📜

८. लक्खणसंयुत्तं

१. पठमवग्गो

१. अट्ठिसुत्तं

२०२. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा च लक्खणो आयस्मा च महामोग्गल्लानो [महामोग्गलानो (क.)] गिज्झकूटे पब्बते विहरन्ति. अथ खो आयस्मा महामोग्गल्लानो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येनायस्मा लक्खणो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं लक्खणं एतदवोच – ‘‘आयामावुसो [एहि आवुसो (स्या. कं. क.)] लक्खण, राजगहं पिण्डाय पविसिस्सामा’’ति. ‘‘एवमावुसो’’ति खो आयस्मा लक्खणो आयस्मतो महामोग्गल्लानस्स पच्चस्सोसि. अथ खो आयस्मा महामोग्गल्लानो गिज्झकूटा पब्बता ओरोहन्तो अञ्ञतरस्मिं पदेसे सितं पात्वाकासि. अथ खो आयस्मा लक्खणो आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘को नु खो, आवुसो मोग्गल्लान, हेतु को पच्चयो सितस्स पातुकम्माया’’ति? ‘‘अकालो खो, आवुसो लक्खण, एतस्स पञ्हस्स. भगवतो मं सन्तिके एतं पञ्हं पुच्छा’’ति.

अथ खो आयस्मा च लक्खणो आयस्मा च महामोग्गल्लानो राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो आयस्मा लक्खणो आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘इधायस्मा महामोग्गल्लानो गिज्झकूटा पब्बता ओरोहन्तो अञ्ञतरस्मिं पदेसे सितं पात्वाकासि. को नु खो, आवुसो मोग्गल्लान, हेतु को पच्चयो सितस्स पातुकम्माया’’ति?

‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं अट्ठिकसङ्खलिकं वेहासं गच्छन्तिं. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा फासुळन्तरिकाहि वितुदेन्ति वितच्छेन्ति विराजेन्ति [वितुदेन्ति (सी.), वितच्छेन्ति विभजेन्ति (पी. क.)]. सा सुदं अट्टस्सरं करोति. तस्स मय्हं, आवुसो, एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! एवरूपोपि नाम सत्तो भविस्सति! एवरूपोपि नाम यक्खो भविस्सति! एवरूपोपि नाम अत्तभावपटिलाभो भविस्सती’’’ति!!

अथ खो भगवा भिक्खू आमन्तेसि – ‘‘चक्खुभूता वत, भिक्खवे, सावका विहरन्ति; ञाणभूता वत, भिक्खवे, सावका विहरन्ति, यत्र हि नाम सावको एवरूपं ञस्सति वा दक्खति वा सक्खिं वा करिस्सति. पुब्बेव मे सो, भिक्खवे, सत्तो दिट्ठो अहोसि, अपि चाहं न ब्याकासिं. अहञ्चेतं [अहमेवेतं (सी.)] ब्याकरेय्यं, परे च मे [परे मे (सी.)] न सद्दहेय्युं. ये मे न सद्दहेय्युं, तेसं तं अस्स दीघरत्तं अहिताय दुक्खाय. एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे गोघातको अहोसि. सो तस्स कम्मस्स विपाकेन बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन एवरूपं अत्तभावपटिलाभं पटिसंवेदयती’’ति. (सब्बेसं सुत्तन्तानं एसेव पेय्यालो). पठमं.

२. पेसिसुत्तं

२०३. ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं मंसपेसिं वेहासं गच्छन्तिं. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विराजेन्ति [विराजेन्ति (सी. स्या. कं.), विभजेन्ति (पी. क.)]. सा सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे गोघातको अहोसि…पे…. दुतियं.

३. पिण्डसुत्तं

२०४. ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं मंसपिण्डं वेहासं गच्छन्तं. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विराजेन्ति . सा सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे साकुणिको अहोसि…पे…. ततियं.

४. निच्छविसुत्तं

२०५. ‘‘इधाहं , आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं निच्छविं पुरिसं वेहासं गच्छन्तं. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विराजेन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे ओरब्भिको अहोसि…पे…. चतुत्थं.

५. असिलोमसुत्तं

२०६. ‘‘इधाहं , आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं असिलोमं पुरिसं वेहासं गच्छन्तं. तस्स ते असी उप्पतित्वा उप्पतित्वा तस्सेव काये निपतन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे सूकरिको अहोसि…पे…. पञ्चमं.

