📜

४. अनमतग्गसंयुत्तं

१. पठमवग्गो

१. तिणकट्ठसुत्तं

१२४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘अनमतग्गोयं [अनमतग्गायं (पी. क.)] भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. सेय्यथापि, भिक्खवे, पुरिसो यं इमस्मिं जम्बुदीपे तिणकट्ठसाखापलासं तं छेत्वा [तच्छेत्वा (बहूसु)] एकज्झं संहरित्वा चतुरङ्गुलं चतुरङ्गुलं घटिकं कत्वा निक्खिपेय्य – ‘अयं मे माता, तस्सा मे मातु अयं माता’ति, अपरियादिन्नाव [अपरियादिण्णाव (सी.)] भिक्खवे, तस्स पुरिसस्स मातुमातरो अस्सु, अथ इमस्मिं जम्बुदीपे तिणकट्ठसाखापलासं परिक्खयं परियादानं गच्छेय्य. तं किस्स हेतु? अनमतग्गोयं, भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. एवं दीघरत्तं वो, भिक्खवे, दुक्खं पच्चनुभूतं तिब्बं पच्चनुभूतं ब्यसनं पच्चनुभूतं, कटसी [कटसि (सी. पी. क.) कटा छवा सयन्ति एत्थाति कटसी] वड्ढिता. यावञ्चिदं, भिक्खवे, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं अलं विरज्जितुं अलं विमुच्चितु’’न्ति. पठमं.

२. पथवीसुत्तं

१२५. सावत्थियं विहरति…पे… ‘‘अनमतग्गोयं, भिक्खवे , संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. सेय्यथापि, भिक्खवे, पुरिसो इमं महापथविं कोलट्ठिमत्तं कोलट्ठिमत्तं मत्तिकागुळिकं करित्वा निक्खिपेय्य – ‘अयं मे पिता, तस्स मे पितु अयं पिता’ति, अपरियादिन्नाव भिक्खवे, तस्स पुरिसस्स पितुपितरो अस्सु, अथायं महापथवी परिक्खयं परियादानं गच्छेय्य . तं किस्स हेतु? अनमतग्गोयं, भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. एवं दीघरत्तं वो, भिक्खवे, दुक्खं पच्चनुभूतं तिब्बं पच्चनुभूतं ब्यसनं पच्चनुभूतं, कटसी वड्ढिता. यावञ्चिदं, भिक्खवे, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं, अलं विरज्जितुं, अलं विमुच्चितु’’न्ति. दुतियं.

३. अस्सुसुत्तं

१२६. सावत्थियं विहरति…पे… ‘‘अनमतग्गोयं, भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, यं वा वो इमिना दीघेन अद्धुना सन्धावतं संसरतं अमनापसम्पयोगा मनापविप्पयोगा कन्दन्तानं रोदन्तानं [रुदन्तानं (सी.)] अस्सु पस्सन्नं [पस्सन्दं (क. सी.), पसन्दं (स्या. कं.), पसन्नं (पी. क.)] पग्घरितं, यं वा चतूसु महासमुद्देसु उदक’’न्ति? ‘‘यथा खो मयं, भन्ते, भगवता धम्मं देसितं आजानाम, एतदेव, भन्ते, बहुतरं यं नो इमिना दीघेन अद्धुना सन्धावतं संसरतं अमनापसम्पयोगा मनापविप्पयोगा कन्दन्तानं रोदन्तानं अस्सु पस्सन्नं पग्घरितं, न त्वेव चतूसु महासमुद्देसु उदक’’न्ति.

