📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

संयुत्तनिकाये

निदानवग्गटीका

१. निदानसंयुत्तं

१. बुद्धवग्गो

१. पटिच्चसमुप्पादसुत्तवण्णना

. दुतियसुत्तादीनिपि पटिच्चसमुप्पादवसेनेव देसितानीति आह ‘‘पठमं पटिच्चसमुप्पादसुत्त’’न्ति. तत्राति पदं ये देसकाला इध विहरणकिरियाय विसेसनभावेन वुत्ता, तेसं परिदीपनन्ति दस्सेन्तो ‘‘यं समयं…पे… दीपेती’’ति आह. तं-सद्दो हि वुत्तस्स अत्थस्स पटिनिद्देसो, तस्मा इध देसस्स कालस्स वा पटिनिद्देसो भवितुं अरहति, न अञ्ञस्स. अयं ताव तत्रसद्दस्स पटिनिद्देसभावे अत्थविभावना. यस्मा पन ईदिसेसु ठानेसु तत्रसद्दो धम्मदेसनाविसिट्ठं देसं कालञ्च विभावेति, तस्मा वुत्तं ‘‘भासितब्बयुत्ते वा देसकाले’’ति . तेन तत्राति यत्थ भगवा धम्मदेसनत्थं भिक्खू आलपि अभासि, तादिसे देसे, काले वाति अत्थो. न हीतिआदिना तमेवत्थं समत्थेति.

ननु च यत्थ ठितो भगवा ‘‘अकालो खो तावा’’तिआदिना बाहियस्स धम्मदेसनं पटिक्खिपि, तत्थेव अन्तरवीथियं ठितोव तस्स धम्मं देसेसीति? सच्चमेतं. अदेसेतब्बकाले अदेसनाय हि इदं उदाहरणं. तेनाह ‘‘अकालो खो तावा’’ति. यं पन तत्थ वुत्तं ‘‘अन्तरघरं पविट्ठम्हा’’ति, तम्पि तस्स अकालभावस्सेव परियायेन दस्सनत्थं वुत्तं. तस्स हि तदा अद्धानपरिस्समेन रूपकाये अकम्मञ्ञता अहोसि, बलवपीतिवेगेन नामकाये. तदुभयस्स वूपसमं आगमेन्तो पपञ्चपरिहारत्थं भगवा ‘‘अकालो खो’’ति परियायेन पटिक्खिपि. अदेसेतब्बदेसे अदेसनाय पन उदाहरणं ‘‘अथ खो भगवा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदि, विहारतो निक्खमित्वा विहारपच्छायायं पञ्ञत्ते आसने निसीदी’’ति एवमादिकं इध आदिसद्देन सङ्गहितं. ‘‘स खो सो भिक्खवे बालो इध पापानि कम्मानि करित्वा’’ति एवमादीसु (म. नि. ३.२४८) पदपूरणमत्ते खो-सद्दो, ‘‘दुक्खं खो अगारवो विहरति अप्पतिस्सो’’तिआदीसु (अ. नि. ४.२१) अवधारणे, ‘‘कित्तावता नु खो, आवुसो, सत्थु पविवित्तस्स विहरतो सावका विवेकं नानुसिक्खन्ती’’तिआदीसु (म. नि. १.३१) आदिकालत्थे, वाक्यारम्भेति अत्थो. तत्थ पदपूरणेन वचनालङ्कारमत्तं कतं होति, आदिकालत्थेन वाक्यस्स उपञ्ञासमत्तं, अवधारणत्थेन पन नियमदस्सनं. ‘‘तस्मा आमन्तेसि एवा’’ति आमन्तने नियमो दस्सितो होतीति.

‘‘भगवाति लोकगरुदीपन’’न्ति कस्मा वुत्तं, ननु पुब्बे ‘‘भगवा’’ति पदं वुत्तन्ति? यदिपि पुब्बे वुत्तं, तं पन यथावुत्तट्ठाने विहरणकिरियाय कत्तुविसेसदस्सनपरं, न आमन्तनकिरियाय, इध पन आमन्तनकिरियाय, तस्मा तदत्थं पुन भगवाति पाळियं वुत्तन्ति. तस्सत्थं दस्सेतुं ‘‘भगवाति लोकगरुदीपन’’न्ति आह. कथासवनयुत्तपुग्गलवचनन्ति वक्खमानाय पटिच्चसमुप्पाददेसनाय सवनयोग्यपुग्गलवचनं. चतूसुपि परिसासु भिक्खू एव एदिसानं देसनानं विसेसेन भाजनभूताति सातिसयेन सासनसम्पटिग्गाहकभावदस्सनत्थं इध भिक्खुगहणन्ति दस्सेत्वा इदानि सद्दत्थं दस्सेतुं ‘‘अपिचा’’ति आह. तत्थ भिक्खकोति भिक्खूति भिक्खनसीलत्ता भिक्खनधम्मत्ता भिक्खूति अत्थो. भिक्खाचरियं अज्झुपगतोति बुद्धादीहिपि अज्झुपगतं भिक्खाचरियं उञ्छाचरियं अज्झुपगतत्ता अनुट्ठितत्ता भिक्खु. यो हि कोचि अप्पं वा महन्तं वा भोगक्खन्धं पहाय अगारस्मा अनगारियं पब्बजितो, सो कसिगोरक्खादीहि जीविककप्पनं हित्वा लिङ्गसम्पटिच्छनेनेव भिक्खाचरियं अज्झुपगतत्ता भिक्खु. परपटिबद्धजीविकत्ता वा विहारमज्झे काजभत्तं भुञ्जमानोपि भिक्खाचरियं अज्झुपगतोति भिक्खु पिण्डियालोपभोजनं निस्साय पब्बज्जाय उस्साहजातत्ता वा भिक्खाचरियं अज्झुपगतोति भिक्खूति एवमेत्थ अत्थो दट्ठब्बो.

आदिना नयेनाति ‘‘भिन्नपटधरोति भिक्खु, भिन्दति पापके अकुसले धम्मेति भिक्खु, भिन्नत्ता पापकानं अकुसलानं धम्मानं भिक्खू’’तिआदिना विभङ्गे (विभ. ५०९) आगतनयेन. ञापनेति अवबोधने, पटिवेदनेति अत्थो. भिक्खनसीलता, न कसिवाणिज्जादीहि जीवनसीलता. भिक्खनधम्मता ‘‘उद्दिस्स अरिया तिट्ठन्ती’’ति (जा. १.७.५९) एवं वुत्तभिक्खनसभावता, न याचनाकोहञ्ञसभावता. भिक्खने साधुकारिता ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ति (ध. प. १६८) वचनं अनुस्सरित्वा तत्थ अप्पमज्जता. अथ वा सीलं नाम पकतिसभावो. इध पन तथाधिट्ठानं. धम्मोति वतं. अपरे पन ‘‘सीलं नाम वतवसेन समादानं. धम्मो नाम पवेणि-आगतं चारित्तं. साधुकारिता सक्कच्चकारिता आदरकिरिया’’ति वण्णेन्ति.

हीनाधिकजनसेवितवुत्तिन्ति ये भिक्खुभावे ठितापि जातिमदादिवसेन उद्धता उन्नळा, ये च गिहिभावे परेसु अत्थिकभावम्पि अनुपगतताय भिक्खाचरियं परमकापञ्ञं मञ्ञन्ति, तेसं उभयेसम्पि यथाक्कमं ‘‘भिक्खवो’’ति वचनेन हीनजनेहि दलिद्देहि परमकापञ्ञतं पत्तेहि परकुलेसु भिक्खाचरियाय जीविकं कप्पेन्तेहि सेवितं वुत्तिं पकासेन्तो उद्धतभावनिग्गहं करोति, अधिकजनेहि उळारभोगखत्तियकुलादितो पब्बजितेहि बुद्धादीहि आजीवसोधनत्थं सेवितं वुत्तिं पकासेन्तो दीनभावनिग्गहं करोतीति योजेतब्बं. यस्मा ‘‘भिक्खवो’’ति वचनं आमन्तनभावतो अभिमुखीकरणं, पकरणतो सामत्थियतो च सुस्सूसाजननं, सक्कच्चसवनमनसिकारनियोजनञ्च होति, तस्मा तमत्थं दस्सेन्तो ‘‘भिक्खवोति इमिना’’तिआदिमाह.

तत्थ साधुकं मनसिकारेपीति साधुकं सवने साधुकं मनसिकारे च. कथं पवत्तिता सवनादयो साधुकं पवत्तिता होन्तीति? ‘‘अद्धा इमाय पटिपत्तिया सकलसासनसम्पत्ति हत्थगता भविस्सती’’ति आदरगारवयोगेन कथादीसु अपरिभवादिना च. वुत्तञ्हि ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? न कथं परिभोति, न कथिकं परिभोति, न अत्तानं परिभोति , अविक्खित्तचित्तो धम्मं सुणाति एकग्गचित्तो, योनिसो च मनसि करोति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति (अ. नि. ५.१५१). तेनाह ‘‘साधुकं मनसिकारायत्ता हि सासनसम्पत्ती’’ति. सासनसम्पत्ति नाम सीलादिनिप्फत्ति. पठमं उप्पन्नत्ता अधिगमवसेन. सत्थुचरियानुविधायकत्ता सीलादिगुणानुट्ठानेन. तिण्णं यानानं वसेन अनुधम्मपटिपत्तिसम्भवतो सकलसासनपटिग्गाहकत्ता.

सन्तिकत्ताति समीपभावतो. सन्तिकावचरत्ताति सब्बकालं संवुत्तिभावतो. यथानुसिट्ठन्ति अनुसासनियानुरूपं, अनुसासनिं अनवसेसतो पटिग्गहेत्वाति अत्थो. एकच्चे भिक्खूति ये पटिच्चसमुप्पादधम्मे देसनापसुता, ते. पुब्बे ‘‘सब्बपरिससाधारणा हि भगवतो धम्मदेसना’’तिआदिना भिक्खूनं एव आमन्तनकारणं दस्सेत्वा इदानि भिक्खू आमन्तेत्वा धम्मदेसनाय पयोजनं दस्सेतुं किमत्थं पन भगवाति चोदनं समुट्ठापेति. तत्थ अञ्ञं चिन्तेन्ताति अञ्ञविहिता. विक्खित्तचित्ताति असमाहितचित्ता. धम्मं पच्चवेक्खन्ताति हिय्यो ततो परदिवसेसु वा सुतधम्मं पति मनसा अवेक्खन्ता. भिक्खू आमन्तेत्वा धम्मे देसियमाने आदितो पट्ठाय देसनं सल्लक्खेतुं सक्कोतीति इममेवत्थं ब्यतिरेकमुखेन दस्सेतुं ‘‘ते अनामन्तेत्वा’’तिआदि वुत्तं.

भिक्खवोति च सन्धिवसेन इ-कारलोपो दट्ठब्बो ‘‘भिक्खवो इती’’ति, अयञ्हि इतिसद्दो हेतुपरिसमापनादिपदत्थविपरियायपकारावधारणनिदस्सनादिअनेकत्थपभेदो. तथा हेस ‘‘रुप्पतीति खो, भिक्खवे, तस्मा ‘रूप’न्ति वुच्चती’’तिआदीसु (सं. नि. ३.७९) हेतुम्हि दिस्सति, ‘‘तस्मातिह मे, भिक्खवे, धम्मदायादा भवथ, मा आमिसदायादा’’तिआदीसु (म. नि. १.२९) परिसमापने, ‘‘इति वा एवरूपा विसूकदस्सना पटिविरतो’’तिआदीसु (दी. नि. १.१३) आदिअत्थे ‘‘मागण्डियोति तस्स ब्राह्मणस्स सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनं अभिलापो’’तिआदीसु (महानि. ७३, ७५) पदत्थविपरियाये, ‘‘इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो. सउपद्दवो बालो, अनुपद्दवो पण्डितो’’तिआदीसु (म. नि. ३.१२४) पकारे, ‘‘अत्थि इदप्पच्चया जरामरणन्ति इति पुट्ठेन सता, आनन्द, अत्थीतिस्स वचनीयं. किं पच्चया जरामरणन्ति इति चे वदेय्य, जातिपच्चया जरामरणन्ति इच्चस्स वचनीय’’न्तिआदीसु (दी. नि. २.९६) अवधारणे, ‘‘सब्बमत्थीति खो, कच्चान, अयमेको अन्तो, सब्बं नत्थीति अयं दुतियो अन्तो’’तिआदीसु (सं. नि. २.१५; ३.९०) निदस्सने . इधापि निदस्सने एव दट्ठब्बो. भिक्खवोति आमन्तनाकारो तमेस इति-सद्दो निदस्सेति ‘‘भिक्खवोति आमन्तेसी’’ति. इमिना नयेन भद्दन्तेतिआदीसुपि यथारहं इतिसद्दस्स अत्थो वेदितब्बो.

पुब्बे ‘‘भगवा आमन्तेसी’’ति वुत्तत्ता भगवतो पच्चस्सोसुन्ति इध भगवतोति सामिवचनं आमन्तनमेव सम्बन्धीअन्तरं अपेक्खतीति इमिना अधिप्पायेन ‘‘भगवतो आमन्तनं पटिअस्सोसु’’न्ति वुत्तं. भगवतोति इदं पन पटिस्सवसम्बन्धेन सम्पदानवचनं. एत्तावता यं कालदेसदेसकपरिसापदेसपटिमण्डितं निदानं भासितन्ति सम्बन्धो. एत्थाह – किमत्थं पन धम्मविनयसङ्गहे करियमाने निदानवचनं, ननु भगवता भासितवचनस्सेव सङ्गहो कातब्बोति? वुच्चते – देसनाय ठितिअसम्मोससद्धेय्यभावसम्पादनत्थं. कालदेसदेसकनिमित्तपरिसापदेसेहि उपनिबन्धित्वा ठपिता हि देसना चिरट्ठितिका होति असम्मोसधम्मा सद्धेय्या च, देसकालकत्तुसोतुनिमित्तेहि उपनिबन्धो विय वोहारविनिच्छयो. तेनेव चायस्मता महाकस्सपेन ‘‘पटिच्चसमुप्पादसुत्तं, आवुसो आनन्द, कत्थ भासित’’न्तिआदिना देसादिपुच्छासु कतासु तासं विस्सज्जनं करोन्तेन धम्मभण्डागारिकेन ‘‘एवं मे सुत’’न्ति आयस्मता आनन्देन इमस्स सुत्तस्स निदानं भासितं.

अपिच सत्थु सम्पत्तिपकासनत्थं निदानवचनं. तथागतस्स हि भगवतो पुब्बरचनानुमानागमतक्काभावतो सम्मासम्बुद्धभावसिद्धि. न हि सम्मासम्बुद्धस्स पुब्बरचनादीहि अत्थो अत्थि, सब्बत्थ अप्पटिहतञाणचारताय एकप्पमाणत्ता च ञेय्यधम्मेसु. तथा आचरियमुट्ठिधम्ममच्छरियसत्थुसावकानुरोधाभावतो खीणासवत्तसिद्धि. न हि सब्बसो खीणासवस्स ते सम्भवन्तीति सुविसुद्धा चस्स परानुग्गहप्पवत्ति, एवं देसकसंकिलेसभूतानं दिट्ठिसीलसम्पदादूसकानं अविज्जातण्हानं अच्चन्ताभावसंसूचकेहि ञाणसम्पदापहानसम्पदाभिब्यञ्जनकेहि च संबुद्धविसुद्धभावेहि पुरिमवेसारज्जद्वयसिद्धि, ततो एव च अन्तरायिकनिय्यानिकधम्मेसु सम्मोहाभावसिद्धितो पच्छिमवेसारज्जद्वयसिद्धीति भगवतो चतुवेसारज्जसमन्नागमो अत्तहितपरहितपटिपत्ति च निदानवचनेन पकासिता होति, तत्थ तत्थ सम्पत्तपरिसाय अज्झासयानुरूपं ठानुप्पत्तिकपटिभानेन धम्मदेसनादीपनतो, इध पन मूलद्वयवसेन अन्तद्वयरहितस्स तिसन्धिकालबन्धस्स चतुब्बिधनयसङ्खेपगम्भीरभावयुत्तस्स पटिच्चसमुप्पादस्स बोधिया निदस्सनतो चाति योजेतब्बं. तेन वुत्तं ‘‘सत्थु सम्पत्तिपकासनत्थं निदानवचन’’न्ति.

तथा सासनसम्पत्तिपकासनत्थं निदानवचनं. ञाणकरुणापरिग्गहितसब्बकिरियस्स हि भगवतो नत्थि निरत्थिका पवत्ति, अत्तहितत्था वा, तस्मा परेसं एव अत्थाय पवत्तसब्बकिरियस्स सम्मासम्बुद्धस्स सकलम्पि कायवचीमनोकम्मं यथापवत्तं वुच्चमानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्तानं अनुसासनट्ठेन सासनं, न कब्बरचना. तयिदं सत्थुचरितं कालदेसदेसकपरिसापदेसेहि सद्धिं तत्थ तत्थ निदानवचनेहि यथारहं पकासीयति, इध पन द्वादसपदिकपच्चयाकारविभावनेन तेन. तेन वुत्तं ‘‘सासनसम्पत्तिपकासनत्थं निदानवचन’’न्ति.

अपिच सत्थु पमाणभावप्पकासनेन सासनस्स पमाणभावदस्सनत्थं निदानवचनं, तञ्चस्स पमाणभावदस्सनं हेट्ठा वुत्तनयानुसारेन ‘‘भगवा’’ति च इमिना पदेन विभावितन्ति वेदितब्बं. ‘‘भगवा’’ति च इमिना तथागतस्स रागदोसमोहादि-सब्बसंकिलेसमलदुच्चरितादिदोसप्पहानदीपनेन वचनेन अनञ्ञसाधारणसुपरिसुद्धञाणकरुणादिगुणविसेसयोगपरिदीपनेन ततो एव सब्बसत्तुत्तमभावदीपनेन अयमत्थो सब्बथा पकासितो होतीति. इदमेत्थ निदानवचने पयोजननिदस्सनं.

निक्खित्तस्साति देसितस्स. देसनापि हि देसेतब्बस्स सीलादिअत्थस्स विनेय्यसन्तानेसु निक्खिपनतो ‘‘निक्खेपो’’ति वुच्चतीति ‘‘सुत्तनिक्खेपं ताव विचारेत्वा वुच्चमाना पाकटा होती’’ति सामञ्ञतो भगवतो देसनाय समुट्ठानस्स विभागं दस्सेत्वा ‘‘एत्थायं देसना एवंसमुट्ठाना’’ति देसनाय समुट्ठाने दस्सिते सुत्तस्स सम्मदेव निदानपरिजाननेन वण्णनाय सुविञ्ञेय्यत्ता वुत्तं. ततो हेट्ठा ‘‘कस्मा भगवता पटिच्चसमुप्पादवसेनेव देसना आरद्धा’’ति केनचि चोदनाय कताय ‘‘परज्झासयोयं सुत्तनिक्खेपो’’ति परिहारो सुकथितो होति. तत्थ यथा अनेकसतअनेकसहस्सभेदानिपि सुत्तन्तानि संकिलेसभागियादिपधाननयेन सोळसविधतं नातिवत्तन्ति, एवं अत्तज्झासयादिसुत्तनिक्खेपवसेन चतुब्बिधभावन्ति आह ‘‘चत्तारो हि सुत्तनिक्खेपा’’ति. एत्थ च यथा अत्तज्झासयस्स अट्ठुप्पत्तिया च परज्झासयपुच्छाहि सद्धिं संसग्गभेदो सम्भवति ‘‘अत्तज्झासयो च परज्झासयो च, अत्तज्झासयो च पुच्छावसिको च, अत्तज्झासयो च परज्झासयो च पुच्छावसिको च, अट्ठुप्पत्तिको च परज्झासयो च, अट्ठुप्पत्तिको च पुच्छावसिको च, अट्ठुप्पत्तिको च परज्झासयो च पुच्छावसिको चा’’ति अज्झासयपुच्छानुसन्धिसम्भवतो, एवं यदिपि अट्ठुप्पत्तिया अज्झासयेनपि संसग्गभेदो सम्भवति, अत्तज्झासयादीहि पन पुरतो ठितेहि अट्ठुप्पत्तिया संसग्गो नत्थीति. नयिध निरवसेसो वित्थारनयो सम्भवतीति ‘‘चत्तारो हि सुत्तनिक्खेपा’’ति वुत्तं. तदन्तोगधत्ता वा सम्भवन्तानं सेसनिक्खेपानं मूलनिक्खेपवसेन चत्तारोव दस्सिता, तथादस्सनञ्चेत्थ अयं संसग्गभेदो गहेतब्बोति.

तत्रायं वचनत्थो – निक्खिपीयतीति निक्खेपो, सुत्तं एव निक्खेपो सुत्तनिक्खेपो. अथ वा निक्खिपनं निक्खेपो, सुत्तस्स निक्खेपो सुत्तनिक्खेपो, सुत्तदेसनाति अत्थो. अत्तनो अज्झासयो अत्तज्झासयो, सो अस्स अत्थि कारणभूतोति अत्तज्झासयो. अत्तनो अज्झासयो एतस्साति वा अत्तज्झासयो. परज्झासयेपि एसेव नयो. पुच्छाय वसेन पवत्तधम्मो एतस्स अत्थीति, पुच्छावसिको. सुत्तदेसनाय वत्थुभूतस्स अत्थस्स उप्पत्ति अत्थुप्पत्ति, अत्थुप्पत्तियेव अट्ठुप्पत्ति, सा एतस्स अत्थीति अट्ठुप्पत्तिको. अथ वा निक्खिपीयति सुत्तं एतेनाति सुत्तनिक्खेपो, अत्तज्झासयादि एव. एतस्मिं पन अत्थविकप्पे अत्तनो अज्झासयो अत्तज्झासयो. परेसं अज्झासयो परज्झासयो. पुच्छीयतीति पुच्छा, पुच्छित्वा ञातब्बो अत्थो. तस्स पुच्छावसेन पवत्तं धम्मपटिग्गाहकानं वचनं पुच्छावसिकं, तदेव निक्खेपसद्दापेक्खाय पुल्लिङ्गवसेन ‘‘पुच्छावसिको’’ति वुत्तं. तथा अट्ठुप्पत्ति एव अट्ठुप्पत्तिकोति एवम्पेत्थ अत्थो वेदितब्बो.

अपिचेत्थ परेसं इन्द्रियपरिपाकादिकारणनिरपेक्खत्ता अत्तज्झासयस्स विसुं सुत्तनिक्खेपभावो युत्तो केवलं अत्तनो अज्झासयेनेव धम्मतन्तिठपनत्थं पवत्तितदेसनत्ता. परज्झासयपुच्छावसिकानं पन परेसं अज्झासयपुच्छानं देसनापवत्तिहेतुभूतानं उप्पत्तियं पवत्तितानं कथं अट्ठुप्पत्तियं अनवरोधो, पुच्छावसिकअट्ठुप्पत्तिकानं वा परज्झासयानुरोधेन पवत्तितानं कथं परज्झासये अनवरोधोति? न चोदेतब्बमेतं. परेसञ्हि अभिनीहारपरिपुच्छादिविनिमुत्तस्सेव सुत्तदेसनाकारणुप्पादस्स अट्ठुप्पत्तिभावेन गहितत्ता परज्झासयपुच्छावसिकानं विसुं गहणं. तथा हि ब्रह्मजालधम्मदायादसुत्तादीनं वण्णावण्णआमिसुप्पादादिदेसनानिमित्तं ‘‘अट्ठुप्पत्ती’’ति वुच्चति. परेसं पुच्छं विना अज्झासयं एव निमित्तं कत्वा देसितो परज्झासयो, पुच्छावसेन एव देसितो पुच्छावसिकोति पाकटोवायमत्थोति. अत्तनो अज्झासयेनेव कथेति धम्मतन्तिठपनत्थन्ति दट्ठब्बं. दसबलसुत्तन्तहारकोति दसबलवग्गे अनुपुब्बेन निक्खित्तानं सुत्तानं आवलि, तथा चन्दोपमहारकादयो.

विमुत्तिपरिपाचनीया धम्मा सद्धिन्द्रियादयो. अज्झासयन्ति अधिमुत्तिं. खन्तिन्ति दिट्ठिनिज्झानक्खन्तिं. मनन्ति चित्तं. अभिनीहारन्ति पणिधानं. बुज्झनभावन्ति बुज्झनसभावं, पटिविज्झनाकारं वा.

उग्घटितञ्ञूति उग्घटनं नाम ञाणुग्घटनं, ञाणेन उग्घटितमत्ते एव धम्मं जानातीति अत्थो. विपञ्चितं वित्थारितमेव अत्थं जानातीति विपञ्चितञ्ञू. उद्देसादीहि नेतब्बोति नेय्यो. ब्यञ्जनपदं परमं अस्साति पदपरमो. सह उदाहटवेलायाति उदाहारधम्मस्स उद्देसे उदाहटमत्ते एव. धम्माभिसमयोति चतुसच्चधम्मस्स ञाणेन सद्धिं अभिसमायोगो. अयं वुच्चतीति अयं ‘‘चत्तारो सतिपट्ठाना’’तिआदिना नयेन संखित्तेन मातिकाय ठपियमानाय देसनानुसारेन ञाणं पेसेत्वा अरहत्तं गण्हितुं समत्थो पुग्गलो ‘‘उग्घटितञ्ञू’’ति वुच्चति. अयं वुच्चतीति अयं संखित्तेन मातिकं ठपेत्वा वित्थारेन अत्थे विभजियमाने अरहत्तं पापुणितुं समत्थो पुग्गलो ‘‘विपञ्चितञ्ञू’’ति वुच्चति. उद्देसतोति उद्देसहेतु, उद्दिसन्तस्स उद्दिसापेन्तस्स वाति अत्थो, ‘‘उद्दिसतो’’तिपि पाठो, अयमेवत्थो. परिपुच्छतोति परिपुच्छन्तस्स. अनुपुब्बेन धम्माभिसमयो होतीति अनुक्कमेन अरहत्तप्पत्ति होति. न ताय जातिया धम्माभिसमयो होतीति तेन अत्तभावेन मग्गं वा फलं वा अन्तमसो झानं वा विपस्सनं वा निब्बत्तेतुं न सक्कोति. अयं वुच्चतीति अयं पुग्गलो ब्यञ्जनपदमेव परमं कत्वा ठितत्ता ‘‘पदपरमो’’ति वुच्चति.

एकचराति विवेकाभिरतिया एकविहारिनो. द्विचराति द्वे एकज्झासया हुत्वा ञाणचरियादिवसेन विचरन्ता. एस नयो सेसेसु. सत्तसुञ्ञतापकासनेन सुञ्ञतं. ततो एव सण्हं सुखुमं. ‘‘परेसं अज्झासयवसेन भगवा इदं सुत्तं आरभी’’ति वत्वा ते पन ‘‘परे’’ति वुत्तपुग्गला अपरिकम्मिका सुपरिसोधितपुब्बभागपटिपदा चाति दुविधा, तदुभयेसु सत्थु पटिपत्तिं उपमामुखेन पकासेन्तो यथा हीतिआदिमाह. रूपं न समुट्ठापेति लिखनवसेन न उप्पादेति. अकताभिनिवेसन्ति विपस्सनाभावनाय अकतानुयोगं. सील…पे… सम्पदायाति असमादिन्नसीलं सीलसम्पदाय, सुपरिसुद्धसीलं समाधिसम्पदाय, अनुजुकतदिट्ठिजुकम्मं दिट्ठिसम्पदाय योजेन्तोति योजना.

न्ति यं पुब्बभागपटिपदं सन्धाय. सीलन्ति चतुपारिसुद्धिसीलं. दिट्ठि चाति कम्मस्सकतादिट्ठि चेव कम्मपथसम्मादिट्ठि च. तिविधेनाति अज्झत्तं बहिद्धा अज्झत्तबहिद्धाति एवं विसयभावतो तिप्पकारेन. यथावुत्तदिट्ठिविसुद्धिया विसेसपच्चयं सीलंयेव भावनाय अधिट्ठानन्ति वुत्तं ‘‘सीलं निस्साय सीले पतिट्ठाया’’ति.

सुधन्तसुवण्णं अपगतसब्बकाळकं. चतुरस्सादिधोतो सुपरिमज्जितमणिक्खन्धो. पच्चयधम्मानं अविज्जादीनं तस्स तस्स पच्चयुप्पन्नस्स हेतुपच्चयादिभावो पच्चयाकारो. सो पन अत्थतो अविज्जा एवाति आह ‘‘पटिच्चसमुप्पादन्ति पच्चयाकार’’न्ति. तेनाह ‘‘पच्चयाकारो ही’’तिआदि.

