📜

५. कस्सपसंयुत्तं

१. सन्तुट्ठसुत्तं

१४४. सावत्थियं विहरति…पे… ‘‘सन्तुट्ठायं [सन्तुट्ठोयं (सी.)], भिक्खवे, कस्सपो इतरीतरेन चीवरेन, इतरीतरचीवरसन्तुट्ठिया च वण्णवादी; न च चीवरहेतु अनेसनं अप्पतिरूपं आपज्जति; अलद्धा च चीवरं न परितस्सति; लद्धा च चीवरं अगधितो [अगथितो (सी.)] अमुच्छितो अनज्झापन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति’’.

‘‘सन्तुट्ठायं, भिक्खवे, कस्सपो इतरीतरेन पिण्डपातेन, इतरीतरपिण्डपातसन्तुट्ठिया च वण्णवादी; न च पिण्डपातहेतु अनेसनं अप्पतिरूपं आपज्जति; अलद्धा च पिण्डपातं न परितस्सति; लद्धा च पिण्डपातं अगधितो अमुच्छितो अनज्झापन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति.

‘‘सन्तुट्ठायं, भिक्खवे, कस्सपो इतरीतरेन सेनासनेन, इतरीतरसेनासनसन्तुट्ठिया च वण्णवादी; न च सेनासनहेतु अनेसनं अप्पतिरूपं आपज्जति; अलद्धा च सेनासनं न परितस्सति; लद्धा च सेनासनं अगधितो अमुच्छितो अनज्झापन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति.

‘‘सन्तुट्ठायं, भिक्खवे, कस्सपो इतरीतरेन गिलानप्पच्चयभेसज्जपरिक्खारेन, इतरीतरगिलानप्पच्चयभेसज्जपरिक्खारसन्तुट्ठिया च वण्णवादी; न च गिलानप्पच्चयभेसज्जपरिक्खारहेतु अनेसनं अप्पतिरूपं आपज्जति; अलद्धा च गिलानप्पच्चयभेसज्जपरिक्खारं न परितस्सति; लद्धा च गिलानप्पच्चयभेसज्जपरिक्खारं अगधितो अमुच्छितो अनज्झापन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति.

‘‘तस्मातिह , भिक्खवे, एवं सिक्खितब्बं – ‘सन्तुट्ठा भविस्साम इतरीतरेन चीवरेन, इतरीतरचीवरसन्तुट्ठिया च वण्णवादिनो; न च चीवरहेतु अनेसनं अप्पतिरूपं आपज्जिस्साम; अलद्धा च चीवरं न च परितस्सिस्साम; लद्धा च चीवरं अगधिता अमुच्छिता अनज्झापन्ना आदीनवदस्साविनो निस्सरणपञ्ञा परिभुञ्जिस्साम’’’. (एवं सब्बं कातब्बं).

‘‘‘सन्तुट्ठा भविस्साम इतरीतरेन पिण्डपातेन…पे… सन्तुट्ठा भविस्साम इतरीतरेन सेनासनेन…पे… सन्तुट्ठा भविस्साम इतरीतरेन गिलानप्पच्चयभेसज्जपरिक्खारेन, इतरीतरगिलानप्पच्चयभेसज्जपरिक्खारसन्तुट्ठिया च वण्णवादिनो; न च गिलानप्पच्चयभेसज्जपरिक्खारहेतु अनेसनं अप्पतिरूपं आपज्जिस्साम अलद्धा च गिलानप्पच्चयभेसज्जपरिक्खारं न परितस्सिस्साम; लद्धा च गिलानप्पच्चयभेसज्जपरिक्खारं अगधिता अमुच्छिता अनज्झापन्ना आदीनवदस्साविनो निस्सरणपञ्ञा परिभुञ्जिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बं. कस्सपेन वा हि वो, भिक्खवे, ओवदिस्सामि यो वा पनस्स [यो वा पन (सी.), यो वा (पी.)] कस्सपसदिसो, ओवदितेहि च पन वो तथत्ताय पटिपज्जितब्ब’’न्ति. पठमं.

२. अनोत्तप्पीसुत्तं

१४५. एवं मे सुतं – एकं समयं आयस्मा च महाकस्सपो आयस्मा च सारिपुत्तो बाराणसियं विहरन्ति इसिपतने मिगदाये. अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता महाकस्सपेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं महाकस्सपं एतदवोच – ‘‘वुच्चति हिदं, आवुसो कस्सप, अनातापी अनोत्तप्पी अभब्बो सम्बोधाय अभब्बो निब्बानाय अभब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाय; आतापी च खो ओत्तप्पी भब्बो सम्बोधाय भब्बो निब्बानाय भब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाया’’ति.

‘‘कित्तावता नु खो, आवुसो, अनातापी होति अनोत्तप्पी अभब्बो सम्बोधाय अभब्बो निब्बानाय अभब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाय; कित्तावता च पनावुसो, आतापी होति ओत्तप्पी भब्बो सम्बोधाय भब्बो निब्बानाय भब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाया’’ति? ‘‘इधावुसो, भिक्खु ‘अनुप्पन्ना मे पापका अकुसला धम्मा उप्पज्जमाना अनत्थाय संवत्तेय्यु’न्ति न आतप्पं करोति, ‘उप्पन्ना मे पापका अकुसला धम्मा अप्पहीयमाना अनत्थाय संवत्तेय्यु’न्ति न आतप्पं करोति, ‘अनुप्पन्ना मे कुसला धम्मानुप्पज्जमाना अनत्थाय संवत्तेय्यु’न्ति न आतप्पं करोति, ‘उप्पन्ना मे कुसला धम्मा निरुज्झमाना अनत्थाय संवत्तेय्यु’न्ति न आतप्पं करोति. एवं खो, आवुसो, अनातापी होति’’.

‘‘कथञ्चावुसो, अनोत्तप्पी होति? इधावुसो, भिक्खु ‘अनुप्पन्ना मे पापका अकुसला धम्मा उप्पज्जमाना अनत्थाय संवत्तेय्यु’न्ति न ओत्तप्पति, ‘उप्पन्ना मे पापका अकुसला धम्मा अप्पहीयमाना अनत्थाय संवत्तेय्यु’न्ति न ओत्तप्पति, ‘अनुप्पन्ना मे कुसला धम्मानुप्पज्जमाना अनत्थाय संवत्तेय्यु’न्ति न ओत्तप्पति, ‘उप्पन्ना मे कुसला धम्मा निरुज्झमाना अनत्थाय संवत्तेय्यु’न्ति न ओत्तप्पति. एवं खो, आवुसो, अनोत्तप्पी होति. एवं खो, आवुसो, अनातापी अनोत्तप्पी अभब्बो सम्बोधाय अभब्बो निब्बानाय अभब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाय.

‘‘कथञ्चावुसो, आतापी होति? इधावुसो, भिक्खु ‘अनुप्पन्ना मे पापका अकुसला धम्मा उप्पज्जमाना अनत्थाय संवत्तेय्यु’न्ति आतप्पं करोति, ‘उप्पन्ना मे पापका अकुसला धम्मा अप्पहीयमाना अनत्थाय संवत्तेय्यु’न्ति आतप्पं करोति, अनुप्पन्ना मे कुसला धम्मा…पे… आतप्पं करोति. एवं खो, आवुसो, आतापी होति.

‘‘कथञ्चावुसो, ओत्तप्पी होति? इधावुसो, भिक्खु ‘अनुप्पन्ना मे पापका अकुसला धम्मा उप्पज्जमाना अनत्थाय संवत्तेय्यु’न्ति ओत्तप्पति, ‘उप्पन्ना मे पापका अकुसला धम्मा अप्पहीयमाना अनत्थाय संवत्तेय्यु’न्ति ओत्तप्पति, ‘अनुप्पन्ना मे कुसला धम्मा अनुप्पज्जमाना अनत्थाय संवत्तेय्यु’न्ति ओत्तप्पति, ‘उप्पन्ना मे कुसला धम्मा निरुज्झमाना अनत्थाय संवत्तेय्यु’न्ति ओत्तप्पति. एवं खो, आवुसो, ओत्तप्पी होति. एवं खो, आवुसो, आतापी ओत्तप्पी भब्बो सम्बोधाय भब्बो निब्बानाय भब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाया’’ति. दुतियं.