‘‘साधु साधु, भिक्खवे, साधु खो मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ. एतदेव, भिक्खवे, बहुतरं यं वो इमिना दीघेन अद्धुना सन्धावतं संसरतं अमनापसम्पयोगा मनापविप्पयोगा कन्दन्तानं रोदन्तानं अस्सु पस्सन्नं पग्घरितं, न त्वेव चतूसु महासमुद्देसु उदकं. दीघरत्तं वो, भिक्खवे, मातुमरणं पच्चनुभूतं; तेसं वा मातुमरणं पच्चनुभोन्तानं अमनापसम्पयोगा मनापविप्पयोगा कन्दन्तानं रोदन्तानं अस्सु पस्सन्नं पग्घरितं, न त्वेव चतूसु महासमुद्देसु उदकं. दीघरत्तं वो, भिक्खवे, पितुमरणं पच्चनुभूतं …पे… भातुमरणं पच्चनुभूतं… भगिनिमरणं पच्चनुभूतं… पुत्तमरणं पच्चनुभूतं… धीतुमरणं पच्चनुभूतं… ञातिब्यसनं पच्चनुभूतं… भोगब्यसनं पच्चनुभूतं. दीघरत्तं वो, भिक्खवे , रोगब्यसनं पच्चनुभूतं, तेसं वो रोगब्यसनं पच्चनुभोन्तानं अमनापसम्पयोगा मनापविप्पयोगा कन्दन्तानं रोदन्तानं अस्सु पस्सन्नं पग्घरितं, न त्वेव चतूसु महासमुद्देसु उदकं. तं किस्स हेतु? अनमतग्गोयं, भिक्खवे, संसारो …पे… यावञ्चिदं, भिक्खवे, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं, अलं विरज्जितुं, अलं विमुच्चितु’’न्ति. ततियं.

४. खीरसुत्तं

१२७. सावत्थियं विहरति…पे… ‘‘अनमतग्गोयं, भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, यं वा वो इमिना दीघेन अद्धुना सन्धावतं संसरतं मातुथञ्ञं पीतं, यं वा चतूसु महासमुद्देसु उदक’’न्ति? ‘‘यथा खो मयं , भन्ते, भगवता धम्मं देसितं आजानाम, एतदेव, भन्ते, बहुतरं यं नो इमिना दीघेन अद्धुना सन्धावतं संसरतं मातुथञ्ञं पीतं, न त्वेव चतूसु महासमुद्देसु उदक’’न्ति.

‘‘साधु साधु, भिक्खवे, साधु खो मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ. एतदेव, भिक्खवे, बहुतरं यं वो इमिना दीघेन अद्धुना सन्धावतं संसरतं मातुथञ्ञं पीतं, न त्वेव चतूसु महासमुद्देसु उदकं. तं किस्स हेतु? अनमतग्गोयं, भिक्खवे, संसारो…पे… अलं विमुच्चितु’’न्ति. चतुत्थं.

५. पब्बतसुत्तं

१२८. सावत्थियं विहरति…पे… आरामे. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘कीवदीघो नु खो, भन्ते, कप्पो’’ति? ‘‘दीघो खो, भिक्खु, कप्पो. सो न सुकरो सङ्खातुं एत्तकानि वस्सानि इति वा, एत्तकानि वस्ससतानि इति वा, एत्तकानि वस्ससहस्सानि इति वा, एत्तकानि वस्ससतसहस्सानि इति वा’’ति.

‘‘सक्का पन, भन्ते, उपमं कातु’’न्ति? ‘‘सक्का, भिक्खू’’ति भगवा अवोच. ‘‘सेय्यथापि , भिक्खु, महासेलो पब्बतो योजनं आयामेन योजनं वित्थारेन योजनं उब्बेधेन अच्छिन्नो असुसिरो एकग्घनो. तमेनं पुरिसो वस्ससतस्स वस्ससतस्स अच्चयेन कासिकेन वत्थेन सकिं सकिं परिमज्जेय्य. खिप्पतरं खो सो, भिक्खु, महासेलो पब्बतो इमिना उपक्कमेन परिक्खयं परियादानं गच्छेय्य , न त्वेव कप्पो. एवं दीघो, भिक्खु, कप्पो. एवं दीघानं खो, भिक्खु , कप्पानं नेको कप्पो संसितो, नेकं कप्पसतं संसितं, नेकं कप्पसहस्सं संसितं, नेकं कप्पसतसहस्सं संसितं. तं किस्स हेतु? अनमतग्गोयं, भिक्खु, संसारो. पुब्बा कोटि…पे… यावञ्चिदं, भिक्खु, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं, अलं विरज्जितुं, अलं विमुच्चितु’’न्ति. पञ्चमं.

६. सासपसुत्तं

१२९. सावत्थियं विहरति. अथ खो अञ्ञतरो भिक्खु येन भगवा…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘कीवदीघो, नु खो, भन्ते, कप्पो’’ति? ‘‘दीघो खो, भिक्खु, कप्पो. सो न सुकरो सङ्खातुं एत्तकानि वस्सानि इति वा…पे… एत्तकानि वस्ससतसहस्सानि इति वा’’ति.