कामं वो-सद्दो पदपरट्ठितो पटियोगीअत्थविसेसवाचको, नामपरभूतो पन तं तं कत्तुकम्मकरणादिसाधनविसिट्ठमेव पबोधेति, हि-निपातपरभूतो पन वचनालङ्कारमत्तमेवाति आह ‘‘वोति…पे… दिस्सती’’ति. तंदेसनन्ति तस्स पटिच्चसमुप्पादस्स देसनं. सा हि इध त-सद्देन पच्चामसीयति. ‘‘सुणाथा’’ति सोतविञ्ञेय्यतावचनतो न केवलं पटिच्चसमुप्पादो.

एकत्थमेतं पदं क-सद्देन पदवड्ढनमत्तस्स कतत्ता, तस्मा साधुसद्दस्स कतो अत्थुद्धारो साधुकसद्दस्सपि कतो एव होतीति अधिप्पायो. साधु भन्तेति याचामहं भन्तेति अयमेत्थ अत्थोति आह ‘‘आयाचने’’ति. पुन साधु भन्तेति एवं भन्तेति अयमेत्थ अत्थोति आह ‘‘सम्पटिच्छने’’ति. साधु साधूति अहो अहोति अयमेत्थ अत्थोति वुत्तं ‘‘सम्पहंसने’’ति. साधु धम्मरुचीति पुञ्ञकामो सुन्दरोति अत्थो. पञ्ञाणवाति पञ्ञवा. अद्दुब्भोति अदूसको. दळ्हीकम्मेति थिरीकरणे सक्कच्चकिरियायं. आणत्तियन्ति आणापने. ‘‘सुणाथ साधुकं मनसि करोथा’’ति हि वुत्ते साधुकसद्देन सवनमनसिकारानं सक्कच्चकिरिया विय तदाणापनम्पि वुत्तं होति. आयाचनत्थता विय चस्स आणापनत्थता वेदितब्बा.

इदानेत्थ एवं योजना वेदितब्बाति सम्बन्धो. सोतिन्द्रियविक्खेपनिवारणं सवने नियोजनवसेन किरियन्तरपटिसेधनभावतो, सोतं ओदहथाति हि अत्थो. मनिन्द्रियविक्खेपनिवारणं अञ्ञचिन्तापटिसेधनतो. पुरिमन्ति ‘‘सुणाथा’’ति पदं. एत्थाति ‘‘सुणाथ, मनसि करोथा’’ति पदद्वये, एतस्मिं वा अधिकारे. ब्यञ्जनविपल्लासग्गाहनिवारणं सोतद्वारे विक्खेपपटिबाहकत्ता. न हि याथावतो सुणन्तस्स सद्दतो विपल्लासग्गाहो होति. अत्थविपल्लासग्गाहनिवारणं मनिन्द्रियविक्खेपपटिबाहकत्ता. न हि सक्कच्चं धम्मं उपधारेन्तस्स अत्थविपल्लासग्गाहो होति. धम्मस्सवने नियोजेति ‘‘सुणाथा’’ति विदहनतो. धारणूपपरिक्खासूति एत्थ उपपरिक्खग्गहणेनेव तुलनतीरणादिके दिट्ठिया च सुप्पटिवेधं सङ्गण्हाति. सब्यञ्जनोति एत्थ यथाधिप्पेतमत्थं ब्यञ्जयतीति ब्यञ्जनं, सभावनिरुत्ति. सह ब्यञ्जनेहीति सब्यञ्जनो, ब्यञ्जनसम्पन्नोति अत्थो. अरणीयतो उपगन्तब्बतो अत्थो, चतुपारिसुद्धिसीलादिको. सह अत्थेनाति सात्थो, अत्थसम्पन्नोति अत्थो. धम्मगम्भीरोतिआदीसु धम्मो नाम तन्ति. देसना नाम तस्सा मनसा ववत्थपिताय तन्तिया देसना कथनं. अत्थो नाम तन्तिया अत्थो. पटिवेधो नाम तन्तिया तन्तिअत्थस्स च यथाभूतावबोधो. यस्मा चेते धम्मदेसनाअत्थपटिवेधा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाळ्हा अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा. तेन वुत्तं ‘‘यस्मा अयं धम्मो…पे… साधुकं मनसि करोथा’’ति.

एत्थ च पटिवेधस्स दुक्करभावतो धम्मत्थानं देसनाञाणस्स दुक्करभावतो देसनाय दुक्खोगाहता, पटिवेधस्स पन उप्पादेतुं असक्कुणेय्यत्ता तब्बिसयञाणुप्पत्तिया च दुक्करभावतो दुक्खोगाहता वेदितब्बा. देसनं नाम उद्दिसनं सङ्खेपदस्सनसदिसं. तथा हि विभङ्गसुत्ते ‘‘देसेस्सामी’’ति वत्वा पुन ‘‘भासिस्सामी’’ति वुत्तं. तस्स निद्दिसनं भासनन्ति इधाधिप्पेतन्ति आह ‘‘वित्थारतोपि नं भासिस्सामीति वुत्तं होती’’ति. परिब्यत्तं कथनं वा भासनं.

साळिकायिव निग्घोसोति साळिकाय आलापो विय मधुरो कण्णसुखो पेमनीयो. पटिभानं सद्दो. उदीरयीति उच्चारीयति, वुच्चतीति अत्थो. एवं वुत्ते उस्साहजाताति एवं ‘‘सुणाथ साधुकं मनसि करोथ, भासिस्सामी’’ति वुत्ते ‘‘न किर सत्था सङ्खेपेनेव देसेस्सति, वित्थारेनपि भासिस्सती’’ति सञ्जातुस्साहा हट्ठतुट्ठा हुत्वा.

कतमोति तस्स पदस्स सामञ्ञतो पुच्छाभावो ञायति, न विसेसतोति तस्स पुच्छाविसेसभावं कथेन्तो ‘‘कथेतुकम्यतापुच्छा’’ति वत्वा तेनेव पसङ्गेन महानिद्देसे आगता सब्बापि पुच्छा अत्थुद्धारनयेन दस्सेति ‘‘पञ्चविधा हि पुच्छा’’तिआदिना. तत्थ अदिट्ठं जोतेति एतायाति अदिट्ठजोतना. दिट्ठं संसन्दीयति एतायाति दिट्ठसंसन्दना. संसन्दनञ्चेत्थ साकच्छावसेन विनिच्छयकरणं. विमतिं छिन्दति एतायाति विमतिच्छेदना. अनुमतिया पुच्छनं अनुमतिपुच्छा. ‘‘तं किं मञ्ञथ भिक्खवे’’तिआदिपुच्छाय हि ‘‘का तुम्हाकं अनुमती’’ति अनुमति पुच्छिता होति. कथेतुकम्यता कथेतुकम्यताय.

लक्खणन्ति ञातुं पुच्छितो यो कोचि सभावो. अञ्ञातन्ति येन केनचि ञाणेन अञ्ञातभावमाह. अदिट्ठन्ति दस्सनभूतेन ञाणेन चक्खुना विय न दिट्ठतं. अतुलितन्ति ‘‘एत्तकं इद’’न्ति तुलनभूतेन ञाणेन न तुलिततं. अतीरितन्ति तीरणभूतेन ञाणेन अकतञाणकिरियासमापनतं. अविभूतन्ति ञाणस्स अपाकटभावं. अविभावितन्ति ञाणेन अपाकटीकतभावं.

पञ्चसु पुच्छासु या बुद्धानं सब्बतो न सन्ति, ता दस्सेत्वा इधाधिप्पेतपुच्छं निगमेतुं ‘‘तत्था’’तिआदि वुत्तं. तं सुविञ्ञेय्यमेव. यदि पटिच्चसमुप्पादो पच्चयाकारो, अथ कस्मा भगवता पटिच्चसमुप्पाददेसनाय सङ्खारादयो पच्चयुप्पन्ना कथिताति आह ‘‘एत्थ चा’’तिआदि. पच्चयुप्पन्नम्पि कथेति पच्चयुप्पन्नदस्सनेन पच्चयधम्मानं पच्चयभावस्स कथितभावतो. आहारवग्गस्सातिआदि ‘‘पच्चयाकारो पटिच्चसमुप्पादो’’ति दस्सनत्थं वुत्तं. ‘‘सम्भवन्ती’’ति पाळियं परतो वुत्तं किरियापदं आनेत्वा योजेति, अञ्ञथा सङ्खारा किं कताति वा करोन्तीति वा न ञायेय्य. पवत्तिया अनुलोमतो ‘‘अविज्जापच्चया’’तिआदिका अनुलोमपटिच्चसमुप्पादकथा.

‘‘अविज्जाय त्वेवा’’तिआदिका पन तस्स विलोमतो पटिलोमकथा. अच्चन्तमेव सङ्खारे विरज्जति एतेनाति विरागो, मग्गो. असेसनिरोधाति असेसेत्वा निरोधा समुच्छिन्दना. एवं निरोधानन्ति एवं अनुप्पादनिरोधेन निरुद्धानं सङ्खारानं निरोधा. इति अविज्जादीनं निरोधवचनेन अरहत्तं वदति. सकलस्साति अनवसेसस्स. सत्तविरहितस्साति परपरिकप्पितजीवरहितस्स. विनिवत्तेत्वाति अनुप्पादनिरोधदस्सनवसेन विपरिवत्तेत्वा.

अत्तमनाति पीतिसोमनस्सेन गहितचित्ता. तथाभूता च हट्ठचित्ता नाम होन्तीति आह ‘‘तुट्ठचित्ता’’ति. ‘‘तस्स वचनं अभिनन्दितब्ब’’न्ति एत्थ अभिनन्दनसद्दो अनुमोदनत्थो. ‘‘अभिनन्दित्वा’’ति एत्थ सम्पटिच्छनत्थो. इध पन उभयत्थोपि वट्टतीति आह ‘‘अनुमोदिंसु चेव सम्पटिच्छिंसु चा’’ति.

पटिच्चसमुप्पादसुत्तवण्णना निट्ठिता.

२. विभङ्गसुत्तवण्णना

. दुतियेपीति दुतियसुत्तेपि. पि-सद्देन तदञ्ञेसु सुत्तेसुपीति अत्थो. ‘‘विसुद्धिमग्गे वुत्ता एवा’’ति वत्वापि तदेकदेसं इध विनियोगक्खमं दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. न्ति मूलं. वित्थारदेसनन्ति ‘‘विभजिस्सामी’’ति पदस्स अत्थस्स दस्सनवसेन पवत्तं विभङ्गदेसनं. उद्देसदेसना पठमसुत्ते अनुलोमदेसनासदिसाव. पुन वट्टविवट्टं दस्सेन्तोति ‘‘इति खो, भिक्खवे’’तिआदिना पवत्तिं निवत्तिञ्च दस्सेन्तो. पठमं उद्देसवसेन विभजनवसेन विवट्टं दस्सितं, ततो एव ब्यतिरेकनयेन विवट्टम्पि दस्सितमेव होतीति पुनग्गहणं.

तेसंतेसं सत्तानन्ति इदं किञ्चि पकारतो अनामसित्वा सब्बेपि सत्ते सामञ्ञतो ब्यापेत्वा गहणन्ति आह ‘‘सङ्खेपतो…पे… निद्देसो’’ति. गतिजातिवसेनाति पञ्चगतिवसेन, तत्थापि एकेकाय गतिया खत्तियादिभुम्मदेवादिहत्थिआदिजातिवसेन च. ‘‘चित्तं मनो’’तिआदीसु विय किच्चविसेसं, ‘‘मानस’’न्तिआदीसु विय समाने अत्थे सद्दविसेसं, ‘‘पण्डर’’न्तिआदीसु विय गुणविसेसं, ‘‘चेतसिकं हदय’’न्तिआदीसु विय निस्सयविसेसं, ‘‘चित्तस्स ठिती’’तिआदीसु विय अञ्ञस्स अवत्थाभावविसेसं, ‘‘अलुब्भना’’तिआदीसु विय अञ्ञस्स किरियाभावविसेसं, ‘‘अलुब्भितत्त’’न्तिआदीसु विय अञ्ञस्स अभावताविसेसन्ति एवमादिकं अनपेक्खित्वा धम्ममत्तं वा दीपना सभावनिद्देसो. जिण्णस्स जीरणवसेन पवत्तनाकारो जीरणताति आह ‘‘आकारनिद्देसो’’ति.

कालातिक्कमे किच्चनिद्देसाति कललकालतो पभुति पुरिमरूपानं जरापत्तक्खणे उप्पज्जमानानि पच्छिमरूपानि परिपक्करूपानुरूपानि परिणतपरिणतानि उप्पज्जन्तीति अनुक्कमेन सुपरिणतरूपानं परिपाककाले उप्पज्जमानानि खण्डिच्चादिसभावानि उप्पज्जन्तीति ‘‘खण्डिच्च’’न्तिआदयो कालातिक्कमे जराय किच्चनिद्देसा. पकतिनिद्देसाति फलविपच्चनपकतिया निद्देसा, जराय वा पापुणितब्बफलमेव पकति, तस्सा निद्देसा, न च खण्डिच्चादीनेव जराति उदकादिगतमग्गेसु तिणरुक्खसंभग्गतादयो विय परिपाकगतमग्गसङ्खातेसु परिपुण्णरूपेसु लब्भमाना खण्डिच्चादयो जराय गतमग्गाइच्चेव वेदितब्बा, न जराति.

यस्मा जरं पत्तस्स आयु हायति, इन्द्रियानि जज्जरानि होन्तीति आयुहानादयो पकतिनिद्देसा, तस्मा वुत्तं ‘‘पच्छिमा द्वे पकतिनिद्देसा’’ति. तेनाह ‘‘इमेहि पना’’तिआदि.

अविञ्ञायमानन्तरत्ता अवीचिजरा मणिआदीसु मन्ददसकादीसु एकेकदसकेसु च खणे खणे जिण्णविकारादीनं दुविञ्ञेय्यत्ता. ततो अञ्ञेसूति मणिआदितो अञ्ञेसु अहिच्छत्तकादीसु, पाणीनं एकभवपरियापन्ने सकलआयुस्मिं गहिततरुणयुवाजराकालेसु, एकद्वित्तिदिवसातिक्कमेसु पुप्फादीसु वाति अत्थो. तत्थ हि जराविसेसस्स सुविञ्ञेय्यत्ता सवीचिजरा नाम.

चवनकवसेनाति चवनकानं खन्धानं वसेन. एकचतुपञ्चक्खन्धाय चुतिया चवनमेव चवनताति आह ‘‘भाववचनेन लक्खणनिदस्सन’’न्ति, पाळियं ‘‘चुती’’ति वुत्तस्स मरणस्स सभावदस्सनन्ति अत्थो. भङ्गुप्पत्ति भिज्जमानता. तेन ‘‘भेदो’’ति इमिना खन्धानं भिज्जमानता भेदसमङ्गिता वुत्ताति दस्सेति. ठानाभावपरिदीपनन्ति केनचिपि आकारेन अवट्ठानाभावदीपनं. घटस्सेवाति हि विसदिसूदाहरणं. यथा घटे भिन्ने कपालादिअवयवसेसो लब्भति, न एवं चुतिक्खन्धेसु भङ्गेसु, न कोचि विसेसो तिट्ठतीति दस्सेतुं ‘‘अन्तरधान’’न्ति वुत्तं. मच्चुसङ्खातं मरणन्ति मच्चुसञ्ञितं मरणं. ‘‘कालमरण’’न्ति वदन्ति. सन्तानस्स अच्चन्तसमुच्छेदभूतं खीणासवानं मरणं समुच्छेदमरणं. आदि-सद्देन खणिकमरणं सङ्गण्हाति. तस्स किरियाति अन्तकस्स किरिया, या लोके वुच्चति ‘‘मच्चू’’ति, मरणन्ति अत्थो. चवनकालो एव वा अनतिक्कमनीयत्ता विसेसेन कालोति वुत्तोति तस्स किरिया अत्थतो चुतिक्खन्धानं भेदपवत्तियेव. ‘‘मच्चु मरण’’न्ति वा एत्थ समासं अकत्वा यो ‘‘मच्चू’’ति वुच्चति भेदो, तमेव मरणं ‘‘पाणचागो’’ति एवमेत्थ अत्थो दट्ठब्बो.

चतुवोकारवसेनाति चतुवोकारभववसेन. तत्थ हि रूपकायसञ्ञितो कळेवरो नत्थि, यं निक्खिपेय्य. किञ्चापि एकवोकारभवेपि कळेवरनिक्खेपो नत्थि, रूपकायस्स पन तत्थ अत्थितामत्तं गहेत्वा ‘‘एकवोकारवसेन कळेवरस्स निक्खेपो’’ति वुत्तो. चतुवोकारवसेन चाति -सद्देन ‘‘सेसद्वयवसेन खन्धानं भेदो’’ति इममत्थं दस्सेति सब्बत्थेव खन्धभेदसब्भावतो. सेसद्वयवसेनाति सेसभवद्वयवसेनेव कळेवरस्स निक्खेपो. यदिपि एकवोकारभवे रूपकायो विज्जति, कळेवरनिक्खेपो पन नत्थीति ‘‘कळेवरस्स सब्भावतो’’इच्चेव वुत्तं. यस्मा मनुस्सादीसु कळेवरनिक्खेपो अत्थि, तस्मा मनुस्सादीसु कळेवरस्स निक्खेपोति योजना. कळेवरं निक्खिपीयति एतेनाति मरणं कळेवरस्स निक्खेपो. एकतो कत्वाति एकज्झं कत्वा, एकज्झं गहणमत्तेन.

जायनट्ठेनातिआदि आयतनवसेन योनिवसेन च द्वीहि पदेहि सब्बसत्ते परियादियित्वा परियादियित्वा जातिं दस्सेतुं वुत्तं. केचि पन ‘‘कत्तुभाववसेन पदद्वयं वुत्त’’न्ति वदन्ति. ‘‘तेसं तेसं सत्तानं जाति सञ्जाती’’ति पन कत्तरि सामिनिद्देसस्स कतत्ता उभयत्थापि भावनिद्देसो. सम्पुण्णा जाति सञ्जाति. पाकटा निब्बत्ति अभिनिब्बत्ति. तेसं तेसं सत्तानं…पे… अभिनिब्बत्तीति सत्तवसेन पवत्तत्ता वोहारदेसना.

तत्र तत्राति एकचतुवोकारभवेसु द्विन्नं सेसरूपधातुयं पटिसन्धिक्खणे उप्पज्जमानानं पञ्चन्नं, कामधातुयं विकलाविकलिन्द्रियानं वसेन सत्तन्नं नवन्नं दसन्नं पुन दसन्नं एकादसन्नञ्च आयतनानं वसेन सङ्गहो वेदितब्बो. सन्ततियन्ति येन कम्मुना खन्धानं पातुभावो, तेन अभिसङ्खतसन्ततियं. तञ्च खो पटिसन्धिक्खणवसेन वेदितब्बं.

कम्मंयेव कम्मभवो ‘‘भवति एतस्मा उपपत्तिभवो’’ति कत्वा. कम्मेन निय्यादितअत्तभावुपपत्तिवसेन भवतीति भवो, तथा तथा निब्बत्तविपाको कटत्तारूपञ्च. अट्ठकथायं पन ‘‘भवतीति कत्वा भवो’’ति उपपत्तिभवस्स वक्खमानत्ता ‘‘कम्मं फलवोहारेन भवोति वुत्त’’न्ति कथितं.

उपादियन्ति सत्ता दळ्हग्गाहं गण्हन्ति एतेन किलेसकामेन. न केवलं इध करणसाधनमेव, अथ खो कत्तुसाधनम्पि लब्भतीति वुत्तं ‘‘सयं वा’’ति. न्ति वत्थुकामं. कामो च सो कामनट्ठेन, उपादानञ्च भुसमादानट्ठेनाति कामुपादानं. एतन्ति कामुपादानपदं. पुन एतन्ति कामुपादानसङ्खातं.

सस्सतोअत्ताति इदं पुरिमदिट्ठिं उपादियमानं उत्तरदिट्ठिं दस्सेतुं वुत्तं. यथा एसा दिट्ठि दळ्हीकरणवसेन पुरिमं उत्तरा उपादियति, एवं ‘‘नत्थि दिन्न’’न्तिआदिकापीति. अत्तग्गहणं पन ‘‘अत्तवादुपादान’’न्ति इदं न दिट्ठुपादानदस्सनन्ति दट्ठब्बं. लोको चाति अत्तग्गहणविनिमुत्तग्गहणं दिट्ठुपादानभूतं इध पुरिमदिट्ठिउत्तरदिट्ठिवचनेहि वुत्तन्ति दट्ठब्बं.

येन मिच्छाभिनिवेसेन गोसीलगोवतादिं समादियति चेव अनुतिट्ठति च, सो गोसीलगोवतादीनीति अधिप्पेतानि. तेनाह ‘‘गोसील…पे… सयमेव उपादानानी’’ति. अभिनिवेसतोति अभिनिवेसनतो.

अत्तवादुपादानन्ति ‘‘अत्ता’’ति वादस्स पञ्ञापनस्स गहणस्स कारणभूता दिट्ठीति अत्थो. अत्तवादमत्तमेवाति अत्तस्स अभावा ‘‘अत्ता’’ति इदं वचनमत्तमेव. उपादियन्ति दळ्हं गण्हन्ति.

चक्खुद्वारादीसु पवत्तायाति इदं तण्हाय रूपतण्हादिभावस्स कारणवचनं छद्वारारम्मणिकधम्मानं पटिनियतारम्मणत्ता. जवनवीथिया पवत्तायाति इदं तस्सा पवत्तिट्ठानदस्सनं. सभावेनेव उट्ठातुं असक्कोन्तस्स वेळु विय निस्सयो अहुत्वा ओलुम्भकभावेन भावो उपादानस्स पच्चयभावतो आरम्मणम्पि तंसदिसं वुत्तं. रूपेति विसये भुम्मं. सा तिविधा होतीति सम्बन्धो. कामतण्हा कामस्सादभावेन पवत्तिया. एवं अस्सादेन्तीति सस्सतदिट्ठिया सहजातनिस्सयसम्पयुत्तअत्थिअविगतादिपच्चयभूताय संसट्ठत्ता निच्चधुवसस्सताभिनिवेसमुखेन अस्सादेन्ती. भवसहगता तण्हा भवतण्हा. भवति तिट्ठति सब्बकालन्ति हि भवदिट्ठि भवो उत्तरपदलोपेन, भवस्सादवसेन पवत्तिया च. इमिना नयेन विभवतण्हाति एत्थ अत्थो वेदितब्बो. विभवति उच्छिज्जति विनस्सतीति एवं पवत्ता दिट्ठि विभवो उत्तरपदलोपेन. एवं तानि अट्ठारसाति या छ कामतण्हा, छ भवतण्हा, छ विभवतण्हा वुत्ता, एतानि अट्ठारस तण्हाविचरितानि तण्हापच्चयो. अज्झत्तन्ति सकसन्ततियं. बहिद्धाति ततो बहिद्धा. अतीतारम्मणानि वा होन्तु इतरारम्मणानि वा, सयं पन अतीतानि छत्तिंस तण्हाविचरितानि. सेसपदद्वयेपि एसेव नयो. ‘‘अट्ठसतं तण्हाविचरितानी’’तिआदिना सम्बन्धो. इदानि अपरेनपि पकारेन अट्ठसतं तण्हाविचरितानि दस्सेतुं ‘‘अज्झत्तिकस्सा’’तिआदिमाह. तत्थ अज्झत्तिकस्साति अज्झत्तिकखन्धपञ्चकं. उपयोगत्थे हि इदं सामिवचनं. उपादायाति गहेत्वा. अस्मीति होतीति यदेतं अज्झत्तिकं खन्धपञ्चकं उपादाय तण्हामानदिट्ठिवसेन समुदायग्गाहतो अस्मीति गाहो होति, तस्मिं सतीति अत्थो. इध पन रूपादिआरम्मणवसेन अत्थो वेदितब्बो. इत्थमस्मीति होतीति खत्तियादीसु ‘‘इदंपकारो अह’’न्ति एवं तण्हामानदिट्ठिवसेन होतीति अत्थो. इदं ताव अनुपनिधाय गहणं.

एवमादीनीति आदि-सद्देन ‘‘एवमस्मि, अञ्ञथास्मि, अहं भविस्सं, इत्थं भविस्सं, एवं भविस्सं, अञ्ञथा भविस्सं, असस्मि, सतस्मि, अहं सियं, इत्थं सियं, एवं सियं, अञ्ञथा सियं, अपाहं सियं, अपाहं इत्थं सियं, अपाहं एवं सियं, अपाहं अञ्ञथा सिय’’न्ति एतेसं सङ्गहो. उपनिधाय गहणम्पि दुविधं समतो असमतो वाति तं दस्सेतुं ‘‘एवमस्मि, अञ्ञथास्मी’’ति च वुत्तं. तत्थ एवमस्मीति इदं समतो उपनिधाय गहणं, यथा अयं खत्तियो, एवं अहमस्मीति अत्थो. अञ्ञथास्मीति इदं पन असमतो गहणं, यथायं खत्तियो ततो अञ्ञथा अहं हीनो वा अधिको वाति अत्थो. इमानि ताव पच्चुप्पन्नवसेन चत्तारि तण्हाविचरितानि. भविस्सन्तिआदीनि पन चत्तारि अनागतवसेन वुत्तानि, तेसं पुरिमचतुक्के वुत्तनयेनेव अत्थो वेदितब्बो. असस्मीति सस्सतो अस्मि, निच्चस्सेतं अधिवचनं. सतस्मीति असस्सतो अस्मि, अनिच्चस्सेतं अधिवचनं. इति इमानि द्वे सस्सतुच्छेदवसेन वुत्तानि. इतो परानि सियन्तिआदीनि चत्तारि संसयपरिवितक्कवसेन वुत्तानि, तानि पुरिमचतुक्के वुत्तनयेन अत्थतो वेदितब्बानि. अपाहं सियन्तिआदीनि पन चत्तारि ‘‘अपि नामाहं भवेय्य’’न्ति एवं पत्थनाकप्पनवसेन वुत्तानि, तानिपि पुरिमचतुक्के वुत्तनयेनेव वेदितब्बानि. एवमेतेसु –

द्वे दिट्ठिसीसा चत्तारो, सुद्धसीसा सीसमूलका;

तयो तयोति एतानि, अट्ठारस विभावये.

एते हि सस्सतुच्छेदवसेन वुत्ता द्वे दिट्ठिसीसा नाम, ‘‘अस्मि, भविस्सं सियं, अपाहं सिय’’न्ति एते चत्तारो सुद्धसीसा नाम, ‘‘इत्थमस्मी’’तिआदयो तयो तयोति द्वादस सीसमूलका नामाति वेदितब्बं. इध पाळियं रूपारम्मणादिवसेन तण्हा आगताति आह ‘‘अज्झत्तिकरूपादिनिस्सितानी’’ति. अट्ठारस तण्हाविचरितानीति आनेत्वा सम्बन्धो. इमिना अस्मीति इमिना अभिसेकसेनापच्चादिना ‘‘खत्तियो अह’’न्ति मूलभावतो ‘‘अस्मी’’ति होति. सेसं पुब्बे वुत्तनयेनेव वेदितब्बं. सङ्गहेति तण्हाय यथावुत्तविभागस्स संखिपनवसेन सङ्गण्हने करियमाने. ‘‘छयिमे, भिक्खवे, तण्हाकाया’’तिआदि निद्देसो. ‘‘रूपे तण्हा रूपतण्हा’’तिआदि निद्देसत्थो. ‘‘कामरागभावेना’’तिआदिको, ‘‘अज्झत्तिकस्सुपादाया’’तिआदिको च निद्देसवित्थारो. ‘‘रूपादीसु आरम्मणेसु छळेवा’’तिआदिको सङ्गहो.

