📜

३. धातुसंयुत्तं

१. नानत्तवग्गो

१. धातुनानत्तसुत्तं

८५. सावत्थियं विहरति…पे… ‘‘धातुनानत्तं वो, भिक्खवे, देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘कतमञ्च, भिक्खवे, धातुनानत्तं? चक्खुधातु रूपधातु चक्खुविञ्ञाणधातु, सोतधातु सद्दधातु सोतविञ्ञाणधातु, घानधातु गन्धधातु घानविञ्ञाणधातु, जिव्हाधातु रसधातु जिव्हाविञ्ञाणधातु, कायधातु फोट्ठब्बधातु कायविञ्ञाणधातु, मनोधातु धम्मधातु मनोविञ्ञाणधातु – इदं वुच्चति, भिक्खवे, धातुनानत्त’’न्ति. पठमं.

२. फस्सनानत्तसुत्तं

८६. सावत्थियं विहरति…पे… ‘‘धातुनानत्तं, भिक्खवे, पटिच्च उप्पज्जति फस्सनानत्तं. कतमञ्च, भिक्खवे, धातुनानत्तं? चक्खुधातु सोतधातु घानधातु जिव्हाधातु कायधातु मनोधातु – इदं वुच्चति, भिक्खवे, धातुनानत्तं’’.

‘‘कथञ्च, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं? चक्खुधातुं, भिक्खवे, पटिच्च उप्पज्जति चक्खुसम्फस्सो. सोतधातुं पटिच्च… घानधातुं पटिच्च … जिव्हाधातुं पटिच्च… कायधातुं पटिच्च… मनोधातुं पटिच्च उप्पज्जति मनोसम्फस्सो. एवं खो , भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्त’’न्ति. दुतियं.

३. नोफस्सनानत्तसुत्तं

८७. सावत्थियं विहरति…पे… ‘‘धातुनानत्तं, भिक्खवे, पटिच्च उप्पज्जति फस्सनानत्तं, नो फस्सनानत्तं पटिच्च उप्पज्जति धातुनानत्तं. कतमञ्च, भिक्खवे, धातुनानत्तं? चक्खुधातु…पे… मनोधातु – इदं वुच्चति, भिक्खवे, धातुनानत्तं’’.

‘‘कथञ्च , भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, नो फस्सनानत्तं पटिच्च उप्पज्जति धातुनानत्तं? चक्खुधातुं, भिक्खवे, पटिच्च उप्पज्जति चक्खुसम्फस्सो, नो चक्खुसम्फस्सं पटिच्च उप्पज्जति चक्खुधातु…पे… मनोधातुं पटिच्च उप्पज्जति मनोसम्फस्सो, नो मनोसम्फस्सं पटिच्च उप्पज्जति मनोधातु. एवं खो, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, नो फस्सनानत्तं पटिच्च उप्पज्जति धातुनानत्त’’न्ति. ततियं.

४. वेदनानानत्तसुत्तं

८८. सावत्थियं विहरति…पे… ‘‘धातुनानत्तं, भिक्खवे, पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं. कतमञ्च, भिक्खवे, धातुनानत्तं? चक्खुधातु …पे… मनोधातु – इदं वुच्चति, भिक्खवे, धातुनानत्तं’’.

‘‘कथञ्च, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं? चक्खुधातुं, भिक्खवे, पटिच्च उप्पज्जति चक्खुसम्फस्सो, चक्खुसम्फस्सं पटिच्च उप्पज्जति चक्खुसम्फस्सजा वेदना…पे… मनोधातुं पटिच्च उप्पज्जति मनोसम्फस्सो, मनोसम्फस्सं पटिच्च उप्पज्जति मनोसम्फस्सजा वेदना. एवं खो, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्त’’न्ति. चतुत्थं.

५. दुतियवेदनानानत्तसुत्तं

८९. सावत्थियं विहरति…पे… ‘‘धातुनानत्तं, भिक्खवे, पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं, नो वेदनानानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, नो फस्सनानत्तं पटिच्च उप्पज्जति धातुनानत्तं. कतमञ्च, भिक्खवे, धातुनानत्तं? चक्खुधातु…पे… मनोधातु – इदं वुच्चति, भिक्खवे, धातुनानत्तं’’.

‘‘कथञ्च, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं, नो वेदनानानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, नो फस्सनानत्तं पटिच्च उप्पज्जति धातुनानत्तं? चक्खुधातुं, भिक्खवे, पटिच्च उप्पज्जति चक्खुसम्फस्सो, चक्खुसम्फस्सं पटिच्च उप्पज्जति चक्खुसम्फस्सजा वेदना, नो चक्खुसम्फस्सजं वेदनं पटिच्च उप्पज्जति चक्खुसम्फस्सो, नो चक्खुसम्फस्सं पटिच्च उप्पज्जति चक्खुधातु…पे… मनोधातुं पटिच्च उप्पज्जति मनोसम्फस्सो, मनोसम्फस्सं पटिच्च उप्पज्जति मनोसम्फस्सजा वेदना, नो मनोसम्फस्सजं वेदनं पटिच्च उप्पज्जति मनोसम्फस्सो, नो मनोसम्फस्सं पटिच्च उप्पज्जति मनोधातु. एवं खो, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं, नो वेदनानानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, नो फस्सनानत्तं पटिच्च उप्पज्जति धातुनानत्त’’न्ति. पञ्चमं.

६. बाहिरधातुनानत्तसुत्तं

९०. सावत्थियं विहरति…पे… ‘‘धातुनानत्तं वो, भिक्खवे, देसेस्सामि. तं सुणाथ…पे… कतमञ्च, भिक्खवे, धातुनानत्तं? रूपधातु सद्दधातु गन्धधातु रसधातु फोट्ठब्बधातु धम्मधातु – इदं वुच्चति, भिक्खवे, धातुनानत्त’’न्ति. छट्ठं.

७. सञ्ञानानत्तसुत्तं

९१. सावत्थियं विहरति…पे… ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘धातुनानत्तं, भिक्खवे, पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं, सङ्कप्पनानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, छन्दनानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, परिळाहनानत्तं पटिच्च उप्पज्जति परियेसनानानत्तं. कतमञ्च, भिक्खवे, धातुनानत्तं? रूपधातु…पे… धम्मधातु – इदं वुच्चति, भिक्खवे, धातुनानत्तं’’.

‘‘कथञ्च , भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं, सङ्कप्पनानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, छन्दनानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, परिळाहनानत्तं पटिच्च उप्पज्जति परियेसनानानत्तं?

‘‘रूपधातुं, भिक्खवे, पटिच्च उप्पज्जति रूपसञ्ञा , रूपसञ्ञं पटिच्च उप्पज्जति रूपसङ्कप्पो, रूपसङ्कप्पं पटिच्च उप्पज्जति रूपच्छन्दो, रूपच्छन्दं पटिच्च उप्पज्जति रूपपरिळाहो, रूपपरिळाहं पटिच्च उप्पज्जति रूपपरियेसना…पे… धम्मधातुं पटिच्च उप्पज्जति धम्मसञ्ञा, धम्मसञ्ञं पटिच्च उप्पज्जति धम्मसङ्कप्पो, धम्मसङ्कप्पं पटिच्च उप्पज्जति धम्मच्छन्दो, धम्मच्छन्दं पटिच्च उप्पज्जति धम्मपरिळाहो, धम्मपरिळाहं पटिच्च उप्पज्जति धम्मपरियेसना.

‘‘एवं, खो, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं, सङ्कप्पनानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, छन्दनानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, परिळाहनानत्तं पटिच्च उप्पज्जति परियेसनानानत्त’’न्ति. सत्तमं.

८. नोपरियेसनानानत्तसुत्तं

९२. सावत्थियं विहरति…पे… ‘‘धातुनानत्तं, भिक्खवे, पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं, सङ्कप्पनानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, छन्दनानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, परिळाहनानत्तं पटिच्च उप्पज्जति परियेसनानानत्तं; नो परियेसनानानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं , नो परिळाहनानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, नो छन्दनानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं , नो सङ्कप्पनानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, नो सञ्ञानानत्तं पटिच्च उप्पज्जति धातुनानत्तं. कतमञ्च, भिक्खवे, धातुनानत्तं? रूपधातु…पे… धम्मधातु – इदं वुच्चति, भिक्खवे, धातुनानत्तं’’.

‘‘कथञ्च , भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति…पे… परियेसनानानत्तं; नो परियेसनानानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, नो परिळाहनानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, नो छन्दनानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं, नो सङ्कप्पनानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, नो सञ्ञानानत्तं पटिच्च उप्पज्जति धातुनानत्तं?