‘‘सक्का पन, भन्ते, उपमं कातु’’न्ति? ‘‘सक्का, भिक्खू’’ति भगवा अवोच. ‘‘सेय्यथापि, भिक्खु, आयसं नगरं योजनं आयामेन योजनं वित्थारेन योजनं उब्बेधेन, पुण्णं सासपानं गुळिकाबद्धं [चूळिकाबद्धं (सी. पी.)]. ततो पुरिसो वस्ससतस्स वस्ससतस्स अच्चयेन एकमेकं सासपं उद्धरेय्य. खिप्पतरं खो सो, भिक्खु महासासपरासि इमिना उपक्कमेन परिक्खयं परियादानं गच्छेय्य, न त्वेव कप्पो. एवं दीघो खो, भिक्खु, कप्पो. एवं दीघानं खो, भिक्खु, कप्पानं नेको कप्पो संसितो, नेकं कप्पसतं संसितं, नेकं कप्पसहस्सं संसितं, नेकं कप्पसतसहस्सं संसितं. तं किस्स हेतु? अनमतग्गोयं, भिक्खु, संसारो …पे… अलं विमुच्चितु’’न्ति. छट्ठं.

७. सावकसुत्तं

१३०. सावत्थियं विहरति. अथ खो सम्बहुला भिक्खू येन भगवा…पे… एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘कीवबहुका नु खो, भन्ते, कप्पा अब्भतीता अतिक्कन्ता’’ति? ‘‘बहुका खो, भिक्खवे , कप्पा अब्भतीता अतिक्कन्ता. ते न सुकरा सङ्खातुं – ‘एत्तका कप्पा इति वा, एत्तकानि कप्पसतानि इति वा, एत्तकानि कप्पसहस्सानि इति वा, एत्तकानि कप्पसतसहस्सानि इति वा’’’ति.

‘‘सक्का पन, भन्ते, उपमं कातु’’न्ति? ‘‘सक्का, भिक्खवे’’ति भगवा अवोच. ‘‘इधस्सु, भिक्खवे, चत्तारो सावका वस्ससतायुका वस्ससतजीविनो. ते दिवसे दिवसे कप्पसतसहस्सं कप्पसतसहस्सं अनुस्सरेय्युं. अननुस्सरिताव भिक्खवे, तेहि कप्पा अस्सु, अथ खो ते चत्तारो सावका वस्ससतायुका वस्ससतजीविनो वस्ससतस्स अच्चयेन कालं करेय्युं. एवं बहुका खो, भिक्खवे, कप्पा अब्भतीता अतिक्कन्ता. ते न सुकरा सङ्खातुं – ‘एत्तका कप्पा इति वा, एत्तकानि कप्पसतानि इति वा, एत्तकानि कप्पसहस्सानि इति वा, एत्तकानि कप्पसतसहस्सानि इति वा’ति. तं किस्स हेतु? अनमतग्गोयं, भिक्खवे, संसारो…पे… अलं विमुच्चितु’’न्ति. सत्तमं.

८. गङ्गासुत्तं

१३१. राजगहे विहरति वेळुवने. अथ खो अञ्ञतरो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो ब्राह्मणो भगवन्तं एतदवोच – ‘‘कीवबहुका नु खो, भो गोतम, कप्पा अब्भतीता अतिक्कन्ता’’ति? ‘‘बहुका खो, ब्राह्मण, कप्पा अब्भतीता अतिक्कन्ता. ते न सुकरा सङ्खातुं – ‘एत्तका कप्पा इति वा, एत्तकानि कप्पसतानि इति वा, एत्तकानि कप्पसहस्सानि इति वा, एत्तकानि कप्पसतसहस्सानि इति वा’’’ति.