यस्मा चक्खुद्वारादीसु एकेकस्मिं द्वारे उप्पज्जनकविञ्ञाणानि विय अनेका एव वेदना, तस्मा ता रासिवसेन एकज्झं गहेत्वा ‘‘छ वेदनाकाया’’ति वुत्तन्ति आह ‘‘वेदनासमूहा’’ति. निस्सयभावेन उप्पत्तिद्वारभावेन नानापच्चया होन्ति चक्खुधातुआदयो, ता कुच्छिना धारेन्तियो विय पोसेन्तियो विय च होन्तीति तासं मातुसदिसता वुत्ता. चक्खुसम्फस्सहेतूति निस्सयादिचक्खुसम्फस्सपच्चया. अयन्ति अयं वेदना ‘‘चक्खुसम्फस्सजा वेदना’’तिआदिना साधारणतो वुत्ता. एत्थाति एतस्मिं वेदनापदे. सब्बसङ्गाहिकाति कुसलाकुसलविपाककिरियानं वसेन सब्बसङ्गाहिका. एवं विभङ्गे आगतनयेन साधारणतो वत्वापि इधाधिप्पेतवेदनमेव दस्सेतुं ‘‘विपाकवसेन पना’’तिआदिमाह. चक्खुम्हि सम्फस्सोति चक्खुम्हि निस्सयभूते उप्पन्नफस्सो. एस नयो सेसेसु. यस्मा चक्खादीनि विसुद्धिमग्गे खन्धनिद्देसे लक्खणादिविभागतो, आयतननिद्देसे विसेसतो, सामञ्ञतो च सद्दत्थदस्सनादिवसेन विभावितानि, तस्मा ‘‘यं वत्तब्बं…पे… वुत्तमेवा’’ति आह.

नमनलक्खणन्ति आरम्मणाभिमुखं हुत्वा नमनसभावं तेन विना अप्पवत्तनतो. रुप्पनलक्खणं हेट्ठा वुत्तमेव. वेदनाक्खन्धो पन एकाव वेदना. सब्बदुब्बलचित्तानि नाम पञ्चविञ्ञाणानि . ननु तत्थ जीवितचित्तट्ठितियो च सन्तीति? सच्चं, तासं पन किच्चं न तथा पाकटं, यथा चेतनादीनन्ति ते एवेत्थ पाळियं उद्धटा. येन महन्तपातुभावादिना कारणेन. एत्थाति एतस्मिं महाभूतनिद्देसे. अञ्ञो विनिच्छयनयोति ‘‘वचनत्थतो कलापतो’’तिआदिना लक्खणादिनिच्छयतो अञ्ञो विनिच्छयनयो. ननु सो चतुधातुववत्थाने वुत्तो, न रूपक्खन्धनिद्देसेति? तत्थ वुत्तेपि ‘‘चतुधातुववत्थाने वुत्तानी’’ति अतिदेसवसेन वुत्तत्ता ‘‘रूपक्खन्धनिद्देसे वुत्तो’’ति वुत्तं. उपादायाति पटिच्च. भूतानि हि पटिच्च उप्पज्जमानं उपादारूपं ‘‘तानि गहेत्वा’’ति वुत्तं अविस्सज्जनतो. निस्सायातिपि एके तेसं निस्सयपच्चयभावतो. पुब्बकालकिरिया नाम एकंसतो अपरकालकिरियापेक्खाति पाठसेसेन अत्थं वदति. विभत्तिविपल्लासेन विना एव अत्थं दस्सेतुं ‘‘समूहत्थे वा’’तिआदि वुत्तं. समूहसम्बन्धे सामिनिद्देसेन समूहत्थो दीपितोति तं दस्सेन्तो आह ‘‘समूहं उपादाया’’ति. धम्मसङ्गणियं (ध. स. ५८४) आगतनयेन ‘‘तेवीसतिविध’’न्ति वुत्तं. तत्थ हि हदयवत्थु न निद्दिट्ठं, ‘‘यं रूपं निस्साया’’ति वा पट्ठाने (पट्ठान. १.१.८) आगतत्ता हदयवत्थुम्पि गहेत्वा जातिरूपभावेन उपचयसन्ततियो एकतो कत्वा ‘‘तेवीसतिविध’’न्ति वुत्तं.

चक्खुस्स विञ्ञाणन्ति वा चक्खुविञ्ञाणं. असाधारणकारणेन चायं निद्देसो. ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति एत्थ सब्बलोकियविपाकविञ्ञाणस्स गहेतब्बत्ता ‘‘तेभूमकविपाकचित्तस्सेतं अधिवचन’’न्ति वुत्तं.

अभिसङ्खरणलक्खणोति आयूहनसभावो. चोपनवसेनाति विञ्ञत्तिसंचोपनवसेन, कायविञ्ञत्तिया समुट्ठापनवसेनाति अत्थो. वचनभेदवसेनाति वचीभेदुप्पादवसेन, वचीविञ्ञत्तिया समुट्ठापनवसेनाति अत्थो. एवं चोपनं न भवेय्याति दस्सेतुं ‘‘रहो निसीदित्वा चिन्तेन्तस्सा’’ति वुत्तं. एकूनतिंसाति एत्थ अभिञ्ञाचेतनाविनिमुत्ता एव एकूनतिंस चेतना वेदितब्बा तस्सा विपाकविञ्ञाणस्स पच्चयत्ताभावतो.

दुक्खेति एकम्पि इदं भुम्मवचनं संसिलेसननिस्सयविसयब्यापनवसेन अत्तानं भिन्दित्वा विनियोगं गच्छतीति ‘‘चतूहि कारणेही’’तिआदि वुत्तं. एकोपि हि विभत्तिनिद्देसो अनेकधा विनियोगं गच्छति यथा तद्धितत्थे उत्तरपदसमाहारेति. न्ति अञ्ञाणं. दुक्खसच्चन्ति हदयवत्थुलक्खणं दुक्खसच्चं. अस्साति अञ्ञाणस्स. निस्सयपच्चयभावेनाति पुरेजातनिस्सयभावेन. सहजातनिस्सयपच्चयभावेन पन तंसहजाता फस्सादयो वत्तब्बा. आरम्मणपच्चयभावेन दुक्खसच्चं अस्स आरम्मणन्ति योजना. दुक्खसच्चन्ति उपयोगएकवचनं . एतन्ति अञ्ञाणं. तस्साति दुक्खसच्चस्स. ‘‘पटिच्छादेती’’ति एत्थ वुत्तं पटिच्छादनाकारं दस्सेतुं ‘‘याथावा’’तिआदि वुत्तं. ञाणविप्पयुत्तचित्तेनपि एकदेसेन याथावतो लक्खणपटिवेधो होतियेवाति ‘‘याथावलक्खणपटिवेधनिवारणेना’’ति वत्वा ‘‘ञाणपवत्तिया चेत्थ अप्पदानेना’’ति वुत्तन्ति वदन्ति. पुरिमं पन पटिवेधञाणुप्पत्तिया निसेधकथादस्सनं, पच्छिमं अनुबोधञाणुप्पत्तिया. एवमेत्थ अत्थो वेदितब्बो. एत्थाति दुक्खसच्चे.

सहजातस्स अञ्ञाणस्स समुदयसच्चं वत्थु होति निस्सयपच्चयभावतोति वुत्तं ‘‘वत्थुतो’’ति. आरम्मणतोति आरम्मणपच्चयभावेन. यस्मा समुदयसच्चं अञ्ञाणस्स आरम्मणं होति, तस्मा ‘‘दुक्खसमुदये अञ्ञाण’’न्ति वुत्तन्ति अत्थो. पटिच्छादनं दुक्खसच्चे वुत्तनयमेव एकेनेव कारणेन इतरेसं तिण्णं असम्भवतो, किं पन एतं एकं कारणन्ति आह ‘‘पटिच्छादनतो’’ति. इदं वित्थारतो विभावेतुं ‘‘निरोधपटिपदानं ही’’तिआदि वुत्तं. तदारब्भाति तं आरब्भ तं आरम्मणं कत्वा. पच्छिमञ्हि सच्चद्वयन्ति निरोधो मग्गो. तञ्हि नयगम्भीरत्ता. दुद्दसन्ति सण्हसुखुमधम्मत्ता सभावेनेव गम्भीरताय दुद्दसं दुविञ्ञेय्यं दुरवग्गाहं. तत्थाति पुरिमे सच्चद्वये. अन्धभूतन्ति अन्धकारभूतं. न पवत्तति आरम्मणं कातुं न विसहति. वचनीयत्तेनाति वाचकभावेन तथा उपट्ठानतो. सभावलक्खणस्स दुद्दसत्ताति पीळनादिआयूहनादिवसेन ‘‘इदं दुक्खं, अयं समुदयो’’ति (म. नि. ४८४; ३.१०४) याथावतो सभावलक्खणस्स दुद्दसत्ता दुविञ्ञेय्यत्ता पुरिमद्वयं गम्भीरं. तत्थाति पुरिमस्मिं सच्चद्वये. विपल्लासग्गाहवसेन पवत्ततीति सुभादिविपरीतग्गाहानं पच्चयभाववसेन अञ्ञाणं पवत्तति.

इदानि ‘‘दुक्खे अञ्ञाण’’न्तिआदीसु पकारन्तरेनपि अत्थं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ दुक्खेति एत्तावताति ‘‘अञ्ञाणन्ति वुच्चमानाय अविज्जाय दुक्खे’’ति एत्तकेन. सङ्गहतोति समोधानतो. किच्चतोति असम्पटिवेधकिच्चतो. अञ्ञाणमिवाति विसयसभावं याथावतो पटिविज्झितुं अप्पदानकिच्चमिव. ‘‘दुक्खे’’तिआदिना तत्थ अविज्जा पवत्तति, विसेसतो निद्दिट्ठं होतीति कत्वा सब्बत्थेव तथा अविसिट्ठसभावदस्सनं इदन्ति दस्सेतुं ‘‘अविसेसतो पना’’तिआदि वुत्तं.

खणिकनिरोधस्स इध अनधिप्पेतत्ता अयुज्जमानत्ता विरागग्गहणतो च अविज्जादीनं पटिपक्खवसेन पटिबाहनं इध ‘‘निरोधो’’ति अधिप्पेतो, सो च नेसं सब्बसो अनुप्पज्जनमेवाति आह ‘‘निरोधो होतीति अनुप्पादो होती’’ति. ‘‘अविज्जा निरुज्झति एत्थाति अविज्जानिरोधो, सङ्खारा निरुज्झन्ति एत्थाति सङ्खारनिरोधो’’ति एवं सब्बेहि एतेहि निरोधपदेहि निब्बानस्स देसितत्ता दट्ठब्बा. तेनाह ‘‘निब्बानं ही’’तिआदि. वट्टविवट्टन्ति वट्टञ्च विवट्टञ्च. ‘‘द्वादसही’’ति इदं पच्चेकं योजेतब्बं ‘‘अनुलोमतो द्वादसहि पदेहि वट्टं, पटिलोमतो द्वादसहि विवट्टं इध दस्सित’’न्ति.

विभङ्गसुत्तवण्णना निट्ठिता.

३. पटिपदासुत्तवण्णना

. मिच्छा पटिपज्जति एतायाति मिच्छापटिपदा, वट्टगामिमग्गो दुक्खावहत्ता. तं मिच्छापटिपदं. तेनाह ‘‘अनिय्यानिकपटिपदा’’ति. सो पुञ्ञाभिसङ्खारो कथं मिच्छापटिपदा होतीति? सम्पत्तिभवे सुखावहोव होतीति अधिप्पायो. वट्टसीसत्ताति वट्टपक्खियानं उत्तमङ्गभावतो. अन्तमसोति उक्कंसपरियन्तं सन्धाय वदति अवकंसपरियन्ततो. ‘‘इदं मे पुञ्ञं निब्बानाधिगमाय पच्चयो होतू’’ति एवं निब्बानं पत्थेत्वा पवत्तितं. पण्णमुट्ठिदानमत्तन्ति साकपण्णमुट्ठिदानमत्तं. अप्पत्वाति अन्तोगधहेतु एस निद्देसो, अपापेत्वाति अत्थो. यदग्गेन वा पटिपज्जनतो अरहत्तं पत्तोति वुच्चति, तदग्गेन तदावहा पटिपदापि पत्ताति वुच्चतीति ‘‘अप्पत्वा’’ति वुत्तं. अनुलोमवसेनाति अनुलोमपटिच्चसमुप्पादवसेन. पटिलोमवसेनाति एत्थापि एसेव नयो. पटिपदा पुच्छिताति एतेन पटिपदा देसेतुं आरद्धाति अयम्पि अत्थो सङ्गहितो यथारद्धस्स अत्थस्स कथेतुकम्यतापुच्छाय इधागतत्ता. अनुलोमपटिच्चसमुप्पाददेसनायम्पेत्थ ब्यतिरेकमुखेन अविज्जादिनिरोधा पन विज्जाय सति होति सङ्खारानं असम्भवोति वुत्तं ‘‘निब्बानं भाजित’’न्ति. सरूपेन पन ताय वट्टमेव पकासितं. वक्खति हि परियोसाने ‘‘वट्टविवट्टमेव कथित’’न्ति. निय्यातनेति निगमने. फलेनाति पत्तब्बफलेन पटिपदाय सम्पापकहेतुनो दस्सितत्ता. यथा हि तिविधो हेतु ञापको, निब्बत्तको, सम्पापकोति, एवं तिविधं फलं ञापेतब्बं, निब्बत्तेतब्बं, सम्पापेतब्बन्ति. तस्मा पत्तब्बफलेन निब्बानेन तंसम्पापकहेतुभूताय पटिपदाय दस्सितत्ताति अत्थो. तेनाह ‘‘फलेन हेत्था’’तिआदि. अयं वुच्चतीति एवं निब्बानफला अयं ‘‘सम्मापटिपदा’’ति वुच्चति. असेसविरागा असेसनिरोधाति समुच्छेदप्पहानवसेन अविज्जाय असेसविरज्जनतो असेसनिरुज्झनतो च. पदद्वयेनपि अनुप्पादनिरोधमेव वदति. तञ्हि निब्बानं. दुतियविकप्पे अयं एत्थ अधिप्पायो – येन मग्गेन करणभूतेन असेसनिरोधो होति, अविज्जाय असेसनिरोधो यं आगम्म होति, तं मग्गं दस्सेतुन्ति. एवञ्हि सतीति एवं पदभाजनस्स निब्बानस्स पदत्थे सति. सानुभावा पटिपदा विभत्ता होतीति अविज्जाय असेसनिरोधहेतुपटिपदा तत्थ सातिसयसामत्थियसमायोगतो सानुभावा विभत्ता होति. मिच्छापटिपदागहणेनेत्थ वट्टस्सपि विभत्तत्ता वुत्तं ‘‘वट्टविवट्टमेव कथित’’न्ति.

पटिपदासुत्तवण्णना निट्ठिता.

४. विपस्सीसुत्तवण्णना

. विप्फन्दन्तीति निमिसनवसेन. अनिमिसेहीति विगतनिमिसेहि उम्मीलन्तेहेव. तेन वुत्तं महापदाने. एत्थाति एतस्मिं ‘‘विपस्सी’’ति पदे, एतस्मिं वा ‘‘अनिमिसेही’’तिआदिके यथागते सुत्तन्ते.

महापुरिसस्स अनिमिसलोचनतो ‘‘विपस्सी’’ति समञ्ञापटिलाभस्स कारणं वुत्तं, तं अकारणं अञ्ञेसम्पि महासत्तानं चरिमभवे अनिमिसलोचनत्ताति चोदनं सन्धाय ‘‘एत्थ चा’’तिआदिं वत्वा ततो पन अञ्ञमेव कारणं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. पलाळयमानस्साति तोसेन्तस्स. अनादरे चेतं सामिवचनं. अट्टस्साति अत्थस्स.

पुञ्ञुस्सयसङ्खातो भगो अस्स अतिसयेन अत्थीति भगवाति ‘‘भाग्यसम्पन्नस्सा’’ति वुत्तं. सम्माति सम्मदेव याथावतो, ञायेन कारणेनाति वुत्तं होतीति आह ‘‘नयेन हेतुना’’ति. सं-सद्दो ‘‘साम’’न्ति इमिना समानत्थोति आह ‘‘सामं पच्चत्तपुरिसकारेना’’ति, सयम्भुञाणेनाति अत्थो. सम्मा, सामं बुज्झि एतेनाति सम्बोधो वुच्चति मग्गञाणं, ‘‘बुज्झति एतेना’’ति कत्वा इध सब्बञ्ञुतञ्ञाणस्सपि सङ्गहो. बोधिमा सत्तो बोधिसत्तो, पुरिमपदे उत्तरपदलोपो यथा ‘‘साकपत्थवो’’ति. बुज्झनकसत्तोति एत्थ महाबोधियानपटिपदाय बुज्झतीति बोधि च सो सत्तविसेसयोगतो सत्तो चाति बोधिसत्तो. पत्थयमानो पवत्ततीति ‘‘कुदास्सु नाम महन्तं बोधिं पापुणिस्सामी’’ति सञ्जातच्छन्दो पटिपज्जति. दुक्खन्ति जातिआदिमूलकं दुक्खं. कामं चुतुपपातापि मरणजातियो, ‘‘जायति मीयती’’ति पन वत्वा ‘‘चवति उपपज्जती’’ति वचनं न एकभवपरियापन्नानं तेसं गहणं, अथ खो नानाभवपरियापन्नानं एकज्झं गहणन्ति दस्सेन्तो आह ‘‘इदं…पे… वुत्त’’न्ति. तस्स निस्सरणन्ति तस्स जरामरणस्स निस्सरणन्ति वुच्चति. यस्मा महासत्तो जिण्णब्याधिमते दिस्वा पब्बजितो, तस्मास्स जरामरणमेव आदितो उपट्ठासि.

उपायमनसिकारेनाति उपायेन विधिना ञायेन मनसिकारेन पथेन मनसिकारस्स पवत्तनतो. समायोगो अहोसीति याथावतो पटिविज्झनवसेन समागमो अहोसि. योनिसो मनसिकाराति हेतुम्हि निस्सक्कवचनन्ति तस्स ‘‘योनिसो मनसिकारेना’’ति हेतुम्हि करणवचनेन आह. जातिया खो सति जरामरणन्ति ‘‘किम्हि नु खो सति जरामरणं होति, किं पच्चया जरामरण’’न्ति जरामरणे कारणं परिग्गण्हन्तस्स बोधिसत्तस्स ‘‘यस्मिं सति यं होति, असति च न होति, तं तस्स कारण’’न्ति एवं अब्यभिचारजातिकारणपरिग्गण्हनेन ‘‘जातिया खो सति जरामरणं होति, जातिपच्चया जरामरण’’न्ति या जरामरणस्स कारणपरिग्गाहिका पञ्ञा उप्पज्जि, ताय उप्पज्जन्तिया चस्स अभिसमयो पटिवेधो अहोसीति अत्थो.

इतीति वुत्तप्पकारपरामसनं. हीति निपातमत्तं. इदन्ति यथावुत्तस्स वट्टस्स पच्चक्खतो गहणं. तेनाह ‘‘एवमिद’’न्ति. इध अविज्जाय समुदयस्स आगतत्ता ‘‘एकादससु ठानेसू’’ति वुत्तं. समुदयं सम्पिण्डेत्वाति सङ्खारादीनं समुदयं एकज्झं गहेत्वा. अनेकवारञ्हि समुदयदस्सनवसेन ञाणस्स पवत्तत्ता ‘‘समुदयो समुदयो’’ति आमेडितवचनं. अथ वा ‘‘एवं समुदयो होती’’ति इदं न केवलं निब्बत्तिदस्सनपरं, अथ खो पटिच्चसमुप्पादसद्दो विय पटिच्चसमुप्पादमुखेन इध समुदयसद्दो निब्बत्तिमुखेन पच्चयत्तं वदति. विञ्ञाणादयो च यावन्तो इध पच्चयधम्मा निद्दिट्ठा, ते सामञ्ञरूपेन ब्यापनिच्छावसेन गण्हन्तो ‘‘समुदयो समुदयो’’ति अवोच. तेनाह ‘‘अविज्जापच्चया सङ्खारानं समुदयो होती’’ति. दस्सनट्ठेन चक्खूति समुदयस्स पच्चक्खतो दस्सनभावो चक्खु. ञातट्ठेनाति ञातभावेन. पजाननट्ठेनाति ‘‘अविज्जासङ्खारादितंतंपच्चयधम्मपवत्तिया एतस्स दुक्खक्खन्धस्स समुदयो’’ति पकारतो वा जाननट्ठेन. पटिवेधनट्ठेनाति ‘‘अयं अविज्जादि पच्चयधम्मो इमस्स सङ्खारादिकस्स पच्चयभावतो समुदयो’’ति पटिविज्झनट्ठेन. ओभासनट्ठेनाति समुदयभावपटिच्छादकस्स मोहन्धकारस्स किलेसन्धकारस्स विधमनवसेन अवभासनवसेन. तं पनेतं ‘‘चक्खु’’न्तिआदिना वुत्तं ञाणं. निरोधवारेति पटिलोमवारे. सो हि ‘‘किस्स निरोधा जरामरणनिरोधो’’ति निरोधकित्तनवसेन आगतो.

विपस्सीसुत्तवण्णना निट्ठिता.

५-१०. सिखीसुत्तादिवण्णना

५-१०. एवं योजेत्वाति ‘‘सिखिस्सपी’’तिआदिना समुच्चयवसेन एवं न योजेत्वा. कस्मातिआदिना तत्थ कारणं वदति. एकासने अदेसितत्ताति वुत्तमेवत्थं पाकटं कातुं ‘‘नानाठानेसु ही’’तिआदि वुत्तं. यदिपि तानि विसुं विसुं वुत्तभावेन देसितानि, अत्थवण्णना पन एकसदिसा तदत्थस्स अभिन्नत्ता. ‘‘बुद्धा जाता’’ति न अञ्ञो आचिक्खतीति योजना. न हि महाबोधिसत्तानं पच्छिमभवे परोपदेसेन पयोजनं अत्थि. गतमग्गेनेवाति पटिपत्तिगमनेन गतमग्गेनेव पच्छिममहाबोधिसत्ता गच्छन्ति, अयमेत्थ धम्मता. गच्छन्तीति चतूसु सतिपट्ठानेसु पतिट्ठितचित्ता सत्त बोज्झङ्गे याथावतो भावेत्वा सम्मासम्बोधिया अभिसम्बुज्झनवसेन पवत्तन्तीति अत्थो. यथा पन तेसं पठमविपस्सनाभिनिवेसो होति, तं दस्सेतुं ‘‘सब्बबोधिसत्ता ही’’तिआदि वुत्तं. बुद्धभावानं विपस्सना, बुद्धत्थाय वा विपस्सना बुद्धविपस्सना.

सिखीसुत्तादिवण्णना निट्ठिता.

बुद्धवग्गवण्णना निट्ठिता.

२. आहारवग्गो

१. आहारसुत्तवण्णना

११. आहरन्तीति आनेन्ति उप्पादेन्ति, उपत्थम्भेन्तीति अत्थो. निब्बत्ताति पसुता. भूता नाम यस्मा ततो पट्ठाय लोके जातवोहारो पटिसन्धिग्गहणतो पन पट्ठाय याव मातुकुच्छितो निक्खन्तो, ताव सम्भवेसिनो, एस ताव गब्भसेय्यकेसु भूतसम्भवेसिविभागो, इतरेसु पन पठमचित्तादिवसेन वुत्तो. सम्भव-सद्दो चेत्थ गब्भसेय्यकानं वसेन पसूतिपरियायो, इतरेसं वसेन उप्पत्तिपरियायो. पठमचित्तपठमइरियापथक्खणेसु हि ते सम्भवं उप्पत्तिं एसन्ति उपगच्छन्ति नाम, न ताव भूता उपपत्तिया न सुप्पतिट्ठितत्ता, भूता एव सब्बसो भवेसनाय समुच्छिन्नत्ता. न पुन भविस्सन्तीति अवधारणेन निवत्तितमत्थं दस्सेति. यो च ‘‘कालघसो भूतो’’तिआदीसु भूत-सद्दस्स खीणासववाचिता दट्ठब्बा. वा-सद्दो चेत्थ सम्पिण्डनत्थो ‘‘अग्गिना वा उदकेन वा’’तिआदीसु विय.

यथासकं पच्चयभावेन अत्तभावस्स पठपनमेवेत्थ आहारेहि कातब्बअनुग्गहो होतीति अधिप्पायेनाह ‘‘वचनभेदो…पे… एको येवा’’ति. सत्तस्स उप्पन्नधम्मानन्ति सत्तस्स सन्ताने उप्पन्नधम्मानं. यथा ‘‘वस्ससतं तिट्ठती’’ति वुत्ते अनुप्पबन्धवसेन पवत्ततीति वुत्तं होति, एवं ठितियाति अनुप्पबन्धवसेन पवत्तियाति अत्थो, सा पन अविच्छेदोति आह ‘‘अविच्छेदाया’’ति. अनुप्पबन्धधम्मुप्पत्तिया सत्तसन्तानो अनुग्गहितो नाम होतीति आह ‘‘अनुप्पन्नानं उप्पादाया’’ति. एतानीति ठितिअनुग्गहपदानि. उभयत्थ दट्ठब्बानि न यथासम्बन्धतो.

वत्थुगता ओजा वत्थु विय तेन सद्धिं अज्झोहरितब्बतं गच्छतीति वुत्तं ‘‘अज्झोहरितब्बको आहारो’’ति, निब्बत्तितओजं पन सन्धाय ‘‘कबळीकारो आहारो ओजट्ठमकरूपानि आहरती’’ति वक्खति. ओळारिकता अप्पोजताय न वत्थुनो थूलताय कथिनताय वा, तस्मा यस्मिं वत्थुस्मिं परित्ता ओजा होति, तं ओळारिकं. सप्पादयो दुक्खुप्पादकताय ओळारिका वेदितब्बा. विसाणादीनं तिवस्सछड्डितानं पूतिभूतत्ता मुदुकताति वदन्ति. तरच्छखेळतेमितताय पन तथाभूतानं तेसं मुदुकता. धम्मसभावो हेस. ससानं आहारो सुखुमो तरुणतिणसस्सखादनतो. सकुणानं आहारो सुखुमो तिणबीजादिखादनतो. पच्चन्तवासीनं आहारो सुखुमो मासमुग्गकुरादिभोजनत्ता. तेसन्ति परनिम्मितवसवत्तीनं. सुखुमोत्वेवाति न किञ्चि उपादाय, अथ खो सुखुमोइच्चेव निट्ठं पत्तो ततो परमसुखुमस्स अभावतो.

वत्थुवसेन पनेत्थ आहारस्स ओळारिकसुखुमता वुत्ता, सा चस्स अप्पोजमहोजताहि वेदितब्बाति दस्सेतुं ‘‘एत्थ चा’’तिआदिमाह. परिस्सयन्ति खुदावसेन उप्पन्नं विहिंसं सरीरदरथं. विनोदेतीति वत्थु तस्स विनोदनमत्तं करोति. न पन सक्कोति पालेतुन्ति सरीरं यापेतुं नप्पहोति निरोजत्ता. न सक्कोति परिस्सयं विनोदेतुं आमासयस्स अपूरणतो.

छब्बिधोपीति इमिना कस्सचि फस्सस्स अनवसेसितब्बतमाह. देसनक्कमेनेवेत्थ फस्सादीनं दुतियादिता, न अञ्ञेन कारणेनाति आह ‘‘देसनानयो एव चेसा’’तिआदि. मनसो सञ्चेतना न सत्तस्साति दस्सनत्थं मनोगहणं यथा ‘‘चित्तस्स ठिति, चेतोविमुत्ति चा’’ति आह ‘‘मनोसञ्चेतनाति चेतनावा’’ति. चित्तन्ति यं किञ्चि चित्तमेव. एकरासिं कत्वाति एकज्झं गहेत्वा विभागं अकत्वा, सामञ्ञेन गहिताति अत्थो. तत्थ लब्भमानं उपादिण्णकादिविभागं दस्सेतुं ‘‘कबळीकारो आहारो’’तिआदि वुत्तं. आहारत्थं न साधेन्तीति तादिसस्स आहारस्स अनाहरणतो. तदापीति भिज्जित्वा विगतकालेपि. उपादिण्णकाहारोति वुच्चन्तीति केचि. इदं पन आचरियानं न रुच्चति तदा उपादिण्णकरूपस्सेव अभावतो. पटिसन्धिचित्तेनेव सहजाताति लक्खणवचनमेतं, सब्बायपि कम्मजरूपपरियापन्नाय ओजाय अत्थिभावस्स अविच्छेदप्पवत्तिसम्भवदस्सनत्थो. सत्तमाति उप्पन्नदिवसतो पट्ठाय याव सत्तमदिवसापि. रूपसन्ततिं पालेति पवेणिघटनवसेन. अयमेवाति कम्मजओजा. कम्मजओजं पन पटिच्च उप्पन्नओजा अकम्मजत्ता अनुपादिण्णआहारोत्वेव वेदितब्बो. अनुपादिण्णका फस्सादयो वेदितब्बाति आनेत्वा सम्बन्धो. लोकुत्तरा फस्सादयो कथन्ति आह ‘‘लोकुत्तरा पन रुळ्हीवसेन कथिता’’ति. यस्मा तेसं कुसलानं उपेतपरियायो नत्थि, तस्मा विपाकानं उपादिण्णपरियायो नत्थेवाति अनुपादिण्णपरियायोपि रुळ्हीवसेन वुत्तोति वेदितब्बो.