३. चन्दूपमसुत्तं

१४६. सावत्थियं विहरति…पे… ‘‘चन्दूपमा, भिक्खवे, कुलानि उपसङ्कमथ – अपकस्सेव कायं, अपकस्स चित्तं, निच्चनवका कुलेसु अप्पगब्भा [अप्पगब्बा (क.)]. सेय्यथापि , भिक्खवे, पुरिसो जरुदपानं वा ओलोकेय्य पब्बतविसमं वा नदीविदुग्गं वा – अपकस्सेव कायं, अपकस्स चित्तं; एवमेव खो, भिक्खवे, चन्दूपमा कुलानि उपसङ्कमथ – अपकस्सेव कायं, अपकस्स चित्तं, निच्चनवका कुलेसु अप्पगब्भा’’.

‘‘कस्सपो, भिक्खवे, चन्दूपमो कुलानि उपसङ्कमति – अपकस्सेव कायं, अपकस्स चित्तं, निच्चनवको कुलेसु अप्पगब्भो. तं किं मञ्ञथ, भिक्खवे, कथंरूपो भिक्खु अरहति कुलानि उपसङ्कमितु’’न्ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति.

अथ खो भगवा आकासे पाणिं चालेसि. ‘‘सेय्यथापि, भिक्खवे, अयं आकासे पाणि न सज्जति न गय्हति न बज्झति; एवमेव खो, भिक्खवे, यस्स कस्सचि भिक्खुनो कुलानि उपसङ्कमतो कुलेसु चित्तं न सज्जति न गय्हति न बज्झति – ‘लभन्तु लाभकामा, पुञ्ञकामा करोन्तु पुञ्ञानी’ति; यथासकेन लाभेन अत्तमनो होति सुमनो, एवं परेसं लाभेन अत्तमनो होति सुमनो; एवरूपो खो, भिक्खवे, भिक्खु अरहति कुलानि उपसङ्कमितुं.

‘‘कस्सपस्स, भिक्खवे, कुलानि उपसङ्कमतो कुलेसु चित्तं न सज्जति न गय्हति न बज्झति – ‘लभन्तु लाभकामा, पुञ्ञकामा करोन्तु पुञ्ञानी’ति; यथासकेन लाभेन अत्तमनो होति सुमनो; एवं परेसं लाभेन अत्तमनो होति सुमनो.

‘‘तं किं मञ्ञथ, भिक्खवे, कथंरूपस्स भिक्खुनो अपरिसुद्धा धम्मदेसना होति, कथंरूपस्स भिक्खुनो परिसुद्धा धम्मदेसना होती’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो . भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘यो हि कोचि, भिक्खवे, भिक्खु एवंचित्तो परेसं धम्मं देसेति – ‘अहो वत मे धम्मं सुणेय्युं, सुत्वा च पन धम्मं पसीदेय्युं, पसन्ना च मे पसन्नाकारं करेय्यु’न्ति; एवरूपस्स खो, भिक्खवे, भिक्खुनो अपरिसुद्धा धम्मदेसना होति.

‘‘यो च खो, भिक्खवे, भिक्खु एवंचित्तो परेसं धम्मं देसेति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूहीति [विञ्ञूहि (?)]. अहो, वत मे धम्मं सुणेय्युं, सुत्वा च पन धम्मं आजानेय्युं, आजानित्वा च पन तथत्ताय पटिपज्जेय्यु’न्ति. इति धम्मसुधम्मतं पटिच्च परेसं धम्मं देसेति, कारुञ्ञं पटिच्च अनुद्दयं [अनुदयं (बहूसु) द्वित्तकारणं पन गवेसितब्बं] पटिच्च अनुकम्पं उपादाय परेसं धम्मं देसेति. एवरूपस्स खो, भिक्खवे, भिक्खुनो परिसुद्धा धम्मदेसना होति.

‘‘कस्सपो, भिक्खवे, एवंचित्तो परेसं धम्मं देसेति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूहीति. अहो, वत मे धम्मं सुणेय्युं, सुत्वा च पन धम्मं आजानेय्युं, आजानित्वा च पन तथत्ताय पटिपज्जेय्यु’न्ति. इति धम्मसुधम्मतं पटिच्च परेसं धम्मं देसेति, कारुञ्ञं पटिच्च अनुद्दयं पटिच्च अनुकम्पं उपादाय परेसं धम्मं देसेति. कस्सपेन वा हि वो, भिक्खवे, ओवदिस्सामि यो वा पनस्स कस्सपसदिसो, ओवदितेहि च पन वो तथत्ताय पटिपज्जितब्ब’’न्ति. ततियं.

४. कुलूपकसुत्तं

१४७. सावत्थियं विहरति…पे… ‘‘तं किं मञ्ञथ, भिक्खवे, कथंरूपो भिक्खु अरहति कुलूपको होतुं, कथंरूपो भिक्खु न अरहति कुलूपको होतु’’न्ति? भगवंमूलका नो, भन्ते, धम्मा…पे… भगवा एतदवोच –

‘‘यो हि कोचि, भिक्खवे, भिक्खु एवंचित्तो कुलानि उपसङ्कमति – ‘देन्तुयेव मे, मा नादंसु; बहुकञ्ञेव मे देन्तु, मा थोकं; पणीतञ्ञेव मे देन्तु, मा लूखं; सीघञ्ञेव मे देन्तु, मा दन्धं; सक्कच्चञ्ञेव मे देन्तु, मा असक्कच्च’न्ति. तस्स चे, भिक्खवे, भिक्खुनो एवंचित्तस्स कुलानि उपसङ्कमतो न देन्ति, तेन भिक्खु सन्दीयति; सो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयति. थोकं देन्ति, नो बहुकं…पे… लूखं देन्ति, नो पणीतं… दन्धं देन्ति, नो सीघं, तेन भिक्खु सन्दीयति; सो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयति. असक्कच्चं देन्ति, नो सक्कच्चं; तेन भिक्खु सन्दीयति; सो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयति. एवरूपो खो, भिक्खवे, भिक्खु न अरहति कूलूपको होतुं.

‘‘यो च खो, भिक्खवे, भिक्खु एवंचित्तो कुलानि उपसङ्कमति – ‘तं कुतेत्थ लब्भा परकुलेसु – देन्तुयेव मे, मा नादंसु; बहुकञ्ञेव मे देन्तु, मा थोकं; पणीतञ्ञेव मे देन्तु, मा लूखं; दीघञ्ञेव मे देन्तु, मा दन्धं; सक्कच्चञ्ञेव मे देन्तु, मा असक्कच्च’न्ति. तस्स चे, भिक्खवे, भिक्खुनो एवंचित्तस्स कुलानि उपसङ्कमतो न देन्ति; तेन भिक्खु न सन्दीयति; सो न ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयति. थोकं देन्ति, नो बहुकं; तेन भिक्खु न सन्दीयति; सो न ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयति. लूखं देन्ति, नो पणीतं; तेन भिक्खु न सन्दीयति; सो न ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयति. दन्धं देन्ति, नो सीघं; तेन भिक्खु न सन्दीयति; सो न ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयति. असक्कच्चं देन्ति, नो सक्कच्चं; तेन भिक्खु न सन्दीयति; सो न ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयति. एवरूपो खो, भिक्खवे, भिक्खु अरहति कुलूपको होतुं.

‘‘कस्सपो, भिक्खवे, एवंचित्तो कुलानि उपसङ्कमति – ‘तं कुतेत्थ लब्भा परकुलेसु – देन्तुयेव मे, मा नादंसु; बहुकञ्ञेव मे देन्तु, मा थोकं; पणीतञ्ञेव मे देन्तु, मा लूखं; सीघञ्ञेव मे देन्तु, मा दन्धं; सक्कच्चञ्ञेव मे देन्तु, मा असक्कच्च’न्ति. तस्स चे, भिक्खवे, कस्सपस्स एवंचित्तस्स कुलानि उपसङ्कमतो न देन्ति; तेन कस्सपो न सन्दीयति; सो न ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयति. थोकं देन्ति, नो बहुकं; तेन कस्सपो न सन्दीयति; सो न ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयति. लूखं देन्ति , नो पणीतं; तेन कस्सपो न सन्दीयति; सो न ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयति. दन्धं देन्ति, नो सीघं; तेन कस्सपो न सन्दीयति; सो न ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयति. असक्कच्चं देन्ति, नो सक्कच्चं; तेन कस्सपो न सन्दीयति ; सो न ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयति. कस्सपेन वा हि वो, भिक्खवे, ओवदिस्सामि यो वा पनस्स कस्सपसदिसो. ओवदितेहि च पन वो तथत्ताय पटिपज्जितब्ब’’न्ति. चतुत्थं.