‘‘रूपधातुं, भिक्खवे, पटिच्च उप्पज्जति रूपसञ्ञा…पे… धम्मधातुं पटिच्च उप्पज्जति धम्मसञ्ञा, धम्मसञ्ञं पटिच्च उप्पज्जति…पे… धम्मपरियेसना; नो धम्मपरियेसनं पटिच्च उप्पज्जति धम्मपरिळाहो, नो धम्मपरिळाहं पटिच्च उप्पज्जति धम्मच्छन्दो, नो धम्मच्छन्दं पटिच्च उप्पज्जति धम्मसङ्कप्पो, नो धम्मसङ्कप्पं पटिच्च उप्पज्जति धम्मसञ्ञा, नो धम्मसञ्ञं पटिच्च उप्पज्जति धम्मधातु.

‘‘एवं खो, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति…पे… परियेसनानानत्तं; नो परियेसनानानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, नो परिळाहनानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, नो छन्दनानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं, नो सङ्कप्पनानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, नो सञ्ञानानत्तं पटिच्च उप्पज्जति धातुनानत्त’’न्ति. अट्ठमं.

९. बाहिरफस्सनानत्तसुत्तं

९३. सावत्थियं विहरति…पे… ‘‘धातुनानत्तं, भिक्खवे, पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं, सङ्कप्पनानत्तं पटिच्च उप्पज्जति फस्सनानत्तं , फस्सनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं, वेदनानानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, छन्दनानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, परिळाहनानत्तं पटिच्च उप्पज्जति परियेसनानानत्तं , परियेसनानानत्तं पटिच्च उप्पज्जति लाभनानत्तं. कतमञ्च, भिक्खवे, धातुनानत्तं? रूपधातु…पे… धम्मधातु – इदं वुच्चति, भिक्खवे, धातुनानत्तं’’.

‘‘कथञ्च, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति…पे… लाभनानत्तं?

‘‘रूपधातुं, भिक्खवे, पटिच्च उप्पज्जति रूपसञ्ञा, रूपसञ्ञं पटिच्च उप्पज्जति रूपसङ्कप्पो, रूपसङ्कप्पं पटिच्च उप्पज्जति रूपसम्फस्सो, रूपसम्फस्सं पटिच्च उप्पज्जति रूपसम्फस्सजा वेदना, रूपसम्फस्सजं वेदनं पटिच्च उप्पज्जति रूपच्छन्दो, रूपच्छन्दं पटिच्च उप्पज्जति रूपपरिळाहो, रूपपरिळाहं पटिच्च उप्पज्जति रूपपरियेसना, रूपपरियेसनं पटिच्च उप्पज्जति रूपलाभो…पे… धम्मधातुं पटिच्च उप्पज्जति धम्मसञ्ञा, धम्मसञ्ञं पटिच्च उप्पज्जति धम्मसङ्कप्पो, धम्मसङ्कप्पं पटिच्च उप्पज्जति धम्मसम्फस्सो, धम्मसम्फस्सं पटिच्च उप्पज्जति धम्मसम्फस्सजा वेदना, धम्मसम्फस्सजं वेदनं पटिच्च उप्पज्जति धम्मच्छन्दो, धम्मच्छन्दं पटिच्च उप्पज्जति धम्मपरिळाहो, धम्मपरिळाहं पटिच्च उप्पज्जति धम्मपरियेसना, धम्मपरियेसनं पटिच्च उप्पज्जति धम्मलाभो .

‘‘एवं खो, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति…पे… परियेसनानानत्तं, परियेसनानानत्तं पटिच्च उप्पज्जति लाभनानत्त’’न्ति. नवमं.

१०. दुतियबाहिरफस्सनानत्तसुत्तं

९४. सावत्थियं विहरति…पे… ‘‘धातुनानत्तं, भिक्खवे, पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं , फस्स… वेदना… छन्द… परिळाह… परियेसनानानत्तं पटिच्च उप्पज्जति लाभनानत्तं; नो लाभनानत्तं पटिच्च उप्पज्जति परियेसनानानत्तं, नो परियेसनानानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, नो परिळाहनानत्तं पटिच्च उप्पज्जति…पे… छन्द… वेदना… फस्स… सङ्कप्प… सञ्ञानानत्तं , नो सञ्ञानानत्तं पटिच्च उप्पज्जति धातुनानत्तं. कतमञ्च, भिक्खवे, धातुनानत्तं? रूपधातु…पे… धम्मधातु – इदं वुच्चति, भिक्खवे, धातुनानत्तं’’.

‘‘कथञ्च, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं? फस्स… वेदना… छन्द… परिळाह… परियेसना… लाभ… नो लाभनानत्तं पटिच्च उप्पज्जति परियेसनानानत्तं, नो परियेसनानानत्तं पटिच्च उप्पज्जति परिळाह… छन्द… वेदना… फस्स… नो सङ्कप्पनानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, नो सञ्ञानानत्तं पटिच्च उप्पज्जति धातुनानत्तं?

‘‘रूपधातुं, भिक्खवे, पटिच्च उप्पज्जति रूपसञ्ञा…पे… धम्मधातुं पटिच्च उप्पज्जति धम्मसञ्ञा, धम्मसञ्ञं पटिच्च उप्पज्जति…पे… धम्मपरियेसना, धम्मपरियेसनं पटिच्च उप्पज्जति धम्मलाभो; नो धम्मलाभं पटिच्च उप्पज्जति धम्मपरियेसना, नो धम्मपरियेसनं पटिच्च उप्पज्जति धम्मपरिळाहो , नो धम्मपरिळाहं पटिच्च उप्पज्जति धम्मच्छन्दो, नो धम्मच्छन्दं पटिच्च उप्पज्जति धम्मसम्फस्सजा वेदना, नो धम्मसम्फस्सजं वेदनं पटिच्च उप्पज्जति धम्मसम्फस्सो, नो धम्मसम्फस्सं पटिच्च उप्पज्जति धम्मसङ्कप्पो, नो धम्मसङ्कप्पं पटिच्च उप्पज्जति धम्मसञ्ञा, नो धम्मसञ्ञं पटिच्च उप्पज्जति धम्मधातु.

‘‘एवं खो, भिक्खवे, धातुनानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, सञ्ञानानत्तं पटिच्च उप्पज्जति…पे… सङ्कप्प… फस्स… वेदना… छन्द… परिळाह… परियेसना… लाभ… नो लाभनानत्तं पटिच्च उप्पज्जति परियेसनानानत्तं, नो परियेसनानानत्तं पटिच्च उप्पज्जति परिळाहनानत्तं, नो परिळाहनानत्तं पटिच्च उप्पज्जति छन्दनानत्तं, नो छन्दनानत्तं पटिच्च उप्पज्जति वेदनानानत्तं, नो वेदनानानत्तं पटिच्च उप्पज्जति फस्सनानत्तं, नो फस्सनानत्तं पटिच्च उप्पज्जति सङ्कप्पनानत्तं, नो सङ्कप्पनानत्तं पटिच्च उप्पज्जति सञ्ञानानत्तं, नो सञ्ञानानत्तं पटिच्च उप्पज्जति धातुनानत्त’’न्ति. दसमं.

नानत्तवग्गो पठमो.

तस्सुद्दानं –

धातुफस्सञ्च नो चेतं, वेदना अपरे दुवे;

एतं अज्झत्तपञ्चकं, धातुसञ्ञञ्च नो चेतं;

फस्सस्स अपरे दुवे, एतं बाहिरपञ्चकन्ति.

२. दुतियवग्गो

१. सत्तधातुसुत्तं

९५. सावत्थियं विहरति…पे… ‘‘सत्तिमा , भिक्खवे, धातुयो. कतमा सत्त? आभाधातु, सुभधातु, आकासानञ्चायतनधातु, विञ्ञाणञ्चायतनधातु, आकिञ्चञ्ञायतनधातु, नेवसञ्ञानासञ्ञायतनधातु, सञ्ञावेदयितनिरोधधातु – इमा खो, भिक्खवे, सत्त धातुयो’’ति.

एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘या चायं, भन्ते, आभाधातु या च सुभधातु या च आकासानञ्चायतनधातु या च विञ्ञाणञ्चायतनधातु या च आकिञ्चञ्ञायतनधातु या च नेवसञ्ञानासञ्ञायतनधातु या च सञ्ञावेदयितनिरोधधातु – इमा नु खो, भन्ते, धातुयो किं पटिच्च पञ्ञायन्ती’’ति?

