त सासपमत्तियो पासाणसक्खरा. तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, यं वा हिमवतो पब्बतराजस्स परिक्खीणं परियादिण्णं या वा सत्त सासपमत्तियो पासाणसक्खरा अवसिट्ठा’’ति?

‘‘एतदेव, भन्ते, बहुतरं हिमवतो पब्बतराजस्स यदिदं परिक्खीणं परियादिण्णं; अप्पमत्तिका सत्त सासपमत्तियो पासाणसक्खरा अवसिट्ठा. नेव सतिमं कलं उपेन्ति न सहस्सिमं कलं उपेन्ति न सतसहस्सिमं कलं उपेन्ति हिमवतो पब्बतराजस्स परिक्खीणं परियादिण्णं उपनिधाय सत्त सासपमत्तियो पासाणसक्खरा अवसिट्ठा’’ति.

‘‘एवमेव खो, भिक्खवे, अरियसावकस्स दिट्ठिसम्पन्नस्स पुग्गलस्स अभिसमेताविनो एतदेव बहुतरं दुक्खं यदिदं परिक्खीणं परियादिण्णं; अप्पमत्तकं अवसिट्ठं. नेव सतिमं कलं उपेति न सहस्सिमं कलं उपेति न सतसहस्सिमं कलं उपेति पुरिमं दुक्खक्खन्धं परिक्खीणं परियादिण्णं उपनिधाय यदिदं सत्तक्खत्तुंपरमता. एवं महत्थियो खो, भिक्खवे, धम्माभिसमयो, एवं महत्थियो धम्मचक्खुपटिलाभो’’ति. दसमं.

११. ततियपब्बतसुत्तं

८४. सावत्थियं विहरति…पे… ‘‘सेय्यथापि , भिक्खवे, पुरिसो सिनेरुस्स पब्बतराजस्स सत्त मुग्गमत्तियो पासाणसक्खरा उपनिक्खिपेय्य. तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, या वा सत्त मुग्गमत्तियो पासाणसक्खरा उपनिक्खित्ता यो वा सिनेरु [उपनिक्खित्ता, सिनेरु वा (सी.)] पब्बतराजा’’ति?

‘‘एतदेव, भन्ते, बहुतरं यदिदं सिनेरु पब्बतराजा; अप्पमत्तिका सत्त मुग्गमत्तियो पासाणसक्खरा उपनिक्खित्ता. नेव सतिमं कलं उपेन्ति न सहस्सिमं कलं उपेन्ति न सतसहस्सिमं कलं उपेन्ति सिनेरुं पब्बतराजानं उपनिधाय सत्त मुग्गमत्तियो पासाणसक्खरा उपनिक्खित्ता’’ति. ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स दिट्ठिसम्पन्नस्स पुग्गलस्स अधिगमं उपनिधाय अञ्ञतित्थियसमणब्राह्मणपरिब्बाजकानं अधिगमो नेव सतिमं कलं उपेति न सहस्सिमं कलं उपेति न सतसहस्सिमं कलं उपेति. एवं महाधिगमो, भिक्खवे, दिट्ठिसम्पन्नो पुग्गलो, एवं महाभिञ्ञो’’ति. एकादसमं.

अभिसमयसंयुत्तं समत्तं.

तस्सुद्दानं –

नखसिखा पोक्खरणी, सम्भेज्जउदके च द्वे;

द्वे पथवी द्वे समुद्दा, तयो च पब्बतूपमाति.