५. जिण्णसुत्तं

१४८. एवं मे सुतं…पे… राजगहे वेळुवने. अथ खो आयस्मा महाकस्सपो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं महाकस्सपं भगवा एतदवोच – ‘‘जिण्णोसि दानि त्वं, कस्सप, गरुकानि च ते इमानि साणानि पंसुकूलानि निब्बसनानि. तस्मातिह त्वं, कस्सप, गहपतानि [गहपतिकानि (सी.)] चेव चीवरानि धारेहि, निमन्तनानि च भुञ्जाहि, मम च सन्तिके विहराही’’ति.

‘‘अहं खो, भन्ते, दीघरत्तं आरञ्ञिको चेव आरञ्ञिकत्तस्स च वण्णवादी, पिण्डपातिको चेव पिण्डपातिकत्तस्स च वण्णवादी, पंसुकूलिको चेव पंसुकूलिकत्तस्स च वण्णवादी, तेचीवरिको चेव तेचीवरिकत्तस्स च वण्णवादी, अप्पिच्छो चेव अप्पिच्छताय च वण्णवादी, सन्तुट्ठो चेव सन्तुट्ठिया च वण्णवादी, पविवित्तो चेव पविवेकस्स च वण्णवादी, असंसट्ठो चेव असंसग्गस्स च वण्णवादी, आरद्धवीरियो चेव वीरियारम्भस्स [वीरियारब्भस्स (क.)] च वण्णवादी’’ति.

‘‘किं [कं (क.)] पन त्वं, कस्सप, अत्थवसं सम्पस्समानो दीघरत्तं आरञ्ञिको चेव आरञ्ञिकत्तस्स च वण्णवादी, पिण्डपातिको चेव…पे… पंसुकूलिको चेव… तेचीवरिको चेव… अप्पिच्छो चेव… सन्तुट्ठो चेव… पविवित्तो चेव… असंसट्ठो चेव… आरद्धवीरियो चेव वीरियारम्भस्स च वण्णवादी’’ति?

‘‘द्वे ख्वाहं, भन्ते, अत्थवसे सम्पस्समानो दीघरत्तं आरञ्ञिको चेव आरञ्ञिकत्तस्स च वण्णवादी, पिण्डपातिको चेव…पे… पंसुकूलिको चेव… तेचीवरिको चेव… अप्पिच्छो चेव… सन्तुट्ठो चेव… पविवित्तो चेव… असंसट्ठो चेव… आरद्धवीरियो चेव वीरियारम्भस्स च वण्णवादी. अत्तनो च दिट्ठधम्मसुखविहारं सम्पस्समानो, पच्छिमञ्च जनतं अनुकम्पमानो – ‘अप्पेव नाम पच्छिमा जनता दिट्ठानुगतिं आपज्जेय्युं’ [आपज्जेय्य (सी. स्या. कं.)]. ‘ये किर ते अहेसुं बुद्धानुबुद्धसावका ते दीघरत्तं आरञ्ञिका चेव अहेसुं आरञ्ञिकत्तस्स च वण्णवादिनो…पे… पिण्डपातिका चेव अहेसुं …पे… पंसुकूलिका चेव अहेसुं… तेचीवरिका चेव अहेसुं… अप्पिच्छा चेव अहेसुं… सन्तुट्ठा चेव अहेसुं… पविवित्ता चेव अहेसुं… असंसट्ठा चेव अहेसुं… आरद्धवीरिया चेव अहेसुं वीरियारम्भस्स च वण्णवादिनो’ति. ते तथत्ताय पटिपज्जिस्सन्ति, तेसं तं भविस्सति दीघरत्तं हिताय सुखाय.

‘‘इमे ख्वाहं, भन्ते, द्वे अत्थवसे सम्पस्समानो दीघरत्तं आरञ्ञिको चेव आरञ्ञिकत्तस्स च वण्णवादी, पिण्डपातिको चेव…पे… पंसुकूलिको चेव… तेचीवरिको चेव… अप्पिच्छो चेव… सन्तुट्ठो चेव… पविवित्तो चेव… असंसट्ठो चेव… आरद्धवीरियो चेव वीरियारम्भस्स च वण्णवादी’’ति.

‘‘साधु साधु, कस्सप. बहुजनहिताय किर त्वं, कस्सप, पटिपन्नो बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं. तस्मातिह त्वं, कस्सप, साणानि चेव पंसुकूलानि धारेहि निब्बसनानि, पिण्डाय च चराहि, अरञ्ञे च विहराही’’ति. पञ्चमं.

६. ओवादसुत्तं

१४९. राजगहे वेळुवने. अथ खो आयस्मा महाकस्सपो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं महाकस्सपं भगवा एतदवोच – ‘‘ओवद, कस्सप, भिक्खू; करोहि, कस्सप, भिक्खूनं धम्मिं कथं. अहं वा, कस्सप , भिक्खू ओवदेय्यं त्वं वा; अहं वा भिक्खूनं धम्मिं कथं करेय्यं त्वं वा’’ति.

‘‘दुब्बचा खो, भन्ते, एतरहि भिक्खू, दोवचस्सकरणेहि धम्मेहि समन्नागता, अक्खमा, अप्पदक्खिणग्गाहिनो अनुसासनिं. इधाहं, भन्ते, अद्दसं भण्डञ्च [भण्डुञ्च (सी.)] नाम भिक्खुं आनन्दस्स सद्धिविहारिं अभिजिकञ्च [आभिञ्जिकञ्च (सी. क.), आभिज्जिकञ्च (स्या. कं.)] नाम भिक्खुं अनुरुद्धस्स सद्धिविहारिं अञ्ञमञ्ञं सुतेन अच्चावदन्ते – ‘एहि, भिक्खु, को बहुतरं भासिस्सति, को सुन्दरतरं भासिस्सति, को चिरतरं भासिस्सती’’’ति.

अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन भण्डञ्च भिक्खुं आनन्दस्स सद्धिविहारिं अभिजिकञ्च भिक्खुं अनुरुद्धस्स सद्धिविहारिं आमन्तेहि – ‘सत्था आयस्मन्ते आमन्तेती’’’ति. ‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘सत्था आयस्मन्ते आमन्तेती’’ति.

‘‘एवमावुसो’’ति खो ते भिक्खू तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो ते भिक्खू भगवा एतदवोच – ‘‘सच्चं किर तुम्हे, भिक्खवे, अञ्ञमञ्ञं सुतेन अच्चावदथ – ‘एहि, भिक्खु, को बहुतरं भासिस्सति, को सुन्दरतरं भासिस्सति, को चिरतरं भासिस्सती’’’ति? ‘‘एवं, भन्ते’’. ‘‘किं नु खो मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ – ‘एथ तुम्हे, भिक्खवे, अञ्ञमञ्ञं सुतेन अच्चावदथ – एहि, भिक्खु, को बहुतरं भासिस्सति, को सुन्दरतरं भासिस्सति, को चिरतरं भासिस्सती’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘नो चे किर मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ, अथ किं चरहि तुम्हे, मोघपुरिसा, किं जानन्ता किं पस्सन्ता एवं स्वाक्खाते धम्मविनये पब्बजिता समाना अञ्ञमञ्ञं सुतेन अच्चावदथ – ‘एहि, भिक्खु, को बहुतरं भासिस्सति, को सुन्दरतरं भासिस्सति, को चिरतरं भासिस्सती’’’ति.