‘‘यायं, भिक्खु, आभाधातु – अयं धातु अन्धकारं पटिच्च पञ्ञायति. यायं, भिक्खु, सुभधातु – अयं धातु असुभं पटिच्च पञ्ञायति. यायं, भिक्खु, आकासानञ्चायतनधातु – अयं धातु रूपं पटिच्च पञ्ञायति. यायं, भिक्खु, विञ्ञाणञ्चायतनधातु – अयं धातु आकासानञ्चायतनं पटिच्च पञ्ञायति. यायं, भिक्खु, आकिञ्चञ्ञायतनधातु – अयं धातु विञ्ञाणञ्चायतनं पटिच्च पञ्ञायति. यायं, भिक्खु, नेवसञ्ञानासञ्ञायतनधातु – अयं धातु आकिञ्चञ्ञायतनं पटिच्च पञ्ञायति. यायं, भिक्खु, सञ्ञावेदयितनिरोधधातु – अयं धातु निरोधं पटिच्च पञ्ञायती’’ति.

‘‘या चायं , भन्ते, आभाधातु या च सुभधातु या च आकासानञ्चायतनधातु या च विञ्ञाणञ्चायतनधातु या च आकिञ्चञ्ञायतनधातु या च नेवसञ्ञानासञ्ञायतनधातु या च सञ्ञावेदयितनिरोधधातु – इमा नु खो, भन्ते, धातुयो कथं समापत्ति पत्तब्बा’’ति?

‘‘या चायं, भिक्खु, आभाधातु या च सुभधातु या च आकासानञ्चायतनधातु या च विञ्ञाणञ्चायतनधातु या च आकिञ्चञ्ञायतनधातु – इमा धातुयो सञ्ञासमापत्ति पत्तब्बा. यायं, भिक्खु, नेवसञ्ञानासञ्ञायतनधातु – अयं धातु सङ्खारावसेससमापत्ति पत्तब्बा . यायं, भिक्खु, सञ्ञावेदयितनिरोधधातु – अयं धातु निरोधसमापत्ति पत्तब्बा’’ति. पठमं.

२. सनिदानसुत्तं

९६. सावत्थियं विहरति…पे… ‘‘सनिदानं, भिक्खवे, उप्पज्जति कामवितक्को, नो अनिदानं; सनिदानं उप्पज्जति ब्यापादवितक्को, नो अनिदानं; सनिदानं उप्पज्जति विहिंसावितक्को, नो अनिदानं’’.

‘‘कथञ्च, भिक्खवे, सनिदानं उप्पज्जति कामवितक्को, नो अनिदानं; सनिदानं उप्पज्जति ब्यापादवितक्को, नो अनिदानं; सनिदानं उप्पज्जति विहिंसावितक्को, नो अनिदानं? कामधातुं, भिक्खवे, पटिच्च उप्पज्जति कामसञ्ञा, कामसञ्ञं पटिच्च उप्पज्जति कामसङ्कप्पो, कामसङ्कप्पं पटिच्च उप्पज्जति कामच्छन्दो, कामच्छन्दं पटिच्च उप्पज्जति कामपरिळाहो, कामपरिळाहं पटिच्च उप्पज्जति कामपरियेसना. कामपरियेसनं, भिक्खवे, परियेसमानो अस्सुतवा पुथुज्जनो तीहि ठानेहि मिच्छा पटिपज्जति – कायेन, वाचाय, मनसा.

‘‘ब्यापादधातुं, भिक्खवे, पटिच्च उप्पज्जति ब्यापादसञ्ञा, ब्यापादसञ्ञं पटिच्च उप्पज्जति ब्यापादसङ्कप्पो…पे… ब्यापादच्छन्दो… ब्यापादपरिळाहो… ब्यापादपरियेसना… ब्यापादपरियेसनं, भिक्खवे, परियेसमानो अस्सुतवा पुथुज्जनो तीहि ठानेहि मिच्छा पटिपज्जति – कायेन, वाचाय, मनसा.

‘‘विहिंसाधातुं , भिक्खवे, पटिच्च उप्पज्जति विहिंसासञ्ञा; विहिंसासञ्ञं पटिच्च उप्पज्जति विहिंसासङ्कप्पो…पे… विहिंसाछन्दो… विहिंसापरिळाहो… विहिंसापरियेसना… विहिंसापरियेसनं, भिक्खवे , परियेसमानो अस्सुतवा पुथुज्जनो तीहि ठानेहि मिच्छा पटिपज्जति – कायेन, वाचाय, मनसा.

‘‘सेय्यथापि, भिक्खवे, पुरिसो आदित्तं तिणुक्कं सुक्खे तिणदाये निक्खिपेय्य; नो चे हत्थेहि च पादेहि च खिप्पमेव निब्बापेय्य. एवञ्हि, भिक्खवे, ये तिणकट्ठनिस्सिता पाणा ते अनयब्यसनं आपज्जेय्युं. एवमेव खो, भिक्खवे, यो हि कोचि समणो वा ब्राह्मणो वा उप्पन्नं विसमगतं सञ्ञं न खिप्पमेव पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति, सो दिट्ठे चेव धम्मे दुक्खं विहरति सविघातं सउपायासं सपरिळाहं; कायस्स च भेदा परं मरणा दुग्गति पाटिकङ्खा.

‘‘सनिदानं, भिक्खवे, उप्पज्जति नेक्खम्मवितक्को, नो अनिदानं; सनिदानं उप्पज्जति अब्यापादवितक्को, नो अनिदानं; सनिदानं उप्पज्जति अविहिंसावितक्को, नो अनिदानं.

‘‘कथञ्च, भिक्खवे, सनिदानं उप्पज्जति नेक्खम्मवितक्को, नो अनिदानं; सनिदानं उप्पज्जति अब्यापादवितक्को, नो अनिदानं; सनिदानं उप्पज्जति अविहिंसावितक्को, नो अनिदानं? नेक्खम्मधातुं, भिक्खवे, पटिच्च उप्पज्जति नेक्खम्मसञ्ञा, नेक्खम्मसञ्ञं पटिच्च उप्पज्जति नेक्खम्मसङ्कप्पो, नेक्खम्मसङ्कप्पं पटिच्च उप्पज्जति नेक्खम्मच्छन्दो, नेक्खम्मच्छन्दं पटिच्च उप्पज्जति नेक्खम्मपरिळाहो, नेक्खम्मपरिळाहं पटिच्च उप्पज्जति नेक्खम्मपरियेसना; नेक्खम्मपरियेसनं, भिक्खवे, परियेसमानो सुतवा अरियसावको तीहि ठानेहि सम्मा पटिपज्जति – कायेन, वाचाय, मनसा.

‘‘अब्यापादधातुं, भिक्खवे, पटिच्च उप्पज्जति अब्यापादसञ्ञा, अब्यापादसञ्ञं पटिच्च उप्पज्जति अब्यापादसङ्कप्पो…पे… अब्यापादच्छन्दो… अब्यापादपरिळाहो… अब्यापादपरियेसना, अब्यापादपरियेसनं, भिक्खवे, परियेसमानो सुतवा अरियसावको तीहि ठानेहि सम्मा पटिपज्जति – कायेन, वाचाय, मनसा.

‘‘अविहिंसाधातुं , भिक्खवे, पटिच्च उप्पज्जति अविहिंसासञ्ञा , अविहिंसासञ्ञं पटिच्च उप्पज्जति अविहिंसासङ्कप्पो, अविहिंसासङ्कप्पं पटिच्च उप्पज्जति अविहिंसाछन्दो, अविहिंसाछन्दं पटिच्च उप्पज्जति अविहिंसापरिळाहो, अविहिंसापरिळाहं पटिच्च उप्पज्जति अविहिंसापरियेसना; अविहिंसापरियेसनं, भिक्खवे, परियेसमानो सुतवा अरियसावको तीहि ठानेहि सम्मा पटिपज्जति – कायेन, वाचाय, मनसा.

‘‘सेय्यथापि, भिक्खवे, पुरिसो आदित्तं तिणुक्कं सुक्खे तिणदाये निक्खिपेय्य; तमेनं हत्थेहि च पादेहि च खिप्पमेव निब्बापेय्य. एवञ्हि, भिक्खवे, ये तिणकट्ठनिस्सिता पाणा ते न अनयब्यसनं आपज्जेय्युं. एवमेव खो, भिक्खवे, यो हि कोचि समणो वा ब्राह्मणो वा उप्पन्नं विसमगतं सञ्ञं खिप्पमेव पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति, सो दिट्ठे चेव धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं; कायस्स च भेदा परं मरणा सुगति पाटिकङ्खा’’ति. दुतियं.

३. गिञ्जकावसथसुत्तं

९७. एकं समयं भगवा ञातिके विहरति गिञ्जकावसथे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘धातुं, भिक्खवे, पटिच्च उप्पज्जति सञ्ञा, उप्पज्जति दिट्ठि, उप्पज्जति वितक्को’’ति. एवं वुत्ते, आयस्मा कच्चानो [सद्धो कच्चानो (क.)] भगवन्तं एतदवोच – ‘‘यायं, भन्ते, दिट्ठि – ‘असम्मासम्बुद्धेसु सम्मासम्बुद्धा’ति, अयं नु खो, भन्ते, दिट्ठि किं पटिच्च पञ्ञायती’’ति?

