📜
१०. भिक्खुसंयुत्तं
१. कोलितसुत्तं
२३५. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो आयस्मा महामोग्गल्लानो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो महामोग्गल्लानस्स पच्चस्सोसुं.
आयस्मा महामोग्गल्लानो एतदवोच – ‘‘इध मय्हं, आवुसो, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘अरियो तुण्हीभावो, अरियो तुण्हीभावोति वुच्चति. कतमो नु खो अरियो तुण्हीभावो’ति? तस्स मय्हं आवुसो, एतदहोसि – ‘इध भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. अयं वुच्चति अरियो तुण्हीभावो’ति. सो ख्वाहं, आवुसो, वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरिं. तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो वितक्कसहगता सञ्ञा मनसिकारा समुदाचरन्ति’’.
‘‘अथ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान, मा, ब्राह्मण, अरियं तुण्हीभावं पमादो, अरिये तुण्हीभावे चित्तं सण्ठपेहि, अरिये तुण्हीभावे चित्तं एकोदिभावं करोहि, अरिये तुण्हीभावे चित्तं ¶ समादहा’ति. सो ख्वाहं, आवुसो, अपरेन समयेन वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरामि. यञ्हि ¶ तं, आवुसो ¶ , सम्मा वदमानो वदेय्य – ‘सत्थारा अनुग्गहितो सावको महाभिञ्ञतं पत्तो’ति, ममं तं सम्मा वदमानो वदेय्य – ‘सत्थारा अनुग्गहितो सावको महाभिञ्ञतं पत्तो’’’ति. पठमं.
२. उपतिस्ससुत्तं
२३६. सावत्थियं ¶ विहरति. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –
‘‘इध मय्हं, आवुसो, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘अत्थि नु खो तं किञ्चि लोकस्मिं यस्स मे विपरिणामञ्ञथाभावा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’ति? तस्स मय्हं, आवुसो, एतदहोसि – ‘नत्थि खो तं किञ्चि लोकस्मिं यस्स मे विपरिणामञ्ञथाभावा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’’ति.
एवं वुत्ते, आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘सत्थुपि खो ते, आवुसो सारिपुत्त, विपरिणामञ्ञथाभावा नुप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘सत्थुपि खो मे, आवुसो, विपरिणामञ्ञथाभावा नुप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा, अपि च मे एवमस्स – ‘महेसक्खो वत, भो, सत्था ¶ अन्तरहितो महिद्धिको महानुभावो. सचे हि भगवा चिरं दीघमद्धानं तिट्ठेय्य तदस्स बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’न्ति. तथा ¶ हि पनायस्मतो सारिपुत्तस्स दीघरत्तं अहङ्कारममङ्कारमानानुसया सुसमूहता. तस्मा आयस्मतो सारिपुत्तस्स सत्थुपि विपरिणामञ्ञथाभावा नुप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति. दुतियं.
३. घटसुत्तं
२३७. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो ¶ राजगहे विहरन्ति वेळुवने कलन्दकनिवापे एकविहारे. अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता महामोग्गल्लानेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं ¶ निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं महामोग्गल्लानं एतदवोच –
‘‘विप्पसन्नानि खो ते, आवुसो मोग्गल्लान, इन्द्रियानि; परिसुद्धो मुखवण्णो परियोदातो सन्तेन नूनायस्मा महामोग्गल्लानो अज्ज विहारेन विहासी’’ति. ‘‘ओळारिकेन ख्वाहं, आवुसो, अज्ज विहारेन विहासिं. अपि च, मे अहोसि धम्मी कथा’’ति. ‘‘केन सद्धिं पनायस्मतो महामोग्गल्लानस्स अहोसि धम्मी कथा’’ति? ‘‘भगवता ¶ खो मे, आवुसो, सद्धिं अहोसि धम्मी कथा’’ति. ‘‘दूरे खो, आवुसो, भगवा एतरहि सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. किं नु खो, आयस्मा, महामोग्गल्लानो भगवन्तं इद्धिया उपसङ्कमि; उदाहु भगवा आयस्मन्तं महामोग्गल्लानं इद्धिया उपसङ्कमी’’ति? ‘‘न ¶ ख्वाहं, आवुसो, भगवन्तं इद्धिया उपसङ्कमिं; नपि मं भगवा इद्धिया उपसङ्कमि. अपि च, मे यावता भगवा एत्तावता दिब्बचक्खु विसुज्झि दिब्बा च सोतधातु. भगवतोपि यावताहं एत्तावता दिब्बचक्खु विसुज्झि दिब्बा च सोतधातू’’ति. ‘‘यथाकथं पनायस्मतो महामोग्गल्लानस्स भगवता सद्धिं अहोसि धम्मी कथा’’ति?