‘‘सक्का पन, भो गोतम, उपमं कातु’’न्ति? ‘‘सक्का, ब्राह्मणा’’ति भगवा अवोच. ‘‘सेय्यथापि, ब्राह्मण, यतो चायं गङ्गा नदी पभवति यत्थ च महासमुद्दं अप्पेति, या एतस्मिं अन्तरे वालिका सा न सुकरा सङ्खातुं – ‘एत्तका वालिका इति वा, एत्तकानि वालिकसतानि इति वा, एत्तकानि वालिकसहस्सानि इति वा, एत्तकानि वालिकसतसहस्सानि इति वा’ति. ततो बहुतरा खो, ब्राह्मण, कप्पा अब्भतीता अतिक्कन्ता. ते न सुकरा सङ्खातुं – ‘एत्तका कप्पा इति वा, एत्तकानि कप्पसतानि इति वा, एत्तकानि कप्पसहस्सानि इति वा, एत्तकानि कप्पसतसहस्सानि इति वा’ति. तं किस्स हेतु? अनमतग्गोयं, ब्राह्मण, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. एवं दीघरत्तं खो, ब्राह्मण, दुक्खं पच्चनुभूतं तिब्बं पच्चनुभूतं ब्यसनं पच्चनुभूतं, कटसी वड्ढिता. यावञ्चिदं , ब्राह्मण, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं, अलं विरज्जितुं, अलं विमुच्चितु’’न्ति.

एवं वुत्ते, सो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. अट्ठमं.

९. दण्डसुत्तं

१३२. सावत्थियं विहरति…पे… ‘‘अनमतग्गोयं, भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. सेय्यथापि, भिक्खवे, दण्डो उपरिवेहासं खित्तो सकिम्पि मूलेन निपतति, सकिम्पि मज्झेन निपतति, सकिम्पि अन्तेन निपतति; एवमेव खो, भिक्खवे, अविज्जानीवरणा सत्ता तण्हासंयोजना सन्धावन्ता संसरन्ता सकिम्पि अस्मा लोका परं लोकं गच्छन्ति, सकिम्पि परस्मा लोका इमं लोकं आगच्छन्ति. तं किस्स हेतु? अनमतग्गोयं, भिक्खवे, संसारो…पे… अलं विमुच्चितु’’न्ति. नवमं.

१०. पुग्गलसुत्तं

१३३. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘अनमतग्गोयं , भिक्खवे, संसारो…पे… एकपुग्गलस्स, भिक्खवे, कप्पं सन्धावतो संसरतो सिया एवं महा अट्ठिकङ्कलो अट्ठिपुञ्जो अट्ठिरासि यथायं वेपुल्लो पब्बतो, सचे संहारको अस्स, सम्भतञ्च न विनस्सेय्य. तं किस्स हेतु? अनमतग्गोयं, भिक्खवे, संसारो…पे… अलं विमुच्चितु’’न्ति.

इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –

‘‘एकस्सेकेन कप्पेन, पुग्गलस्सट्ठिसञ्चयो;

सिया पब्बतसमो रासि, इति वुत्तं महेसिना.

‘‘सो खो पनायं अक्खातो, वेपुल्लो पब्बतो महा;

उत्तरो गिज्झकूटस्स, मगधानं गिरिब्बजे.

‘‘यतो च अरियसच्चानि, सम्मप्पञ्ञाय पस्सति;

दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

‘‘स सत्तक्खत्तुंपरमं, सन्धावित्वान पुग्गलो;

दुक्खस्सन्तकरो होति, सब्बसंयोजनक्खया’’ति. दसमं;

पठमो वग्गो.

तस्सुद्दानं –

तिणकट्ठञ्च पथवी, अस्सु खीरञ्च पब्बतं;

सासपा सावका गङ्गा, दण्डो च पुग्गलेन चाति.

२. दुतियवग्गो

१. दुग्गतसुत्तं

१३४. एकं समयं भगवा सावत्थियं विहरति. तत्र खो भगवा भिक्खु आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘अनमतग्गोयं, भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. यं, भिक्खवे, पस्सेय्याथ दुग्गतं दुरूपेतं निट्ठमेत्थ गन्तब्बं – ‘अम्हेहिपि एवरूपं पच्चनुभूतं इमिना दीघेन अद्धुना’ति. तं किस्स हेतु…पे… यावञ्चिदं, भिक्खवे, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं अलं विरज्जितुं अलं विमुच्चितु’’न्ति. पठमं.