‘‘महति खो एसा, कच्चान, धातु यदिदं अविज्जाधातु. हीनं , कच्चान, धातुं पटिच्च उप्पज्जति हीना सञ्ञा, हीना दिट्ठि, हीनो वितक्को, हीना चेतना, हीना पत्थना, हीनो पणिधि, हीनो पुग्गलो, हीना वाचा; हीनं आचिक्खति देसेति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति; हीना तस्स उपपत्तीति वदामि.

‘‘मज्झिमं , कच्चान, धातुं पटिच्च उप्पज्जति मज्झिमा सञ्ञा, मज्झिमा दिट्ठि, मज्झिमो वितक्को, मज्झिमा चेतना, मज्झिमा पत्थना, मज्झिमो पणिधि, मज्झिमो पुग्गलो, मज्झिमा वाचा; मज्झिमं आचिक्खति देसेति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति; मज्झिमा तस्स उपपत्तीति वदामि.

‘‘पणीतं, कच्चान, धातुं पटिच्च उप्पज्जति पणीता सञ्ञा, पणीता दिट्ठि, पणीतो वितक्को, पणीता चेतना, पणीता पत्थना, पणीतो पणिधि, पणीतो पुग्गलो, पणीता वाचा; पणीतं आचिक्खति देसेति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति; पणीता तस्स उपपत्तीति वदामी’’ति. ततियं.

४. हीनाधिमुत्तिकसुत्तं

९८. सावत्थियं विहरति…पे… ‘‘धातुसोव [धातुसो (सी. पी.) अयञ्च पठमारम्भवाक्येयेव, न सब्बत्थ. तीसु पन अद्धासु च उपमासंसन्दननिगमनट्ठाने च इदं पाठनानत्तं नत्थि], भिक्खवे, सत्ता संसन्दन्ति समेन्ति. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति; कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति’’.

‘‘अतीतम्पि खो [खोसद्दो सी. स्या. कं. पी. पोत्थकेसु नत्थि], भिक्खवे, अद्धानं धातुसोव [ईदिसेसु ठानेसु पाठनानत्तं नत्थि] सत्ता संसन्दिंसु समिंसु. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दिंसु समिंसु; कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दिंसु समिंसु.

‘‘अनागतम्पि खो [खोसद्दो सी. स्या. कं. पी. पोत्थकेसु नत्थि], भिक्खवे, अद्धानं धातुसोव [ईदिसेसु ठानेसु पाठनानत्तं नत्थि] सत्ता संसन्दिस्सन्ति समेस्सन्ति. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दिस्सन्ति समेस्सन्ति; कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दिस्सन्ति समेस्सन्ति.

‘‘एतरहिपि खो [खोसद्दो सी. स्या. कं. पी. पोत्थकेसु नत्थि], भिक्खवे, पच्चुप्पन्नं अद्धानं धातुसोव [ईदिसेसु ठानेसु पाठनानत्तं नत्थि] सत्ता संसन्दन्ति समेन्ति. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति; कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ती’’ति. चतुत्थं.

५. चङ्कमसुत्तं

९९. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. तेन खो पन समयेन आयस्मा सारिपुत्तो सम्बहुलेहि भिक्खूहि सद्धिं भगवतो अविदूरे चङ्कमति; आयस्मापि खो महामोग्गल्लानो सम्बहुलेहि भिक्खूहि सद्धिं भगवतो अविदूरे चङ्कमति; आयस्मापि खो महाकस्सपो सम्बहुलेहि भिक्खूहि सद्धिं भगवतो अविदूरे चङ्कमति; आयस्मापि खो अनुरुद्धो सम्बहुलेहि भिक्खूहि सद्धिं भगवतो अविदूरे चङ्कमति; आयस्मापि खो पुण्णो मन्तानिपुत्तो सम्बहुलेहि भिक्खूहि सद्धिं भगवतो अविदूरे चङ्कमति; आयस्मापि खो उपालि सम्बहुलेहि भिक्खूहि सद्धिं भगवतो अविदूरे चङ्कमति; आयस्मापि खो आनन्दो सम्बहुलेहि भिक्खूहि सद्धिं भगवतो अविदूरे चङ्कमति; देवदत्तोपि खो सम्बहुलेहि भिक्खूहि सद्धिं भगवतो अविदूरे चङ्कमति.

अथ खो भगवा भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, सारिपुत्तं सम्बहुलेहि भिक्खूहि सद्धिं चङ्कमन्त’’न्ति? ‘‘एवं, भन्ते’’. ‘‘सब्बे खो एते, भिक्खवे, भिक्खू महापञ्ञा. पस्सथ नो तुम्हे, भिक्खवे, मोग्गल्लानं सम्बहुलेहि भिक्खूहि सद्धिं चङ्कमन्त’’न्ति? ‘‘एवं, भन्ते’’. ‘‘सब्बे खो एते, भिक्खवे, भिक्खू महिद्धिका. पस्सथ नो तुम्हे, भिक्खवे, कस्सपं सम्बहुलेहि भिक्खूहि सद्धिं चङ्कमन्त’’न्ति? ‘‘एवं , भन्ते’’. ‘‘सब्बे खो एते, भिक्खवे, भिक्खू धुतवादा. पस्सथ नो तुम्हे, भिक्खवे, अनुरुद्धं सम्बहुलेहि भिक्खूहि सद्धिं चङ्कमन्त’’न्ति? ‘‘एवं, भन्ते’’. ‘‘सब्बे खो एते, भिक्खवे, भिक्खू दिब्बचक्खुका. पस्सथ नो तुम्हे, भिक्खवे, पुण्णं मन्तानिपुत्तं सम्बहुलेहि भिक्खूहि सद्धिं चङ्कमन्त’’न्ति? ‘‘एवं, भन्ते’’. ‘‘सब्बे खो एते, भिक्खवे, भिक्खू धम्मकथिका. पस्सथ नो तुम्हे, भिक्खवे, उपालिं सम्बहुलेहि भिक्खूहि सद्धिं चङ्कमन्त’’न्ति? ‘‘एवं, भन्ते’’. ‘‘सब्बे खो एते, भिक्खवे, भिक्खू विनयधरा. पस्सथ नो तुम्हे, भिक्खवे, आनन्दं सम्बहुलेहि भिक्खूहि सद्धिं चङ्कमन्त’’न्ति? ‘‘एवं, भन्ते’’. ‘‘सब्बे खो एते, भिक्खवे, भिक्खू बहुस्सुता. पस्सथ नो तुम्हे, भिक्खवे, देवदत्तं सम्बहुलेहि भिक्खूहि सद्धिं चङ्कमन्त’’न्ति? ‘‘एवं, भन्ते’’. ‘‘सब्बे खो एते, भिक्खवे, भिक्खू पापिच्छा’’.

‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति; कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति. अतीतम्पि खो, भिक्खवे, अद्धानं धातुसोव सत्ता संसन्दिंसु समिंसु. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दिंसु समिंसु; कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दिंसु समिंसु.

‘‘अनागतम्पि खो, भिक्खवे, अद्धानं धातुसोव सत्ता संसन्दिस्सन्ति समेस्सन्ति. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दिस्सन्ति समेस्सन्ति; कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दिस्सन्ति समेस्सन्ति.

‘‘एतरहिपि खो, भिक्खवे, पच्चुप्पन्नं अद्धानं धातुसोव सत्ता संसन्दन्ति समेन्ति. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति; कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ती’’ति. पञ्चमं.

६. सगाथासुत्तं

१००. सावत्थियं विहरति…पे… ‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति. अतीतम्पि खो, भिक्खवे, अद्धानं धातुसोव सत्ता संसन्दिंसु समिंसु. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दिंसु समिंसु’’.

‘‘अनागतम्पि खो, भिक्खवे, अद्धानं धातुसोव सत्ता संसन्दिस्सन्ति समेस्सन्ति. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दिस्सन्ति समेस्सन्ति.

‘‘एतरहिपि खो, भिक्खवे, पच्चुप्पन्नं अद्धानं धातुसोव सत्ता संसन्दन्ति समेन्ति. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति.

‘‘सेय्यथापि, भिक्खवे, गूथो गूथेन संसन्दति समेति; मुत्तं मुत्तेन संसन्दति समेति; खेळो खेळेन संसन्दति समेति; पुब्बो पुब्बेन संसन्दति समेति; लोहितं लोहितेन संसन्दति समेति ; एवमेव खो, भिक्खवे, धातुसोव [सब्बत्थपि एवमेव दिस्सति] सत्ता संसन्दन्ति समेन्ति. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति. अतीतम्पि खो अद्धानं…पे… अनागतम्पि खो अद्धानं…पे… एतरहिपि खो पच्चुप्पन्नं अद्धानं धातुसोव सत्ता संसन्दन्ति समेन्ति. हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति.