अथ खो ते भिक्खू भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोचुं – ‘‘अच्चयो नो, भन्ते, अच्चगमा, यथाबाले यथामूळ्हे यथाअकुसले [यथा बाले यथा मूळ्हे यथा अकुसले (पी.), यथाबालं यथामूळ्हं यथाअकुसलं (?)], ये मयं एवं स्वाक्खाते धम्मविनये पब्बजिता समाना अञ्ञमञ्ञं सुतेन अच्चावदिम्ह – ‘एहि, भिक्खु, को बहुतरं भासिस्सति , को सुन्दरतरं भासिस्सति, को चिरतरं भासिस्सती’ति. तेसं नो, भन्ते, भगवा अच्चयं अच्चयतो पटिग्गण्हातु आयतिं संवराया’’ति.

‘‘तग्घ तुम्हे, भिक्खवे, अच्चयो अच्चगमा यथाबाले यथामूळ्हे यथाअकुसले, ये तुम्हे एवं स्वाक्खाते धम्मविनये पब्बजिता समाना अञ्ञमञ्ञं सुतेन अच्चावदित्थ – ‘एहि, भिक्खु, को बहुतरं भासिस्सति, को सुन्दरतरं भासिस्सति, को चिरतरं भासिस्सती’ति. यतो च खो तुम्हे, भिक्खवे, अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोथ, तं वो मयं [मयं अच्चयं (सी.)] पटिग्गण्हाम. वुद्धि हेसा, भिक्खवे, अरियस्स विनये यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति आयतिञ्च संवरं आपज्जती’’ति. छट्ठं.

७. दुतियओवादसुत्तं

१५०. राजगहे विहरति वेळुवने [सावत्थि, तत्र-एतदवोच (सी.)]. अथ खो आयस्मा महाकस्सपो येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नं खो आयस्मन्तं महाकस्सपं भगवा एतदवोच – ‘‘ओवद, कस्सप, भिक्खू; करोहि, कस्सप, भिक्खूनं धम्मिं कथं. अहं वा, कस्सप , भिक्खू ओवदेय्यं त्वं वा; अहं वा भिक्खूनं धम्मिं कथं करेय्यं त्वं वा’’ति.

‘‘दुब्बचा खो, भन्ते, एतरहि भिक्खू, दोवचस्सकरणेहि धम्मेहि समन्नागता अक्खमा अप्पदक्खिणग्गाहिनो अनुसासनिं. यस्स कस्सचि, भन्ते, सद्धा नत्थि कुसलेसु धम्मेसु, हिरी [हिरि (सब्बत्थ)] नत्थि कुसलेसु धम्मेसु, ओत्तप्पं नत्थि कुसलेसु धम्मेसु, वीरियं नत्थि कुसलेसु धम्मेसु, पञ्ञा नत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति [आगच्छन्ति (सी.)], हानियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो वुद्धि.

‘‘सेय्यथापि, भन्ते, काळपक्खे चन्दस्स या रत्ति वा दिवसो वा आगच्छति, हायतेव वण्णेन, हायति मण्डलेन, हायति आभाय, हायति आरोहपरिणाहेन. एवमेव खो, भन्ते, यस्स कस्सचि सद्धा नत्थि कुसलेसु धम्मेसु…पे… हिरी नत्थि… ओत्तप्पं नत्थि … वीरियं नत्थि… पञ्ञा नत्थि… कुसलेसु धम्मेसु तस्स या रत्ति वा दिवसो वा आगच्छति, हानियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो वुद्धि.

‘‘‘अस्सद्धो पुरिसपुग्गलो’ति, भन्ते, परिहानमेतं; ‘अहिरिको पुरिसपुग्गलो’ति, भन्ते, परिहानमेतं; ‘अनोत्तप्पी पुरिसपुग्गलो’ति, भन्ते, परिहानमेतं; ‘कुसीतो पुरिसपुग्गलो’ति, भन्ते, परिहानमेतं; ‘दुप्पञ्ञो पुरिसपुग्गलो’ति, भन्ते, परिहानमेतं; ‘कोधनो पुरिसपुग्गलो’ति, भन्ते, परिहानमेतं; ‘उपनाही पुरिसपुग्गलो’ति, भन्ते, परिहानमेतं; ‘न सन्ति भिक्खू ओवादका’ति, भन्ते, परिहानमेतं.

‘‘यस्स कस्सचि, भन्ते, सद्धा अत्थि कुसलेसु धम्मेसु, हिरी अत्थि कुसलेसु धम्मेसु, ओत्तप्पं अत्थि कुसलेसु धम्मेसु, वीरियं अत्थि कुसलेसु धम्मेसु, पञ्ञा अत्थि कुसलेसु धम्मेसु, तस्स या रत्ति वा दिवसो वा आगच्छति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानि.

‘‘सेय्यथापि, भन्ते, जुण्हपक्खे चन्दस्स या रत्ति वा दिवसो वा आगच्छति, वड्ढतेव वण्णेन, वड्ढति मण्डलेन , वड्ढति आभाय, वड्ढति आरोहपरिणाहेन. एवमेव खो, भन्ते, यस्स कस्सचि सद्धा अत्थि कुसलेसु धम्मेसु… हिरी अत्थि…पे… ओत्तप्पं अत्थि… वीरियं अत्थि… पञ्ञा अत्थि कुसलेसु धम्मेसु तस्स या रत्ति वा दिवसो वा आगच्छति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानि.

‘‘‘सद्धो पुरिसपुग्गलो’ति, भन्ते, अपरिहानमेतं; ‘हिरिमा पुरिसपुग्गलो’ति, भन्ते, अपरिहानमेतं; ‘ओत्तप्पी पुरिसपुग्गलो’ति, भन्ते, अपरिहानमेतं; ‘आरद्धवीरियो पुरिसपुग्गलो’ति, भन्ते, अपरिहानमेतं; ‘पञ्ञवा पुरिसपुग्गलो’ति, भन्ते, अपरिहानमेतं; ‘अक्कोधनो पुरिसपुग्गलो’ति, भन्ते, अपरिहानमेतं; ‘अनुपनाही पुरिसपुग्गलो’ति, भन्ते, अपरिहानमेतं; ‘सन्ति भिक्खू ओवादका’ति, भन्ते, अपरिहानमेत’’न्ति.

‘‘साधु साधु, कस्सप. यस्स कस्सचि, कस्सप, सद्धा नत्थि कुसलेसु धम्मेसु…पे… हिरी नत्थि… ओत्तप्पं नत्थि… वीरियं नत्थि… पञ्ञा नत्थि कुसलेसु धम्मेसु तस्स या रत्ति वा दिवसो वा आगच्छति, हानियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो वुद्धि.

‘‘सेय्यथापि, कस्सप, काळपक्खे चन्दस्स या रत्ति वा दिवसो वा आगच्छति, हायतेव वण्णेन…पे… हायति आरोहपरिणाहेन. एवमेव खो, कस्सप, यस्स कस्सचि सद्धा नत्थि कुसलेसु धम्मेसु…पे… हिरी नत्थि… ओत्तप्पं नत्थि… वीरियं नत्थि… पञ्ञा नत्थि कुसलेसु धम्मेसु तस्स या रत्ति वा दिवसो वा आगच्छति, हानियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो वुद्धि. ‘अस्सद्धो पुरिसपुग्गलो’ति, कस्सप, परिहानमेतं ; अहिरिको…पे… अनोत्तप्पी… कुसीतो… दुप्पञ्ञो… कोधनो… ‘उपनाही पुरिसपुग्गलो’ति, कस्सप, परिहानमेतं; ‘न सन्ति भिक्खू ओवादका’ति, कस्सप, परिहानमेतं.

‘‘यस्स कस्सचि, कस्सप, सद्धा अत्थि कुसलेसु धम्मेसु…पे… हिरी अत्थि… ओत्तप्पं अत्थि… वीरियं अत्थि… पञ्ञा अत्थि कुसलेसु धम्मेसु तस्स या रत्ति वा दिवसो वा आगच्छति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानि.