‘‘इधाहं, आवुसो, भगवन्तं एतदवोचं – ‘आरद्धवीरियो आरद्धवीरियोति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, आरद्धवीरियो होती’ति? एवं वुत्ते, मं, आवुसो, भगवा एतदवोच – ‘इध, मोग्गल्लान, भिक्खु आरद्धवीरियो विहरति – कामं तचो च न्हारु च अट्ठी च अवसिस्सतु, सरीरे उपसुस्सतु मंसलोहितं, यं तं पुरिसथामेन पुरिसवीरियेन पुरिसपरक्कमेन पत्तब्बं न तं अपापुणित्वा वीरियस्स सण्ठानं भविस्सतीति. एवं खो, मोग्गल्लान, आरद्धवीरियो होती’ति. एवं खो मे, आवुसो, भगवता सद्धिं अहोसि धम्मी कथा’’ति.
‘‘सेय्यथापि, आवुसो, हिमवतो पब्बतराजस्स परित्ता पासाणसक्खरा ¶ यावदेव उपनिक्खेपनमत्ताय ¶ ; एवमेव खो मयं आयस्मतो महामोग्गल्लानस्स यावदेव उपनिक्खेपनमत्ताय. आयस्मा हि महामोग्गल्लानो महिद्धिको महानुभावो आकङ्खमानो कप्पं तिट्ठेय्या’’ति.
‘‘सेय्यथापि ¶ , आवुसो, महतिया लोणघटाय परित्ता लोणसक्खराय यावदेव उपनिक्खेपनमत्ताय; एवमेव खो मयं आयस्मतो सारिपुत्तस्स यावदेव उपनिक्खेपनमत्ताय. आयस्मा ¶ हि सारिपुत्तो भगवता अनेकपरियायेन थोमितो वण्णितो पसत्थो –
‘‘सारिपुत्तोव पञ्ञाय, सीलेन उपसमेन च;
योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति.
इतिह ते उभो महानागा अञ्ञमञ्ञस्स सुभासितं सुलपितं समनुमोदिंसूति. ततियं.
४. नवसुत्तं
२३८. सावत्थियं विहरति. तेन खो पन समयेन अञ्ञतरो नवो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो विहारं पविसित्वा अप्पोस्सुक्को तुण्हीभूतो सङ्कसायति, न भिक्खूनं वेय्यावच्चं करोति चीवरकारसमये. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध ¶ , भन्ते, अञ्ञतरो नवो भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो विहारं पविसित्वा अप्पोस्सुक्को तुण्हीभूतो सङ्कसायति, न भिक्खूनं वेय्यावच्चं करोति चीवरकारसमये’’ति.
अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन तं भिक्खुं आमन्तेहि ‘सत्था तं, आवुसो, आमन्तेती’’’ति. ‘‘एवं भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येन सो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘सत्था तं, आवुसो, आमन्तेती’’ति. ‘‘एवमावुसो’’ति खो सो भिक्खु तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि ¶ . एकमन्तं ¶ निसिन्नं खो तं भिक्खुं भगवा एतदवोच – ‘‘सच्चं किर त्वं, भिक्खु, पच्छाभत्तं पिण्डपातपटिक्कन्तो विहारं पविसित्वा अप्पोस्सुक्को तुण्हीभूतो सङ्कसायसि, न भिक्खूनं वेय्यावच्चं करोसि चीवरकारसमये’’ति? ‘‘अहम्पि खो, भन्ते, सकं किच्चं करोमी’’ति.
अथ ¶ खो भगवा तस्स भिक्खुनो चेतसा चेतोपरिवितक्कमञ्ञाय भिक्खू आमन्तेसि – ‘‘मा खो तुम्हे, भिक्खवे, एतस्स भिक्खुनो उज्झायित्थ. एसो खो, भिक्खवे, भिक्खु चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी अकिच्छलाभी अकसिरलाभी, यस्स चत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा ¶ सच्छिकत्वा उपसम्पज्ज विहरती’’ति.
इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘नयिदं सिथिलमारब्भ, नयिदं अप्पेन थामसा;
निब्बानं अधिगन्तब्बं, सब्बदुक्खप्पमोचनं.
‘‘अयञ्च दहरो भिक्खु, अयमुत्तमपुरिसो;
धारेति अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति. चतुत्थं;
५. सुजातसुत्तं
२३९. सावत्थियं विहरति. अथ खो आयस्मा सुजातो येन भगवा तेनुपसङ्कमि. अद्दसा खो भगवा आयस्मन्तं सुजातं दूरतोव आगच्छन्तं. दिस्वान भिक्खू आमन्तेसि – ‘‘उभयेनेवायं, भिक्खवे, कुलपुत्तो सोभति – यञ्च ¶ अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, यस्स चत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बज्जन्ति तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति. इदमवोच भगवा…पे… सत्था –
‘‘सोभति ¶ वतायं भिक्खु, उजुभूतेन चेतसा;
विप्पयुत्तो विसंयुत्तो, अनुपादाय निब्बुतो;
धारेति अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति. पञ्चमं;
६. लकुण्डकभद्दियसुत्तं
२४०. सावत्थियं ¶ ¶ विहरति. अथ खो आयस्मा लकुण्डकभद्दियो येन भगवा तेनुपसङ्कमि. अद्दसा खो भगवा आयस्मन्तं लकुण्डकभद्दियं दूरतोव आगच्छन्तं. दिस्वान भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं भिक्खुं आगच्छन्तं दुब्बण्णं दुद्दसिकं ओकोटिमकं भिक्खूनं परिभूतरूप’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एसो खो, भिक्खवे, भिक्खु महिद्धिको महानुभावो, न च सा समापत्ति सुलभरूपा या तेन भिक्खुना असमापन्नपुब्बा. यस्स चत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति. इदमवोच भगवा…पे… सत्था –
‘‘हंसा कोञ्चा मयूरा च, हत्थयो पसदा मिगा;
सब्बे सीहस्स भायन्ति, नत्थि कायस्मिं तुल्यता.
‘‘एवमेव मनुस्सेसु, दहरो चेपि पञ्ञवा;
सो हि तत्थ महा होति, नेव बालो सरीरवा’’ति. छट्ठं;
७. विसाखसुत्तं
२४१. एवं ¶ मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन आयस्मा विसाखो पञ्चालपुत्तो उपट्ठानसालायं भिक्खू धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति, पोरिया वाचाय विस्सट्ठाय ¶ अनेलगलाय अत्थस्स विञ्ञापनिया परियापन्नाय अनिस्सिताय.
अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन उपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा ¶ पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘को नु खो, भिक्खवे, उपट्ठानसालायं भिक्खू धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति पोरिया वाचाय विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया परियापन्नाय अनिस्सिताया’’ति? ‘‘आयस्मा, भन्ते, विसाखो ¶ पञ्चालपुत्तो उपट्ठानसालायं भिक्खू धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति, पोरिया वाचाय विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया परियापन्नाय अनिस्सिताया’’ति.
अथ खो भगवा आयस्मन्तं विसाखं पञ्चालपुत्तं आमन्तेसि – ‘‘साधु साधु, विसाख, साधु खो त्वं, विसाख, भिक्खू धम्मिया कथाय सन्दस्सेसि…पे… अत्थस्स विञ्ञापनिया परियापन्नाय अनिस्सिताया’’ति.
इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘नाभासमानं जानन्ति, मिस्सं बालेहि पण्डितं;
भासमानञ्च जानन्ति, देसेन्तं अमतं पदं.