‘‘धातुसोव भिक्खवे, सत्ता संसन्दन्ति समेन्ति. कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति. अतीतम्पि खो, भिक्खवे, अद्धानं धातुसोव सत्ता संसन्दिंसु समिंसु. कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दिंसु समिंसु.

‘‘अनागतम्पि खो, भिक्खवे, अद्धानं…पे… एतरहिपि खो, भिक्खवे, पच्चुप्पन्नं अद्धानं धातुसोव सत्ता संसन्दन्ति समेन्ति. कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति.

‘‘सेय्यथापि, भिक्खवे, खीरं खीरेन संसन्दति समेति; तेलं तेलेन संसन्दति समेति; सप्पि सप्पिना संसन्दति समेति; मधु मधुना संसन्दति समेति; फाणितं फाणितेन संसन्दति समेति; एवमेव खो, भिक्खवे, धातुसोव सत्ता संसन्दन्ति समेन्ति. कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति. अतीतम्पि खो अद्धानं… अनागतम्पि खो अद्धानं… एतरहिपि खो पच्चुप्पन्नं अद्धानं धातुसोव सत्ता संसन्दन्ति समेन्ति. कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ती’’ति.

इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –

‘‘संसग्गा वनथो जातो, असंसग्गेन छिज्जति;

परित्तं दारुमारुय्ह, यथा सीदे महण्णवे.

‘‘एवं कुसीतमागम्म, साधुजीविपि सीदति;

तस्मा तं परिवज्जेय्य, कुसीतं हीनवीरियं.

‘‘पविवित्तेहि अरियेहि, पहितत्तेहि झायीहि [झायिहि (सी.), झायिभि (स्या. कं.)];

निच्चं आरद्धवीरियेहि, पण्डितेहि सहावसे’’ति.

७. अस्सद्धसंसन्दनसुत्तं

१०१. सावत्थियं विहरति…पे… ‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; अहिरिका अहिरिकेहि सद्धिं संसन्दन्ति समेन्ति; अनोत्तप्पिनो अनोत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; अप्पस्सुता अप्पस्सुतेहि सद्धिं संसन्दन्ति समेन्ति; कुसीता कुसीतेहि सद्धिं संसन्दन्ति समेन्ति; मुट्ठस्सतिनो मुट्ठस्सतीहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति’’.

‘‘अतीतम्पि खो, भिक्खवे, अद्धानं धातुसोव सत्ता संसन्दिंसु समिंसु. अस्सद्धा अस्सद्धेहि सद्धिं संसन्दिंसु समिंसु; अहिरिका अहिरिकेहि सद्धिं संसन्दिंसु समिंसु; अनोत्तप्पिनो अनोत्तप्पीहि सद्धिं संसन्दिंसु समिंसु; अप्पस्सुता अप्पस्सुतेहि सद्धिं संसन्दिंसु समिंसु; कुसीता कुसीतेहि सद्धिं संसन्दिंसु समिंसु; मुट्ठस्सतिनो मुट्ठस्सतीहि सद्धिं संसन्दिंसु समिंसु; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दिंसु समिंसु.

‘‘अनागतम्पि खो, भिक्खवे, अद्धानं धातुसोव सत्ता संसन्दिस्सन्ति समेस्सन्ति. अस्सद्धा अस्सद्धेहि सद्धिं संसन्दिस्सन्ति समेस्सन्ति; अहिरिका अहिरिकेहि सद्धिं संसन्दिस्सन्ति समेस्सन्ति; अनोत्तप्पिनो अनोत्तप्पीहि सद्धिं…पे… अप्पस्सुता अप्पस्सुतेहि सद्धिं…पे… कुसीता कुसीतेहि सद्धिं…पे… मुट्ठस्सतिनो मुट्ठस्सतीहि सद्धिं…पे… दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दिस्सन्ति समेस्सन्ति.

‘‘एतरहिपि खो, भिक्खवे, पच्चुप्पन्नं अद्धानं धातुसोव सत्ता संसन्दन्ति समेन्ति. अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; अहिरिका अहिरिकेहि सद्धिं…पे… अनोत्तप्पिनो अनोत्तप्पीहि सद्धिं…पे… अप्पस्सुता अप्पस्सुतेहि सद्धिं…पे… कुसीता कुसीतेहि सद्धिं…पे… मुट्ठस्सतिनो मुट्ठस्सतीहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति.

‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; हिरिमना हिरिमनेहि सद्धिं संसन्दन्ति समेन्ति; ओत्तप्पिनो ओत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; बहुस्सुता बहुस्सुतेहि सद्धिं संसन्दन्ति समेन्ति; आरद्धवीरिया आरद्धवीरियेहि सद्धिं संसन्दन्ति समेन्ति; उपट्ठितस्सतिनो उपट्ठितस्सतीहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति. अतीतम्पि खो, भिक्खवे, अद्धानं…पे… अनागतम्पि खो, भिक्खवे…पे… एतरहिपि खो, भिक्खवे, पच्चुप्पन्नं अद्धानं धातुसोव सत्ता संसन्दन्ति समेन्ति. सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ती’’ति. सत्तमं.

८. अस्सद्धमूलकसुत्तं

१०२. सावत्थियं विहरति…पे… ‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; अहिरिका अहिरिकेहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; हिरिमना हिरिमनेहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति. अतीतम्पि खो, भिक्खवे, अद्धानं धातुसोव सत्ता संसन्दिंसु समिंसु…पे… अनागतम्पि खो, भिक्खवे, अद्धानं धातुसोव सत्ता संसन्दिस्सन्ति समेस्सन्ति…पे….

‘‘एतरहिपि खो, भिक्खवे, पच्चुप्पन्नं अद्धानं धातुसोव सत्ता संसन्दन्ति समेन्ति. अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; अहिरिका अहिरिकेहि सद्धिं संसन्दन्ति समेन्ति, दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; हिरिमना हिरिमनेहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्तीति. (१)

‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; अनोत्तप्पिनो अनोत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति ; सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; ओत्तप्पिनो ओत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति…पे… पठमवारो विय वित्थारेतब्बो. (२)

‘‘धातुसोव , भिक्खवे…पे… अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; अप्पस्सुता अप्पस्सुतेहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; बहुस्सुता बहुस्सुतेहि सद्धिं संसन्दन्ति समेन्ति, पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति…पे… . (३)

‘‘धातुसोव, भिक्खवे…पे… अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; कुसीता कुसीतेहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; आरद्धवीरिया आरद्धवीरियेहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति…पे…. (४)

‘‘धातुसोव , भिक्खवे…पे… अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; मुट्ठस्सतिनो मुट्ठस्सतीहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; उपट्ठितस्सतिनो उपट्ठितस्सतीहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्तीति…पे…. अट्ठमं. (५)

९. अहिरिकमूलकसुत्तं

१०३. सावत्थियं विहरति…पे… ‘‘धातुसोव…पे… अहिरिका अहिरिकेहि सद्धिं संसन्दन्ति समेन्ति, अनोत्तप्पिनो अनोत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति , दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; हिरिमना हिरिमनेहि सद्धिं ससन्दन्ति समेन्ति, ओत्तप्पिनो ओत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति, पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति…पे… . (१)

‘‘अहिरिका अहिरिकेहि सद्धिं संसन्दन्ति समेन्ति, अप्पस्सुता अप्पस्सुतेहि सद्धिं संसन्दन्ति समेन्ति, दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; हिरिमना हिरिमनेहि सद्धिं संसन्दन्ति समेन्ति, बहुस्सुता बहुस्सुतेहि सद्धिं संसन्दन्ति समेन्ति, पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति…पे…. (२)

‘‘अहिरिका अहिरिकेहि सद्धिं संसन्दन्ति समेन्ति, कुसीता कुसीतेहि सद्धिं संसन्दन्ति समेन्ति, दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; हिरिमना हिरिमनेहि सद्धिं संसन्दन्ति समेन्ति, आरद्धवीरिया आरद्धवीरियेहि सद्धिं संसन्दन्ति समेन्ति, पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति…पे…. (३)

‘‘अहिरिका अहिरिकेहि सद्धिं संसन्दन्ति समेन्ति, मुट्ठस्सतिनो मुट्ठस्सतीहि सद्धिं संसन्दन्ति समेन्ति, दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; हिरिमना हिरिमनेहि सद्धिं संसन्दन्ति समेन्ति, उपट्ठितस्सतिनो उपट्ठितस्सतीहि सद्धिं संसन्दन्ति समेन्ति, पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्तीति…पे…. नवमं. (४)