‘‘सेय्यथापि, कस्सप, जुण्हपक्खे चन्दस्स या रत्ति वा दिवसो वा आगच्छति, वड्ढतेव वण्णेन, वड्ढति मण्डलेन, वड्ढति आभाय, वड्ढति आरोहपरिणाहेन. एवमेव खो, कस्सप, यस्स कस्सचि सद्धा अत्थि कुसलेसु धम्मेसु हिरी अत्थि… ओत्तप्पं अत्थि… वीरियं अत्थि… पञ्ञा अत्थि कुसलेसु धम्मेसु तस्स या रत्ति वा दिवसो वा आगच्छति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानि.

‘‘‘सद्धो पुरिसपुग्गलो’ति, कस्सप, अपरिहानमेतं; हिरिमा…पे… ओत्तप्पी… आरद्धवीरियो… पञ्ञवा… अक्कोधनो… ‘अनुपनाही पुरिसपुग्गलो’ति, कस्सप, अपरिहानमेतं; ‘सन्ति भिक्खू ओवादका’ति, कस्सप, अपरिहानमेत’’न्ति. सत्तमं.

८. ततियओवादसुत्तं

१५१. राजगहे कलन्दकनिवापे [सावत्थि, आरामे (सी.)]. अथ खो आयस्मा महाकस्सपो येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं महाकस्सपं भगवा एतदवोच – ‘‘ओवद, कस्सप, भिक्खू; करोहि, कस्सप, भिक्खूनं धम्मिं कथं. अहं वा, कस्सप, भिक्खूनं ओवदेय्यं त्वं वा; अहं वा भिक्खूनं धम्मिं कथं करेय्यं त्वं वा’’ति.

‘‘दुब्बचा खो, भन्ते, एतरहि भिक्खू, दोवचस्सकरणेहि धम्मेहि समन्नागता, अक्खमा, अप्पदक्खिणग्गाहिनो अनुसासनी’’न्ति. ‘‘तथा हि पन, कस्सप, पुब्बे थेरा भिक्खू आरञ्ञिका चेव अहेसुं आरञ्ञिकत्तस्स च वण्णवादिनो, पिण्डपातिका चेव अहेसुं पिण्डपातिकत्तस्स च वण्णवादिनो , पंसुकूलिका चेव अहेसुं पंसुकूलिकत्तस्स च वण्णवादिनो, तेचीवरिका चेव अहेसुं तेचीवरिकत्तस्स च वण्णवादिनो, अप्पिच्छा चेव अहेसुं अप्पिच्छताय च वण्णवादिनो, सन्तुट्ठा चेव अहेसुं सन्तुट्ठिया च वण्णवादिनो, पविवित्ता चेव अहेसुं पविवेकस्स च वण्णवादिनो, असंसट्ठा चेव अहेसुं असंसग्गस्स च वण्णवादिनो, आरद्धवीरिया चेव अहेसुं वीरियारम्भस्स च वण्णवादिनो.

‘‘तत्र यो होति भिक्खु आरञ्ञिको चेव आरञ्ञिकत्तस्स च वण्णवादी, पिण्डपातिको चेव पिण्डपातिकत्तस्स च वण्णवादी, पंसुकूलिको चेव पंसुकूलिकत्तस्स च वण्णवादी, तेचीवरिको चेव तेचीवरिकत्तस्स च वण्णवादी, अप्पिच्छो चेव अप्पिच्छताय च वण्णवादी, सन्तुट्ठो चेव सन्तुट्ठिया च वण्णवादी, पविवित्तो चेव पविवेकस्स च वण्णवादी, असंसट्ठो चेव असंसग्गस्स च वण्णवादी, आरद्धवीरियो चेव वीरियारम्भस्स च वण्णवादी, तं थेरा भिक्खू आसनेन निमन्तेन्ति – ‘एहि, भिक्खु, को नामायं भिक्खु, भद्दको वतायं भिक्खु, सिक्खाकामो वतायं भिक्खु; एहि, भिक्खु, इदं आसनं निसीदाही’’’ति.

‘‘तत्र, कस्सप, नवानं भिक्खूनं एवं होति – ‘यो किर सो होति भिक्खु आरञ्ञिको चेव आरञ्ञिकत्तस्स च वण्णवादी, पिण्डपातिको चेव…पे… पंसुकूलिको चेव… तेचीवरिको चेव… अप्पिच्छो चेव… सन्तुट्ठो चेव… पविवित्तो चेव… असंसट्ठो चेव… आरद्धवीरियो चेव वीरियारम्भस्स च वण्णवादी, तं थेरा भिक्खू आसनेन निमन्तेन्ति – एहि, भिक्खु, को नामायं भिक्खु, भद्दको वतायं भिक्खु, सिक्खाकामो वतायं भिक्खु; एहि, भिक्खु, इदं आसनं निसीदाही’ति. ते तथत्ताय पटिपज्जन्ति; तेसं तं होति दीघरत्तं हिताय सुखाय.

‘‘एतरहि पन, कस्सप, थेरा भिक्खू न चेव आरञ्ञिका न च आरञ्ञिकत्तस्स वण्णवादिनो, न चेव पिण्डपातिका न च पिण्डपातिकत्तस्स वण्णवादिनो, न चेव पंसुकूलिका न च पंसुकूलिकत्तस्स वण्णवादिनो, न चेव तेचीवरिका न च तेचीवरिकत्तस्स वण्णवादिनो, न चेव अप्पिच्छा न च अप्पिच्छताय वण्णवादिनो, न चेव सन्तुट्ठा न च सन्तुट्ठिया वण्णवादिनो, न चेव पविवित्ता न च पविवेकस्स वण्णवादिनो, न चेव असंसट्ठा न च असंसग्गस्स वण्णवादिनो , न चेव आरद्धवीरिया न च वीरियारम्भस्स वण्णवादिनो.

‘‘तत्र यो होति भिक्खु ञातो यसस्सी लाभी चीवर-पिण्डपात-सेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं तं थेरा भिक्खू आसनेन निमन्तेन्ति – ‘एहि, भिक्खु, को नामायं भिक्खु, भद्दको वतायं भिक्खु, सब्रह्मचारिकामो वतायं भिक्खु; एहि, भिक्खु, इदं आसनं निसीदाही’’’ति.

‘‘तत्र, कस्सप, नवानं भिक्खूनं एवं होति – ‘यो किर सो होति भिक्खु ञातो यसस्सी लाभी चीवर-पिण्डपात-सेनासन-गिलानप्पच्चयभेसज्जपरिक्खारानं तं थेरा भिक्खू आसनेन निमन्तेन्ति – एहि, भिक्खु, को नामायं भिक्खु, भद्दको वतायं भिक्खु, सब्रह्मचारिकामो वतायं भिक्खु; एहि, भिक्खु, इदं आसनं निसीदाही’ति. ते तथत्ताय पटिपज्जन्ति. तेसं तं होति दीघरत्तं अहिताय दुक्खाय. यञ्हि तं, कस्सप, सम्मा वदमानो वदेय्य – ‘उपद्दुता ब्रह्मचारी ब्रह्मचारूपद्दवेन अभिपत्थना [अभिभवना (सी.)] ब्रह्मचारी ब्रह्मचारिअभिपत्थनेना’ति [ब्रह्मचारिअभिभवनेनाति (सी.)], एतरहि तं, कस्सप, सम्मा वदमानो वदेय्य – ‘उपद्दुता ब्रह्मचारी ब्रह्मचारूपद्दवेन अभिपत्थना ब्रह्मचारी ब्रह्मचारिअभिपत्थनेना’’’ति. अट्ठमं.

९. झानाभिञ्ञसुत्तं

१५२. सावत्थियं विहरति…पे… ‘‘अहं, भिक्खवे, यावदेव आकङ्खामि विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि. कस्सपोपि , भिक्खवे, यावदेव आकङ्खति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति’’.

‘‘अहं , भिक्खवे, यावदेव आकङ्खामि वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरामि. कस्सपोपि, भिक्खवे, यावदेव आकङ्खति वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति.

‘‘अहं, भिक्खवे, यावदेव आकङ्खामि पीतिया च विरागा उपेक्खको च विहरामि सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेमि, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरामि. कस्सपोपि, भिक्खवे, यावदेव आकङ्खति पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति.

‘‘अहं, भिक्खवे, यावदेव आकङ्खामि सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरामि. कस्सपोपि, भिक्खवे, यावदेव आकङ्खति सुखस्स च पहाना …पे… चतुत्थं झानं उपसम्पज्ज विहरति.