‘‘भासये जोतये धम्मं, पग्गण्हे इसिनं धजं;
सुभासितधजा इसयो, धम्मो हि इसिनं धजो’’ति. सत्तमं;
८. नन्दसुत्तं
२४२. सावत्थियं ¶ ¶ विहरति. अथ खो आयस्मा नन्दो भगवतो मातुच्छापुत्तो आकोटितपच्चाकोटितानि चीवरानि पारुपित्वा अक्खीनि अञ्जेत्वा अच्छं पत्तं गहेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं नन्दं भगवा एतदवोच – ‘‘न खो ते तं, नन्द, पतिरूपं कुलपुत्तस्स सद्धा अगारस्मा अनगारियं पब्बजितस्स, यं त्वं आकोटितपच्चाकोटितानि चीवरानि पारुपेय्यासि, अक्खीनि च अञ्जेय्यासि, अच्छञ्च पत्तं धारेय्यासि. एतं खो ते, नन्द, पतिरूपं कुलपुत्तस्स सद्धा अगारस्मा अनगारियं पब्बजितस्स, यं त्वं आरञ्ञिको ¶ च अस्ससि, पिण्डपातिको च पंसुकुलिको च कामेसु च अनपेक्खो विहरेय्यासी’’ति. इदमवोच भगवा…पे… सत्था –
‘‘कदाहं नन्दं पस्सेय्यं, आरञ्ञं पंसुकूलिकं;
अञ्ञातुञ्छेन यापेन्तं, कामेसु अनपेक्खिन’’न्ति.
अथ ¶ खो आयस्मा नन्दो अपरेन समयेन आरञ्ञिको च पिण्डपातिको च पंसुकूलिको च कामेसु च अनपेक्खो विहासीति. अट्ठमं.
९. तिस्ससुत्तं
२४३. सावत्थियं विहरति. अथ ¶ खो आयस्मा तिस्सो भगवतो पितुच्छापुत्तो येन भगवा तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि दुक्खी दुम्मनो अस्सूनि पवत्तयमानो. अथ खो भगवा आयस्मन्तं तिस्सं एतदवोच – ‘‘किं नु खो त्वं, तिस्स, एकमन्तं निसिन्नो दुक्खी दुम्मनो अस्सूनि पवत्तयमानो’’ति? ‘‘तथा हि पन मं, भन्ते, भिक्खू समन्ता वाचासन्नितोदकेन [वाचाय सन्नितोदकेन (क.)] सञ्जम्भरिमकंसू’’ति [सञ्जब्भरिमकंसूति (?)]. ‘‘तथाहि पन त्वं, तिस्स, वत्ता नो च वचनक्खमो; न खो ते तं, तिस्स, पतिरूपं कुलपुत्तस्स सद्धा अगारस्मा अनगारियं पब्बजितस्स, यं त्वं वत्ता नो च वचनक्खमो. एतं खो ते, तिस्स, पतिरूपं कुलपुत्तस्स सद्धा अगारस्मा अनगारियं पब्बजितस्स – ‘यं त्वं वत्ता च अस्स वचनक्खमो चा’’’ति.
इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘किं नु कुज्झसि मा कुज्झि, अक्कोधो तिस्स ते वरं;
कोधमानमक्खविनयत्थञ्हि, तिस्स ब्रह्मचरियं वुस्सती’’ति. नवमं;
१०. थेरनामकसुत्तं
२४४. एकं ¶ समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन अञ्ञतरो भिक्खु थेरनामको एकविहारी चेव होति एकविहारस्स च वण्णवादी. सो एको गामं पिण्डाय पविसति एको पटिक्कमति एको रहो निसीदति एको चङ्कमं अधिट्ठाति. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु ¶ ; ¶ उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ¶ ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध, भन्ते, अञ्ञतरो भिक्खु थेरनामको एकविहारी एकविहारस्स च वण्णवादी’’ति.
अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन थेरं भिक्खुं आमन्तेहि – ‘सत्था तं, आवुसो थेर, आमन्तेती’’’ति. ‘‘एवं, भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा येनायस्मा थेरो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं थेरं एतदवोच – ‘‘सत्था तं, आवुसो थेर, आमन्तेती’’ति. ‘‘एवमावुसो’’ति खो आयस्मा थेरो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं थेरं भगवा एतदवोच – ‘‘सच्चं किर त्वं, थेर, एकविहारी एकविहारस्स च वण्णवादी’’ति? ‘‘एवं, भन्ते’’. ‘‘यथा कथं पन त्वं, थेर, एकविहारी एकविहारस्स च वण्णवादी’’ति? ‘‘इधाहं, भन्ते, एको गामं पिण्डाय पविसामि एको पटिक्कमामि एको रहो निसीदामि एको चङ्कमं अधिट्ठामि. एवं ख्वाहं, भन्ते, एकविहारी एकविहारस्स च वण्णवादी’’ति.