१०. अनोत्तप्पमूलकसुत्तं

१०४. सावत्थियं विहरति…पे… ‘‘धातुसोव , भिक्खवे, सत्ता संसन्दन्ति समेन्ति. अनोत्तप्पिनो अनोत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; अप्पस्सुता अप्पस्सुतेहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; ओत्तप्पिनो ओत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; बहुस्सुता बहुस्सुतेहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति…पे…. (१)

‘‘अनोत्तप्पिनो अनोत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; कुसीता कुसीतेहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; ओत्तप्पिनो ओत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; आरद्धवीरिया आरद्धवीरियेहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति…पे…. (२)

‘‘अनोत्तप्पिनो अनोत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; मुट्ठस्सतिनो मुट्ठस्सतीहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; ओत्तप्पिनो ओत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; उपट्ठितस्सतिनो उपट्ठितस्सतीहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्तीति…पे…. दसमं. (३)

११. अप्पस्सुतमूलकसुत्तं

१०५. सावत्थियं विहरति…पे… ‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. अप्पस्सुता अप्पस्सुतेहि सद्धिं संसन्दन्ति समेन्ति; कुसीता कुसीतेहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; बहुस्सुता बहुस्सुतेहि सद्धिं संसन्दन्ति समेन्ति; आरद्धवीरिया आरद्धवीरियेहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ति…पे…. (१)

‘‘अप्पस्सुता अप्पस्सुतेहि सद्धिं संसन्दन्ति समेन्ति; मुट्ठस्सतिनो मुट्ठस्सतीहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; बहुस्सुता बहुस्सुतेहि सद्धिं संसन्दन्ति समेन्ति; उपट्ठितस्सतिनो उपट्ठितस्सतीहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्तीति…पे…. एकादसमं. (२)

१२. कुसीतमूलकसुत्तं

१०६. सावत्थियं विहरति…पे… ‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. कुसीता कुसीतेहि सद्धिं संसन्दन्ति समेन्ति; मुट्ठस्सतिनो मुट्ठस्सतीहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति; आरद्धवीरिया आरद्धवीरियेहि सद्धिं संसन्दन्ति समेन्ति; उपट्ठितस्सतिनो उपट्ठितस्सतीहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्तीति…पे…. द्वादसमं.

दुतियो वग्गो.

तस्सुद्दानं –

सत्तिमा सनिदानञ्च, गिञ्जकावसथेन च;

हीनाधिमुत्ति चङ्कमं, सगाथा अस्सद्धसत्तमं.

अस्सद्धमूलका पञ्च, चत्तारो अहिरिकमूलका;

अनोत्तप्पमूलका तीणि, दुवे अप्पस्सुतेन च.

कुसीतं एककं वुत्तं, सुत्तन्ता तीणि पञ्चका;

बावीसति वुत्ता सुत्ता, दुतियो वग्गो पवुच्चतीति.

३. कम्मपथवग्गो

१. असमाहितसुत्तं

१०७. सावत्थियं विहरति…पे… ‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; अहिरिका अहिरिकेहि सद्धिं संसन्दन्ति समेन्ति; अनोत्तप्पिनो अनोत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; असमाहिता असमाहितेहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति’’.

‘‘सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; हिरिमना हिरिमनेहि सद्धिं संसन्दन्ति समेन्ति; ओत्तप्पिनो ओत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; समाहिता समाहितेहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ती’’ति. पठमं.

२. दुस्सीलसुत्तं

१०८. सावत्थियं विहरति…पे… ‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. अस्सद्धा अस्सद्धेहि सद्धिं संसन्दन्ति समेन्ति; अहिरिका अहिरिकेहि सद्धिं संसन्दन्ति समेन्ति; अनोत्तप्पिनो अनोत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; दुस्सीला दुस्सीलेहि सद्धिं संसन्दन्ति समेन्ति; दुप्पञ्ञा दुप्पञ्ञेहि सद्धिं संसन्दन्ति समेन्ति’’.

‘‘सद्धा सद्धेहि सद्धिं संसन्दन्ति समेन्ति; हिरिमना हिरिमनेहि सद्धिं संसन्दन्ति समेन्ति; ओत्तप्पिनो ओत्तप्पीहि सद्धिं संसन्दन्ति समेन्ति; सीलवन्तो सीलवन्तेहि सद्धिं संसन्दन्ति समेन्ति; पञ्ञवन्तो पञ्ञवन्तेहि सद्धिं संसन्दन्ति समेन्ती’’ति. दुतियं.

३. पञ्चसिक्खापदसुत्तं

१०९. सावत्थियं विहरति…पे… ‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. पाणातिपातिनो पाणातिपातीहि सद्धिं संसन्दन्ति समेन्ति; अदिन्नादायिनो अदिन्नादायीहि सद्धिं संसन्दन्ति समेन्ति; कामेसुमिच्छाचारिनो कामेसुमिच्छाचारीहि सद्धिं संसन्दन्ति समेन्ति; मुसावादिनो मुसावादीहि सद्धिं संसन्दन्ति समेन्ति; सुरामेरयमज्जप्पमादट्ठायिनो सुरामेरयमज्जप्पमादट्ठायीहि सद्धिं संसन्दन्ति समेन्ति’’.

‘‘पाणातिपाता पटिविरता पाणातिपाता पटिविरतेहि सद्धिं संसन्दन्ति समेन्ति; अदिन्नादाना पटिविरता अदिन्नादाना पटिविरतेहि सद्धिं संसन्दन्ति समेन्ति; कामेसुमिच्छाचारा पटिविरता कामेसुमिच्छाचारा पटिविरतेहि सद्धिं संसन्दन्ति समेन्ति; मुसावादा पटिविरता मुसावादा पटिविरतेहि सद्धिं संसन्दन्ति समेन्ति; सुरामेरयमज्जप्पमादट्ठाना पटिविरता सुरामेरयमज्जप्पमादट्ठाना पटिविरतेहि सद्धिं संसन्दन्ति समेन्ती’’ति. ततियं.

४. सत्तकम्मपथसुत्तं

११०. सावत्थियं विहरति…पे… ‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. पाणातिपातिनो पाणातिपातीहि सद्धिं संसन्दन्ति समेन्ति; अदिन्नादायिनो अदिन्नादायीहि सद्धिं संसन्दन्ति समेन्ति; कामेसुमिच्छाचारिनो कामेसुमिच्छाचारीहि सद्धिं संसन्दन्ति समेन्ति; मुसावादिनो मुसावादीहि सद्धिं संसन्दन्ति समेन्ति; पिसुणवाचा पिसुणवाचेहि सद्धिं संसन्दन्ति समेन्ति; फरुसवाचा फरुसवाचेहि सद्धिं संसन्दन्ति समेन्ति; सम्फप्पलापिनो सम्फप्पलापीहि सद्धिं संसन्दन्ति समेन्ति’’.

‘‘पाणातिपाता पटिविरता…पे… अदिन्नादाना पटिविरता… कामेसुमिच्छाचारा पटिविरता… मुसावादा पटिविरता… पिसुणाय वाचाय पटिविरता पिसुणाय वाचाय पटिविरतेहि सद्धिं संसन्दन्ति समेन्ति; फरुसाय वाचाय पटिविरता फरुसाय वाचाय पटिविरतेहि सद्धिं संसन्दन्ति समेन्ति; सम्फप्पलापा पटिविरता सम्फप्पलापा पटिविरतेहि सद्धिं संसन्दन्ति समेन्ती’’ति. चतुत्थं.

५. दसकम्मपथसुत्तं

१११. सावत्थियं विहरति…पे… ‘‘धातुसोव , भिक्खवे, सत्ता संसन्दन्ति समेन्ति. पाणातिपातिनो पाणातिपातीहि सद्धिं संसन्दन्ति समेन्ति; अदिन्नादायिनो…पे… कामेसुमिच्छाचारिनो… मुसावादिनो… पिसुणवाचा… फरुसवाचा… सम्फप्पलापिनो सम्फप्पलापीहि सद्धिं संसन्दन्ति समेन्ति; अभिज्झालुनो अभिज्झालूहि सद्धिं संसन्दन्ति समेन्ति; ब्यापन्नचित्ता ब्यापन्नचित्तेहि सद्धिं संसन्दन्ति समेन्ति; मिच्छादिट्ठिका मिच्छादिट्ठिकेहि सद्धिं संसन्दन्ति समेन्ति’’.