२. सुखितसुत्तं

१३५. सावत्थियं विहरति…पे… ‘‘अनमतग्गोयं, भिक्खवे, संसारो…पे… यं, भिक्खवे, पस्सेय्याथ सुखितं सुसज्जितं, निट्ठमेत्थ गन्तब्बं – ‘अम्हेहिपि एवरूपं पच्चनुभूतं इमिना दीघेन अद्धुना’ति. तं किस्स हेतु? अनमतग्गोयं, भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति…पे… अलं विमुच्चितु’’न्ति. दुतियं.

३. तिंसमत्तसुत्तं

१३६. राजगहे विहरति वेळुवने. अथ खो तिंसमत्ता पावेय्यका [पाठेय्यका (कत्थचि) विनयपिटके महावग्गे कथिनक्खन्धकेपि] भिक्खू सब्बे आरञ्ञिका सब्बे पिण्डपातिका सब्बे पंसुकूलिका सब्बे तेचीवरिका सब्बे ससंयोजना येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. अथ खो भगवतो एतदहोसि – ‘‘इमे खो तिंसमत्ता पावेय्यका भिक्खू सब्बे आरञ्ञिका सब्बे पिण्डपातिका सब्बे पंसुकूलिका सब्बे तेचीवरिका सब्बे ससंयोजना. यंनूनाहं इमेसं तथा धम्मं देसेय्यं यथा नेसं इमस्मिंयेव आसने अनुपादाय आसवेहि चित्तानि विमुच्चेय्यु’’न्ति. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘अनमतग्गोयं, भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, यं वा वो इमिना दीघेन अद्धुना सन्धावतं संसरतं सीसच्छिन्नानं लोहितं पस्सन्नं पग्घरितं, यं वा चतूसु महासमुद्देसु उदक’’न्ति? ‘‘यथा खो मयं, भन्ते, भगवता धम्मं देसितं आजानाम, एतदेव, भन्ते, बहुतरं, यं नो इमिना दीघेन अद्धुना सन्धावतं संसरतं सीसच्छिन्नानं लोहितं पस्सन्नं पग्घरितं, न त्वेव चतूसु महासमुद्देसु उदक’’न्ति.

‘‘साधु साधु, भिक्खवे, साधु खो मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ. एतदेव, भिक्खवे, बहुतरं, यं वो इमिना दीघेन अद्धुना सन्धावतं संसरतं सीसच्छिन्नानं लोहितं पस्सन्नं पग्घरितं, न त्वेव चतूसु महासमुद्देसु उदकं. दीघरत्तं वो, भिक्खवे, गुन्नं सतं गोभूतानं सीसच्छिन्नानं लोहितं पस्सन्नं पग्घरितं, न त्वेव चतूसु महासमुद्देसु उदकं. दीघरत्तं वो, भिक्खवे, महिंसानं [महिसानं (सी. पी.)] सतं महिंसभूतानं सीसच्छिन्नानं लोहितं पस्सन्नं पग्घरितं …पे… दीघरत्तं वो, भिक्खवे, उरब्भानं सतं उरब्भभूतानं…पे… अजानं सतं अजभूतानं… मिगानं सतं मिगभूतानं… कुक्कुटानं सतं कुक्कुटभूतानं… सूकरानं सतं सूकरभूतानं… दीघरत्तं वो, भिक्खवे, चोरा गामघाताति गहेत्वा सीसच्छिन्नानं लोहितं पस्सन्नं पग्घरितं. दीघरत्तं वो, भिक्खवे, चोरा पारिपन्थिकाति गहेत्वा सीसच्छिन्नानं लोहितं पस्सन्नं पग्घरितं. दीघरत्तं वो, भिक्खवे, चोरा पारदारिकाति गहेत्वा सीसच्छिन्नानं लोहितं पस्सन्नं पग्घरितं, न त्वेव चतूसु महासमुद्देसु उदकं. तं किस्स हेतु? अनमतग्गोयं, भिक्खवे, संसारो…पे… अलं विमुच्चितु’’न्ति.

‘‘इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति. इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने तिंसमत्तानं पावेय्यकानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्चिंसू’’ति. ततियं.