पुब्बे ‘‘आहाराति पच्चया’’ति वुत्तत्ता यदि पच्चयट्ठो आहारट्ठोतिआदिना चोदेति, अथ कस्मा इमे एव चत्तारो वुत्ताति अथ कस्मा चत्तारोव वुत्ता. इमे एव च वुत्ताति योजना. विसेसप्पच्चयत्ताति एतेन यथा अञ्ञे पच्चयधम्मा अत्तनो पच्चयुप्पन्नस्स पच्चयाव होन्ति, इमे पन तथा च होति अञ्ञथा चाति समानेपि पच्चयत्ते अतिरेकपच्चया होन्ति, तस्मा ‘‘आहाराति वुत्ता’’ति इममत्थं दस्सेति. इदानि तं अतिरेकपच्चयतं दस्सेतुं ‘‘विसेसपच्चयो ही’’तिआदि वुत्तं. विसेसप्पच्चयो रूपकायस्स कबळीकारो आहारो उपथम्भकभावतो. तेनाह अट्ठकथायं ‘‘रूपारूपानं उपथम्भकत्तेन उपकारका चत्तारो आहारा आहारपच्चयो’’ति (विसुद्धि. २.६०८; पट्ठा. अट्ठ. पच्चयुद्देसवण्णना). उपथम्भकत्तञ्हि सतीपि जनकत्ते अरूपीनं आहारानं आहारजरूपसमुट्ठानकरूपाहारस्स च होति, असति पन उपथम्भकत्ते आहारानं जनकत्तं नत्थीति उपथम्भकत्तं पधानं. जनयमानोपि हि आहारो अविच्छेदवसेन उपथम्भयमानो एव जनेतीति उपथम्भकभावो एव आहारभावो. वेदनाय फस्सो विसेसपच्चयो. ‘‘फस्सपच्चया वेदना’’ति हि वुत्तं. ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति वचनतो विञ्ञाणस्स मनोसञ्चेतना. ‘‘चेतना तिविधं भवं जनेती’’ति हि वुत्तं. ‘‘विञ्ञाणपच्चया नामरूप’’न्ति पन वचनतो नामरूपस्स विञ्ञाणं विसेसपच्चयो. न हि ओक्कन्तविञ्ञाणाभावे नामरूपस्स अत्थि सम्भवो. यथाह ‘‘विञ्ञाणञ्च हि, आनन्द, मातुकुच्छिस्मिं न ओक्कमिस्सथ, अपि नु खो नामरूपं मातुकुच्छिस्मिं समुच्चिस्सथा’’तिआदि (दी. नि. २.११५). वुत्तमेवत्थं सुत्तेन साधेतुं ‘‘यथाहा’’तिआदि वुत्तं.

एवं यदिपि पच्चयत्थो आहारत्थो, विसेसपच्चयत्ता पन इमेव आहाराति वुत्ताति तं नेसं विसेसपच्चयतं अविभागतो दस्सेत्वा इदानि विभागतो दस्सेतुं ‘‘को पनेत्था’’तिआदि आरद्धं. मुखे ठपितमत्तो एव असङ्खादितो, तत्तकेनापि अब्भन्तरस्स आहारस्स पच्चयो होति एव. तेनाह ‘‘अट्ठ रूपानि समुट्ठापेती’’ति. सुखवेदनाय हितो सुखवेदनीयो. सब्बथापीति चक्खुसम्फस्सादिवसेन. यत्तका फस्सस्स पकारभेदा, तेसं वसेन सब्बप्पकारोपि फस्साहारो यथारहं तिस्सो वेदना आहरति, अनाहारको नत्थि.

सब्बथापीति इधापि फस्साहारे वुत्तनयानुसारेन अत्थो वेदितब्बो. तिसन्ततिवसेनाति कायदसकं भावदसकं वत्थुदसकन्ति तिविधसन्ततिवसेन. सहजातादिपच्चयनयेनाति सहजातादिपच्चयविधिना. पटिसन्धिविञ्ञाणञ्हि अत्तना सहजातनामस्स सहजातअञ्ञमञ्ञविपाकिन्द्रियसम्पयुत्तअत्थिअविगतपच्चयेहि पच्चयो होन्तोयेव आहारपच्चयताय तं आहारेति वुत्तं, सहजातरूपेसु पन वत्थुनो सम्पयुत्तपच्चयं ठपेत्वा विप्पयुत्तपच्चयेन, सेसरूपानं अञ्ञमञ्ञपच्चयञ्च ठपेत्वा इतरेसं पच्चयानं वसेन योजना कातब्बा. तानीति नपुंसकनिद्देसो अनपुंसकानम्पि नपुंसकेहि सह वचनतो. सासवकुसलाकुसलचेतनाव वुत्ता विसेसपच्चयभावदस्सनं हेतन्ति, तेनाह ‘‘अविसेसेन पना’’तिआदि. पटिसन्धिविञ्ञाणमेव वुत्तन्ति एत्थापि एसेव नयो. यथा तस्स तस्स फलस्स विसेसतो पच्चयताय एतेसं आहारत्थो, एवं अविसेसतोपीति दस्सेतुं ‘‘अविसेसेना’’तिआदि वुत्तं. तत्थ तंसम्पयुत्ततंसमुट्ठानधम्मानन्ति तेहि फस्सादीहि सम्पयुत्तधम्मानञ्चेव तंसमुट्ठानरूपधम्मानञ्च. तत्थ सम्पयुत्तग्गहणं यथारहतो दट्ठब्बं, समुट्ठानग्गहणं पन अविसेसतो.

उपत्थम्भेन्तो आहारकिच्चं साधेतीति उपत्थम्भेन्तो एव रूपं समुट्ठापेति, ओजट्ठमकसमुट्ठापनेनेव पनस्स उपथम्भनकिच्चसिद्धि. फुसन्तोयेवाति फुसनकिच्चं करोन्तो एव. आयूहमानावाति चेतयमाना एव अभिसन्दहन्ती एव. विजानन्तमेवाति उपपत्तिपरिकप्पनवसेन विजानन्तमेव आहारकिच्चं साधेतीति योजना. सब्बत्थ आहारकिच्चसाधनञ्च तेसं वेदनादिउप्पत्तिहेतुताय अत्तभावस्स पवत्तनमेव. कायट्ठपनेनाति कस्मा वुत्तं, ननु कम्मजादिरूपं कम्मादिनाव पवत्ततीति चोदनं सन्धायाह ‘‘कम्मजनितोपी’’तिआदि.

उपादिण्णरूपसन्ततिया उपत्थम्भनेनेव उतुचित्तजरूपसन्ततीनम्पि उपत्थम्भनसिद्धि होतीति ‘‘द्विन्नं रूपसन्ततीन’’न्ति वुत्तं. उपत्थम्भनमेव सन्धाय ‘‘अनुपालको हुत्वा’’ति च वुत्तं. रूपकायस्स ठितिहेतुता हि यापना अनुपालना. सुखादिवत्थुभूतन्ति सुखादीनं पवत्तिट्ठानभूतं. आरम्मणम्पि हि वसति एत्थ आरम्मणकरणवसेन तदारम्मणा धम्माति वत्थूति वुच्चति. फुसन्तोयेवाति इदं फस्सस्स फुसनसभावत्ता वुत्तं. न हि धम्मानं सभावेन विना पवत्ति अत्थि, वेदनापवत्तिया विना सत्तानं सन्धावनता नत्थीति आह ‘‘सुखादि…पे… होती’’ति. न चेत्थ सञ्ञीभवकथायं असञ्ञीभवो दस्सेतब्बो, तस्सापि वा कारणभूतवेदनापवत्तिवसेनेव ठितिया हेतुनो अब्यापितत्ता, तथा हि ‘‘मनोसञ्चेतना…पे… भवमूलनिप्फादनतो सत्तानं ठितिया होती’’ति वुत्ता. ततो एव विञ्ञाणं विजानन्तमेवाति उपपत्तिपरिकप्पनवसेन विजानन्तमेवाति वुत्तोवायमत्थो.

चत्तारि भयानि दट्ठब्बानि आदीनवविभावनतो. निकन्तीति निकामना, रसतण्हं सन्धाय वदति. सा हि कबळीकारे आहारे बलवती, तेनेवेत्थ अवधारणं कतं. भायति एतस्माति भयं, निकन्तियेवभयं महानत्थहेतुतो. उपगमनं विसयिन्द्रियविञ्ञाणेसु विसयविञ्ञाणेसु च सङ्गतिवसेन पवत्ति, तं वेदनादिउप्पत्तिहेतुताय ‘‘भय’’न्ति वुत्तं. अवधारणे पयोजनं वुत्तनयमेव. सेसद्वयेपि एसेव नयो. आयूहनं अभिसन्दहनं, संविधानन्तिपि वदन्ति. तं भवूपपत्तिहेतुताय ‘‘भय’’न्ति वुत्तं. अभिनिपातो तत्थ तत्थ भवे पटिसन्धिग्गहणवसेन विञ्ञाणस्स निब्बत्ति. सो भवूपपत्तिहेतुकानं सब्बेसं अनत्थानं मूलकारणताय ‘‘भय’’न्ति वुत्तं. इदानि निकन्तिआदीनं सप्पटिभयतं वित्थारतो दस्सेतुं ‘‘किं कारणा’’तिआदि आरद्धं. तत्थ निकन्तिं कत्वाति आलयं जनेत्वा, तण्हं उप्पादेत्वाति अत्थो. सीतादीनं पुरक्खताति सीतादीनं पुरतो ठिता, सीतादीहि बाधियमानाति अत्थो.

फस्सं उपगच्छन्ताति चक्खुसम्फस्सादिभेदं फस्सं पवत्तेन्ता. फस्सस्सादिनोति कायसम्फस्सवसेन फोट्ठब्बसङ्खातस्स अस्सादनसीला. कायसम्फस्सवसेन हि सत्तानं फोट्ठब्बतण्हा पवत्ततीति दस्सेतुं फस्साहारादीनवदस्सने फोट्ठब्बारम्मणं उद्धटं ‘‘परेसं रक्खितगोपितेसू’’तिआदिना. फस्सस्सादिनोति वा फस्साहारस्सादिनोति अत्थो. सति हि फस्साहारे सत्तानं फस्सारम्मणे अस्सादो, नासति, तेनाह ‘‘फस्सस्सादमूलक’’न्तिआदि.

जातिनिमित्तस्स भयस्स अभिनिपातसभावेन गहितत्ता ‘‘तम्मूलक’’न्ति वुत्तं. कम्मायूहननिमित्तन्ति अत्थो. भयं सब्बन्ति पञ्चवीसति, तिविधमहाभयं, अञ्ञञ्च सब्बभयं आगतमेव होति भयाधिट्ठानस्स अत्तभावस्स निप्फादनतो.

अभिनिपततीति अभिनिब्बत्तति. पठमाभिनिब्बत्ति हि सत्तानं तत्थ तत्थ अङ्गारकासुसदिसे भवे अभिनिपातसदिसी. तम्मूलकत्ताति नामरूपनिब्बत्तिमूलकत्ता. सब्बभयानं अभिनिपातोयेव भयं भायति एतस्माति कत्वा.

अप्पेति वियाति फलस्स अत्तलाभहेतुभावतो कारणं, तं निय्यादेति विय. न्ति फलं. ततोति कारणतो. एतेसन्ति आहारानं . यथावुत्तेनाति ‘‘फलं निदेती’’तिआदिना वुत्तप्पकारेन अत्थेन. सब्बपदेसूति ‘‘वेदनानिरोधेना’’तिआदीसु सब्बेसु पदेसु.

पटिसन्धिं आदिं कत्वाति पटिसन्धिक्खणं आदिं कत्वा. उपादिण्णकआहारे सन्धाय ‘‘अत्तभावसङ्खातानं आहारान’’न्ति वुत्तं. ते हि निप्परियायतो तण्हानिदाना. परिपुण्णायतनानं सत्तानं सत्तसन्ततिवसेनाति परिपुण्णायतनानं सभावकानं चक्खु सोतं घानं जिव्हा कायो भावो वत्थूति इमेसं सत्तन्नं सन्ततीनं वसेन. सेसानं अपरिपुण्णायतनानं अन्धबधिरअभावकानं. ऊनऊनसन्ततिवसेनाति चक्खुना, सोतेन, तदुभयेन, भावेन च ऊनऊनसन्ततिवसेन. पटिसन्धियं जाता पटिसन्धिका. पठमभवङ्गचित्तक्खणादीति आदि-सद्देन तदारम्मणचित्तस्स सङ्गहो दट्ठब्बो.

तण्हायपि निदानं जानातीति योजना. तण्हानिदानन्तिपि पाठो. वट्टं दस्सेत्वाति सरूपतो नयतो च सकलमेव वट्टं दस्सेत्वा. इदानि तमत्थं वित्थारतो विभावेतुं ‘‘इमस्मिञ्च पन ठाने’’तिआदिमाह. अतीताभिमुखं देसनं कत्वाति पच्चुप्पन्नभवतो पट्ठाय अतीतधम्माभिमुखं तब्बिसयं देसनं कत्वा तथाकारणेन. अतीतेन वट्टं दस्सेतीति अतीतभवेन कम्मकिलेसविपाकवट्टं दस्सेति. अत्तभावोति पच्चुप्पन्नो अत्तभावो. यदि एवं कस्मा ‘‘अतीतेन वट्टं दस्सेती’’ति वुत्तन्ति? नायं दोसो ‘‘अतीतेनेवा’’ति अनवधारणतो, एवञ्च कत्वा अतीताभिमुखग्गहणं जनककम्मं गहितं, तण्हासीसेन नानन्तरियभावतो. न हि कम्मुना विना तण्हा भवनेत्ति युज्जति.

तं कम्मन्ति तण्हासीसेन वुत्तकम्मं. दस्सेतुन्ति तं अतीतं अत्तभावं दस्सेतुं. तस्सत्तभावस्स जनकं कम्मन्ति तस्स यथावुत्तस्स अत्तभावस्स जनकं. ततो परम्पि अत्तभावं आयूहितं कम्मं दस्सेतुं वुत्तं. अविज्जा च नाम तण्हा विय कम्मत्ताति कम्मस्सेव गहणं. द्वीसु ठानेसूति आहारग्गहणेन वेदनादिग्गहणेनाति द्वीसु ठानेसु. अत्तभावोति पच्चुप्पन्नकालिको अतीतकालिको च अत्तभावो. पुन द्वीसूति तण्हाग्गहणे अविज्जासङ्खारग्गहणेति द्वीसु ठानेसु. तस्स जनकन्ति पच्चुप्पन्नस्स चेव अतीतस्स च अत्तभावस्स जनकं कम्मं वुत्तन्ति योजना . कम्मग्गहणेन चेत्थ यत्थ तं कम्मं आयूहितं, सा अतीता जाति अत्थतो दस्सिता होति. तेन संसारवट्टस्स अनमतग्गतं दीपेति. सङ्खेपेनाति सङ्खेपेन हेतुपञ्चकफलपञ्चकग्गहणम्पि हि सङ्खेपो एव हेतुफलभावेन सङ्गहेतब्बधम्मानं अनेकविधत्ता.

यदि अतीतेन वट्टं दस्सितं, एवं सति सप्पदेसा पटिच्चसमुप्पादधम्मदेसना होतीति दस्सेन्तो ‘‘तत्राय’’न्तिआदिमाह. तेन हि यदिपि सरूपतो अनागतेन वट्टं इध न दस्सितं, नयतो पन तस्सपि दस्सितत्ता निप्पदेसा एव पटिच्चसमुप्पाददेसनाति दस्सेति. इदानि तमत्थं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. उदकपिट्ठे निपन्नन्ति उदकं परिप्लववसेन निपन्नं. परभागन्ति परउत्तमङ्गभागं. ओरतोति ततो अपरभागतो ओलोकेन्तो. अपरिपुण्णोति विकलावयवो. एवंसम्पदन्तिआदि उपमाय संसन्दनं.

यथा हि गीवा सरीरसन्धारककण्डरानं मूलट्ठानभूता, एवं अत्तभावसन्धारकानं सङ्खारानं मूलभूता तण्हाति वुत्तं ‘‘गीवाय दिट्ठकालो’’ति. यथा वेदनादिअनेकावयवसमुदायभूतो अत्तभावो, एवं फासुकपिट्ठिकण्डकादिअनेकावयवसमुदायभूता पिट्ठीति ‘‘पिट्ठिया…पे… तस्स दिट्ठकालो’’ति वुत्तं. तण्हासङ्खातन्ति तण्हाय कथितं. इध देसनाय पच्चया अविज्जासङ्खारा वेदितब्बाति ‘‘नङ्गुट्ठमूलस्स दिट्ठकालो विया’’ति वुत्तं. तथा हि परियोसाने ‘‘नङ्गुट्ठमूलं पस्सेय्या’’ति उपमादस्सनं कतं. नयतो परिपुण्णभावग्गहणं वेदितब्बं. पाळियं अनागतस्सापि पच्चयवट्टस्स हेतुवसेन फलवसेन वा परिपुण्णभावस्स मुखमत्तदस्सनीयत्ता आदितो फलहेतुसन्धि, मज्झे हेतुफलसन्धि, अन्तेपि फलहेतुसन्धीति एवं तिसन्धिकत्ता चतुसङ्खेपमेव वट्टं दस्सितन्ति.

आहारसुत्तवण्णना निट्ठिता.

२. मोळियफग्गुनसुत्तवण्णना

१२. इमस्मिंयेव ठानेति ‘‘चत्तारोमे भिक्खु…पे… आहारा’’ति एवं चत्तारो आहारे सरूपतो दस्सेत्वा ‘‘इमे खो भिक्खवे…पे… अनुग्गहाया’’ति निगमनवसेन दस्सिते इमस्मिंयेव ठाने. देसनं निट्ठापेसि चतुआहारविभागदीपकं देसनं उद्देसवसेनेव निट्ठापेसि, उपरि आवज्जेत्वा तुण्ही निसीदि. दिट्ठिगतिकोति अत्तदिट्ठिवसेन दिट्ठिगतिको. वरगन्धवासितन्ति सभावसिद्धेन चन्दनगन्धेन चेव तदञ्ञनानागन्धेन च परिभावितत्ता वरगन्धवासितं . रतनचङ्कोटवरेनाति रतनमयेन उत्तमचङ्कोटकेन. देसनानुसन्धिं घटेन्तोति यथादेसिताय देसनाय अनुसन्धिं घटेन्तो, यथा उपरिदेसना वद्धेय्य, एवं उस्साहं करोन्तो. विञ्ञाणाहारं आहारेतीति तस्स आहारणकिरियाय वुत्तपुच्छाय तं दिट्ठिगतं उप्पाटेन्तो ‘‘यो एतं…पे… भुञ्जति वा’’ति आह.

विञ्ञाणाहारे नाम इच्छिते तस्स उपभुञ्जकेनपि भवितब्बं, सो ‘‘को नु खो’’ति अयं पुच्छाय अधिप्पायो. उतुसमयेति गब्भवुट्ठानसमये. सो हि उतुसमयस्स मत्तकसमयत्ता तथा वुत्तो. ‘‘उदकेन अण्डानि मा नस्सन्तू’’ति महासमुद्दतो निक्खमित्वा. गिज्झपोतका विय आहारसञ्चेतनाय तानि कच्छपण्डानि मनोसञ्चेतनाहारेन यापेन्तीति अयं तस्स थेरस्स लद्धि. किञ्चापि अयं लद्धीति फस्समनोसञ्चेतनाहारेसु किञ्चापि थेरस्स युत्ता अयुत्ता वा अयं लद्धि. इमं पञ्हन्ति ‘‘को नु खो, भन्ते, विञ्ञाणाहारं आहारेती’’ति इमं पञ्हं एताय यथावुत्ताय लद्धिया न पन पुच्छति, अथ खो सत्तुपलद्धिया पुच्छतीति अधिप्पायो. सोति दिट्ठिगतिको. न निग्गहेतब्बो उम्मत्तकसदिसत्ता अधिप्पायं अजानित्वा पुच्छाय कतत्ता. तेनाह ‘‘आहारेतीति नाहं वदामी’’तिआदि.

तस्मिं मया एवं वुत्तेति तस्मिं वचने मया ‘‘आहारेती’’ति एवं वुत्ते सति. अयं पञ्होति ‘‘को नु खो, भन्ते, विञ्ञाणाहारं आहारेती’’ति अयं पञ्हो युत्तो भवेय्य. एवं पुच्छिते पञ्हेति सत्तुपलद्धिं अनादाय ‘‘कतमस्स धम्मस्स पच्चयो’’ति एवं धम्मपवत्तवसेनेव पञ्हे पुच्छिते. तेनेव विञ्ञाणेनाति तेनेव पटिसन्धिविञ्ञाणेन सह उप्पन्नं नामञ्च रूपञ्च अतीतभवे दिट्ठिगतिकस्स वसेन आयतिं पुनब्भवाभिनिब्बत्तीति इधाधिप्पेतं. नामरूपे जाते सतीति नामरूपे निब्बत्ते तप्पच्चयभूतं भिन्दित्वा सळायतनं होति.

तत्रायं पच्चयविभागो – नामन्ति वेदनादिखन्धत्तयं इधाधिप्पेतं, रूपं पन सत्तसन्ततिपरियापन्नं, नियमतो चत्तारि भूतानि छ वत्थूनि जीवितिन्द्रियं आहारो च. तत्थ विपाकनामं पटिसन्धिक्खणे हदयवत्थुनो सहायो हुत्वा छट्ठस्स मनायतनस्स सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तविपाकअत्थिअविगतपच्चयेहि सत्तधा पच्चयो होति. किञ्चि पनेत्थ हेतुपच्चयेन किञ्चि आहारपच्चयेनाति एवं उक्कंसावकंसो वेदितब्बो. इतरेसं पन पञ्चायतनानं चतुन्नं महाभूतानं सहायो हुत्वा सहजातनिस्सयविपाकविप्पयुत्तअत्थिअविगतवसेन छधा पच्चयो होति. किञ्चि पनेत्थ हेतुपच्चयेन किञ्चि आहारपच्चयेनाति सब्बं पुरिमसदिसं. पवत्ते विपाकनामं विपाकस्स छट्ठायतनस्स वुत्तनयेन सत्तधा पच्चयो होति, अविपाकं पन अविपाकस्स छट्ठस्स ततो विपाकपच्चयं अपनेत्वा पच्चयो होति. चक्खायतनादीनं पन पच्चुप्पन्नं चक्खुपसादादिवत्थुकम्पि इतरम्पि विपाकनामं पच्छाजातविप्पयुत्तअत्थिअविगतपच्चयेहि चतुधा पच्चयो होति, तथा अविपाकम्पि वेदितब्बं. रूपतो पन वत्थुरूपं पटिसन्धियं छट्ठस्स सहजातअञ्ञमञ्ञनिस्सयविप्पयुत्तअत्थिअविगतपच्चयेहि छधा पच्चयो होति. चत्तारि पन भूतानि चक्खायतनादीनं पञ्चन्नं सहजातनिस्सयअत्थिअविगतपच्चयेहि चतुधा पच्चयो होति. रूपजीवितं अत्थिअविगतिन्द्रियवसेन तिधा पच्चयो होतीति अयञ्हेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गतो (विसुद्धि. २.५९४) गहेतब्बो.

पञ्हस्स ओकासं देन्तोति ‘‘को नु खो, भन्ते, फुसती’’ति इमस्स दिट्ठिगतिकपञ्हस्स ओकासं देन्तो. ततो विवेचेतुकामोति अधिप्पायो. सब्बपदेसूति दिट्ठिगतिकेन भगवता च वुत्तपदेसु. सत्तोति अत्ता. सो पन उच्छेदवादिनोपि याव न उच्छिज्जति, ताव अत्थेवाति लद्धि, पगेव सस्सतवादिनो. भूतोति विज्जमानो. निप्फत्तोति निप्फन्नो. न तस्स दानि निप्फादेतब्बं किञ्चि अत्थीति लद्धि. इदप्पच्चया इदन्ति इमस्मा विञ्ञाणाहारपच्चया इदं नामरूपं. पुन इदप्पच्चया इदन्ति इमस्मा नामरूपपच्चया इदं सळायतनन्ति एवं बहूसु ठानेसु भगवता कथितत्ता यथा पच्चयतो निब्बत्तं सङ्खारमत्तमिदन्ति सञ्ञत्तिं उपगतो. तेनापीति सञ्ञत्तुपगतेनापि. एकाबद्धं कत्वाति यथा पुच्छाय अवसरो न होति, तथा एकाबद्धं कत्वा. देसनारुळ्हन्ति यतो सळायतनपदतो पट्ठाय ‘‘सळायतनपच्चया फस्सो’’तिआदिना देसना पटिच्चसमुप्पादवीथिं आरुळ्हमेव. तमेवाति सळायतनपदमेव गहेत्वा. विवज्जेन्तोति विवट्टेन्तो. एवमाहाति ‘‘छन्नंत्वेवा’’तिआदिआकारेन एवं देसिते, ‘‘विनेय्यजनो पटिविज्झती’’ति एवमाह. विञ्ञाणाहारो आयतिं पुनब्भवाभिनिब्बत्तियाति एवं पुरिमभवतो आयतिभवस्स पच्चयवसेन मूलकारणवसेन च देसितत्ता ‘‘विञ्ञाणनामरूपानं अन्तरे एको सन्धी’’ति वुत्तं. तदमिना विञ्ञाणग्गहणेन अभिसङ्खारविञ्ञाणस्सापि गहणं कतन्ति दट्ठब्बं.

मोळियफग्गुनसुत्तवण्णना निट्ठिता.

३. समणब्राह्मणसुत्तवण्णना

१३. ये पच्चयसमवाये तेनत्तभावेन सच्चानि पटिविज्झितुं समत्था, ते बाहिरकलिङ्गे ठितापि तेनेव तत्थ समत्थतायोगेन भाविनं समितबाहितपापतं अपेक्खित्वा समणसम्मतायेव ब्राह्मणसम्मतायेवाति ते निवत्तेतुं ‘‘सच्चानि पटिविज्झितुं असमत्था’’ति वुत्तं. दुक्खसच्चवसेनाति दुक्खअरियसच्चवसेन. अञ्ञथा कथं बाहिरकापि जरामरणं दुक्खन्ति न जानन्ति. सच्चदेसनाभावतो ‘‘सह तण्हाया’’ति वुत्तन्ति केचि. तं न सुट्ठु. यस्मा तत्थ तत्थ भवे पठमाभिनिब्बत्ति, इध जातीति अधिप्पेता, सा च तण्हा एव सन्तानेन, तण्हेव सा जाति. जरामरणञ्चेत्थ पाकटमेव अधिप्पेतं, न खणिकं, तस्मा सतण्हा एव जातिजरामरणस्स समुदयोति भूतकथनमेतं दट्ठब्बं. समुदयसच्चवसेन न जानन्तीति योजना. एस नयो सेसपदेसुपि. सब्बपदेसूति यत्थ तण्हा विसेसनभावेन वत्तब्बा, तेसु सब्बपदेसु. येन समन्नागतत्ता पुग्गलो परमत्थतो समणो ब्राह्मणोति वुच्चति, तं सामञ्ञं ब्रह्मञ्ञञ्चाति आह ‘‘अरिय…पे… ब्रह्मञ्ञञ्चा’’ति. येन हि पवत्तिनिमित्तेन समण-सद्दो ब्राह्मण-सद्दो च सके अत्थे निरुळ्हो, तस्स वसेन अभिन्नोपि वेनेय्यज्झासयतो द्विधा कत्वा वत्तुं अरहतीति वुत्तं ‘‘उभयत्थापी’’ति. एकादससु ठानेसु चत्तारि सच्चानि कथेसि अविज्जासमुदयस्स अनुद्धटत्ता.

समणब्राह्मणसुत्तवण्णना निट्ठिता.

४. दुतियसमणब्राह्मणसुत्तवण्णना

१४. इमेधम्मे कतमे धम्मेति च एत्थ इति-सद्दो आदिअत्थो. तेन ‘‘इमेसं धम्मानं कतमेसं धम्मान’’न्ति इमेसं पदानं सङ्गहो. एतानि हि पदानि जरामरणादीनं साधारणभावेन वुत्तानि इमिस्सा देसनाय पपञ्चभूतानीति आह ‘‘एत्तकं पपञ्चं कत्वा कथितं, देसनं…पे… अज्झासयेना’’ति. इमिना तानेव जरामरणादीनि गहेत्वा पुग्गलज्झासयवसेन आदितो ‘‘इमे धम्मे’’तिआदिना सब्बपदसाधारणतो देसना आरद्धा. यथानुलोमसासनञ्हि सुत्तन्तदेसना, न यथाधम्मसासनन्ति.