‘‘पाणातिपाता पटिविरता पाणातिपाता पटिविरतेहि सद्धिं संसन्दन्ति समेन्ति; अदिन्नादाना पटिविरता…पे… कामेसुमिच्छाचारा पटिविरता… मुसावादा पटिविरता… पिसुणाय वाचाय… फरुसाय वाचाय… सम्फप्पलापा पटिविरता सम्फप्पलापा पटिविरतेहि सद्धिं संसन्दन्ति समेन्ति; अनभिज्झालुनो अनभिज्झालूहि सद्धिं संसन्दन्ति समेन्ति; अब्यापन्नचित्ता अब्यापन्नचित्तेहि सद्धिं संसन्दन्ति समेन्ति; सम्मादिट्ठिका सम्मादिट्ठिकेहि सद्धिं संसन्दन्ति समेन्ती’’ति. पञ्चमं.

६. अट्ठङ्गिकसुत्तं

११२. सावत्थियं विहरति…पे… ‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. मिच्छादिट्ठिका मिच्छादिट्ठिकेहि सद्धिं संसन्दन्ति समेन्ति; मिच्छासङ्कप्पा…पे… मिच्छावाचा… मिच्छाकम्मन्ता… मिच्छाआजीवा… मिच्छावायामा… मिच्छासतिनो … मिच्छासमाधिनो मिच्छासमाधीहि सद्धिं संसन्दन्ति समेन्ति. सम्मादिट्ठिका सम्मादिट्ठिकेहि सद्धिं संसन्दन्ति समेन्ति; सम्मासङ्कप्पा…पे… सम्मावाचा… सम्माकम्मन्ता… सम्माआजीवा… सम्मावायामा… सम्मासतिनो… सम्मासमाधिनो सम्मासमाधीहि सद्धिं संसन्दन्ति समेन्ती’’ति. छट्ठं.

७. दसङ्गसुत्तं

११३. सावत्थियं विहरति…पे… ‘‘धातुसोव, भिक्खवे, सत्ता संसन्दन्ति समेन्ति. मिच्छादिट्ठिका मिच्छादिट्ठिकेहि सद्धिं संसन्दन्ति समेन्ति; मिच्छासङ्कप्पा…पे… मिच्छावाचा… मिच्छाकम्मन्ता… मिच्छाआजीवा… मिच्छावायामा… मिच्छासतिनो … मिच्छासमाधिनो मिच्छासमाधीहि सद्धिं संसन्दन्ति समेन्ति; मिच्छाञाणिनो मिच्छाञाणीहि सद्धिं संसन्दन्ति समेन्ति; मिच्छाविमुत्तिनो मिच्छाविमुत्तीहि सद्धिं संसन्दन्ति समेन्ति’’.

‘‘सम्मादिट्ठिका सम्मादिट्ठिकेहि सद्धिं संसन्दन्ति समेन्ति; सम्मासङ्कप्पा…पे… सम्मावाचा… सम्माकम्मन्ता… सम्माआजीवा… सम्मावायामा… सम्मासतिनो… सम्मासमाधिनो… सम्माञाणिनो सम्माञाणीहि सद्धिं संसन्दन्ति समेन्ति; सम्माविमुत्तिनो सम्माविमुत्तीहि सद्धिं संसन्दन्ति समेन्ती’’ति. सत्तमं.

सत्तन्नं सुत्तन्तानं उद्दानं –

असमाहितं दुस्सीलं, पञ्च सिक्खापदानि च;

सत्त कम्मपथा वुत्ता, दसकम्मपथेन च;

छट्ठं अट्ठङ्गिको वुत्तो, दसङ्गेन च सत्तमं.

कम्मपथवग्गो ततियो.

४. चतुत्थवग्गो

१. चतुधातुसुत्तं

११४. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे…पे… ‘‘चतस्सो इमा, भिक्खवे, धातुयो. कतमा चतस्सो? पथवीधातु, आपोधातु, तेजोधातु, वायोधातु – इमा खो, भिक्खवे, चतस्सो धातुयो’’ति. पठमं.

२. पुब्बेसम्बोधसुत्तं

११५. सावत्थियं विहरति…पे… ‘‘पुब्बेव मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘को नु खो पथवीधातुया अस्सादो, को आदीनवो, किं निस्सरणं; को आपोधातुया अस्सादो, को आदीनवो, किं निस्सरणं; को तेजोधातुया अस्सादो, को आदीनवो, किं निस्सरणं; को वायोधातुया अस्सादो, को आदीनवो, किं निस्सरण’’’न्ति?

‘‘तस्स मय्हं, भिक्खवे, एतदहोसि – ‘यं खो पथवीधातुं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं पथवीधातुया अस्सादो; यं [या (सी.)] पथवीधातु अनिच्चा दुक्खा विपरिणामधम्मा, अयं पथवीधातुया आदीनवो; यो पथवीधातुया छन्दरागविनयो छन्दरागप्पहानं, इदं पथवीधातुया निस्सरणं. यं आपोधातुं पटिच्च…पे… यं तेजोधातुं पटिच्च…पे… यं वायोधातुं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं वायोधातुया अस्सादो; यं वायोधातु अनिच्चा दुक्खा विपरिणामधम्मा, अयं वायोधातुया आदीनवो; यो वायोधातुया छन्दरागविनयो छन्दरागप्पहानं, इदं वायोधातुया निस्सरणं’’’.

‘‘यावकीवञ्चाहं , भिक्खवे, इमासं चतुन्नं धातूनं एवं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं न अब्भञ्ञासिं, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति [अभिसम्बुद्धो (सी. स्या. कं.)] पच्चञ्ञासिं.

‘‘यतो च ख्वाहं, भिक्खवे, इमासं चतुन्नं धातूनं एवं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञासिं, अथाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पच्चञ्ञासिं. ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति [चेतोविमुत्ति (सी. पी. क.)], अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति. दुतियं.

३. अचरिंसुत्तं

११६. सावत्थियं विहरति…पे… ‘‘पथवीधातुयाहं, भिक्खवे, अस्सादपरियेसनं अचरिं, यो पथवीधातुया अस्सादो तदज्झगमं, यावता पथवीधातुया अस्सादो पञ्ञाय मे सो सुदिट्ठो. पथवीधातुयाहं, भिक्खवे, आदीनवपरियेसनं अचरिं, यो पथवीधातुया आदीनवो तदज्झगमं , यावता पथवीधातुया आदीनवो पञ्ञाय मे सो सुदिट्ठो. पथवीधातुयाहं, भिक्खवे, निस्सरणपरियेसनं अचरिं, यं पथवीधातुया निस्सरणं तदज्झगमं, यावता पथवीधातुया निस्सरणं पञ्ञाय मे तं सुदिट्ठं’’.

‘‘आपोधातुयाहं, भिक्खवे…पे… तेजोधातुयाहं, भिक्खवे… वायोधातुयाहं, भिक्खवे, अस्सादपरियेसनं अचरिं, यो वायोधातुया अस्सादो तदज्झगमं, यावता वायोधातुया अस्सादो पञ्ञाय मे सो सुदिट्ठो. वायोधातुयाहं, भिक्खवे, आदीनवपरियेसनं अचरिं, यो वायोधातुया आदीनवो तदज्झगमं, यावता वायोधातुया आदीनवो पञ्ञाय मे सो सुदिट्ठो. वायोधातुयाहं, भिक्खवे, निस्सरणपरियेसनं अचरिं, यं वायोधातुया निस्सरणं तदज्झगमं, यावता वायोधातुया निस्सरणं पञ्ञाय मे तं सुदिट्ठं.

‘‘यावकीवञ्चाहं, भिक्खवे, इमासं चतुन्नं धातूनं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं न अब्भञ्ञासिं, नेव तावाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पच्चञ्ञासिं.

‘‘यतो च ख्वाहं, भिक्खवे, इमासं चतुन्नं धातूनं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञासिं, अथाहं, भिक्खवे, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पच्चञ्ञासिं. ञाणञ्च पन मे दस्सनं उदपादि – ‘अकुप्पा मे विमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति. ततियं.

४. नोचेदंसुत्तं

११७. सावत्थियं विहरति…पे… ‘‘नो चेदं, भिक्खवे, पथवीधातुया अस्सादो अभविस्स, नयिदं सत्ता पथवीधातुया सारज्जेय्युं . यस्मा च खो, भिक्खवे, अत्थि पथवीधातुया अस्सादो, तस्मा सत्ता पथवीधातुया सारज्जन्ति. नो चेदं, भिक्खवे, पथवीधातुया आदीनवो अभविस्स, नयिदं सत्ता पथवीधातुया निब्बिन्देय्युं. यस्मा च खो, भिक्खवे, अत्थि पथवीधातुया आदीनवो, तस्मा सत्ता पथवीधातुया निब्बिन्दन्ति. नो चेदं, भिक्खवे, पथवीधातुया निस्सरणं अभविस्स, नयिदं सत्ता पथवीधातुया निस्सरेय्युं. यस्मा च खो, भिक्खवे, अत्थि पथवीधातुया निस्सरणं, तस्मा सत्ता पथवीधातुया निस्सरन्ति’’.