४. मातुसुत्तं

१३७. सावत्थियं विहरति…पे… ‘‘अनमतग्गोयं, भिक्खवे, संसारो…पे… न सो, भिक्खवे, सत्तो सुलभरूपो यो नमाताभूतपुब्बो इमिना दीघेन अद्धुना. तं किस्स हेतु? अनमतग्गोयं, भिक्खवे, संसारो…पे… अलं विमुच्चितु’’न्ति. चतुत्थं.

५. पितुसुत्तं

१३८. सावत्थियं विहरति…पे… ‘‘अनमतग्गोयं, भिक्खवे, संसारो…पे… न सो, भिक्खवे, सत्तो सुलभरूपो यो नपिताभूतपुब्बो …पे… अलं विमुच्चितु’’न्ति. पञ्चमं.

६. भातुसुत्तं

१३९. सावत्थियं विहरति…पे… ‘‘न सो, भिक्खवे, सत्तो सुलभरूपो यो नभाताभूतपुब्बो…पे… अलं विमुच्चितु’’न्ति. छट्ठं.

७. भगिनिसुत्तं

१४०. सावत्थियं विहरति…पे… ‘‘न सो, भिक्खवे, सत्तो सुलभरूपो यो नभगिनिभूतपुब्बो…पे… अलं विमुच्चितु’’न्ति. सत्तमं.

८. पुत्तसुत्तं

१४१. सावत्थियं विहरति…पे… ‘‘न सो, भिक्खवे, सत्तो सुलभरूपो यो नपुत्तभूतपुब्बो…पे… अलं विमुच्चितु’’न्ति. अट्ठमं.

९. धीतुसुत्तं

१४२. सावत्थियं विहरति…पे… ‘‘अनमतग्गोयं, भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. न सो, भिक्खवे, सत्तो सुलभरूपो यो न धीताभूतपुब्बो इमिना दीघेन अद्धुना. तं किस्स हेतु? अनमतग्गोयं, भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. एवं दीघरत्तं वो, भिक्खवे, दुक्खं पच्चनुभूतं तिब्बं पच्चनुभूतं ब्यसनं पच्चनुभूतं, कटसी वड्ढिता. यावञ्चिदं, भिक्खवे, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं, अलं विरज्जितुं, अलं विमुच्चितु’’न्ति. नवमं.

१०. वेपुल्लपब्बतसुत्तं

१४३. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘अनमतग्गोयं, भिक्खवे, संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. भूतपुब्बं, भिक्खवे, इमस्स वेपुल्लस्स पब्बतस्स ‘पाचीनवंसो’त्वेव समञ्ञा उदपादि. तेन खो पन, भिक्खवे , समयेन मनुस्सानं ‘तिवरा’त्वेव समञ्ञा उदपादि. तिवरानं, भिक्खवे, मनुस्सानं चत्तारीस वस्ससहस्सानि आयुप्पमाणं अहोसि. तिवरा, भिक्खवे, मनुस्सा पाचीनवंसं पब्बतं चतूहेन आरोहन्ति, चतूहेन ओरोहन्ति. तेन खो पन, भिक्खवे , समयेन ककुसन्धो भगवा अरहं सम्मासम्बुद्धो लोके उप्पन्नो होति. ककुसन्धस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स विधुरसञ्जीवं नाम सावकयुगं अहोसि अग्गं भद्दयुगं. पस्सथ, भिक्खवे, सा चेविमस्स पब्बतस्स समञ्ञा अन्तरहिता, ते च मनुस्सा कालङ्कता, सो च भगवा परिनिब्बुतो. एवं अनिच्चा, भिक्खवे, सङ्खारा; एवं अद्धुवा, भिक्खवे, सङ्खारा; एवं अनस्सासिका, भिक्खवे, सङ्खारा. यावञ्चिदं, भिक्खवे, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं, अलं विरज्जितुं, अलं विमुच्चितुं.