दुतियसमणब्राह्मणसुत्तवण्णना निट्ठिता.

५. कच्चानगोत्तसुत्तवण्णना

१५. यस्मा इध जानन्तापि ‘‘सम्मादिट्ठी’’ति वदन्ति अजानन्तापि बाहिरकापि सासनिकापि अनुस्सवादिवसेनपि अत्तपच्चक्खेनपि, तस्मा तं बहूनं वचनं उपादाय आमेडितवसेन ‘‘सम्मादिट्ठि सम्मादिट्ठीति, भन्ते, वुच्चती’’ति आह. तथानिद्दिट्ठतादस्सनत्थं हिस्स अयं आमेडितपयोगो. अयञ्हेत्थ अधिप्पायो – ‘‘अपरेहिपि सम्मादिट्ठीति वुच्चति, सा पनायं एवं वुच्चमाना अत्थञ्च लक्खणञ्च उपादाय कित्तावता नु खो, भन्ते, सम्मादिट्ठि होती’’ति. अट्ठकथायं पन ‘‘सम्मादिट्ठी’’ति वचने यस्मा विञ्ञू एव पमाणं, न अविञ्ञू, तस्मा ‘‘यं पण्डिता’’तिआदि वुत्तं. द्वे अवयवा अस्साति द्वयं, दुविधं दिट्ठिगाहवत्थु, द्वयं दिट्ठिगाहवसेन निस्सितो अपस्सितोति द्वयनिस्सितो. तेनाह ‘‘द्वे कोट्ठासे निस्सितो’’ति. याय दिट्ठिया ‘‘सब्बोयं लोको अत्थि विज्जति सब्बकालं उपलब्भती’’ति दिट्ठिगतिको गण्हाति, सा दिट्ठि अत्थिता, सा एव सदा सब्बकालं लोको अत्थीति पवत्तगाहताय सस्सतो, तं सस्सतं. याय दिट्ठिया ‘‘सब्बोयं लोको नत्थि न होति उच्छिज्जती’’ति दिट्ठिगतिको गण्हाति, सा दिट्ठि नत्थिता, सा एव उच्छिज्जतीति उप्पन्नगाहताय उच्छेदो, तं उच्छेदं. लोको नाम सङ्खारलोको तम्हि गहेतब्बतो. सम्मप्पञ्ञायाति अविपरीतपञ्ञाय यथाभूतपञ्ञाय. तेनाह ‘‘सविपस्सना मग्गपञ्ञा’’ति. निब्बत्तेसु धम्मेसूति यथा पच्चयुप्पन्नेसु रूपारूपधम्मेसु. पञ्ञायन्ते स्वेवाति सन्ताननिबन्धनवसेन पञ्ञायमानेसु एव. या नत्थीति या उच्छेददिट्ठि तत्थ तत्थेव सत्तानं उच्छिज्जनतो विनस्सनतो कोचि ठितो नाम सत्तो धम्मो वा नत्थीति सङ्खारलोके उप्पज्जेय्य. ‘‘नत्थि सत्ता ओपपातिका’’ति पवत्तमानापि मिच्छादिट्ठि तथापवत्तसङ्खारारम्मणाव. सा न होतीति कम्माविज्जातण्हादिभेदं पच्चयं पटिच्च सङ्खारलोकस्स समुदयनिब्बत्तिं सम्मप्पञ्ञाय पस्सतो, सा उच्छेददिट्ठि, न होति, नप्पवत्तति अविच्छेदेन सङ्खारानं निब्बत्तिदस्सनतो. लोकनिरोधन्ति सङ्खारलोकस्स खणिकनिरोधं. तेनाह ‘‘सङ्खारानं भङ्ग’’न्ति. या अत्थीति हेतुफलसम्बन्धेन पवत्तमानस्स सन्तानानुपच्छेदस्स एकत्तग्गहणेन सङ्खारलोके या सस्सतदिट्ठि सब्बकालं लोको अत्थीति उप्पज्जेय्य. सा न होतीति उप्पन्नुप्पन्नानं निरोधस्स नवनवानञ्च उप्पादस्स दस्सनतो, सा सस्सतदिट्ठि न होति.

लोको समुदेति एतस्माति लोकसमुदयोति आह ‘‘अनुलोमपच्चयाकार’’न्ति. पच्चयधम्मानञ्हि अत्तनो फलस्स पच्चयभावो अनुलोमपच्चयाकारो. पटिलोमं पच्चयाकारन्ति आनेत्वा सम्बन्धो. तंतंहेतुनिरोधतो तंतंफलनिरोधो हि पटिलोमपच्चयाकारो. यो हि अविज्जादीनं पच्चयधम्मानं हेतुआदिपच्चयभावो, सो निप्परियायतो लोकसमुदयो. पच्चयुप्पन्नस्स सङ्खारादिकस्स. अनुच्छेदं पस्सतोति अनुच्छेददस्सनस्स हेतु. अयम्पीति न केवलं खणतो उदयवयनीहरणनयो, अथ खो पच्चयतो उदयवयनीहरणनयोपि.

उपगमनट्ठेन तण्हाव उपयो. तथा दिट्ठुपयो. एसेव नयोति इमिना उपयेहि उपादानादीनं अनत्थन्तरतं अतिदिसति. तथा च पन तेसु दुविधता उपादीयति. ननु च चत्तारि उपादानानि अञ्ञत्थ वुत्तानीति? सच्चं वुत्तानि, तानि च खो अत्थतो द्वे एवाति इध एवं वुत्तं. कामं ‘‘अहं मम’’न्ति अयथानुक्कमेन वुत्तं, यथानुक्कमंयेव पन अत्थो वेदितब्बो. आदि-सद्देन परोपरस्स सुभं असुभन्तिआदीनञ्च सङ्गहो वेदितब्बो. ते धम्मेति तेभूमकधम्मे. विनिविसन्तीति विरूपं निविसन्ति, अभिनिविसन्तीति अत्थो. ताहीति तण्हादिट्ठीहि. विनिबद्धोति विरूपं विमुच्चितुं वा अप्पदानवसेन नियमेत्वा बद्धो.

‘‘अभिनिवेसो’’ति उपयुपादानानं पवत्तिआकारविसेसो वुत्तोति आह ‘‘तञ्चायन्ति तञ्च उपयुपादान’’न्ति. चित्तस्साति अकुसलचित्तस्स. पतिट्ठानभूतन्ति आधारभूतं. दोसमोहवसेनपि अकुसलचित्तप्पवत्ति तण्हादिट्ठाभिनिवेसूपनिस्सया एवाति तण्हादिट्ठियो अकुसलस्स चित्तस्स अधिट्ठानन्ति वुत्ता. तस्मिन्ति अकुसलचित्ते. अभिनिविसन्तीति ‘‘एतं मम, एसो मे अत्ता’’तिआदिना अभिनिवेसनं पवत्तेन्ति. अनुसेन्तीति थामगता हुत्वा अप्पहानभावेन अनुसेन्ति. तदुभयन्ति तण्हादिट्ठिद्वयं. न उपगच्छतीति ‘‘एतं ममा’’तिआदिना तण्हादिट्ठिगतिया न उपसङ्कमति न अल्लीयति. न उपादियतीति न दळ्हग्गाहं गण्हाति. न अधिट्ठातीति न तण्हादिट्ठिगाहेन अधिट्ठाय पवत्तति. अत्तनियगाहो नाम सति अत्तगाहे होतीति वुत्तं ‘‘अत्ता मे’’ति. इदं दुक्खग्गहणं उपादानक्खन्धापस्सयं तब्बिनिमुत्तस्स दुक्खस्स अभावाति वुत्तं ‘‘दुक्खमेवाति पञ्चुपादानक्खन्धमत्तमेवा’’ति. ‘‘संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति (दी. नि. २.३८७; म. नि. १.१२०; ३.३७३; विभ. १९०) हि वुत्तं. कङ्खं न करोतीति संसयं न उप्पादेति सब्बसो विचिकिच्छाय समुच्छिन्दनतो.

न परप्पच्चयेनाति परस्स असद्दहनेन. मिस्सकसम्मादिट्ठिं आहाति नामरूपपरिच्छेदतो पट्ठाय सम्मादिट्ठिया वुत्तत्ता लोकियलोकुत्तरमिस्सकं सम्मादिट्ठिं अवोच. निकूटन्तोति निहीनन्तो. निहीनपरियायो हि अयं निकूट-सद्दो. तेनाह ‘‘लामकन्तो’’ति. पठमकन्ति च गरहायं -सद्दो. सब्बं नत्थीति यथासङ्खतं भङ्गुप्पत्तिया नत्थि एव, सब्बं नत्थि उच्छिज्जति विनस्सतीति अधिप्पायो. सब्बमत्थीति च यथा असङ्खतं अत्थि विज्जति, सब्बकालं उपलब्भतीति अधिप्पायो. सब्बन्ति चेत्थ सक्कायसब्बं वेदितब्बं ‘‘सब्बधम्ममूलपरियाय’’न्तिआदीसु (म. नि. १.१) विय. तञ्हि परिञ्ञाञाणानं पच्चयभूतं. इति-सद्दो निदस्सने. किं निदस्सेति? अत्थि-सद्देन वुत्तं. ‘‘अत्थित’’न्ति निच्चतं. सस्सतग्गाहो हि इध पठमो अन्तोति अधिप्पेतो. उच्छेदग्गाहो दुतियोति तदुभयविनिमुत्ता च इदप्पच्चयता. एत्थ च उप्पन्ननिरोधकथनतो सस्सततं, निरुज्झन्तानं असति निब्बानप्पत्तियं यथापच्चयं पुनूपगमनकथनतो उच्छेदतञ्च अनुपगम्म मज्झिमेन भगवा धम्मं देसेति इदप्पच्चयतानयेन. तेन वुत्तं ‘‘एते…पे… अन्ते’’तिआदि.

कच्चानगोत्तसुत्तवण्णना निट्ठिता.

६. धम्मकथिकसुत्तवण्णना

१६. निब्बिन्दनत्थायाति निब्बिदानुपस्सनापटिलाभाय. सा हि जरामरणसीसेन वुत्तेसु सङ्खतधम्मेसु निब्बिन्दनाकारेन पवत्तति. विरज्जनत्थायाति विरागानुपस्सनापटिलाभाय. सीलतो पट्ठायाति विवट्टसन्निस्सितसीलसमादानतो पट्ठाय. सोतापत्तियङ्गेहि समन्नागतो विवट्टसन्निस्सितसीले पतिट्ठितो उपासकोपि पगेव चतुपारिसुद्धिसीले पतिट्ठितो भिक्खु सम्मापटिपन्नो नाम. तेनाह ‘‘याव अरहत्तमग्गा पटिपन्नोति वेदितब्बो’’ति. निब्बानधम्मस्साति निब्बानावहस्स अरियस्स मग्गस्स. अनुरूपसभावभूतन्ति निब्बानाधिगमस्स अनुच्छविकसभावभूतं. निब्बिदाति इमिना वुट्ठानगामिनिपरियोसानं विपस्सनं वदति. विरागा निरोधाति पदद्वयेन अरियमग्गं, इतरेन फलं. एत्थाति इमस्मिं सुत्ते. एकेन नयेनाति पठमेन नयेन. तत्थ हि भगवा तेन भिक्खुना धम्मकथिकलक्खणं पुच्छितो तं मत्थकं पापेत्वा विस्सज्जेसि. यो हि विपस्सनं मग्गं अनुपादाविमुत्तिं पापेत्वा कथेतुं सक्कोति, सो एकन्तधम्मकथिको. तेनाह ‘‘धम्मकथिकस्स पुच्छा कथिता’’ति. द्वीहीति दुतियततियनयेहि. न्ति पुच्छं. विसेसेत्वाति विसिट्ठं कत्वा. यथापुच्छितमत्तमेव अकथेत्वा अपुच्छितम्पि अत्थं दस्सेन्तो धम्मानुधम्मपटिपत्तिं अनुपादाय विमुत्तिसङ्खातं विसेसं पापेत्वा. भगवा हि अप्पं याचितो बहुं देन्तो उळारपुरिसो विय धम्मकथिकलक्खणं पुच्छितो पटिच्चसमुप्पादमुखेन तञ्चेव ततो च उत्तरिं धम्मानुधम्मपटिपत्तिं अनुपादाविमुत्तञ्च विस्सज्जेसि. तत्थ ‘‘निब्बिदाय…पे… धम्मं देसेती’’ति इमिना धम्मदेसनं वासनाभागियं कत्वा दस्सेसि. ‘‘निरोधाय पटिपन्नो होती’’ति इमिना निब्बेधभागियं, ‘‘अनुपादाविमुत्तो होती’’ति इमिना देसनं असेक्खभागियं कत्वा दस्सेसि. तेनाह ‘‘सेक्खासेक्खभूमियो निद्दिट्ठा’’ति.

धम्मकथिकसुत्तवण्णना निट्ठिता.

७. अचेलकस्सपसुत्तवण्णना

१७. लिङ्गेनअचेलकोति पब्बजितलिङ्गेन अचेलको. तेन अचेलकचरणेन अचेलो, न निच्चेलतामत्तेनाति दस्सेति. नामेनाति गोत्तनामेन कस्सपोति. देसेति पवेदेति संसयविगमनं एतेनाति देसो, निच्छयहेतूति आह ‘‘किञ्चिदेव देस’’न्तिआदि. सो हि संसयविगमनं करोतीति कारणं. ओकासन्ति अवसंसन्दनपदेसं. तेनाह ‘‘खणं काल’’न्ति. अन्तरघरं अन्तोनिवेसनं. अन्तरे घरानि एतस्साति अन्तरघरं, अन्तोगामो. यदाकङ्खसीति यं आकङ्खसि. इति भगवा सब्बञ्ञुपवारणाय पवारेति. तेनाह ‘‘यं इच्छसी’’ति. यदाकङ्खसीति यं आकङ्खसि, कस्सप, तिक्खत्तुं पटिक्खिपन्तोपि पुच्छसि, यं आकङ्खसि, तमेव पुच्छाति अत्थो.

‘‘यावततियं पटिक्खिपी’’ति वुत्तत्ता ‘‘ततियम्पि खो’’तिआदिना पाठेन भवितब्बं. सो पन नयवसेन संखित्तोति दट्ठब्बो. येन कारणेन भगवा अचेलकस्स तिक्खत्तुं याचापेत्वा चस्स पञ्हं कथेसि, तं दस्सेतुं ‘‘कस्मा पना’’तिआदिमाह. गारवजननत्थं यावततियं पटिक्खिपि तञ्च धम्मस्स सुस्सूसाय. धम्मगरुका हि बुद्धा भगवन्तो. सत्तानं ञाणपरिपाकं आगमयमानो यावततियं याचापेतीति विभत्तिविपरिणामवसेन साधारणतो पदं योजेत्वा पुन ‘‘एत्तकेन कालेना’’ति कस्सपस्स वसेन योजेतब्बं.

माति पटिसेधे निपातो. भणीति पुनवचनवसेन किरियापदं वदति. मा एवं भणि, कथेसीति अत्थो. ‘‘इति भगवा अवोचा’’ति पन सङ्गीतिकारवचनं. सयंकतं दुक्खन्ति पुरिसस्स उप्पज्जमानदुक्खं, तेन कतं नाम तस्स कारणस्स पुब्बे तेनेव कम्मस्स उपचितत्ताति अयं नयो अनवज्जो. दिट्ठिगतिको पन पञ्चक्खन्धविनिमुत्तं निच्चं कारकवेदकलक्खणं अत्तानं परिकप्पेत्वा तस्स वसेन ‘‘सयंकतं दुक्ख’’न्ति पुच्छतीति भगवा ‘‘मा हेव’’न्ति अवोच, तेनाह ‘‘सयंकतं दुक्खन्ति वत्तुं न वट्टती’’तिआदि. एत्थ च यदि बाहिरकेहि परिकप्पितो अत्ता नाम कोचि अत्थि, सो च निच्चो, तस्स निब्बिकारताय, पुरिमरूपाविजहनतो कस्सचि विसेसाधानस्स कातुं असक्कुणेय्यताय अहिततो निवत्तनत्थं, हिते च वत्तनत्थं उपदेसो च निप्पयोजनो सिया अत्तवादिनो. कथं वा सो उपदेसो पवत्तीयति? विकाराभावतो. एवञ्च अत्तनो अजटाकासस्स विय दानादिकिरिया हिंसादिकिरिया च न सम्भवति, तथा सुखस्स दुक्खस्स च अनुभवनबन्धो एव अत्तवादिनो न युज्जति कम्मबन्धाभावतो. जातिआदीनञ्च असम्भवतो कुतो विमोक्खो. अथ पन ‘‘धम्ममत्तं तस्स उप्पज्जति चेव विनस्सति च. यस्स वसेनायं किरियावोहारो’’ति वदेय्य, एवम्पि पुरिमरूपाविजहनेन अवट्ठितस्स अत्तनो धम्ममत्तन्ति न सक्का सम्भावेतुं. ते वा पनस्स धम्मा अवत्थाभूता, ततो अञ्ञे वा सियुं अनञ्ञे वा. यदि अञ्ञे, न ताहि तस्स उप्पन्नाहिपि कोचि विसेसो अत्थि. यो हि करोति पटिसंवेदेति चवति उपपज्जति चाति इच्छितं, तस्मा तदत्थो एव यथावुत्तदोसो. किञ्च धम्मकप्पनापि निरत्थिका सिया. अथ अनञ्ञे, उप्पादविनासवन्तीहि अवत्थाहि अनञ्ञस्स अत्तनो तासं विय उप्पादविनाससम्भवतो कुतो निच्चतावकासो. तासम्पि वा अत्तनो विय निच्चतापत्तीति बन्धविमोक्खानं असम्भवो एवाति न युज्जतेवायं अत्तवादो. तेनाह ‘‘अत्ता नाम कोचि दुक्खस्स कारको नत्थीति दीपेती’’ति. परतोति ‘‘परंकतं दुक्ख’’न्तिआदिके परस्मिं तिविधेपि नये. अधिच्चसमुप्पन्नन्ति अधिच्च यदिच्छाय किञ्चि कारणं कस्सचि वा पुब्बं विना समुप्पन्नं. तेनाह ‘‘अकारणेन यदिच्छाय उप्पन्न’’न्ति. कस्मा एवमाहाति एवं वक्खमानोति अधिप्पायो. अस्साति अचेलस्स. अयन्ति भगवन्तं सन्धाय वदति. सोधेन्तोति सयं विसुद्धं कत्वा पुच्छितमत्थं एव अत्तनो पुच्छाय सुद्धिं दस्सेन्तो. लद्धिया ‘‘सयंकतं दुक्ख’’न्ति मिच्छागहणस्स पटिसेधनत्थाय.

सो करोतीति सो कम्मं करोति. सो पटिसंवेदयतीति कारकवेदकानं अनञ्ञत्तदस्सनपरं एतं, न पन कम्मकिरियाफलानं पटिसंवेदनानं समानकालतादस्सनपरं. इतीति निदस्सनत्थे निपातो. खोति अवधारणे. ‘‘सो एवा’’ति दस्सितो. अनियतादेसा हि एते निपाता. आदितोति भुम्मत्थे निस्सक्कवचनन्ति आह ‘‘आदिम्हियेवा’’ति. ‘‘सयंकतं दुक्ख’’न्ति लद्धिया पगेव ‘‘सो करोति, सो पटिसंवेदयती’’ति सञ्ञाचित्तविपल्लासा भवन्ति. सञ्ञाविपल्लासतो हि चित्तविपल्लासो, चित्तविपल्लासतो दिट्ठिविपल्लासो, तेनाह ‘‘एवं सति पच्छा सयंकतं दुक्खन्ति अयं लद्धि होती’’ति. एवं सति सञ्ञाचित्तविपल्लासानं ब्रूहितो मिच्छाभिनिवेसो, यदिदं ‘‘सयंकतं दुक्ख’’न्ति लद्धि. तस्मा पटिनिस्सज्जेतुं पापकं दिट्ठिगतन्ति दस्सेति. तेनाह भगवा ‘‘सयंकतं…पे… एतं परेती’’ति. वट्टदुक्खं अधिप्पेतं अविसेसतो अत्थीति च वुत्तत्ता. सस्सतं सस्सतगाहं दीपेति परेसं पकासेति, तथाभूतो च सस्सतं दळ्हग्गाहं गण्हातीति. तस्साति दिट्ठिगतिकस्स. तं ‘‘सयंकतं दुक्ख’’न्ति एवं पवत्तं विपरीतदस्सनं. एतं सस्सतग्गहणं. परेति उपेति. तेनाह ‘‘कारकञ्च…पे… अत्थो’’ति. एकमेव गण्हन्तन्ति सतिपि वत्थुभेदे अयोनिसो उप्पज्जनेन एकमेव कत्वा गण्हन्तं.

इध ‘‘आदिम्हियेवा’’ति पदे. ‘‘परंकतं दुक्ख’’न्ति लद्धिया पगेवातिआदिना हेत्थ वुत्तनयानुसारेन अत्थो वेदितब्बो. अयञ्हेत्थ योजना – ‘‘परंकतं दुक्ख’’न्ति लद्धिया पगेव अञ्ञो करोति, अञ्ञो पटिसंवेदयतीति सञ्ञाचित्तविपल्लासा भवन्तीति सब्बं हेट्ठा वुत्तनयेनेव योजेतब्बं. एवं सतीति एवं मुदुके उच्छेदविपल्लासे पठमुप्पन्ने सति पच्छा ‘‘परंकतं दुक्ख’’न्ति अयं लद्धि होतीति सम्बन्धो. कारकोति कम्मस्स कारको. तेन कतन्ति कम्मकारकेन कतं. कम्मुना हि फलस्स वोहारो अभेदोपचारकत्ता. एवन्ति दिट्ठिसहगता वेदना सातसभावा किलेसपरिळाहादिना सपरिस्सया सउपायासा, एवं. ‘‘पगेव इतरे’’ति वुत्तवेदनाय अभितुन्नस्स विद्धस्स. ‘‘वुत्तनयेन योजेतब्ब’’न्ति वत्वा तं योजनं दस्सेन्तो ‘‘तत्राय’’न्तिआदिमाह. उच्छेदन्ति सतो सत्तस्स उच्छेदं विनासं, विभवन्ति अत्थो. असतो हि विनासासम्भवतो अत्थिभावनिबन्धनो उच्छेदो. यथा हेतुफलभावेन पवत्तमानानं सभावधम्मानं सतिपि एकसन्तानपरियापन्नानं भिन्नसन्ततिपतितेहि विसेसे हेतुफलानं परमत्थतो अविनाभावत्ता भिन्नसन्तानपतितानं विय अच्चन्तभेदसन्निट्ठानेन नानत्तनयस्स मिच्छागहणं उच्छेदाभिनिवेसस्स कारणं. एवं हेतुफलभूतानं धम्मानं विज्जमानेपि सभावभेदे एकसन्ततिपरियापन्नताय एकत्तनयेन अच्चन्ताभेदगहणम्पि कारणमेवाति दस्सेतुं ‘‘सत्तस्सा’’ति वुत्तं पाळियं. सन्तानवसेन हि वत्तमानेसु खन्धेसु घनविनिब्भोगाभावेन एकत्तगहणनिबन्धनो सत्तग्गाहो, सत्तस्स च अत्थिभावग्गाहनिबन्धनो उच्छेदग्गाहो, यावायं अत्ता न उच्छिज्जति, तावायं विज्जतियेवाति गहणतो निरुदयविनासो इध उच्छेदोति अधिप्पेतोति ‘‘उच्छेद’’न्ति वुत्तं. विसेसेन नासो विनासो, अभावो. सो पन मंसचक्खुपञ्ञाचक्खूनं दस्सनपथातिक्कमोयेव होतीति वुत्तं ‘‘अदस्सन’’न्ति. अदस्सने हि नाससद्दो लोके निरुळ्होति. सभावविगमो सभावापगमो विभवो. यो हि निरुदयविनासेन उच्छिज्जति, न सो अत्तनो सभावेन तिट्ठति.

एते तेति वा ये इमे तया ‘‘सयंकतं दुक्ख’’न्ति च पुट्ठेन मया ‘‘सो करोति, सो पटिसंवेदयती’’तिआदिना, ‘‘अञ्ञो करोति, अञ्ञो पटिसंवेदयती’’तिआदिना च पटिक्खित्ता सस्सतुच्छेदसङ्खाता अन्ता, ते उभो अन्तेति योजना. अथ वा एते तेति यत्थ पुथू अञ्ञतित्थिया अनुपचितञाणसम्भारताय परमगम्भीरं सण्हं सुखुमं सुञ्ञतं अप्पजानन्ता सस्सतुच्छेदे निमुग्गा सीसं उक्खिपितुं न विसहन्ति, एते ते उभो अन्ते अनुपगम्माति योजना. देसेतीति पठमं ताव अनञ्ञसाधारणे पटिपत्तिधम्मे ञाणानुभावेन मज्झिमाय पटिपदाय ठितो, करुणानुभावेन देसनाधम्मे मज्झिमाय पटिपदाय ठितो धम्मं देसेति. एत्थ हीति हि-सद्दो हेतुअत्थो. यस्मा कारणतो…पे… निद्दिट्ठो, तस्मा मज्झिमाय पटिपदाय ठितो धम्मं देसेतीति योजना. कारणतो फलं दीपितन्ति योजना, अभिधेय्यानुरूपञ्हि लिङ्गवचनानि होन्ति. अस्साति फलस्स. न कोचि कारको वा वेदको वा निद्दिट्ठो, अञ्ञदत्थु पटिक्खित्तो हेतुफलमत्ततादस्सनतो केवलं दुक्खक्खन्धगहणतोति. एत्तावताति ‘‘एते ते, कस्सप…पे… दुक्खक्खन्धस्स निरोधो होती’’ति एत्तकेन ताव पदेन. सेसपञ्हाति ‘‘सयंकतञ्च परंकतञ्च दुक्ख’’न्तिआदिका सेसा चत्तारो पञ्हा. अट्ठकथायं पन ‘‘किं नु खो, भो गोतम, नत्थि दुक्ख’’न्ति पञ्हो पाळियं सरूपेनेव पटिक्खित्तोति न उद्धतो. पटिसेधिता होन्तीति ततियपञ्हो, ताव पठमदुतियपञ्हपटिक्खेपेनेव पटिक्खित्तो, सो हि पञ्हो विसुं विसुं पटिक्खेपेन एकज्झं पटिक्खेपेन च. तेनाह ‘‘उभो…पे… पटिक्खित्तो’’ति. एत्थ च यस्स अत्ता कारको वेदको वा इच्छितो, तेन विपरिणामधम्मो अत्ता अनुञ्ञातो होति. तथा च सति अनुपुब्बधम्मप्पवत्तिया रूपादिधम्मानं विय , सुखादिधम्मानं विय चस्स पच्चयायत्तवुत्तिताय उप्पादवन्तता आपज्जति. उप्पादे च सति अवस्संभावी निरोधोति अनवकासा निच्चताति. तस्स ‘‘सयंकत’’न्ति पठमपञ्हपटिक्खेपो पच्छा चे अत्तनो निरुळ्हस्स समुदयो होतीति पुब्बे विय अनेन भवितब्बं, पुब्बे विय वा पच्छापि. सेसपञ्हाति ततियपञ्हादयो. ततियपञ्हो पटिक्खित्तोति एवञ्च ततियपञ्हो पटिक्खित्तो वेदितब्बो – ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना सततं समितं पच्चयायत्तस्स दीपनेन दुक्खस्स अधिच्चसमुप्पन्नता पटिक्खित्ता, ततो एव तस्स अजाननञ्च पटिक्खित्तं. तेनाह भगवा ‘‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति (म. नि. ३.१२६; सं. नि. २.३९-४०; महाव. १; उदा. १).

यं परिवासं समादियित्वा परिवसतीति योजना. वचनसिलिट्ठतावसेनाति ‘‘भगवतो सन्तिके पब्बज्जं लभेय्यं उपसम्पद’’न्ति याचन्तेन तेन वुत्तवचनसिलिट्ठतावसेन. गामप्पवेसनादीनीति आदि-सद्देन नातिदिवापटिक्कमनं, नवेसियादिगोचरता, सब्रह्मचारीनं किच्चेसु दक्खतादि, उद्देसादीसु तिब्बच्छन्दता, तित्थियानं अवण्णभणने अत्तमनता, बुद्धादीनं अवण्णभणने अनत्तमनता, तित्थियानं वण्णभणने अनत्तमनता, बुद्धादीनं वण्णभणने अत्तमनताति (महाव. ८७) इमेसं सङ्गहो. अट्ठ वत्तानीति इमानि अट्ठ तित्थियवत्तानि पूरेन्तेन. एत्थ च नातिकालेन गामप्पवेसना तत्थ विसुद्धकायवचीसमाचारेन पिण्डाय चरित्वा नातिदिवापटिक्कमनन्ति इदमेकं वत्तं.