‘‘अहं, भिक्खवे, यावदेव आकङ्खामि सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरामि. कस्सपोपि , भिक्खवे, यावदेव आकङ्खति सब्बसो रूपसञ्ञानं समतिक्कमा…पे… आकासानञ्चायतनं उपसम्पज्ज विहरति.

‘‘अहं, भिक्खवे, यावदेव आकङ्खामि सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरामि. कस्सपोपि , भिक्खवे, यावदेव आकङ्खति सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति.

‘‘अहं, भिक्खवे, यावदेव आकङ्खामि सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरामि. कस्सपोपि, भिक्खवे, यावदेव आकङ्खति…पे… आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति.

‘‘अहं, भिक्खवे, यावदेव आकङ्खामि सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरामि. कस्सपोपि, भिक्खवे, यावदेव आकङ्खति…पे… नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति.

‘‘अहं, भिक्खवे, यावदेव आकङ्खामि सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरामि. कस्सपोपि, भिक्खवे…पे… सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति.

‘‘अहं , भिक्खवे, यावदेव आकङ्खामि अनेकविहितं इद्धिविधं पच्चनुभोमि – एकोपि हुत्वा बहुधा होमि, बहुधापि हुत्वा एको होमि; आविभावं, तिरोभावं, तिरोकुट्टं, तिरोपाकारं, तिरोपब्बतं, असज्जमानो गच्छामि, सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोमि, सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छामि, सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमामि, सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परिमसामि परिमज्जामि; याव ब्रह्मलोकापि कायेन वसं वत्तेमि. कस्सपोपि, भिक्खवे, यावदेव आकङ्खति अनेकविहितं इद्धिविधं पच्चनुभोति…पे… याव ब्रह्मलोकापि कायेन वसं वत्तेति.

‘‘अहं, भिक्खवे, यावदेव आकङ्खामि दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणामि, दिब्बे च मानुसे च, ये दूरे सन्तिके च. कस्सपोपि, भिक्खवे, यावदेव आकङ्खति दिब्बाय सोतधातुया…पे… दूरे सन्तिके च.

‘‘अहं , भिक्खवे, यावदेव आकङ्खामि परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानामि – सरागं वा चित्तं सरागं चित्तन्ति पजानामि, वीतरागं वा चित्तं वीतरागं चित्तन्ति पजानामि, सदोसं वा चित्तं…पे… वीतदोसं वा चित्तं… समोहं वा चित्तं… वीतमोहं वा चित्तं… संखित्तं वा चित्तं… विक्खित्तं वा चित्तं… महग्गतं वा चित्तं… अमहग्गतं वा चित्तं… सउत्तरं वा चित्तं… अनुत्तरं वा चित्तं… समाहितं वा चित्तं… असमाहितं वा चित्तं… विमुत्तं वा चित्तं… अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानामि. कस्सपोपि, भिक्खवे, यावदेव आकङ्खति परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति – सरागं वा चित्तं सरागं चित्तन्ति पजानाति…पे… अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानाति.

‘‘अहं, भिक्खवे, यावदेव आकङ्खामि अनेकविहितं पुब्बेनिवासं अनुस्सरामि, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि, अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो , सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’ति. इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामि. कस्सपोपि, भिक्खवे, यावदेव आकङ्खति अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति.

‘‘अहं, भिक्खवे, यावदेव आकङ्खामि दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि – ‘इमे वत, भोन्तो, सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना, इमे वा पन, भोन्तो, सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति. इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि. कस्सपोपि, भिक्खवे, यावदेव आकङ्खति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने…पे… यथाकम्मूपगे सत्ते पजानाति.

‘‘अहं, भिक्खवे, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामि. कस्सपोपि, भिक्खवे, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति. नवमं.

१०. उपस्सयसुत्तं

१५३. एवं मे सुतं – एकं समयं आयस्मा महाकस्सपो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येनायस्मा महाकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकस्सपं एतदवोच – ‘‘आयाम, भन्ते कस्सप, येन अञ्ञतरो भिक्खुनुपस्सयो तेनुपसङ्कमिस्सामा’’ति. ‘‘गच्छ त्वं, आवुसो आनन्द, बहुकिच्चो त्वं बहुकरणीयो’’ति. दुतियम्पि खो आयस्मा आनन्दो आयस्मन्तं महाकस्सपं एतदवोच – ‘‘आयाम, भन्ते कस्सप, येन अञ्ञतरो भिक्खुनुपस्सयो तेनुपसङ्कमिस्सामा’’ति. ‘‘गच्छ त्वं, आवुसो आनन्द, बहुकिच्चो त्वं बहुकरणीयो’’ति. ततियम्पि खो आयस्मा आनन्दो आयस्मन्तं महाकस्सपं एतदवोच – ‘‘आयाम, भन्ते कस्सप, येन अञ्ञतरो भिक्खुनुपस्सयो तेनुपसङ्कमिस्सामा’’ति.

अथ खो आयस्मा महाकस्सपो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आयस्मता आनन्देन पच्छासमणेन येन अञ्ञतरो भिक्खुनुपस्सयो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो सम्बहुला भिक्खुनियो येनायस्मा महाकस्सपो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं महाकस्सपं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ता भिक्खुनियो आयस्मा महाकस्सपो धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि. अथ खो आयस्मा महाकस्सपो ता भिक्खुनियो धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि.

अथ खो थुल्लतिस्सा भिक्खुनी अनत्तमना अनत्तमनवाचं निच्छारेसि – ‘‘किं पन अय्यो महाकस्सपो, अय्यस्स आनन्दस्स वेदेहमुनिनो सम्मुखा धम्मं भासितब्बं मञ्ञति? सेय्यथापि नाम सूचिवाणिजको सूचिकारस्स सन्तिके सूचिं विक्केतब्बं मञ्ञेय्य; एवमेव अय्यो महाकस्सपो अय्यस्स आनन्दस्स वेदेहमुनिनो सम्मुखा धम्मं भासितब्बं मञ्ञती’’ति.

अस्सोसि खो आयस्मा महाकस्सपो थुल्लतिस्साय भिक्खुनिया इमं वाचं भासमानाय. अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं एतदवोच – ‘‘किं नु खो, आवुसो आनन्द, अहं सूचिवाणिजको, त्वं सूचिकारो; उदाहु अहं सूचिकारो, त्वं सूचिवाणिजको’’ति? ‘‘खम , भन्ते कस्सप, बालो मातुगामो’’ति. ‘‘आगमेहि त्वं, आवुसो आनन्द, मा ते सङ्घो उत्तरि उपपरिक्खि’’.

‘‘तं किं मञ्ञसि, आवुसो आनन्द, अपि नु त्वं भगवतो सम्मुखा भिक्खुसङ्घे उपनीतो – ‘अहं, भिक्खवे, यावदेव आकङ्खामि विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि. आनन्दोपि, भिक्खवे, यावदेव आकङ्खति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरती’’’ति? ‘‘नो हेतं, भन्ते’’.

‘‘अहं खो, आवुसो, भगवतो सम्मुखा भिक्खुसङ्घे उपनीतो – ‘अहं, भिक्खवे, यावदेव आकङ्खामि विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि. कस्सपोपि, भिक्खवे, यावदेव आकङ्खति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि…पे… पठमं झानं उपसम्पज्ज विहरती’ति…पे… . (नवन्नं अनुपुब्बविहारसमापत्तीनं पञ्चन्नञ्च अभिञ्ञानं एवं वित्थारो वेदितब्बो.)

‘‘तं किं मञ्ञसि, आवुसो आनन्द, अपि नु त्वं भगवतो सम्मुखा भिक्खुसङ्घे उपनीतो – ‘अहं, भिक्खवे, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामि. आनन्दोपि, भिक्खवे, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’’ति? ‘‘नो हेतं, भन्ते’’.

‘‘अहं खो, आवुसो, भगवतो सम्मुखा भिक्खुसङ्घे उपनीतो – ‘अहं, भिक्खवे, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामि. कस्सपोपि, भिक्खवे, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’’ति.