६. सत्तिसुत्तं

२०७. ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं सत्तिलोमं पुरिसं वेहासं गच्छन्तं. तस्स ता सत्तियो उप्पतित्वा उप्पतित्वा तस्सेव काये निपतन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे मागविको अहोसि…पे…. छट्ठं.

७. उसुलोमसुत्तं

२०८. ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं उसुलोमं पुरिसं वेहासं गच्छन्तं. तस्स ते उसू उप्पतित्वा उप्पतित्वा तस्सेव काये निपतन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे कारणिको अहोसि…पे…. सत्तमं.

८. सूचिलोमसुत्तं

२०९. ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं सूचिलोमं पुरिसं वेहासं गच्छन्तं. तस्स ता सूचियो उप्पतित्वा उप्पतित्वा तस्सेव काये निपतन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो , भिक्खवे, सत्तो इमस्मिंयेव राजगहे सूतो [सारथिको (क. विनयेपि)] अहोसि…पे…. अट्ठमं.

९. दुतियसूचिलोमसुत्तं

२१०. ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं सूचिलोमं पुरिसं वेहासं गच्छन्तं. तस्स ता सूचियो सीसे पविसित्वा मुखतो निक्खमन्ति; मुखे पविसित्वा उरतो निक्खमन्ति; उरे पविसित्वा उदरतो निक्खमन्ति; उदरे पविसित्वा ऊरूहि निक्खमन्ति; ऊरूसु पविसित्वा जङ्घाहि निक्खमन्ति; जङ्घासु पविसित्वा पादेहि निक्खमन्ति; सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे सूचको अहोसि…पे…. नवमं.

१०. कुम्भण्डसुत्तं

२११. ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं कुम्भण्डं पुरिसं वेहासं गच्छन्तं. सो गच्छन्तोपि तेव अण्डे खन्धे आरोपेत्वा गच्छति. निसीदन्तोपि तेस्वेव अण्डेसु निसीदति. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विराजेन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे गामकूटको अहोसि…पे…. दसमं.

पठमो वग्गो.

तस्सुद्दानं

अट्ठि पेसि उभो गावघातका,

पिण्डो साकुणियो निच्छवोरब्भि;

असि सूकरिको सत्तिमागवि,

उसु कारणिको सूचि सारथि;

यो च सिब्बियति सूचको हि सो,

अण्डभारि अहु गामकूटकोति.

२. दुतियवग्गो

१. ससीसकसुत्तं

२१२. एवं मे सुतं – एकं समयं राजगहे वेळुवने. ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं पुरिसं गूथकूपे ससीसकं निमुग्गं…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे पारदारिको अहोसि…पे…. पठमं.

२. गूथखादसुत्तं

२१३. ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं पुरिसं गूथकूपे निमुग्गं उभोहि हत्थेहि गूथं खादन्तं…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे दुट्ठब्राह्मणो अहोसि. सो कस्सपस्स सम्मासम्बुद्धस्स पावचने भिक्खुसङ्घं भत्तेन निमन्तेत्वा दोणियो [दोणिया (स्या. कं. पी. क.)] गूथस्स पूरापेत्वा एतदवोच – अहो भोन्तो, यावदत्थं भुञ्जन्तु चेव हरन्तु चाति…पे…. दुतियं.

३. निच्छवित्थिसुत्तं

२१४. ‘‘इधाहं , आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं निच्छविं इत्थिं वेहासं गच्छन्तिं. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विराजेन्ति. सा सुदं अट्टस्सरं करोति…पे… एसा, भिक्खवे, इत्थी इमस्मिंयेव राजगहे अतिचारिनी अहोसि…पे…. ततियं.

४. मङ्गुलित्थिसुत्तं

२१५. ‘‘इधाहं , आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं इत्थिं दुग्गन्धं मङ्गुलिं वेहासं गच्छन्तिं. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विराजेन्ति. सा सुदं अट्टस्सरं करोति…पे… एसा, भिक्खवे, इत्थी इमस्मिंयेव राजगहे इक्खणिका अहोसि…पे…. चतुत्थं.

५. ओकिलिनीसुत्तं

२१६. ‘‘इधाहं , आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं इत्थिं उप्पक्कं ओकिलिनिं ओकिरिनिं वेहासं गच्छन्तिं. सा सुदं अट्टस्सरं करोति…पे… एसा, भिक्खवे, इत्थी कलिङ्गस्स रञ्ञो अग्गमहेसी अहोसि. सा इस्सापकता सपत्तिं अङ्गारकटाहेन ओकिरि…पे…. पञ्चमं.