अयमेत्थ पाठोति एतस्मिं कस्सपसुत्ते अयं पाठो. अञ्ञत्थाति सीहनादसुत्तादीसु (दी. नि. १.४०२-४०३). घंसित्वा कोट्टेत्वाति यथा सुवण्णं निघंसित्वा अधिकरणिया कोट्टेत्वा निद्दोसमेव गय्हति, एवं परिवासवत्तचरणेन घंसित्वा सुद्धभाववीमंसनेन कोट्टेत्वा सुद्धो एव अञ्ञतित्थियपुब्बो इध गय्हति. तिब्बच्छन्दतन्ति सासनं अनुपविसित्वा ब्रह्मचरियवासे तिब्बच्छन्दतं दळ्हतराभिरुचितं. अञ्ञतरं भिक्खुं आमन्तेसीति नामगोत्तेन अपाकटं एकं भिक्खुं आणापेसि एहिभिक्खुउपसम्पदाय उपनिस्सयाभावतो. गणे निसीदित्वाति भिक्खू अत्तनो सन्तिके पत्तासनवसेन गणे निसीदित्वा.

अचेलकस्सपसुत्तवण्णना निट्ठिता.

८. तिम्बरुकसुत्तवण्णना

१८. यस्मा तिम्बरुको ‘‘वेदना अत्ता. अत्ताव वेदयती’’ति एवंलद्धिको, तस्मा ताय लद्धिया ‘‘सयंकतं सुखदुक्ख’’न्ति वदति, तं पटिसंहरितुं भगवा ‘‘सा वेदना’’तिआदिं अवोच. तेनाह ‘‘सा वेदनातिआदि सयंकतं सुखदुक्खन्ति लद्धिया निसेधनत्थं वुत्त’’न्ति. एत्थापीति इमस्मिम्पि सुत्ते. तत्राति यं वुत्तं ‘‘सा वेदना…पे… सुखदुक्ख’’न्ति, तस्मिं पाठे. आदिम्हियेवाति एत्थ भुम्मवचनेन ‘‘आदितो’’ति तो-सद्दो न निस्सक्कवचने. एव-कारेन खो-सद्दो अवधारणेति दस्सेति. यं पनेत्थ वत्तब्बं, तं अनन्तरसुत्ते वुत्तमेव. तत्थ पन ‘‘वेदनातो अञ्ञो अत्ता, वेदनाय कारको’’ति लद्धिकस्स दिट्ठिगतिकस्स वादो पटिक्खित्तो, इध ‘‘वेदना अत्ता’’ति एवंलद्धिकस्साति अयमेव विसेसो. तेनाह ‘‘एवञ्हि सति वेदनाय एव वेदना कता होती’’तिआदि. इमिस्साति याय वेदनाय सुखदुक्खं कतं, इमिस्सा. पुब्बेपीति सस्सताकारतो पुब्बेपि. पुरिमञ्हि अत्थन्ति अनन्तरसुत्ते वुत्तं अत्थं. अट्ठकथायन्ति पोराणट्ठकथायं. न्ति पुरिमसुत्ते वुत्तमत्थं. अस्साति इमस्स सुत्तस्स. यस्मा तिम्बरुको ‘‘वेदनाव अत्ता’’ति गण्हाति, तस्मा वुत्तं ‘‘अहं सा वेदना…पे… न वदामी’’ति.

अञ्ञा वेदनातिआदीसुपि यं वत्तब्बं, तं अनन्तरसुत्ते वुत्तनयमेव. कारकवेदनाति कत्तुभूतवेदना. वेदनासुखदुक्खन्ति वेदनाभूतसुखदुक्खं कथितं, न वट्टसुखदुक्खं. ‘‘विपाकसुखदुक्खमेव वट्टती’’ति वुत्तं ‘‘सयंकतं सुखं दुक्ख’’न्तिआदिवचनतो.

तिम्बरुकसुत्तवण्णना निट्ठिता.

९. बालपण्डितसुत्तवण्णना

१९. अविज्जा नीवरणा भवादि-आदीनवस्स निवारितपटिच्छादिका एतस्साति अविज्जानीवरणो, अविज्जाय निवुतोति आह ‘‘अविज्जाय निवारितस्सा’’ति. अयं कायोति बालस्स अप्पहीनकिलेसस्स पच्चुप्पन्नं अत्तभावं रक्खं कत्वा अविज्जाय पटिच्छादितादीनवे अयाथावदस्सनवसेन तण्हाय पटिलद्धचित्तस्स तंतंभवूपगा सङ्खारा सङ्खरीयन्ति. तेहि च अत्तभावस्स अभिनिब्बत्ति, तस्मा अयञ्च अविज्जाय कायो निब्बत्तोति. अस्साति बालस्स. अयं अत्थोति ‘‘अयं कायो नामरूपन्ति च वुत्तो’’ति अत्थो दीपेतब्बो उपादानक्खन्धसळायतनसङ्गहतो तेसं धम्मानं. एवमेतं द्वयन्ति एवं अविज्जाय निवारितत्ता, तण्हाय च संयुत्तत्ता एवं सपरसन्तानगतसविञ्ञाणककायसङ्खातं द्वयं होति. अञ्ञत्थाति सुत्तन्तरेसु. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो’’तिआदिना (म. नि. १.२०४, ४००; ३.४२१, ४२५-४२६; सं. नि. २.४३-४५; ४.६०-६१; कथा. ४६५, ४६७) अज्झत्तिकबाहिरायतनानि भिन्दित्वा चक्खुरूपादिद्वयानि पटिच्च चक्खुसम्फस्सादयो वुत्ता, इध पन अभिन्दित्वा छ अज्झत्तिकबाहिरायतनानि पटिच्च चक्खुसम्फस्सादयो वुत्ता ‘‘द्वयं पटिच्च फस्सो’’ति, तस्मा महाद्वयं नाम किरेतं अनवसेसतो अज्झत्तिकबाहिरायतनानं गहितत्ता. अज्झत्तिकबाहिरानि आयतनानीति एत्थापि हि सळायतनानि सङ्गहितानेव. फस्सकारणानीति फस्सपवत्तिया पच्चयानि. येहीति हेतुदस्सनमत्तन्ति आह ‘‘येहि कारणभूतेही’’ति. फस्सो एव फुसनकिच्चो, न फस्सायतनानीति वुत्तं ‘‘फस्सेन फुट्ठो’’ति. परिपुण्णवसेनाति अवेकल्लवसेन. अपरिपुण्णायतनानं हीनानि फस्सस्स कारणानि होन्ति, तेसं वियाति ‘‘एतेसं वा अञ्ञतरेना’’ति वुत्तं. कायनिब्बत्तनादिम्हीति सविञ्ञाणकस्स कायस्स निब्बत्तनं कायनिब्बत्तनं, कायो वा निब्बत्तति एतेनाति कायनिब्बत्तनं, किलेसाभिसङ्खारा. आदिसद्देन फस्ससळायतनादिसङ्गहो. अधिकं पयसति पयुञ्जति एतेनाति अधिप्पयासो, विसेसकारणन्ति आह ‘‘अधिकपयोगो’’ति.

भगवा अम्हाकं उप्पादकभावेन मूलभावेन भगवंमूलका. इमे धम्माति इमे कारणधम्मा. येहि मयं बालपण्डितानं समानेपि कायनिब्बत्तनादिम्हि विसेसं जानेय्याम, तेनाह ‘‘पुब्बे कस्सपसम्मासम्बुद्धेन उप्पादिता’’तिआदि. आजानामाति अभिमुखं पच्चक्खतो जानाम. पटिविज्झामाति तस्सेव वेवचनं, अधिगच्छामाति अत्थो. नेताति अम्हाकं सन्ताने पापेता. विनेताति यथा अलमरियञाणदस्सनविसेसो होति, एवं विसेसतो नेता, तदङ्गविनयादिवसेन वा विनेता. अनुनेताति अनुरूपं नेता. अन्तरन्तरा यथाधम्मपञ्ञत्तिया पञ्ञापितानं धम्मानं अनुरूपतो दस्सनं होतीति आह ‘‘यथासभावतो…पे… दस्सेता’’ति. आपाथं उपगच्छन्तानं भगवा पटिसरणं समोसरणट्ठानन्ति भगवंपटिसरणा धम्मा. तेनाह ‘‘चतुभूमकधम्मा’’तिआदि. पटिसरति पटिविज्झतीति पटिसरणं, तस्मा पटिविज्झनवसेन भगवा पटिसरणं एतेसन्ति भगवंपटिसरणा. तेनाह ‘‘अपि चा’’तिआदि. फस्सो आगच्छतीति पटिविज्झनकवसेन फस्सो ञाणस्स आपाथं आगच्छति, आपाथं आगच्छन्तोयेव सो अत्थतो ‘‘अहं किन्नामो’’ति नामं पुच्छन्तो विय, भगवा चस्स नामं करोन्तो विय होतीति वुत्तं ‘‘अहं भगवा’’तिआदि. उपट्ठातूति ञाणस्स पच्चुपट्ठातु. भगवन्तंयेव पटिभातूति भगवतो एव भागो होतु, भगवाव नं अत्तनो भागं कत्वा विस्सज्जेतूति अत्थो, भगवतो भागो यदिदं धम्मस्स अक्खानं, अम्हाकं पन सवनं भागोति अयमेत्थ अधिप्पायो. एवञ्हि सद्दलक्खणेन समेति. केचि पन पटिभातूति अत्थं वदन्ति ञाणेन दिस्सतु देसीयतूति वा अत्थो. तेनाह ‘‘तुम्हेयेव नो कथेत्वा देथाति अत्थो’’ति.

बालस्स पण्डितस्स च कायस्स निब्बत्तिया पच्चयभूता अविज्जा च तण्हा च. तेनाह ‘‘कम्मं…पे… निरुद्धा’’ति. जवापेत्वाति गहितजवनं कत्वा, यथा पटिसन्धिं आकड्ढितुं समत्थं होति, एवं कत्वा. यदि निरुद्धा, कथं अप्पहीनाति वुत्तन्ति आह ‘‘यथा पना’’तिआदि. भवति हि तंसदिसेपि तब्बोहारो यथा ‘‘सा एव तित्तिरी, तानेव ओसधानि, तस्सेव कम्मस्स विपाकावसेसेना’’ति च. दुक्खक्खयायाति तदत्थविसेसनत्थन्ति आह ‘‘खयत्थाया’’ति. पटिसन्धिकायन्ति पटिसन्धिगहणपुब्बकं कायं. पाळियं ‘‘बालेना’’ति करणवचनं निस्सक्केति आह ‘‘बालतो’’ति. भाविना सह पटिसन्धिना सप्पटिसन्धिको. यो पन एकन्ततो तेनत्तभावेन अरहत्तं पत्तुं भब्बो, सो भाविना पटिसन्धिना ‘‘अप्पटिसन्धिको’’ति, ततो विसेसनत्थं ‘‘सप्पटिसन्धिको’’ति वुत्तं. किञ्चापि वुत्तं, सो च याव अरियभूमिं न ओक्कमति, ताव बालधम्मसमङ्गी एवाति कत्वा ‘‘सब्बोपि पुथुज्जनो बालो’’ति वुत्तं. तथा हि ‘‘अप्पटिसन्धिको खीणासवो पण्डितो’’ति खीणासव-सद्देन अप्पटिसन्धिको विसेसितो. यदि एवं सेक्खा कथन्ति आह ‘‘सोतापन्ना’’तिआदि. ते हि सिखापत्तपण्डिच्चभावलक्खणाभावतो पण्डिताति न वत्तब्बा खीणासवा विय, बलवतरानं पन बालधम्मानं पहीनत्ता बालातिपि न वत्तब्बा पुथुज्जना विय. भजियमाना पन चतुसच्चसम्पटिवेधं उपादाय पण्डितपक्खं भजन्ति, न बालपक्खं वुत्तकारणेनाति.

बालपण्डितसुत्तवण्णना निट्ठिता.

१०. पच्चयसुत्तवण्णना

२०. सब्बम्पि सङ्खतं अप्पटिच्च उप्पन्नं नाम नत्थीति पच्चयधम्मोपि अत्तनो पच्चयधम्मं उपादाय पच्चयुप्पन्नो, तथा पच्चयुप्पन्नधम्मोपि अत्तनो पच्चयुप्पन्नं उपादाय पच्चयधम्मोति यथारहं धम्मानं पच्चयपच्चयुप्पन्नता. येसं विनेय्यानं पटिच्चसमुप्पाददेसनायेव सुबोधतो उपट्ठाति, तेसं वसेन सुट्ठु विभागं कत्वा पटिच्चसमुप्पादो देसितो. येसं पन विनेय्यानं तदुभयस्मिं विभज्ज सुते एव धम्माभिसमयो होति, ते सन्धाय भगवा तदुभयं विभज्ज दस्सेन्तो ‘‘पटिच्चसमुप्पादञ्च वो, भिक्खवे, देसेस्सामि पटिच्चसमुप्पन्ने च धम्मे’’ति इमं देसनं आरभीति इममत्थं विभावेन्तो ‘‘सत्था इमस्मिं सुत्ते’’तिआदिमाह. पच्चयस्स भावो पच्चयत्तं, पच्चयनिब्बत्तता. असभावधम्मे न लब्भतीति ‘‘सभावधम्मे’’ति वुत्तं. ननु च जाति जरा मरणञ्च सभावधम्मो न होति, येसं पन खन्धानं जाति जरा मरणञ्च, ते एव सभावधम्मा, अथ कस्मा देसनाय ते गहिताति? नायं दोसो, जाति जरा मरणञ्हि पच्चयनिब्बत्तानं सभावधम्मानं विकारमत्तं, नञ्ञेसं, तस्मा ते गहिताति. उप्पादा वा तथागतानन्ति न विनेय्यपुग्गलानं मग्गफलुप्पत्ति विय जातिपच्चया जरामरणुप्पत्ति तथागतुप्पादायत्ता, अथ खो सा तथागतानं उप्पादेपि अनुप्पादेपि होतियेव. तस्मा सा कामं असङ्खता विय धातु न निच्चा, तथापि ‘‘सब्बकालिका’’ति एतेन जातिपच्चयतो जरामरणुप्पत्तीति दस्सेति. तेनाह ‘‘जातियेव जरामरणस्स पच्चयो’’ति. जातिपच्चयाति च जातिसङ्खातपच्चया. हेतुम्हि निस्सक्कवचनं. ठिताव सा धातु, यायं इदप्पच्चयता जातिया जरामरणस्स पच्चयता तस्स ब्यभिचाराभावतो. इदानि न कदाचि जाति जरामरणस्स पच्चयो न होति होतियेवाति जरामरणस्स पच्चयभावे नियमेति. उभयेनपि यथावुत्तस्स पच्चयभावो यत्थ होति, तत्थ अवस्संभावितं दस्सेति. तेनाह भगवा ‘‘ठिताव सा धातू’’ति. द्वीहि पदेहि. तिट्ठन्तीति यस्स वसेन धम्मानं ठिति, सा इदप्पच्चयता धम्मट्ठितता. धम्मेति पच्चयुप्पन्ने धम्मे. नियमेति विसेसेति. हेतुगतविसेससमायोगो हि हेतुफलस्स एवं धम्मतानियामो एवाति.

अपरो नयो – ठिताव सा धातूति यायं जरामरणस्स इदप्पच्चयता ‘‘जातिपच्चया जरामरण’’न्ति, एसा धातु एस सभावो. तथागतानं उप्पादतो पुब्बे उद्धञ्च अप्पटिविज्झियमानो, मज्झे च पटिविज्झियमानो न तथागतेहि उप्पादितो, अथ खो सम्भवन्तस्स जरामरणस्स सब्बकालं जातिपच्चयतो सम्भवोति ठिताव सा धातु, केवलं पन सयम्भुञाणेन अभिसम्बुज्झनतो ‘‘अयं धम्मो तथागतेन अभिसम्बुद्धो’’ति पवेदनतो च तथागतो ‘‘धम्मसामी’’ति वुच्चति, न अपुब्बस्स उप्पादनतो. तेन वुत्तं ‘‘ठिताव सा धातू’’ति. सा एव ‘‘जातिपच्चया जरामरण’’न्ति एत्थ विपल्लासाभावतो एवं अवबुज्झमानस्स एतस्स सभावस्स, हेतुनो वा तथेव भावतो ठितताति धम्मट्ठितता, जाति वा जरामरणस्स उप्पादट्ठिति पवत्तआयूहन-संयोग-पलिबोध-समुदय-हेतुपच्चयट्ठितीति तदुप्पादादिभावेनस्सा ठितता ‘‘धम्मट्ठितता’’ति फलं पति सामत्थियतो हेतुमेव वदति. धारीयति पच्चयेहीति वा धम्मो, तिट्ठति तत्थ तदायत्तवुत्तिताय फलन्ति ठिति, धम्मस्स ठिति धम्मट्ठिति. धम्मोति वा कारणं पच्चयभावेन फलस्स धारणतो, तस्स ठिति सभावो, धम्मतो च अञ्ञो सभावो नत्थीति धम्मट्ठिति, पच्चयो. तेनाह ‘‘पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाण’’न्ति (पटि. म. मातिका ४). धम्मट्ठिति एव धम्मट्ठितता. सा एव धातु ‘‘जातिपच्चया जरामरण’’न्ति इमस्स सभावस्स, हेतुनो वा अञ्ञथत्ताभावतो, ‘‘न जातिपच्चया जरामरण’’न्ति विञ्ञायमानस्स च तब्भावाभावतो नियामता ववत्थितभावोति धम्मनियामता. फलस्स वा जरामरणस्स जातिया सति सम्भवो धम्मे हेतुम्हि ठितताति धम्मट्ठितता, असति असम्भवो धम्मनियामताति एवं फलेन हेतुं विभावेति, तं ‘‘ठिताव सा धातू’’तिआदिना वुत्तं. इमेसं जरामरणादीनं पच्चयतासङ्खातं इदप्पच्चयतं अभिसम्बुज्झति पच्चक्खकरणेन अभिमुखं बुज्झति याथावतो पटिविज्झति, ततो एव अभिसमेति अभिमुखं समागच्छति, आदितो कथेन्तो आचिक्खति, उद्दिसतीति अत्थो. तमेव उद्देसं परियोसापेन्तो देसेति. यथाउद्दिट्ठमत्तं निद्दिसनवसेन पकारेहि ञापेन्तो पञ्ञापेति. पकारेहि एव पतिट्ठपेन्तो पट्ठपेति. यथानिद्दिट्ठं पटिनिद्देसवसेन विवरति विभजति. विवटञ्हि विभत्तञ्च अत्थं हेतूदाहरणदस्सनेहि पाकटं करोन्तो उत्तानीकरोति. उत्तानीकरोन्तो तथा पच्चक्खभूतं कत्वा निगमनवसेन पस्सथाति चाह.

जातिपच्चया जरामरणन्तिआदीसूति जातिआदीनं जरामरणपच्चयभावेसु. तेहि तेहि पच्चयेहीति यावतकेहि पच्चयेहि यं फलं उप्पज्जमानारहं, अविकलेहि तेहेव तस्स उप्पत्ति, न ऊनाधिकेहीति. तेनाह ‘‘अनूनाधिकेहेवा’’ति. यथा तं चक्खुरूपालोकमनसिकारेहि चक्खुविञ्ञाणस्स सम्भवोति. तेन तंतंफलनिप्फादने तस्सा पच्चयसामग्गिया तप्पकारता तथताति वुत्ताति दस्सेति. सामग्गिन्ति समोधानं, समवायन्ति अत्थो. असम्भवाभावतोति अनुप्पज्जनस्स अभावतो. तथाविधपच्चयसामग्गियञ्हि सतिपि फलस्स अनुप्पज्जने तस्सावितथता सिया. अञ्ञधम्मपच्चयेहीति अञ्ञस्स फलधम्मस्स पच्चयेहि. अञ्ञधम्मानुप्पत्तितोति ततो अञ्ञस्स फलधम्मस्स अनुप्पज्जनतो. न हि कदाचि चक्खुरूपालोकमनसिकारेहि सोतविञ्ञाणस्स सम्भवो अत्थि. यदि सिया, तस्सा सामग्गिया अञ्ञथता नाम सिया, न चेतं अत्थीति ‘‘अनञ्ञथता’’ति वुत्तं. पच्चयतोति पच्चयभावतो. पच्चयसमूहतोति एत्थापि एसेव नयो. इदप्पच्चया एव इदप्पच्चयताति ता-सद्देन पदं वड्ढितं यथा ‘‘देवोयेव देवता’’ति, इदप्पच्चयानं समूहो इदप्पच्चयताति समूहत्थो तासद्दो यथा ‘‘जनानं समूहो जनता’’ति इममत्थं सन्धायाह ‘‘लक्खणं पनेत्थ सद्दसत्थतो वेदितब्ब’’न्ति.

निच्चं सस्सतन्ति अनिच्चं. जरामरणं न अनिच्चं सङ्खारानं विकारभावतो अनिप्फन्नत्ता, तथापि ‘‘अनिच्च’’न्ति परियायेन वुत्तं. एस नयो सङ्खतादीसुपि. समागन्त्वा कतं सहितेहेव पच्चयेहि निब्बत्तेतब्बतो यथासभावं समेच्च सम्भुय्य पच्चयेहि कतन्ति सङ्खतं. पच्चयारहं पच्चयं पटिच्च न विना तेन सहितसमेतमेव उप्पन्नन्ति पटिच्चसमुप्पन्नं. तेनाह ‘‘पच्चये निस्साय उप्पन्न’’न्ति. खयसभावन्ति भिज्जनसभावं. विगच्छनकसभावन्ति सकभावतो अपगच्छनकसभावं. विरज्जनकसभावन्ति पलुज्जनकसभावं. निरुज्झनकसभावन्ति खणभङ्गवसेन पभङ्गुसभावं. वुत्तनयेनाति जराय वुत्तनयेन. जनकप्पच्चयानं कम्मादीनं. किच्चानुभावक्खणेति एत्थ किच्चानुभावो नाम यथा पवत्तमाने पच्चये तस्स फलं उप्पज्जति, तथा पवत्ति, एवं सन्तस्स पवत्तनक्खणे. इदं वुत्तं होति – यस्मिं खणे पच्चयो अत्तनो फलुप्पादनं पति ब्यावटो नाम होति, इमस्मिं खणे ये धम्मा रूपादयो उपलब्भन्ति ततो पुब्बे, पच्छा च अनुपलब्भमाना, तेसं ततो उप्पत्ति निद्धारीयति, एवं जातियापि सा निद्धारेतब्बा तंखणूपलद्धतोति. यदि एवं निप्परियायतोव जातिया कुतोचि उप्पत्ति सिद्धि, अथ कस्मा ‘‘एकेन परियायेना’’ति वुत्तन्ति? जायमानधम्मानं विकारभावेन उपलद्धब्बत्ता. यदि निप्फन्नधम्मा विय जाति उपलब्भेय्य, निप्परियायतोव तस्सा कुतोचि उप्पत्ति सिया, न चेवं उपलब्भति, अथ खो अनिप्फन्नत्ता विकारभावेन उपलब्भति. तस्मा ‘‘एकेन परियायेनेत्थ अनिच्चातिआदीनि युज्जन्ती’’ति वुत्तं. न पन जरामरणे, जनकप्पच्चयानं किच्चानुभावक्खणे तस्स अलब्भनतो. तेनेव ‘‘एत्थ च अनिच्चन्ति…पे… अनिच्चं नाम जात’’न्ति वुत्तं.

सविपस्सनायाति एत्थ सह-सद्दो अप्पधानभावदीपनो ‘‘समक्खिकं, समकस’’न्तिआदीसु विय. अप्पधानभूता हि विपस्सना, यथाभूतदस्सनमग्गपञ्ञा पजानाति. ‘‘पुरिमं अन्त’’न्ति वुच्चमाने पच्चुप्पन्नभावस्सपि गहणं सियाति ‘‘पुरिमं अन्तं अतीत’’न्ति वुत्तं. विज्जमानतञ्च अविज्जमानतञ्चाति सस्सतासङ्कं निस्साय ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्ति अतीते अत्तनो विज्जमानतं, अधिच्चसमुप्पत्तिआसङ्कं निस्साय ‘‘यतो पभुति अहं, ततो पुब्बे न नु खो अहोसि’’न्ति अतीते अत्तनो अविज्जमानतञ्च कङ्खति. कस्मा? विचिकिच्छाय आकारद्वयावलम्बनतो. तस्सा पन अतीतवत्थुताय गहितत्ता सस्सताधिच्चसमुप्पत्तिआकारनिस्सितता दस्सिता एव. आसप्पनपरिसप्पनपवत्तिकं कत्थचिपि अप्पटिवत्तिहेतुभूतं विचिकिच्छं कस्मा उप्पादेतीति न विचारेतब्बमेतन्ति दस्सेन्तो आह ‘‘किंकारणन्ति न वत्तब्ब’’न्ति . कारणं वा विचिकिच्छाय अयोनिसोमनसिकारो, तस्स अन्धबालपुथुज्जनभावो, अरियानं अदस्साविता चाति दट्ठब्बं. जातिलिङ्गुपपत्तियोति खत्तियब्राह्मणादिजातिं, गहट्ठपब्बजितादिलिङ्गं, देवमनुस्सादिउपपत्तिञ्च. निस्सायाति उपादाय. तस्मिं काले यं सन्तानं मज्झिमं पमाणं, तेन युत्तो पमाणिको, तदभावतो अधिकभावतो वा ‘‘अप्पमाणिको’’ति वेदितब्बो. केचीति सारसमासाचरिया. ते हि ‘‘कथं नु खो’’ति इस्सरेन वा ब्रह्मुना वा पुब्बकतेन वा अहेतुतो वा निब्बत्तोति चिन्तेतीति वदन्ति. अहेतुतो निब्बत्तिकङ्खापि हि हेतुपरामसनमेवाति. परम्परन्ति पुब्बापरप्पवत्तिं. अद्धानन्ति कालाधिवचनं, तञ्च भुम्मत्थे उपयोगवचनं दट्ठब्बं. विज्जमानतञ्च अविज्जमानतञ्चाति सस्सतासङ्कं निस्साय ‘‘भविस्सामि नु खो अहं अनागतमद्धान’’न्ति अनागते अत्तनो विज्जमानतं, उच्छेदासङ्कं निस्साय ‘‘यस्मिञ्च अत्तभावे उच्छेदनकङ्खा, ततो परं नु खो भविस्सामी’’ति अनागते अत्तनो अविज्जमानतञ्च कङ्खतीति हेट्ठा वुत्तनयेन योजेतब्बं.

पच्चुप्पन्नं अद्धानन्ति अद्धापच्चुप्पन्नस्स इधाधिप्पेतत्ता ‘‘पटिसन्धिमादिं कत्वा’’तिआदि वुत्तं. ‘‘इदं कथं, इदं कथ’’न्ति पवत्तनतो कथंकथा, विचिकिच्छा, सा अस्स अत्थीति कथंकथी. तेनाह ‘‘विचिकिच्छी’’ति. का एत्थ चिन्ता? उम्मत्तको विय बालपुथुज्जनोति पटिकच्चेव वुत्तन्ति अधिप्पायो. तं महामाताय पुत्तं. मुण्डेसुन्ति मुण्डेन अनिच्छन्तं जागरणकाले न सक्काति सुत्तं मुण्डेसुं कुलधम्मवसेन यथा एकच्चे कुलतापसा. राजभयेनाति च वदन्ति. सीतिभूतन्ति इदं मधुरकभावप्पत्तिया कारणवचनं. ‘‘सेतभूत’’न्तिपि पाठो, उदके चिरट्ठानेन सेतभावं पत्तन्ति अत्थो.