‘‘सत्तरतनं वा, आवुसो, नागं अड्ढट्ठमरतनं वा तालपत्तिकाय छादेतब्बं मञ्ञेय्य, यो मे छ अभिञ्ञा छादेतब्बं मञ्ञेय्या’’ति.

चवित्थ च पन थुल्लतिस्सा भिक्खुनी ब्रह्मचरियम्हाति. दसमं.

११. चीवरसुत्तं

१५४. एकं समयं आयस्मा महाकस्सपो राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा आनन्दो दक्खिणगिरिस्मिं चारिकं चरति महता भिक्खुसङ्घेन सद्धिं.

तेन खो पन समयेन आयस्मतो आनन्दस्स तिंसमत्ता सद्धिविहारिनो भिक्खू सिक्खं पच्चक्खाय हीनायावत्ता भवन्ति येभुय्येन कुमारभूता. अथ खो आयस्मा आनन्दो दक्खिणगिरिस्मिं यथाभिरन्तं चारिकं चरित्वा येन राजगहं वेळुवनं कलन्दकनिवापो येनायस्मा महाकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकस्सपं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं आयस्मा महाकस्सपो एतदवोच – ‘‘कति नु खो, आवुसो आनन्द, अत्थवसे पटिच्च भगवता कुलेसु तिकभोजनं पञ्ञत्त’’न्ति?

‘‘तयो खो, भन्ते कस्सप, अत्थवसे पटिच्च भगवता कुलेसु तिकभोजनं पञ्ञत्तं – दुम्मङ्कूनं पुग्गलानं निग्गहाय पेसलानं भिक्खूनं फासुविहाराय, मा पापिच्छा पक्खं निस्साय सङ्घं भिन्देय्युं [विनयपिटके चूळवग्गे संघभेदकक्खन्धके वजिरबुद्धियं अञ्ञथा सम्बन्धो दस्सितो], कुलानुद्दयताय च. इमे खो, भन्ते कस्सप, तयो अत्थवसे पटिच्च भगवता कुलेसु तिकभोजनं पञ्ञत्त’’न्ति.

‘‘अथ किञ्चरहि त्वं, आवुसो आनन्द, इमेहि नवेहि भिक्खूहि इन्द्रियेसु अगुत्तद्वारेहि भोजने अमत्तञ्ञूहि जागरियं अननुयुत्तेहि सद्धिं चारिकं चरसि? सस्सघातं मञ्ञे चरसि, कुलूपघातं मञ्ञे चरसि. ओलुज्जति [उल्लुज्जति (सी. अट्ठकथासु च)] खो ते, आवुसो आनन्द, परिसा; पलुज्जन्ति खो ते, आवुसो, नवप्पाया. न वायं कुमारको मत्तमञ्ञासी’’ति.

‘‘अपि मे, भन्ते कस्सप, सिरस्मिं पलितानि जातानि. अथ च पन मयं अज्जापि आयस्मतो महाकस्सपस्स कुमारकवादा न मुच्चामा’’ति. ‘‘तथा हि पन त्वं, आवुसो आनन्द, इमेहि नवेहि भिक्खूहि इन्द्रियेसु अगुत्तद्वारेहि भोजने अमत्तञ्ञूहि जागरियं अननुयुत्तेहि सद्धिं चारिकं चरसि, सस्सघातं मञ्ञे चरसि, कुलूपघातं मञ्ञे चरसि. ओलुज्जति खो ते, आवुसो आनन्द, परिसा; पलुज्जन्ति खो ते, आवुसो, नवप्पाया. [पलुज्जति खो ते आवुसो आनन्द परिसा (क. सी.)] न वायं कुमारको मत्तमञ्ञासी’’ति.

अस्सोसि खो थुल्लनन्दा भिक्खुनी – ‘‘अय्येन किर महाकस्सपेन अय्यो आनन्दो वेदेहमुनि कुमारकवादेन अपसादितो’’ति.

अथ खो थुल्लनन्दा भिक्खुनी अनत्तमना अनत्तमनवाचं निच्छारेसि – ‘‘किं पन अय्यो महाकस्सपो अञ्ञतित्थियपुब्बो समानो अय्यं आनन्दं वेदेहमुनिं कुमारकवादेन अपसादेतब्बं मञ्ञती’’ति! अस्सोसि खो आयस्मा महाकस्सपो थुल्लनन्दाय भिक्खुनिया इमं वाचं भासमानाय.

अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं एतदवोच – ‘‘तग्घावुसो आनन्द, थुल्लनन्दाय भिक्खुनिया सहसा अप्पटिसङ्खा वाचा भासिता. यत्वाहं, आवुसो, केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो, नाभिजानामि अञ्ञं सत्थारं उद्दिसिता [उद्दिसितुं (सी. पी. क.)], अञ्ञत्र तेन भगवता अरहता सम्मासम्बुद्धेन. पुब्बे मे, आवुसो, अगारिकभूतस्स सतो एतदहोसि – ‘सम्बाधो घरावासो रजापथो [रजोपथो (सी.)], अब्भोकासो पब्बज्जा. नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं. यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’न्ति. सो ख्वाहं, आवुसो, अपरेन समयेन पटपिलोतिकानं सङ्घाटिं कारेत्वा [करित्वा (सी. स्या. कं. पी.)] ये लोके अरहन्तो ते उद्दिस्स केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिं.

सो एवं पब्बजितो समानो अद्धानमग्गप्पटिपन्नो अद्दसं भगवन्तं अन्तरा च राजगहं अन्तरा च नाळन्दं बहुपुत्ते चेतिये निसिन्नं. दिस्वान मे एतदहोसि – ‘सत्थारञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यं; सुगतञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यं; सम्मासम्बुद्धञ्च वताहं पस्सेय्यं; भगवन्तमेव पस्सेय्य’न्ति. सो ख्वाहं, आवुसो, तत्थेव भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोचं – ‘सत्था मे, भन्ते, भगवा, सावकोहमस्मि; सत्था मे, भन्ते, भगवा, सावकोहमस्मी’ति . एवं वुत्ते मं, आवुसो, भगवा एतदवोच – ‘यो खो, कस्सप, एवं सब्बचेतसा समन्नागतं सावकं अजानञ्ञेव वदेय्य जानामीति, अपस्सञ्ञेव वदेय्य पस्सामीति, मुद्धापि तस्स विपतेय्य. अहं खो पन, कस्सप, जानञ्ञेव वदामि जानामीति, पस्सञ्ञेव वदामि पस्सामी’ति.

तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘तिब्बं मे हिरोत्तप्पं पच्चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसू’ति. एवञ्हि ते, कस्सप, सिक्खितब्बं.

तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘यं किञ्चि धम्मं सुणिस्सामि कुसलूपसंहितं सब्बं तं अट्ठिं कत्वा मनसि करित्वा सब्बचेतसा समन्नाहरित्वा ओहितसोतो धम्मं सुणिस्सामी’ति. एवञ्हि ते, कस्सप, सिक्खितब्बं.

तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘सातसहगता च मे कायगतासति न विजहिस्सती’ति. एवञ्हि ते, कस्सप, सिक्खितब्बन्ति.

‘‘अथ खो मं, आवुसो, भगवा इमिना ओवादेन ओवदित्वा उट्ठायासना पक्कामि. सत्ताहमेव ख्वाहं, आवुसो, सरणो [साणो (सी.)] रट्ठपिण्डं भुञ्जिं’’. अट्ठमिया अञ्ञा उदपादि.

‘‘अथ खो, आवुसो, भगवा मग्गा ओक्कम्म येन अञ्ञतरं रुक्खमूलं तेनुपसङ्कमि. अथ ख्वाहं, आवुसो, पटपिलोतिकानं सङ्घाटिं चतुग्गुणं पञ्ञपेत्वा भगवन्तं एतदवोचं – ‘इध, भन्ते, भगवा निसीदतु, यं ममस्स दीघरत्तं हिताय सुखाया’ति. निसीदि खो, आवुसो, भगवा पञ्ञत्ते आसने. निसज्ज खो मं, आवुसो, भगवा एतदवोच – ‘मुदुका खो त्यायं, कस्सप, पटपिलोतिकानं सङ्घाटी’ति. ‘पटिग्गण्हातु मे, भन्ते, भगवा पटपिलोतिकानं सङ्घाटिं अनुकम्पं उपादाया’ति. ‘धारेस्ससि पन मे त्वं, कस्सप, साणानि पंसुकूलानि निब्बसनानी’ति. ‘धारेस्सामहं, भन्ते, भगवतो साणानि पंसुकूलानि निब्बसनानी’ति. ‘‘सो ख्वाहं, आवुसो, पटपिलोतिकानं सङ्घाटिं भगवतो पादासिं. अहं पन भगवतो साणानि पंसुकूलानि निब्बसनानि पटिपज्जिं’’.