‘‘अत्थेसो, थेर, एकविहारो नेसो नत्थीति वदामि. अपि च, थेर, यथा एकविहारो वित्थारेन परिपुण्णो होति तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो…पे…. ‘‘कथञ्च ¶ , थेर, एकविहारो वित्थारेन परिपुण्णो होति. इध, थेर, यं अतीतं तं पहीनं, यं अनागतं तं पटिनिस्सट्ठं, पच्चुप्पन्नेसु च अत्तभावपटिलाभेसु छन्दरागो सुप्पटिविनीतो. एवं खो, थेर, एकविहारो वित्थारेन परिपुण्णो होती’’ति.
इदमवोच ¶ भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘सब्बाभिभुं ¶ सब्बविदुं सुमेधं,
सब्बेसु धम्मेसु अनूपलित्तं;
सब्बञ्जहं तण्हाक्खये विमुत्तं,
तमहं नरं एकविहारीति ब्रूमी’’ति. दसमं;
११. महाकप्पिनसुत्तं
२४५. सावत्थियं ¶ विहरति. अथ खो आयस्मा महाकप्पिनो येन भगवा तेनुपसङ्कमि. अद्दसा खो भगवा आयस्मन्तं महाकप्पिनं दूरतोव आगच्छन्तं. दिस्वान भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे भिक्खवे, एतं भिक्खुं आगच्छन्तं ओदातकं तनुकं तुङ्गनासिक’’न्ति? ‘‘एवं, भन्ते’’. ‘‘एसो खो, भिक्खवे, भिक्खु महिद्धिको महानुभावो. न च सा समापत्ति सुलभरूपा या तेन भिक्खुना असमापन्नपुब्बा. यस्स चत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं ब्रह्मचरियपरियोसानं ¶ दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’’ति.
इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘खत्तियो सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो;
विज्जाचरणसम्पन्नो, सो सेट्ठो देवमानुसे.
‘‘दिवा तपति आदिच्चो, रत्तिमाभाति चन्दिमा;
सन्नद्धो खत्तियो तपति, झायी तपति ब्राह्मणो;
अथ सब्बमहोरत्तिं [अथ सब्बमहोरत्तं (सी. स्या. कं.)], बुद्धो तपति तेजसा’’ति. एकादसमं;
१२. सहायकसुत्तं
२४६. सावत्थियं ¶ विहरति. अथ खो द्वे भिक्खू सहायका आयस्मतो महाकप्पिनस्स सद्धिविहारिनो येन भगवा तेनुपसङ्कमिंसु. अद्दसा खो भगवा ते भिक्खू दूरतोव ¶ आगच्छन्ते. दिस्वान भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, एते भिक्खू सहायके आगच्छन्ते कप्पिनस्स सद्धिविहारिनो’’ति? ‘‘एवं, भन्ते’’. ‘‘एते खो ते भिक्खू महिद्धिका महानुभावा. न च सा समापत्ति सुलभरूपा, या तेहि भिक्खूहि असमापन्नपुब्बा. यस्स चत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा ¶ उपसम्पज्ज विहरन्ती’’ति.
इदमवोच ¶ भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘सहाया वतिमे भिक्खू, चिररत्तं समेतिका;
समेति नेसं सद्धम्मो, धम्मे बुद्धप्पवेदिते.
‘‘सुविनीता कप्पिनेन, धम्मे अरियप्पवेदिते;
धारेन्ति अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति. द्वादसमं;
भिक्खुसंयुत्तं समत्तं.
तस्सुद्दानं –
कोलितो उपतिस्सो च, घटो चापि पवुच्चति;
नवो ¶ सुजातो भद्दि च, विसाखो नन्दो तिस्सो च;
थेरनामो च कप्पिनो, सहायेन च द्वादसाति.
निदानवग्गो दुतियो.
तस्सुद्दानं –
निदानाभिसमयधातु, अनमतग्गेन कस्सपं;
सक्कारराहुललक्खणो, ओपम्म-भिक्खुना वग्गो.
दुतियो तेन पवुच्चतीति.
निदानवग्गसंयुत्तपाळि निट्ठिता.