अत्तनो खत्तियभावं कङ्खति कण्णो विय सूतपुत्तसञ्ञी, सूतपुत्तसञ्ञीति सूरियदेवपुत्तस्स पुत्तसञ्ञी. जातिया विभावियमानाय ‘‘अह’’न्ति तस्स अत्तनो परामसनं सन्धायाह ‘‘एवम्पि सिया कङ्खा’’ति. मनुस्सापि च राजानो वियाति मनुस्सापि च केचि एकच्चे राजानो वियाति अधिप्पायो. वुत्तनयमेव ‘‘सण्ठानाकारं निस्साया’’तिआदिना. एत्थाति ‘‘कथं नु खोस्मी’’ति पदे. अब्भन्तरे जीवोति परपरिकप्पितं अन्तरत्तानं वदति. सोळसंसादीनन्ति आदि-सद्देन सरीरपरिमाणअङ्गुट्ठ-यवपरमाणुपरिमाणतादिके सङ्गण्हाति. सत्तपञ्ञत्ति जीवविसयाति दिट्ठिगतिकानं मतिमत्तं, परमत्थतो पन सा अत्तभावविसयावाति आह ‘‘अत्तभावस्स आगतिगतिट्ठान’’न्ति. यतायं आगतो, यत्थ च गमिस्सति, तं ठानन्ति अत्थो. सोतापन्नो अधिप्पेतो विचिकिच्छापहानस्स दिट्ठत्ता. इतरेपि तयोति सकदागामीआदयो अवारिता एव. ‘‘अयञ्च…पे… सुदिट्ठा’’ति निप्पदेसतो सच्चसंपटिवेधस्स जोतितत्ता.

पच्चयसुत्तवण्णना निट्ठिता.

आहारवग्गवण्णना निट्ठिता.

३. दसबलवग्गो

१. दसबलसुत्तवण्णना

२१. पठमंदुतियस्सेव सङ्खेपो पठमसुत्ते सङ्खेपवुत्तस्स अत्थस्स वित्थारवसेन दुतियसुत्तस्स देसितत्ता, तञ्च पन भगवा पठमसुत्तं सङ्खेपतो देसेसि, दुतियं ततो वित्थारतो. पठमं वा संखित्तरुचीनं पुग्गलानं अज्झासयेन सङ्खेपतो देसेसि, दुतियं पन अत्तनो रुचिया ततो वित्थारतो. सीहसमानवुत्तिका हि बुद्धा भगवन्तो, ते अत्तनो रुचिया कथेन्ता अत्तनो थामं दस्सेन्ताव कथेन्ति, तस्मा दुतियसुत्तवसेन चेत्थ अत्थवण्णनं करिस्साम, तस्मिं संवण्णिते पठमं संवण्णितमेव होतीति अधिप्पायो.

दसबलसुत्तवण्णना निट्ठिता.

२. दुतियदसबलसुत्तवण्णना

२२. तत्थाति दुतियसुत्ते. दसहि बलेहीति दसहि अनञ्ञसाधारणेहि ञाणबलेहि, तानि तथागतस्सेव बलानीति तथागतबलानीति वुच्चन्ति. कामञ्च तानि एकच्चानं सावकानम्पि उप्पज्जन्ति, यादिसानि पन बुद्धानं ठानाट्ठानञाणादीनि उप्पज्जन्ति, न तादिसानि तदञ्ञेसं कदाचिपि उप्पज्जन्तीति. हत्थिकुलानुसारेनाति वक्खमानहत्थिकुलानुसारेन. काळावकन्ति कुलसद्दापेक्खाय नपुंसकनिद्देसो. एस नयो सेसेसुपि. पकतिहत्थिकुलन्ति गिरिचरनदिचरवनचरादिप्पभेदा गोचरियकाळावकनामा सब्बापि बलेन पाकतिका हत्थिजाति. दसन्नं पुरिसानन्ति थाममज्झिमानं दसन्नं पुरिसानं. एकस्स तथागतस्स कायबलन्ति आनेत्वा सम्बन्धो. एकस्साति च तथा हेट्ठाकथायं आगतत्ता देसनासोतेन वुत्तं. नारायनसङ्घातबलन्ति एत्थ नारा वुच्चन्ति रस्मियो, ता बहू नानाविधा इतो उप्पज्जन्तीति नारायनं, वजिरं, तस्मा नारायनसङ्घातबलन्ति वजिरसङ्घातबलन्ति अत्थो. तथागतस्स कायबलन्ति तथागतस्स पाकतिककायबलं. सङ्गहं न गच्छति अत्तनो बलाभावतो, ततो एवस्स बाहिरकता लामकता च. तदुभयं पनस्स कारणेन दस्सेतुं ‘‘एतञ्हि निस्साया’’तिआदि वुत्तं. अञ्ञन्ति कायबलतो अञ्ञं ततो विसुंयेव. दससु ठानेसु दससु ञातब्बट्ठानेसु. याथावपटिवेधतो सयञ्च अकम्पयं, पुग्गलञ्च तंसमङ्गिं नेय्येसु अधिबलं करोतीति आह ‘‘अकम्पनट्ठेन उपत्थम्भनट्ठेन चा’’ति.

ठानञ्चठानतोति कारणञ्च कारणतो. कारणञ्हि यस्मा फलं तिट्ठति तदायत्तवुत्तिताय उप्पज्जति चेव पवत्तति च, तस्मा ‘‘ठान’’न्ति वुच्चति. विपरियायेन अट्ठानन्ति अकारणं वेदितब्बं. तदुभयं भगवा येन ञाणेन ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय, तं तं ठानं, ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्चया उप्पादाय, तं तं अट्ठानन्ति पजानाति. तं सन्धायाह ‘‘ठानञ्च…पे… जाननं एक’’न्ति. कम्मसमादानानन्ति कम्मं समादियित्वा कतानं कुसलाकुसलकम्मानं, कम्मञ्ञेव वा कम्मसमादानं. ठानसो हेतुसोति पच्चयतो च हेतुतो च. तत्थ गतिउपधिकालपयोगा विपाकस्स ठानं, कम्मं हेतु. सब्बत्थगामिनीपटिपदाजाननन्ति सब्बगतिगामिनिया अगतिगामिनिया च पटिपदाय मग्गस्स जाननं, बहूसुपि मनुस्सेसु एकमेव पाणं हनन्तेसु ‘‘इमस्स चेतना निरयगामिनी भविस्सति, इमस्स तिरच्छानयोनिगामिनी’’ति इमिना नयेन एकवत्थुस्मिम्पि कुसलाकुसलचेतनासङ्खातानं पटिपत्तीनं अविपरीततो सभावजाननं . अनेकधातुनानाधातुलोकजाननन्ति चक्खुधातुआदीहि कामधातुआदीहि वा बहुधातुनो, तासंयेव धातूनं विपरीतताय नानप्पकारधातुनो खन्धायतनधातुलोकस्स जाननं. परसत्तानन्ति परेसं सत्तानं. नानाधिमुत्तिकताजाननन्ति हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभावस्स जाननं. तेसंयेवाति परसत्तानंयेव. इन्द्रियपरोपरियत्तजाननन्ति सद्धादीनं इन्द्रियानं परभावस्स अपरभावस्स वुद्धिया चेव हानिया च जाननं. झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्नं झानानं, ‘‘रूपी रूपानि पस्सती’’तिआदीनं अट्ठन्नं विमोक्खानं, सवितक्कसविचारादीनं तिण्णं समाधीनं, पठमज्झानसमापत्तिआदीनञ्च नवन्नं अनुपुब्बसमापत्तीनं. संकिलेसवोदानवुट्ठानजाननन्ति हानभागियस्स, विसेसभागियस्स ‘‘वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति (विभ. ८२८) एवं वुत्तपगुणज्झानस्स चेव भवङ्गफलसमापत्तीनञ्च जाननं. हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति, तस्मा वोदानम्पि ‘‘वुट्ठान’’न्ति वुच्चति. भवङ्गेन पन सब्बझानेहि वुट्ठानं होति. फलसमापत्तिया निरोधसमापत्तितो वुट्ठानमेव सन्धाय ‘‘तम्हा तम्हा समाधिम्हा वुट्ठान’’न्ति वुत्तं. पुब्बेनिवासजाननन्ति पुब्बेनिवासानुस्सतिञाणेन निवुट्ठक्खन्धानं जाननं. चुतूपपातजाननन्ति सत्तानं चुतिया उपपत्तिया च याथावतो जाननं. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे वुत्तनयेनेव वेदितब्बो. आसवक्खयजाननं आसवक्खयञाणं, मग्गञाणन्ति अत्थो. यत्थ पनेतानि वित्थारतो आगतानि संवण्णितानि, तानि दस्सेन्तो ‘‘अभिधम्मे पना’’तिआदिमाह.

ब्यामोहभयवसेन सरणपरियेसनं सारज्जनं सारदो, ब्यामोहभयं. विगतो सारदो एतस्साति विसारदो, तस्स भावो वेसारज्जं. तं पन ञाणसम्पदं पहानसम्पदं देसनाविसेससम्पदं खेमं निस्साय पवत्तं चतुब्बिधं पच्चवेक्खणाञाणं. तेनाह ‘‘चतूसु ठानेसू’’तिआदि. चतूसूति परपरिकप्पितेसु वत्थूसु. परपरिकप्पितेसु वा वत्थुमत्तेसु चोदनाकारणेसु. सम्मासम्बुद्धस्स ते पटिजानतोति ‘‘अहं सम्मासम्बुद्धो’’ति एवं पटिजानन्तेन तया. इमे धम्माति ‘‘इदं पञ्चमं अरियसच्चं, अयं छट्ठो उपादानक्खन्धो, इदं तेरसमं आयतन’’न्ति वेदितब्बा इमे धम्मा. अनभिसम्बुद्धा अप्पटिविद्धत्ताति.

तत्राति तस्मिं अनभिसम्बुद्धधम्मसङ्खाते चोदनावत्थुस्मिं. कोचीति समणादीहि अञ्ञो वा यो कोचि. सह धम्मेनाति सह हेतुना. ‘‘धम्मपटिसम्भिदा’’तिआदीसु विय हेतुपरियायो इध धम्म-सद्दो. हेतूति च उप्पत्तिसाधनहेतु वेदितब्बो, न कारको सम्पापको वा. निमित्तन्ति कारणं, तं पनेत्थ चोदनावत्थुमेव. न समनुपस्सामि सम्मासम्बुद्धभावतो. खेमप्पत्तोति अखेमप्पत्तरूपाय चोदनाय अनुपद्दवं पत्तो निच्चलभावप्पत्तो. वेसारज्जप्पत्तोति विसारदभावप्पत्तो. सेसेसुपि एसेव नयो. अयं पन विसेसो – इमे आसवाति कामासवादीसु इमे नाम आसवा न परिक्खीणाति आसवक्खयवचनेनेत्थ सब्बकिलेसप्पहानं वुत्तं. न हि सो किलेसो अत्थि, यो सब्बसो आसवेसु खीणेसु नप्पहीयेय्य. अन्तरायिकाति अन्तरायकरा, सग्गविमोक्खाधिगमस्स अन्तरायकराति अत्थो. धम्मो हि यो संकिलेसतो निय्याति, सो ‘‘निय्यानिको’’ति वुत्तो. धम्मे निय्यन्ते तंसमङ्गीपुग्गलो निय्यानिकोति वोहरितो होतीति तस्स पटिक्खिपन्तो ‘‘सो न निय्याती’’ति आह. कथं पन देसनाधम्मो निय्यातीति वुच्चति? निय्यानत्थसमाधानतो, सो अभेदोपचारेन ‘‘निय्याती’’ति वुत्तो. अथ वा ‘‘धम्मो देसितो’’ति अरियधम्मस्स अधिप्पेतत्ता न कोचि विरोधो.

उसभस्स इदन्ति आसभं, असन्तसनट्ठेन आसभं वियाति आसभं, सेट्ठट्ठानं सब्बञ्ञुतं. आसभट्ठानट्ठायिताय आसभा नाम पुब्बबुद्धा. सब्बञ्ञुतपटिजाननवसेन अभिमुखं गच्छन्ति, चतस्सो वा परिसा उपसङ्कमन्तीति आसभा. चतस्सोपि हि परिसा बुद्धाभिमुखा एवं तिट्ठन्ति, न तिट्ठन्ति परम्मुखा. इदम्पीति ‘‘उसभो’’ति इदम्पि पदं. तस्साति निसभस्स. येसं बलुप्पादावट्ठानानं वसेन उसभस्स आसभण्ठानं इच्छितं, ततो सातिसयानं एव तेसं वसेन आसभण्ठानं होतीति दट्ठब्बं. यं किञ्चि लोके उपमं नाम बुद्धगुणानं निदस्सनभावेन वुच्चति, सब्बं तं निहीनमेव. तिट्ठमानो चाति अतिट्ठन्तोपि तिट्ठमानो एव पटिजानाति नाम. उपगच्छतीति अनुजानाति.

अट्ठखो इमाति इदं वेसारज्जञाणस्स बलदस्सनं. यथा हि ब्यत्तं परिसं अज्झोगाहेत्वा विञ्ञूनं चित्तं आराधनसमत्थाय कथाय धम्मकथिकस्स छेकभावो पञ्ञायति, एवं इमा अट्ठ परिसा पत्वा सत्थु वेसारज्जञाणस्स बलं पाकटं होति. तेन वुत्तं ‘‘परिसासू’’ति. खत्तियपरिसाति खत्तियानं सन्निपतितानं समूहो. एस नयो सब्बत्थ. मारपरिसाति मारकायिकानं सन्निपतितानं समूहो. मारसदिसानं मारानं परिसाति मारपरिसा. सब्बा चेता परिसा उग्गट्ठानदस्सनवसेन गहिता. मनुस्सा हि ‘‘एत्थ राजा निसिन्नो’’ति वुत्ते पकतिवचनम्पि वत्तुं न सक्कोन्ति, कच्छेहि सेदा मुच्चन्ति, एवं उग्गा खत्तियपरिसा, ब्राह्मणा तीसु वेदेसु कुसला होन्ति, गहपतयो नानावोहारेसु च अक्खरचिन्ताय च कुसला, समणा सकवादपरवादेसु कुसला, तेसं मज्झे धम्मकथाकथनं नाम अतिविय भारियं. देवानं उग्गभावे वत्तब्बमेव नत्थि. अमनुस्सोति हि वुत्तमत्ते मनुस्सानं सकलसरीरं कम्पति, तेसं रूपं दिस्वापि सद्दं सुत्वापि सत्ता विसञ्ञितापि होन्ति. एवं अमनुस्सपरिसा उग्गा. इति चेता परिसा उग्गट्ठानदस्सनवसेन वुत्ता. कस्मा पनेत्थ यामादिपरिसा न गहिताति? भुसं कामाभिगिद्धताय योनिसोमनसिकारविरहतो. यामादयो हि उळारुळारे कामे पटिसेवन्ता तत्थाभिगिद्धताय धम्मस्सवनाय सभावेन चित्तम्पि न उप्पादेन्ति, महाबोधिसत्तानं पन बुद्धानञ्च आनुभावेन आकड्ढियमाना कदाचि नेसं पयिरुपासनादीनि करोन्ति तादिसे महासमये. तेनेव हि विमानवत्थुदेसनापि तंनिमित्ता बहुला नाहोसि. सेट्ठनादन्ति केनचि अप्पटिहतभावेन उत्तमनादं. अभीतनादन्ति वेसारज्जयोगतो कुतोचि निब्भयनादं. सीहनादसुत्तेनाति खन्धियवग्गे आगतेन सीहनादसुत्तेन. सहनतोति खमनतो. हननतोति विधमनतो विद्धंसनतो. यथा वातिआदि ‘‘सीहनादसदिसं वा नादं नदती’’ति सङ्खेपतो वुत्तस्स अत्थस्स विञ्ञापनं.

एतन्ति ‘‘ब्रह्मचक्क’’न्ति एतं पदं. पञ्ञापभावितन्ति चिरकालपरिभाविताय पारमितापञ्ञाय विपस्सनापञ्ञाय च उप्पादितं. करुणापभावितन्ति ‘‘किच्छं वतायं लोको आपन्नो’’तिआदिनयप्पवत्ताय महाकरुणाय उप्पादितं. यथा अभिनिक्खमनतो पभुति महाबोधिसत्तानं अरियमग्गाधिगमनविरोधिनी पटिपत्ति नत्थि, एवं तुसितभवनतो नियतभावापत्तितो च पट्ठायाति दुतियततियनया च गहिता. फलक्खणेति अग्गफलक्खणे. पटिवेधनिट्ठत्ता अरहत्तमग्गञाणं वजिरूपमतायेव सातिसयो पटिवेधोति ‘‘फलक्खणे उप्पन्नं नामा’’ति वुत्तं. तेन पटिलद्धस्सपि देसनाञाणस्स किच्चनिप्फत्ति परस्स बुज्झनमत्तेन होतीति ‘‘अञ्ञासिकोण्डञ्ञस्स सोतापत्ति…पे… फलक्खणे पवत्तनं नामा’’ति वुत्तं. ततो परं पन याव परिनिब्बाना देसनाञाणप्पवत्ति, तस्सेव पवत्तितस्स धम्मचक्कस्स ठानन्ति वेदितब्बं पवत्तितचक्कस्स चक्कवत्तिनो चक्करतनस्स ठानं विय. उभयम्पीति पि-सद्देन लोकियदेसनाञाणस्स इतरेन अनञ्ञसाधारणतावसेन समानतं सम्पिण्डेति. उरसि जातताय उरसो सम्भूतन्ति ओरसं ञाणं.

इति रूपन्ति एत्थ इति-सद्दो अनवसेसतो रूपस्स सरूपनिदस्सनत्थोति तस्स ‘‘इदं रूप’’न्ति एतेन साधारणतो च सरूपनिदस्सनमाह. एत्तकं रूपन्ति एतेन अनवसेसतो ‘‘इतो उद्धं रूपं नत्थी’’ति निमित्तस्स अञ्ञस्स अभावं. इदानि तमत्थं वित्थारतो दस्सेतुं ‘‘रुप्पनसभावञ्चेवा’’तिआदि वुत्तं. तत्थ रुप्पनं सीतादिविरोधिपच्चयसमवाये विसदिसुप्पत्ति. आदि-सद्देन अज्झत्तिकबाहिरादिभेदं सङ्गण्हाति. लक्खण…पे… वसेनाति कक्खळत्तादिलक्खणवसेन सन्धारणादिरसवसेन सम्पटिच्छनादिपच्चुपट्ठानवसेन भूतत्तयादिपदट्ठानवसेन च. एवं परिग्गहितस्साति एवं साधारणतो च लक्खणादितो च परिग्गहितस्स. अविज्जासमुदयाति अविज्जाय उप्पादा, अत्थिभावाति अत्थो. निरोधविरोधी हि अत्थिभावो होति, तस्मा निरोधे असति अत्थिभावो होति, तस्मा पुरिमभवे सिद्धाय अविज्जाय सति इमस्मिं भवे रूपस्स समुदयो रूपस्स उप्पादो होतीति अत्थो. तण्हासमुदया कम्मसमुदयाति एत्थापि एसेव नयो. अविज्जादीहि च तीहि अतीतकालिकत्ता तेसं सहकारीकारणभूतं उपादानम्पि गहितमेवाति वेदितब्बं. पवत्तिपच्चयेसु कबळीकारआहारस्स बलवताय, सो एव गहितो, ‘‘आहारसमुदया’’ति पन गहितेन पवत्तिपच्चयतामत्तेन उतुचित्तानिपि गहितानेव होन्तीति द्वादससमुट्ठानिकं रूपस्स पच्चयतो दस्सनम्पि भवितब्बमेवाति दट्ठब्बं. निब्बत्तिलक्खणन्तिआदिना कालवसेन उदयदस्सनमाह. तत्थ भूतवसेन मग्गे उदयं पस्सित्वा ठितो इध सन्ततिवसेन अनुक्कमेन खणवसेन पस्सति. अविज्जानिरोधा रूपनिरोधोति अग्गमग्गञाणेन अविज्जाय अनुप्पादनिरोधतो अनागतस्स अनुप्पादनिरोधो होति पच्चयाभावे अभावतो. पच्चयनिरोधेनाति अविज्जासङ्खातस्स पच्चयस्स निरोधभावेन. तण्हानिरोधाति एत्थापि एसेव नयो. आहारनिरोधाति पवत्तिपच्चयस्स कबळीकाराहारस्स अभावा. रूपनिरोधाति तंसमुट्ठानरूपस्स अभावो होति. सेसं हेट्ठा वुत्तनयानुसारेन वेदितब्बं. विपरिणामलक्खणन्ति भवकालवसेन हेतुद्वयदस्सनं. तस्मा तं पदट्ठानवसेन पगेव पस्सित्वा ठितो इध सन्ततिवसेन दिस्वा अनुक्कमेन खणवसेन पस्सति.

इति वेदनातिआदीसुपि वुत्तनयेन अत्थो वेदितब्बो. सुखादिभेदन्ति सुखदुक्खअदुक्खमसुखादिविभागं. रूपसञ्ञादिभेदन्ति रूपसञ्ञा, सद्द… गन्ध… रस… फोट्ठब्ब … धम्मसञ्ञादिविभागं. फस्सादिभेदन्ति फस्सचेतनामनसिकारादिविभागं. लक्खण…पे… वसेनाति इट्ठानुभवनलक्खणादिलक्खणवसेन इट्ठाकारसम्भोगरसादिरसवसेन कायिकअस्सादादिपच्चुपट्ठानवसेन इट्ठारम्मणादिपदट्ठानवसेन. ‘‘फुट्ठो वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं. नि. ४.९३) वचनतो तीसु वेदनादीसु खन्धेसु फस्ससमुदयाति वत्तब्बं. विञ्ञाणप्पच्चया नामरूप’’न्ति वचनतो विञ्ञाणक्खन्धे नामरूपसमुदयाति वत्तब्बं. तेसंयेव वसेनाति ‘‘अविज्जानिरोधो वेदनानिरोधो’’तिआदिना तेसंयेव अविज्जादीनं वसेन योजेतब्बं.

उपादानक्खन्धानं समुदयत्थङ्गमवसेन तित्थियानं अविसयोपि सप्पदेसो सीहनादो दस्सितो. इदानि निप्पदेसो अनुलोमपटिलोमवसेन सङ्खेपतो वित्थारतो पच्चयाकारविसयो अनञ्ञसाधारणो दस्सीयतीति आह, ‘‘अयम्पि अपरो सीहनादो’’ति. तस्साति ‘‘इमस्मिं सती’’तिआदिना सङ्खेपतो वुत्तपटिच्चसमुप्पादपाळिया. एत्थ च ‘‘इमस्मिं सति इदं होति, इमस्स निरोधा इदं निरुझ्ती’’ति अविज्जादीनं भावे सङ्खारादीनं भावस्स, अविज्जादीनं निरोधे सङ्खारादीनं निरोधस्स कथनेन पुरिमस्मिं पच्चयलक्खणे नियमो दस्सितो ‘‘इमस्मिं सति एव, नासति, इमस्स उप्पादा एव, नानुप्पादा, निरोधा एव, नानिरोधा’’ति. तेनेदं लक्खणं अन्तोगधनियमं इध पटिच्चसमुप्पादस्स वुत्तन्ति दट्ठब्बं. निरोधोति च अविज्जादीनं विरागा विगमेन आयतिं अनुप्पादो अप्पवत्ति. तथा हि वुत्तं ‘‘अविज्जाय त्वेव असेसविरागनिरोधा’’तिआदि. निरोधविरोधी च उप्पादो, येन सो उप्पादनिरोधविभागेन वुत्तो ‘‘इमस्स निरोधा इदं निरुज्झती’’ति. तेनेतं दस्सेति ‘‘असति निरोधे उप्पादो नाम, सो चेत्थ अत्थिभावोति वुच्चती’’ति. ‘‘इमस्मिं सति इदं होती’’ति इदमेव हि लक्खणं. परियायन्तरेन ‘‘इमस्स उप्पादा इदं उप्पज्जती’’ति वदन्तेन परेन पुरिमं विसेसितं होति. तस्मा न वत्तमानंयेव सन्धाय ‘‘इमस्मिं सती’’ति वुत्तं, अथ खो मग्गेन अनिरुज्झनसभावञ्चाति विञ्ञायति. यस्मा च ‘‘इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झती’’ति द्विधापि उद्दिट्ठस्स लक्खणस्स निद्देसं वदन्तेन भगवता ‘‘अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो’’तिआदिना निरोधोव वुत्तो, तस्मा नत्थिभावोपि निरोधो एवाति नत्थिभावविरुद्धो अत्थिभावो अनिरोधोति दस्सितं होति. तेन अनिरोधसङ्खातेन अत्थिभावेन उप्पादं विसेसेति. ततो इध न केवलं अत्थिभावमत्तं उप्पादोति अत्थो अधिप्पेतो, अथ खो अनिरोधसङ्खातो अत्थिभावो चाति अयमत्थो विभावितो होति. एवमेतं लक्खणद्वयवचनं अञ्ञमञ्ञं विसेसनविसेसितब्बभावेन सात्थकन्ति वेदितब्बं. को पनायं अनिरोधो नाम, यो ‘‘अत्थिभावो, उप्पादो’’ति च वुत्तोति? अप्पहीनभावो च अनिब्बत्तितफलभावेन फलुप्पादनारहता चाति अयमेत्थ सङ्खेपो. वित्थारो पन परमत्थदीपनियं उदानट्ठकथायं (उदा. अट्ठ. १). वुत्तनयेन वेदितब्बो.

पञ्चक्खन्धविभजनादिवसेनाति पञ्चन्नं उपादानक्खन्धानं द्वादसपदिकस्स पच्चयाकारस्स विभजनवसेन. इमस्मिञ्हि दसबलसुत्ते धम्मस्स देसिताकारो पञ्चक्खन्धपच्चयाकारमत्तो. तेनाह ‘‘पञ्चक्खन्धपच्चयाकारधम्मो’’ति. आचरियमुट्ठिया अकरणेन विभूतो, सो पन अत्थतो च सद्दतो च पिहितो हेट्ठामुखजातो वा न होतीति आह ‘‘अनिकुज्जितो’’ति. विवटोति विभावितो. तेनाह ‘‘विवरित्वा ठपितो’’ति . पकासितोति ञाणोभासेन ओभासितो आदीपितोति आह ‘‘दीपितो जोतितो’’ति. तत्थ तत्थ छिन्नभिन्नट्ठाने. सिब्बितगण्ठितन्ति वाकं गहेत्वा सिब्बितं, सिब्बितुं असक्कुणेय्यट्ठाने वाकेन गण्ठितञ्च. छिन्नपिलोतिकाभावेन विगतपिलोतिको धम्मो, तस्स छिन्नपिलोतिकस्स पटिलोमता छिन्नभिन्नताभावेनाति दस्सेन्तो ‘‘न हेत्था’’तिआदिमाह. निवासनपारुपनं परिग्गहणं. सयं पटिभानं कप्पेत्वा. वड्ढेन्ता अत्तनो समयं. समणकचवरन्ति समणवेसधारणवसेन समणपटिरूपताय समणानं कचवरभूतं. अत्तनो रूपपवत्तिया करण्डं कुच्छितं धुत्तं वाति पवत्तेतीति कारण्डवो, दुस्सीलो. तं कारण्डवं. निद्धमथाति नीहरथ. कसम्बुन्ति समणकसटं. अपकस्सथाति अपकड्ढथ नन्ति अत्थो. पलापेति पलापसदिसे. तथा हि तण्डुलसाररहितो धञ्ञपटिरूपको थुसमत्तको पलापोति वुच्चति, एवं सीलादिसाररहितो समणपटिरूपको पलापो वियाति पलापो, दुस्सीलो. ते पलापे. वाहेथाति अपनेथ. पतिस्सताति बाळ्हसतिताय पतिस्सता होथाति.

सद्धाय पब्बजितेनाति राजूपद्दवादीहि अनुपद्दुतेन ‘‘एवञ्हि तं ओतिण्णं जातिआदिसंसारभयं विजिनिस्सामी’’ति वट्टनिस्सरणत्थं आगताय सद्धाय वसेन पब्बजितेन. आचारकुलपुत्तोति आचारेन अभिजातो. तेनाह ‘‘यतो कुतोची’’तिआदि. जातिकुलपुत्तोति जातिसम्पत्तिया अभिजातो. विञ्ञुप्पसत्थानि अङ्गानि सम्मापधानियङ्गभावेन, काये च जीविते च निरपेक्खभावेन वीरियं आरभन्तस्स तथापवत्तवीरियवसेन ‘‘तचो एकं अङ्ग’’न्ति वुत्तं. एस नयो सेसेसुपि. नवसु ठानेसु समाधातब्बन्ति ‘‘कालवसेन पञ्चसु, इरियापथवसेन चतूसू’’ति एवं नवसु ठानेसु वीरियं समाधातब्बं पवत्तेतब्बं.