‘‘यञ्हि तं, आवुसो, सम्मा वदमानो वदेय्य – ‘भगवतो पुत्तो ओरसो मुखतो जातो धम्मजो धम्मनिम्मितो धम्मदायादो, पटिग्गहितानि [पटिग्गहेता (सी.)] साणानि पंसुकूलानि निब्बसनानी’ति, ममं तं सम्मा वदमानो वदेय्य – ‘भगवतो पुत्तो ओरसो मुखतो जातो धम्मजो धम्मनिम्मितो धम्मदायादो, पटिग्गहितानि साणानि पंसुकूलानि निब्बसनानी’’’ति.

‘‘अहं खो, आवुसो, यावदेव आकङ्खामि विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि. अहं खो, आवुसो, यावदे आकङ्खामि…पे… (नवन्नं अनुपुब्बविहारसमापत्तिनं पञ्चन्नञ्च अभिञ्ञानं एवं वित्थारो वेदितब्बो) .

‘‘अहं खो, आवुसो, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामि; सत्तरतनं वा, आवुसो, नागं अड्ढट्ठमरतनं वा तालपत्तिकाय छादेतब्बं मञ्ञेय्य, यो मे छ अभिञ्ञा छादेतब्बं मञ्ञेय्या’’ति.

चवित्थ च पन थुल्लनन्दा भिक्खुनी ब्रह्मचरियम्हाति. एकादसमं.

१२. परंमरणसुत्तं

१५५. एकं समयं आयस्मा च महाकस्सपो आयस्मा च सारिपुत्तो बाराणसियं विहरन्ति इसिपतने मिगदाये. अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता महाकस्सपेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं महाकस्सपं एतदवोच – ‘‘किं नु खो, आवुसो कस्सप, होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, आवुसो, भगवता – ‘होति तथागतो परं मरणा’’’ति. ‘‘किं पनावुसो, न होति तथागतो परं मरणा’’ति? ‘‘एवम्पि खो, आवुसो, अब्याकतं भगवता – ‘न होति तथागतो परं मरणा’’’ति. ‘‘किं नु खो, आवुसो, होति च न च होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, आवुसो, भगवता – ‘होति च न च होति तथागतो परं मरणा’’’ति. ‘‘किं पनावुसो, नेव होति, न न होति तथागतो परं मरणा’’ति? ‘‘एवम्पि खो, आवुसो, अब्याकतं भगवता – ‘नेव होति न न होति तथागतो परं मरणा’’’ति. ‘‘कस्मा चेतं, आवुसो , अब्याकतं भगवता’’ति? ‘‘न हेतं, आवुसो, अत्थसंहितं नादिब्रह्मचरियकं न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति. तस्मा तं अब्याकतं भगवता’’ति.

‘‘अथ किञ्चरहावुसो, ब्याकतं भगवता’’ति? ‘‘इदं ‘दुक्ख’न्ति खो , आवुसो, ब्याकतं भगवता; अयं ‘दुक्खसमुदयो’ति ब्याकतं भगवता; अयं ‘दुक्खनिरोधो’ति ब्याकतं भगवता; अयं ‘दुक्खनिरोधगामिनी पटिपदा’ति ब्याकतं भगवता’’ति. ‘‘कस्मा चेतं, आवुसो, ब्याकतं भगवता’’ति? ‘‘एतञ्हि, आवुसो, अत्थसंहितं एतं आदिब्रह्मचरियकं एतं निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. तस्मा तं ब्याकतं भगवता’’ति. द्वादसमं.

१३. सद्धम्मप्पतिरूपकसुत्तं

१५६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा महाकस्सपो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा महाकस्सपो भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु को पच्चयो, येन पुब्बे अप्पतरानि चेव सिक्खापदानि अहेसुं बहुतरा च भिक्खू अञ्ञाय सण्ठहिंसु? को पन, भन्ते, हेतु को पच्चयो, येनेतरहि बहुतरानि चेव सिक्खापदानि अप्पतरा च भिक्खू अञ्ञाय सण्ठहन्ती’’ति? ‘‘एवञ्चेतं, कस्सप, होति सत्तेसु हायमानेसु सद्धम्मे अन्तरधायमाने, बहुतरानि चेव सिक्खापदानि होन्ति अप्पतरा च भिक्खू अञ्ञाय सण्ठहन्ति. न ताव, कस्सप, सद्धम्मस्स अन्तरधानं होति याव न सद्धम्मप्पतिरूपकं लोके उप्पज्जति. यतो च खो, कस्सप, सद्धम्मप्पतिरूपकं लोके उप्पज्जति, अथ सद्धम्मस्स अन्तरधानं होति’’.

‘‘सेय्यथापि, कस्सप, न ताव जातरूपस्स अन्तरधानं होति याव न जातरूपप्पतिरूपकं लोके उप्पज्जति. यतो च खो, कस्सप, जातरूपप्पतिरूपकं लोके उप्पज्जति, अथ जातरूपस्स अन्तरधानं होति. एवमेव खो, कस्सप, न ताव सद्धम्मस्स अन्तरधानं होति याव न सद्धम्मप्पतिरूपकं लोके उप्पज्जति. यतो च खो, कस्सप, सद्धम्मप्पतिरूपकं लोके उप्पज्जति, अथ सद्धम्मस्स अन्तरधानं होति.

‘‘न खो, कस्सप, पथवीधातु सद्धम्मं अन्तरधापेति, न आपोधातु सद्धम्मं अन्तरधापेति, न तेजोधातु सद्धम्मं अन्तरधापेति, न वायोधातु सद्धम्मं अन्तरधापेति; अथ खो इधेव ते उप्पज्जन्ति मोघपुरिसा ये इमं सद्धम्मं अन्तरधापेन्ति. सेय्यथापि, कस्सप, नावा आदिकेनेव ओपिलवति; न खो, कस्सप, एवं सद्धम्मस्स अन्तरधानं होति.

‘‘पञ्च खोमे, कस्सप, ओक्कमनिया धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ति. कतमे पञ्च? इध, कस्सप, भिक्खू भिक्खुनियो उपासका उपासिकायो सत्थरि अगारवा विहरन्ति अप्पतिस्सा, धम्मे अगारवा विहरन्ति अप्पतिस्सा, सङ्घे अगारवा विहरन्ति अप्पतिस्सा, सिक्खाय अगारवा विहरन्ति अप्पतिस्सा, समाधिस्मिं अगारवा विहरन्ति अप्पतिस्सा – इमे खो, कस्सप, पञ्च ओक्कमनिया धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ति.

‘‘पञ्च खोमे, कस्सप, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति. कतमे पञ्च? इध, कस्सप, भिक्खू भिक्खुनियो उपासका उपासिकायो सत्थरि सगारवा विहरन्ति सप्पतिस्सा, धम्मे सगारवा विहरन्ति सप्पतिस्सा, सङ्घे सगारवा विहरन्ति सप्पतिस्सा, सिक्खाय सगारवा विहरन्ति सप्पतिस्सा, समाधिस्मिं सगारवा विहरन्ति सप्पतिस्सा – इमे खो, कस्सप, पञ्च धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ती’’ति. तेरसमं.

कस्सपसंयुत्तं समत्तं.

तस्सुद्दानं –

सन्तुट्ठञ्च अनोत्तप्पी, चन्दूपमं कुलूपकं;

जिण्णं तयो च ओवादा, झानाभिञ्ञा उपस्सयं;

चीवरं परंमरणं, सद्धम्मप्पतिरूपकन्ति.