‘‘नो चेदं, भिक्खवे, आपोधातुया अस्सादो अभविस्स…पे… नो चेदं, भिक्खवे, तेजोधातुया…पे… नो चेदं, भिक्खवे, वायोधातुया अस्सादो अभविस्स, नयिदं सत्ता वायोधातुया सारज्जेय्युं. यस्मा च खो, भिक्खवे, अत्थि वायोधातुया अस्सादो, तस्मा सत्ता वायोधातुया सारज्जन्ति. नो चेदं, भिक्खवे, वायोधातुया आदीनवो अभविस्स, नयिदं सत्ता वायोधातुया निब्बिन्देय्युं. यस्मा च खो, भिक्खवे, अत्थि वायोधातुया आदीनवो, तस्मा सत्ता वायोधातुया निब्बिन्दन्ति. नो चेदं, भिक्खवे, वायोधातुया निस्सरणं अभविस्स, नयिदं सत्ता वायोधातुया निस्सरेय्युं. यस्मा च खो, भिक्खवे, अत्थि वायोधातुया निस्सरणं, तस्मा सत्ता वायोधातुया निस्सरन्ति.

‘‘यावकीवञ्चिमे, भिक्खवे, सत्ता इमासं चतुन्नं धातूनं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं न अब्भञ्ञंसु, नेव ताविमे भिक्खवे, सत्ता सदेवका लोका समारका सब्रह्मका सस्समणब्राह्मणिया पजाय सदेवमनुस्साय निस्सटा विसंयुत्ता विप्पमुत्ता विमरियादिकतेन चेतसा विहरिंसु.

‘‘यतो च खो, भिक्खवे, सत्ता इमासं चतुन्नं धातूनं अस्सादञ्च अस्सादतो आदीनवञ्च आदीनवतो निस्सरणञ्च निस्सरणतो यथाभूतं अब्भञ्ञंसु, अथ, भिक्खवे, सत्ता सदेवका लोका समारका सब्रह्मका सस्समणब्राह्मणिया पजाय सदेवमनुस्साय निस्सटा विसंयुत्ता विप्पमुत्ता विमरियादिकतेन चेतसा विहरन्ती’’ति. चतुत्थं.

५. एकन्तदुक्खसुत्तं

११८. सावत्थियं विहरति…पे… ‘‘पथवीधातु चे [च (सी. स्या. कं.)] हिदं, भिक्खवे, एकन्तदुक्खा अभविस्स दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुखेन, नयिदं सत्ता पथवीधातुया सारज्जेय्युं. यस्मा च खो, भिक्खवे, पथवीधातु सुखा सुखानुपतिता सुखावक्कन्ता अनवक्कन्ता दुक्खेन, तस्मा सत्ता पथवीधातुया सारज्जन्ति’’.

‘‘आपोधातु चे हिदं, भिक्खवे…पे… तेजोधातु चे हिदं, भिक्खवे… वायोधातु चे हिदं, भिक्खवे, एकन्तदुक्खा अभविस्स दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुखेन, नयिदं सत्ता वायोधातुया सारज्जेय्युं. यस्मा च खो, भिक्खवे, वायोधातु सुखा सुखानुपतिता सुखावक्कन्ता अनवक्कन्ता दुक्खेन, तस्मा सत्ता वायोधातुया सारज्जन्ति.

‘‘पथवीधातु चे हिदं, भिक्खवे, एकन्तसुखा अभविस्स सुखानुपतिता सुखावक्कन्ता अनवक्कन्ता दुक्खेन, नयिदं सत्ता पथवीधातुया निब्बिन्देय्युं. यस्मा च खो, भिक्खवे, पथवीधातु दुक्खा दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुखेन, तस्मा सत्ता पथवीधातुया निब्बिन्दन्ति.

‘‘आपोधातु चे हिदं, भिक्खवे…पे… तेजोधातु चे हिदं, भिक्खवे… वायोधातु चे हिदं, भिक्खवे, एकन्तसुखा अभविस्स सुखानुपतिता सुखावक्कन्ता अनवक्कन्ता दुक्खेन, नयिदं सत्ता वायोधातुया निब्बिन्देय्युं. यस्मा च खो, भिक्खवे, वायोधातु दुक्खा दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुखेन, तस्मा सत्ता वायोधातुया निब्बिन्दन्ती’’ति. पञ्चमं.

६. अभिनन्दसुत्तं

११९. सावत्थियं विहरति…पे… ‘‘यो, भिक्खवे, पथवीधातुं अभिनन्दति, दुक्खं सो अभिनन्दति. यो दुक्खं अभिनन्दति, अपरिमुत्तो सो दुक्खस्माति वदामि. यो आपोधातुं अभिनन्दति…पे… यो तेजोधातुं… यो वायोधातुं अभिनन्दति, दुक्खं सो अभिनन्दति. यो दुक्खं अभिनन्दति, अपरिमुत्तो सो दुक्खस्माति वदामि’’.

‘‘यो च खो, भिक्खवे, पथवीधातुं नाभिनन्दति, दुक्खं सो नाभिनन्दति. यो दुक्खं नाभिनन्दति, परिमुत्तो सो दुक्खस्माति वदामि. यो आपोधातुं…पे… यो तेजोधातुं… यो वायोधातुं नाभिनन्दति, दुक्खं सो नाभिनन्दति. यो दुक्खं नाभिनन्दति, परिमुत्तो सो दुक्खस्माति वदामी’’ति. छट्ठं.

७. उप्पादसुत्तं

१२०. सावत्थियं विहरति…पे… ‘‘यो, भिक्खवे, पथवीधातुया उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो रोगानं ठिति जरामरणस्स पातुभावो. यो आपोधातुया…पे… यो तेजोधातुया… यो वायोधातुया उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो रोगानं ठिति जरामरणस्स पातुभावो’’.

‘‘यो च खो, भिक्खवे, पथवीधातुया निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो रोगानं वूपसमो जरामरणस्स अत्थङ्गमो. यो आपोधातुया…पे… यो तेजोधातुया… यो वायोधातुया निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो रोगानं वूपसमो जरामरणस्स अत्थङ्गमो’’ति. सत्तमं.

८. समणब्राह्मणसुत्तं

१२१. सावत्थियं विहरति…पे… ‘‘चतस्सो इमा, भिक्खवे, धातुयो. कतमा चतस्सो? पथवीधातु, आपोधातु, तेजोधातु, वायोधातु. ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमासं चतुन्नं धातूनं अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति, न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता; न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति’’.

‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमासं चतुन्नं धातूनं अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानन्ति , ते च खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता; ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. अट्ठमं.

९. दुतियसमणब्राह्मणसुत्तं

१२२. सावत्थियं विहरति…पे… ‘‘चतस्सो इमा, भिक्खवे, धातुयो. कतमा चतस्सो? पथवीधातु, आपोधातु, तेजोधातु, वायोधातु. ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमासं चतुन्नं धातूनं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति…पे… पजानन्ति…पे… सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. नवमं.

१०. ततियसमणब्राह्मणसुत्तं

१२३. सावत्थियं विहरति…पे… ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा पथवीधातुं नप्पजानन्ति, पथवीधातुसमुदयं नप्पजानन्ति, पथवीधातुनिरोधं नप्पजानन्ति, पथवीधातुनिरोधगामिनिं पटिपदं नप्पजानन्ति…पे… आपोधातुं नप्पजानन्ति… तेजोधातुं नप्पजानन्ति… वायोधातुं नप्पजानन्ति, वायोधातुसमुदयं नप्पजानन्ति, वायोधातुनिरोधं नप्पजानन्ति, वायोधातुनिरोधगामिनिं पटिपदं नप्पजानन्ति, न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता; न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति’’.

‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा पथवीधातुं पजानन्ति, पथवीधातुसमुदयं पजानन्ति, पथवीधातुनिरोधं पजानन्ति, पथवीधातुनिरोधगामिनिं पटिपदं पजानन्ति… ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा…पे… आपोधातुं पजानन्ति… तेजोधातुं पजानन्ति… वायोधातुं पजानन्ति, वायोधातुसमुदयं पजानन्ति, वायोधातुनिरोधं पजानन्ति, वायोधातुनिरोधगामिनिं पटिपदं पजानन्ति, ते च खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता; ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. दसमं.

चतुत्थो वग्गो.

तस्सुद्दानं –

चतस्सो पुब्बे अचरिं, नोचेदञ्च दुक्खेन च;

अभिनन्दञ्च उप्पादो, तयो समणब्राह्मणाति.

धातुसंयुत्तं समत्तं.