‘‘भूतपुब्बं , भिक्खवे, इमस्स वेपुल्लस्स पब्बतस्स ‘वङ्कको’त्वेव समञ्ञा उदपादि. तेन खो पन, भिक्खवे, समयेन मनुस्सानं ‘रोहितस्सा’त्वेव समञ्ञा उदपादि. रोहितस्सानं, भिक्खवे, मनुस्सानं तिंसवस्ससहस्सानि आयुप्पमाणं अहोसि. रोहितस्सा, भिक्खवे, मनुस्सा वङ्ककं पब्बतं तीहेन आरोहन्ति, तीहेन ओरोहन्ति. तेन खो पन, भिक्खवे, समयेन कोणागमनो भगवा अरहं सम्मासम्बुद्धो लोके उप्पन्नो होति. कोणागमनस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स भिय्योसुत्तरं नाम सावकयुगं अहोसि अग्गं भद्दयुगं. पस्सथ, भिक्खवे, सा चेविमस्स पब्बतस्स समञ्ञा अन्तरहिता, ते च मनुस्सा कालङ्कता, सो च भगवा परिनिब्बुतो. एवं अनिच्चा, भिक्खवे, सङ्खारा…पे… अलं विमुच्चितुं.

‘‘भूतपुब्बं, भिक्खवे, इमस्स वेपुल्लस्स पब्बतस्स ‘सुपस्सो’त्वेव [सुफस्सोत्वेव (सी.)] समञ्ञा उदपादि. तेन खो पन, भिक्खवे, समयेन मनुस्सानं ‘सुप्पिया’त्वेव [अप्पियात्वेव (सी.)] समञ्ञा उदपादि. सुप्पियानं, भिक्खवे, मनुस्सानं वीसतिवस्ससहस्सानि आयुप्पमाणं अहोसि. सुप्पिया, भिक्खवे, मनुस्सा सुपस्सं पब्बतं द्वीहेन आरोहन्ति, द्वीहेन ओरोहन्ति. तेन खो पन, भिक्खवे, समयेन कस्सपो भगवा अरहं सम्मासम्बुद्धो लोके उप्पन्नो होति. कस्सपस्स, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स तिस्सभारद्वाजं नाम सावकयुगं अहोसि अग्गं भद्दयुगं. पस्सथ, भिक्खवे, सा चेविमस्स पब्बतस्स समञ्ञा अन्तरहिता, ते च मनुस्सा कालङ्कता, सो च भगवा परिनिब्बुतो. एवं अनिच्चा , भिक्खवे, सङ्खारा; एवं अद्धुवा, भिक्खवे, सङ्खारा…पे… अलं विमुच्चितुं.

‘‘एतरहि खो पन, भिक्खवे, इमस्स वेपुल्लस्स पब्बतस्स ‘वेपुल्लो’त्वेव समञ्ञा उदपादि. एतरहि खो पन, भिक्खवे, इमेसं मनुस्सानं ‘मागधका’त्वेव समञ्ञा उदपादि. मागधकानं, भिक्खवे, मनुस्सानं अप्पकं आयुप्पमाणं परित्तं लहुकं [लहुसं (सी.)]; यो चिरं जीवति सो वस्ससतं अप्पं वा भिय्यो. मागधका, भिक्खवे, मनुस्सा वेपुल्लं पब्बतं मुहुत्तेन आरोहन्ति मुहुत्तेन ओरोहन्ति. एतरहि खो पनाहं, भिक्खवे, अरहं सम्मासम्बुद्धो लोके उप्पन्नो. मय्हं खो पन, भिक्खवे, सारिपुत्तमोग्गल्लानं नाम सावकयुगं अग्गं भद्दयुगं. भविस्सति, भिक्खवे, सो समयो या अयञ्चेविमस्स पब्बतस्स समञ्ञा अन्तरधायिस्सति, इमे च मनुस्सा कालं करिस्सन्ति, अहञ्च परिनिब्बायिस्सामि. एवं अनिच्चा, भिक्खवे, सङ्खारा; एवं अद्धुवा, भिक्खवे, सङ्खारा; एवं अनस्सासिका, भिक्खवे, सङ्खारा. यावञ्चिदं, भिक्खवे, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं, अलं विरज्जितुं, अलं विमुच्चितु’’न्ति.

इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –

‘‘पाचीनवंसो तिवरानं, रोहितस्सान वङ्कको;

सुप्पियानं सुपस्सोति, मागधानञ्च वेपुल्लो.

‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो;

उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति. दसमं;

दुतियो वग्गो.

तस्सुद्दानं –

दुग्गतं सुखितञ्चेव, तिंस मातापितेन च;

भाता भगिनी पुत्तो च, धीता वेपुल्लपब्बतं.

अनमतग्गसंयुत्तं समत्तं.