६. असीसकसुत्तं

२१७. ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं असीसकं कबन्धं [कवन्धं (सी. पी.)] वेहासं गच्छन्तं. तस्स उरे अक्खीनि चेव होन्ति मुखञ्च. तमेनं गिज्झापि काकापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेन्ति विराजेन्ति. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, सत्तो इमस्मिंयेव राजगहे हारिको नाम चोरघातको अहोसि…पे…. छट्ठं.

७. पापभिक्खुसुत्तं

२१८. ‘‘इधाहं , आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं भिक्खुं वेहासं गच्छन्तं. तस्स सङ्घाटिपि आदित्ता सम्पज्जलिता सजोतिभूता [सञ्जोतिभूता (स्या. कं.)], पत्तोपि आदित्तो सम्पज्जलितो सजोतिभूतो, कायबन्धनम्पि आदित्तं सम्पज्जलितं सजोतिभूतं, कायोपि आदित्तो सम्पज्जलितो सजोतिभूतो. सो सुदं अट्टस्सरं करोति…पे… एसो, भिक्खवे, भिक्खु कस्सपस्स सम्मासम्बुद्धस्स पावचने पापभिक्खु अहोसि…पे…. सत्तमं.

८. पापभिक्खुनीसुत्तं

२१९. ‘‘अद्दसं भिक्खुनिं वेहासं गच्छन्तिं. तस्सा सङ्घाटिपि आदित्ता…पे… पापभिक्खुनी अहोसि…पे…. अट्ठमं.

९. पापसिक्खमानसुत्तं

२२०. ‘‘अद्दसं सिक्खमानं वेहासं गच्छन्तिं. तस्सा सङ्घाटिपि आदित्ता…पे… पापसिक्खमाना अहोसि…पे…. नवमं.

१०. पापसामणेरसुत्तं

२२१. ‘‘अद्दसं सामणेरं वेहासं गच्छन्तं. तस्स सङ्घाटिपि आदित्ता…पे… पापसामणेरो अहोसि…पे…. दसमं.

११. पापसामणेरीसुत्तं

२२२. ‘‘इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं सामणेरिं वेहासं गच्छन्तिं. तस्सा सङ्घाटिपि आदित्ता सम्पज्जलिता सजोतिभूता, पत्तोपि आदित्तो सम्पज्जलितो सजोतिभूतो, कायबन्धनम्पि आदित्तं सम्पज्जलितं सजोतिभूतं, कायोपि आदित्तो सम्पज्जलितो सजोतिभूतो. सा सुदं अट्टस्सरं करोति. तस्स मय्हं, आवुसो, एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! एवरूपोपि नाम सत्तो भविस्सति! एवरूपोपि नाम यक्खो भविस्सति! एवरूपोपि नाम अत्तभावपटिलाभो भविस्सती’’’ति!!

अथ खो भगवा भिक्खू आमन्तेसि – ‘‘चक्खुभूता वत, भिक्खवे, सावका विहरन्ति; ञाणभूता वत, भिक्खवे, सावका विहरन्ति, यत्र हि नाम सावको एवरूपं ञस्सति वा दक्खति वा सक्खिं वा करिस्सति. पुब्बेव मे सा, भिक्खवे, सामणेरी दिट्ठा अहोसि. अपि चाहं न ब्याकासिं. अहञ्चेतं ब्याकरेय्यं, परे च मे न सद्दहेय्युं. ये मे न सद्दहेय्युं, तेसं तं अस्स दीघरत्तं अहिताय दुक्खाय. एसा, भिक्खवे, सामणेरी कस्सपस्स सम्मासम्बुद्धस्स पावचने पापसामणेरी अहोसि. सा तस्स कम्मस्स विपाकेन बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि निरये पच्चित्वा तस्सेव कम्मस्स विपाकावसेसेन एवरूपं अत्तभावपटिलाभं पटिसंवेदयती’’ति. एकादसमं.

दुतियो वग्गो.

तस्सुद्दानं –

कूपे निमुग्गो हि सो पारदारिको;

गूथखादि अहु दुट्ठब्राह्मणो.

निच्छवित्थि अतिचारिनी अहु;

मङ्गुलित्थि अहु इक्खणित्थिका.

ओकिलिनि सपत्तङ्गारोकिरि;

सीसच्छिन्नो अहु चोरघातको.

भिक्खु भिक्खुनी सिक्खमाना;

सामणेरो अथ सामणेरिका.

कस्सपस्स विनयस्मिं पब्बज्जं;

पापकम्मं करिंसु तावदेति.

लक्खणसंयुत्तं समत्तं.