सो दुक्खं विहरतीति कुसीतपुग्गलो निय्यानिकसासने वीरियारम्भस्स अकरणेन सामञ्ञत्थस्स अनुप्पत्तिया दुक्खं विहरति. सकं वा अत्थं सदत्थं क-कारस्स द-कारं कत्वा . कुसीतस्स अत्थपरिहायनं मूलतो पट्ठाय दस्सेतुं ‘‘छ द्वारानी’’तिआदि वुत्तं. निसज्जावसेन पीठमद्दनतो पीठमद्दनो, निरस्सनवचनं तस्स, कस्सचिपत्थस्स अधारणतो केवलं पीठभारभूतोति अधिप्पायो. अञ्ञत्थ पन ‘‘मखमद्दनो’’ति वुच्चति, तत्थ दानमिच्छाय परेसं मखं पस्सन्तोति अत्थो. लण्डपूरकोति कुच्छिपूरं भुञ्जित्वा वच्चकुटिपूरको.

‘‘आरद्धवीरियो’’तिआदीसु ‘‘कुसीतो पुग्गलो’’ति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो, आसीसाय वसेन थोमितो. आरद्धवीरियेति पग्गहितवीरिये. पहितत्तेति निब्बानं पतिपेसितचित्ते. एतेन सावकानं सम्मापटिपत्तिं सत्थुवन्दनानिसंसञ्च दस्सेसि.

हीनेनाति वट्टनिस्सितेन धम्मेन. तेनाह ‘‘हीनाय सद्धाया’’तिआदि. अग्गेनाति सेट्ठेन विवट्टनिस्सितेन धम्मेन, ईसकम्पि कतकालुसियविगतट्ठेन मण्डट्ठेन च पसन्नम्पि सुरादि न पातब्बं. सासनन्ति परियत्तिपटिपत्तिपटिवेधलक्खणं सासनं. पसन्नं विगतदोसमलत्ता पसादनियत्ता च. पातब्बञ्च पत्तेन विय सुखेन परिभुञ्जितब्बतो दुच्चरितसब्बकिलेसकसावमलपङ्कदोसरहितत्ता च.

मण्डभूता बोधिपक्खियधम्मदेसनापि देसनामण्डो. तस्स एकस्सेव पन देसनामण्डस्स पटिग्गाहका सुप्पटिपन्ना दोसरहिता चतस्सो परिसा पटिग्गहमण्डो. मग्गब्रह्मचरियं तग्गतिकत्ता सकलोपि बोधिपक्खियधम्मरासि ब्रह्मचरियमण्डो. तेनाह ‘‘कतमो देसनामण्डो’’तिआदि. तत्थ विञ्ञातारोति सच्चानं अभिसमेताविनो. तथा हि आदितो ‘‘चतुन्नं अरियसच्चानं आचिक्खणा’’तिआदि वुत्तं. पुब्बभागे ‘‘अत्थि अयं लोको’’तिआदिना इधलोकपरलोकगतसम्मोसविगमेन पवत्तो अधिमोक्खोव अधिमोक्खमण्डो. छड्डेत्वा समुच्छेदवसेन विजहित्वा. चतुभूमकस्स सद्धिन्द्रियस्स अधिमोक्खमण्डेन मण्डभूतं अधिमोक्खं. आदि-सद्देन ‘‘पग्गहमण्डो वीरियिन्द्रियं कोसज्जकसट’’न्तिआदिं पाळिसेसं सङ्गण्हाति. एत्थाति एतस्मिं सासने, ‘‘मण्डस्मि’’न्ति वा वचने. कारणवचनं, तेन ‘‘सत्था सम्मुखीभूतो’’ति सम्मुखभावनायोगो निरासङ्कफलावहोति दस्सेति. तेनाह ‘‘असम्मुखा’’तिआदि. पमाणन्ति अनुरूपं भेसज्जस्स पमाणं. उग्गमनन्ति भेसज्जस्स वमनं विरेचनं, तस्स वा वसेन दोसधातूनं वमनं विरेचनं. एवमेवाति यथा भेसज्जमण्डं वेज्जसम्मुखा निरासङ्का पिवन्ति, एवमेव ‘‘सत्था सम्मुखीभूतो’’ति निरासङ्का वीरियं कत्वा, मण्डपेय्य सासनं पिवथाति योजना. अभिञ्ञासमापत्तिपटिलाभेन सानिसंसा. मग्गफलाधिगमनेन सवड्ढि. परत्थन्ति अत्तनो दिट्ठानुगतिआपत्तिया, तथा सम्मापटिपज्जन्तानं परेसं अत्थन्ति एवमेत्थ अत्थो दट्ठब्बो.

दुतियदसबलसुत्तवण्णना निट्ठिता.

३. उपनिससुत्तवण्णना

२३. जानतो पस्सतोति एत्थ दस्सनं पञ्ञाचक्खुनाव दस्सनं अधिप्पेतं, न मंसचक्खुनाति आह ‘‘द्वेपि पदानि एकत्थानी’’ति. एवं सन्तेपीति पदद्वयस्स एकत्थत्तेपि ञाणलक्खणञाणप्पभावविसयस्स्स तथादस्सनभावाविरोधनाति अत्थो. तेनाह ‘‘जाननलक्खणञ्हि ञाण’’न्तिआदि. ञाणप्पभावन्ति ञाणानुभावेन ञाणकिच्चविसयोभासन्ति अत्थो. तेनाह ‘‘ञाणेन विवट्टे धम्मे पस्सती’’ति. जानतो पस्सतोति च जाननदस्सनमुखेन पुग्गलाधिट्ठाना देसना पवत्ताति आह – ‘‘ञाणलक्खणं उपादाया’’तिआदि. जानतोति वा पुब्बभागञाणेन जानतो, अपरभागेन ञाणेन पस्सतो. जानतोति वा वत्वा न जाननं अनुस्सवाकारपरिवितक्कमत्तवसेन इधाधिप्पेतं, अथ खो रूपानि विय चक्खुविञ्ञाणेन रूपादीनि तेसञ्च समुदयादिके पच्चक्खे कत्वा दस्सनन्ति विभावेतुं ‘‘पस्सतो’’ति वुत्तन्ति एवं वा एत्थ अत्थो.

आसवानं खयन्ति आसवानं अच्चन्तप्पहानं. सो पन तेसं अनुप्पादनिरोधो सब्बेन सब्बं अभावो एवाति आह ‘‘असमुप्पादो खीणाकारो नत्थिभावो’’ति. आसवक्खयसद्दस्स खीणाकारादीसु आगतट्ठानं दस्सेतुं ‘‘आसवानं खया’’तिआदि वुत्तं. उजुमग्गानुसारिनोति किलेसवङ्ककायवङ्कादीनं पहानेन उजुभूते सविपस्सनाहेट्ठिममग्गधम्मे अनुस्सरन्तस्स. यदेव हिस्स परिक्खीणं. खयस्मिं पठमं ञाणं ‘‘ततो अञ्ञा अनन्तरा’’ति खयसङ्खाते अग्गमग्गे तप्परियापन्नमेव ञाणं पठमं उप्पज्जति, तदनन्तरं पन अञ्ञा अरहत्तन्ति. यदिपि गाथाय ‘‘खयस्मिं’’इच्चेव वुत्तं, समुच्छेदवसेन पन ‘‘आसवे खीणे मग्गो खयो’’ति वुच्चतीति आह ‘‘मग्गो आसवक्खयोति वुत्तो’’ति. समणोति समितपापो अधिप्पेतो, सो पन खीणासवो होतीति. ‘‘आसवानं खया’’ति इध फलं, परियायेन पन आसवक्खयो मग्गो, तेन पत्तब्बतो फलं. एतेनेव निब्बानस्सपि आसवक्खयभावो वुत्तोति वेदितब्बो.

जानतो एव पस्सतो एवाति एवमेत्थ नियमो इच्छितो, न अञ्ञथा विसेसाभावतो अनिट्ठापन्नोवाति तस्स नियमस्स फलं दस्सेतुं ‘‘नो अजानतो नो अपस्सतो’’ति वुत्तन्ति आह ‘‘यो पन न जानाति, न पस्सति, तस्स नो वदामीति अत्थो’’ति. इमिना खन्धानं परिञ्ञा आसवक्खयस्स एकन्तिककारणन्ति दस्सेति. एतेनाति ‘‘नो अजानतो, नो अपस्सतो’’ति एतेन वचनेन. ते पटिक्खित्ताति के पन तेति? ‘‘बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति (दी. नि. १.१६८; म. नि. २.२२८) अहेतू अप्पच्चया सत्ता विसुज्झन्ती’’ति (दी. नि. १.१६८; म. नि. २.१०१, २२७) एवमादिवादा. तेसु केचि अभिजातिसङ्कन्तिमत्तेन संसारसुद्धिं पटिजानन्ति, अञ्ञे इस्सरपजापतिकारणादिवसेन. तयिदं सब्बं संसारादीहीति एत्थेव सङ्गहितन्ति दट्ठब्बं. पुरिमेन पदद्वयेनाति ‘‘जानतो पस्सतो’’ति इमिना पदद्वयेन. उपायो वुत्तो ‘‘आसवक्खया’’ति अधिकारतो. इमिनाति ‘‘नो अजानतो, नो अपस्सतो’’ति इमिना पदद्वयेन. अनुपायो होति एस आसवानं खयस्स, यदिदं पञ्चन्नं खन्धानं अपरिञ्ञाति ‘‘जानतो पस्सतो’’ति इमिनाव अनियमवचनेन अनुपायपटिसेधोपि अत्थतो बोधितो होतीति. तमेव हि अत्थतो बोधितभावं विभावेतुं एवं संवण्णना कताति दट्ठब्बं.

दब्बजातिकोति दब्बरूपो. सो हि ‘‘द्रब्यो’’ति वुच्चति ‘‘द्रब्यं विनस्सति नाद्रब्य’’न्तिआदीसु. दब्बजातिको वा सारसभावो, सारुप्पसीलाचारोति अत्थो. यथाह ‘‘न खो दब्ब दब्बा एवं निब्बेठेन्ती’’ति (पारा. ३८४). वत्तसीसे ठत्वाति वत्तं उत्तमं धुरं कत्वा. यो हि परिसुद्धाजीवो कातुं अजानन्तानं सब्रह्मचारीनं अत्तनो वा वस्सवातादिपटिबाहनत्थं छत्तादीनि करोति, सो वत्तसीसे ठत्वा करोति नाम. पदट्ठानं न होतीति न वत्तब्बं नाथकरणधम्मभावेन मग्गफलाधिगमस्स उपनिस्सयभावतो. वुत्तञ्हि ‘‘यानि तानि सब्रह्मचारीनं उच्चावचानि किच्चकरणीयानि, तत्थ दक्खो होती’’तिआदि (दी. नि. ३.३४५). एवं जानतोति एवं वेज्जकम्मादीनं जाननहेतु मिच्छाजीवपच्चया कामासवादयो आसवा वड्ढन्तियेव, न पहीयन्ति. ‘‘एवं खो…पे… आसवानं खयो होती’’ति इमाय पाळिया अरहत्तस्सेव गहणं युत्तं फलग्गहणेन हेतुनो अवुत्तसिद्धत्ता. तेनाह ‘‘आसवानं खयन्ते जातत्ता’’ति.

आगमनं आगमो, तं आवहतीति आगमनीया, पुब्बभागपटिपदा. खयस्मिन्ति भावेनभावलक्खणे भुम्मं, खयेति पन विसये. तेनाह ‘‘आसवक्खयसङ्खाते’’ति. उपनिसीदति फलं एत्थाति कारणं उपनिसा. अरहत्तफलविमुत्ति उक्कट्ठनिद्देसतो. साति विमुत्ति. अस्साति पच्चवेक्खणञाणस्स. मनस्मिं विवट्टनिस्सिते पन अनन्तरूपनिस्सयापि पच्चया सम्भवन्तीति ‘‘लब्भमानवसेन पच्चयभावो वेदितब्बो’’ति वुत्तं.

विरज्जति असेससङ्खारतो एतेनाति विरागो, मग्गो. निब्बिन्दति एतायाति निब्बिदा, बलवविपस्सना. तेनाह ‘‘एतेना’’तिआदि. पटिसङ्खानुपस्सनापि मुच्चितुकम्यतापक्खिका एवाति अधिप्पायेन ‘‘चतुन्नं ञाणानं अधिवचन’’न्ति वुत्तं. ‘‘याव मग्गामग्गञाणदस्सनविसुद्धि, ताव तरुणविपस्सना’’ति हि वचनतो उपक्किलेसविमुत्तउदयब्बयञाणतो परं बलवविपस्सना. रूपारूपधम्मानं विसेसभूतो सामञ्ञभूतो च यो यो सभावो यथासभावो, तस्स जाननं यथासभावजाननं. तदेव दस्सनं. पच्चक्खकरणत्थेन ञातपरिञ्ञा तीरणपरिञ्ञा च गहिता होति. तेनाह ‘‘तरुणविपस्सन’’न्तिआदि. सङ्खारपरिच्छेदेञाणन्ति नामरूपपरिग्गहञाणं वदति. कङ्खावितरणं पच्चयपरिग्गहो धम्मट्ठितिञाणन्तिपि वुच्चति. नयविपस्सनादिकं अनुपस्सनाञाणं सम्मसनं. मग्गामग्गेञाणन्ति मग्गामग्गं ववत्थपेत्वा ठितं ञाणं. सो हि पादकज्झानसमाधि तरुणविपस्सनाय पच्चयो होति. ‘‘समाहितो यथाभूतं पजानाति पस्सती’’ति (सं. नि. ३.५.; ४.९९; ५.१०७१) हि वुत्तं.

पुब्बभागसुखन्ति उपचारज्झानसहितसुखं. दरथ पटिप्पस्सद्धीति कामच्छन्दादिकिलेसदरथस्स पटिपस्सम्भनं. ‘‘सुखंपाहं, भिक्खवे, सउपनिसं वदामी’’ति एत्थ अधिप्पेतसुखं दस्सेतुं ‘‘अप्पनापुब्बभागस्स सुखस्सा’’ति वुत्तं. ‘‘पस्सद्धकायो सुखं वेदेती’’ति (दी. नि. १.४६६;३.३५९; अ.नि. १.३.९६) वुत्तअप्पनासुखस्स पस्सद्धिया पच्चयत्ते वत्तब्बमेव नत्थि. सुखन्ति एत्थापि एसेव नयो. बलवपीतीति फरणलक्खणप्पत्ता पीति. तादिसा हि वितक्कविचारसुखसमाधीहि लद्धप्पच्चया नीवरणं विक्खम्भन्ती तंनिमित्तं दरथं परिळाहं पटिपस्सम्भेति. तेनाह ‘‘सा हि दरथप्पस्सद्धिया पच्चयो होती’’ति. दुब्बलपीतीति तरुणपीति. तेनाह ‘‘सा हि बलवपीतिया पच्चयो होती’’ति. सद्धाति रतनत्तयगुणानं कम्मफलस्स च सद्दहनवसेन पवत्तो अधिमोक्खो, सा पन यस्मा अत्तनो विसये पुनप्पुनं उप्पज्जति, न एकवारमेव, तस्मा आह ‘‘अपरापरं उप्पज्जनसद्धा’’ति. यस्मा सद्दहन्तो सद्धेय्यवत्थुस्मिं पमुदितो होति, तस्मा आह ‘‘सा हि दुब्बलपीतिया पच्चयो होती’’ति. दुक्खदुक्खादिभेदस्स सब्बस्सपि दुक्खस्स वट्टदुक्खन्तोगधत्ता तस्स च इधाधिप्पेतत्ता वुत्तं ‘‘दुक्खन्ति वट्टदुक्ख’’न्ति. जरामरणदुक्खन्ति केचि, सोकादयो चाति अपरे. तदुभयस्सपि सङ्गण्हनतो पठमो एवत्थो युत्तो. यस्मा दुक्खप्पत्तो कम्मस्स फलानि सद्दहति, रतनत्तये च पसादं उप्पादेति, तस्मा वुत्तं ‘‘तञ्हि अपरापरसद्धाय पच्चयो होती’’ति. यस्मा ‘‘आचरियानं सन्तिके धम्मं सुत्वा पवत्तिदुक्ख’’न्ति चिन्तयतो ‘‘एकन्ततो अयं धम्मो इमस्स दुक्खस्स समतिक्कमाय होती’’ति सद्धा उप्पज्जति. तेनाह ‘‘धम्मं सुत्वा तथागते सद्धं पटिलभती’’तिआदि (दी. नि. १.१९१). सविकाराति उप्पादविकारेन सविकारा खन्धजाति जायनट्ठेन. जातिया पन असति तत्थ तत्थ भवे नत्थि दुक्खस्स सम्भवोति आह ‘‘सा हि वट्टदुक्खस्स पच्चयो’’ति. कम्मभवोति कम्मभवादिको तिविधोपि कम्मभवो. सो हि उपपत्तिभवस्स पच्चयो. एवमादिं सन्धायाह ‘‘एतेनुपायेना’’ति. सेसपदानीति उपादानादिपदानि. अनुलोमञाणं सङ्खारुपेक्खापक्खिकत्ता निब्बानग्गहणेन गहितं, गोत्रभुञाणं पठममग्गस्स आवज्जनं. सो हि तेन विपस्सनाय किञ्चि किञ्चि विसेसट्ठानं कयिरतीति तं अनामसित्वा निब्बिदूपनिसो विरागोति ‘‘विरागो’’इच्चेव वुत्तं.

केन उदकेन विदारयित्वा गतपदेसोति कत्वा कन्दरो. नितम्बोतिपि उदकस्स. यथा निन्नं उदकं पवत्तति, तथा निवत्तनभावेन नदीकुञ्छोतिपि वुच्चति. हेमन्तगिम्हउतुवसेन अट्ठ मासे पवत्तो पथवीविवरोति कत्वा पदरो. खुद्दिका उदकवाहिनियो साखा वियाति साखा, खुद्दका सोब्भा कुसुब्भा ओ-कारस्स उ-कारं कत्वा. एवमेव खोतिआदि ‘‘सेय्यथापि, भिक्खवे’’तिआदिना उपनीताय उपमाय उपमेय्येन संसन्दनन्ति, तं योजेत्वा दस्सेतुं ‘‘अविज्जा पब्बतोति दट्ठब्बा’’तिआदि वुत्तं. तत्थ अविज्जा च सन्तानवसेन चिरंतनकालप्पवत्तनतो पचुरजनेहि दुप्पजहनतो ‘‘पब्बतो’’ति वुत्ता. लोकत्तयाभिब्यापनतो अभिसन्दनतो च अभिसङ्खारा मेघसदिसा. अभिसङ्खारा मेघोति दट्ठब्बाति आनेत्वा सम्बन्धो. तथा सेसपदद्वयेपि. विञ्ञाणादिवट्टं अनुपवत्तितो परम्परपच्चयतो च कन्दरादिसदिसा. विमुत्ति एकरसत्ता, हानिवुद्धिअभावतो च सागरसदिसाति उपमासंसन्दनं.

तत्थ यस्मा पुरिमसिद्धाय अविज्जाय सति अभिसङ्खारा, नासति, तस्मा ते उपरिपब्बते पवत्ता विय होन्तीति वुत्तं ‘‘अविज्जा…पे… वस्सनं वेदितब्ब’’न्ति. अस्सुतवा हीतिआदि वुत्तस्सेव अत्थस्स समत्थनं. तण्हाय अभिलासं कत्वाति एतेन सब्बस्सपि अभिसङ्खारवुट्ठितेमनत्थं दीपेति. तण्हा हि ‘‘स्नेहो’’ति वुत्ता. अन्तिमभविकस्स अन्तभवनिब्बत्तको अभिसङ्खारो निब्बानं न पत्तो, तदन्तस्स भागस्स निब्बानं आहच्च ठितो विय होतीति ‘‘महासमुद्दं आहच्च ठितकालो विया’’ति उपमानिदस्सनं कतं. विञ्ञाणादिवट्टं पूरेत्वापि इमिनापि हि अन्तिमभविकस्सेव विञ्ञाणप्पवत्ति दस्सिता. सा हि पूरिताति वत्तब्बा ततो परं विञ्ञाणादिवट्टस्सेव अभावतो. जातस्स पुग्गलस्स जातिपच्चयवट्टदुक्खवेदनाय धम्मस्सवनं इच्छितब्बं, तं पन यदिपि इमस्मिं सुत्ते न आगतं, सुत्तन्तरेसु पन आगतमेवाति ततो आहरित्वा तं वत्तब्बन्ति दस्सेन्तो ‘‘बुद्धवचनं पना’’तिआदिमाह. तयिदं सावकबोधिसत्तानं वसेनायं देसनाति कत्वा वुत्तं. इतरेसं पन वसेन वुच्चमानं सुत्तन्तरग्गहणत्थं पयोजनं नत्थीति ‘‘या ही’’तिआदिमाह. पाळिया वसेन गहितमेवाति सङ्खेपतो वुत्तअत्थस्स वित्थारतो दस्सनं. निब्बत्तीति निब्बत्तमाना खन्धा गहिताति आह ‘‘सविकारा’’ति. अनिच्चतालक्खणादिदीपनतो लक्खणाहटं. कम्माकम्मन्ति विनिच्छयं. निज्जटन्ति निग्गुम्बं, सुद्धन्ति अत्थो. पथवीकसिणादीसु कम्मं आरभतीतिआदि पाळियं समथपुब्बङ्गमा विपस्सना दस्सिताति कत्वा वुत्तं . एवञ्हि पामोज्जादिदस्सनं सम्भवतीति. देवस्साति मेघस्स. कस्मा पनेत्थ ‘‘खीणासवस्स…पे… ठितकालो वेदितब्बो’’ति वुत्तं, ननु पुब्बे देवट्ठानियो अभिसङ्खारो वुत्तो, न अभिसङ्खारो खीणासवोति? नायं दोसो, कारणूपचारेन फलस्स वुत्तत्ता. अभिसङ्खारमूलको हि खन्धसन्तानो खन्धसन्ताने च उच्छिन्नसंयोगे खीणासवसमञ्ञाति.

उपनिससुत्तवण्णना निट्ठिता.

४. अञ्ञतित्थियसुत्तवण्णना

२४. सोति सारिपुत्तत्थेरो. यदि न ताव पविट्ठो, कस्मा ‘‘पाविसी’’ति वुत्तन्ति आह ‘‘पविसिस्सामी’’तिआदि. तेन अवस्सम्भाविनि भूते विय उपचारो होतीति दस्सेति. इदानि तमत्थं उपमाय विभावेन्तो ‘‘यथा कि’’न्तिआदिमाह. अतिप्पगोयेव निक्खन्तदिवसोति पकतिया भिक्खाचरणवेलाय अतिविय पातो एव विहारतो निक्खन्तदिवसभागो. एतदहोसीति एतं ‘‘अतिप्पगो खो’’तिआदिकं चिन्तनं अहोसि. दक्खिणद्वारस्साति राजगहनगरे दक्खिणद्वारस्स वेळुवनस्स च अन्तरा अहोसि, तस्मा ‘‘तेनुपसङ्कमिस्स’’न्ति चिन्तना अहोसीति अधिप्पायो. किं वादीति चतूसु वादेसु कतरं वादं वदसि. किमक्खायीति तस्सेव वेवचनं. किं वदतीति पन चत्तारो वादे सामञ्ञतो गहेत्वा नपुंसकलिङ्गेन वदति यथा किं ते जातलिङ्गं. सब्बनामञ्हेतं, यदिदं नपुंसकलिङ्गं. वदति एतेनाति वादो, दस्सनं. तं सन्धायाह ‘‘किं एत्थ…पे… दस्सनन्ति पुच्छन्ती’’ति. ‘‘धम्मपटिसम्भिदा’’तिआदीसु विय धम्म-सद्दो हेतुअत्थोति आह ‘‘यं वुत्तं कारणं, तस्स अनुकारण’’न्ति. वादस्स वचनस्स अनुप्पत्ति वादप्पवत्ति.

इदं वचनन्ति ‘‘एकमिदाह’’न्तिआदिवचनं. साति ‘‘एके समणब्राह्मणा कम्मवादा’’ति एवं पवत्तकथा. अच्छरं अङ्गुलिफोटनं अरहतीति अच्छरियं. अब्भुतन्ति निरुत्तिनयेन पदसिद्धि दट्ठब्बा. सब्बवादानन्ति सब्बेसं चतुब्बिधवादानं. पठमो हेत्थ सस्सतवादो, दुतियो उच्छेदवादो, ततियो एकच्चसस्सतवादो, चतुत्थो अधिच्चसमुप्पन्नवादो, तेसं सब्बेसं पटिक्खेपतो पटिक्खेपकारणं वुत्तं. पटिच्चसमुप्पादकित्तनं वा पचुरजनञाणस्स अलब्भनेय्यपतिट्ठताय गम्भीरञ्चेव, तथा अवभासनतो चेतसि उपट्ठानतो गम्भीरावभासञ्च करोन्तो. तदेव पदन्ति फस्सपदंयेव आदिभूतं गहेत्वा.

अञ्ञतित्थियसुत्तवण्णना निट्ठिता.

५. भूमिजसुत्तवण्णना

२५. पुरिमसुत्तेति अनन्तरे पुरिमे सुत्ते. वुत्तनयेनेव वेदितब्बन्ति पदत्थे ततो विसिट्ठं अनिद्दिसित्वा इतरं अत्थतो विभावेतुं ‘‘अयं पन विसेसो’’तिआदिमाह. न केवलं फस्सपच्चया उप्पज्जति, अथ खो फस्सस्स सहकारीकारणभूतअञ्ञपच्चया च उप्पज्जतीति. कायेनाति चोपनकायेन, कायविञ्ञत्तियाति अत्थो. सा हि कामं पट्ठाने आगतेसु चतुवीसतिया पच्चयेसु केनचि पच्चयेन चेतनाय पच्चयो न होति. यस्मा पन काये सति एव कायकम्मं नाम होति, नासति, तस्मा सा तस्सा सामग्गियभावेन इच्छितब्बाति वुत्तं ‘‘कायेनपि करियमानं करीयती’’ति. तेनाह भगवा ‘‘काये वा, हानन्द, सति कायसञ्चेतनाहेतु उप्पज्जति अज्झत्तं सुखं दुक्ख’’न्ति. वाचायपीति एत्थापि एसेव नयो. मनसाति पातुभूतेन मनसा, न मनमत्तेनाति. अत्तना परेहि अनुस्साहितेन. परेनाति परेन अनुस्साहेन. सम्पजानेनाति ञाणसम्पयुत्तचित्तवसेन पजानन्तेन. असम्पजानेनाति तथा न सम्पजानन्तेन. तस्साति सुखदुक्खस्स. कायसञ्चेतनाहेतूति कायकम्मनिमित्तं, कायिकस्स कम्मस्स कतत्ता उपचितत्ताति अत्थो. एस नयो सेससञ्चेतनासुपि. उद्धच्चसहगतचेतना पवत्तियं विपाकं देतियेवाति ‘‘वीसति चेतना लब्भन्ती’’ति वुत्तं. तथा वचीद्वारेति एत्थ ‘‘कामावचरकुसलाकुसलवसेन वीसति चेतना लब्भन्ती’’ति इदं तथा-सद्देन उपसंहरति. रूपारूपचेतनाहीति रूपावचरारूपावचरकुसलचेतनाहि. तप्पच्चयं यथारहन्ति अधिप्पायो. तापि चेतनाति यथावुत्ता एकूनवीसति चेतना अविज्जापच्चया होन्ति कुसलानम्पि पगेव इतराधिट्ठहिताविज्जस्सेव उप्पज्जनतो, अञ्ञथा अनुप्पज्जनतो. यथावुत्तचेतनाभेदन्ति यथावुत्तं कायचेतनादिविभागं. परेहि अनुस्साहितो सरसेनेव पवत्तमानो. परेहि कारियमानोति परेहि उस्साहितो हुत्वा कयिरमानो. जानन्तोपीति अनुस्सवादिवसेन जानन्तोपि. कम्ममेव जानन्तोति तदा अत्तना करियमानकम्ममेव जानन्तो.

चतूसूति ‘‘सामं वा परे वा सम्पजानो वा असम्पजानो वा’’ति एवं वुत्तेसु चतूसु ठानेसु. यथावुत्ते एकूनवीसतिचेतनाधम्मे असङ्खारिकससङ्खारिकभावेन सम्पजानकतासम्पजानकतभावेन चतुगुणे कत्वा वुत्तं ‘‘छसत्तति द्वेसता चेतनाधम्मा’’ति. येसं सहजातकोटि लब्भति, तेसम्पि उपनिस्सयकोटि लब्भतेवाति ‘‘उपनिस्सयकोटिया अनुपतिता’’तिइच्चेव वुत्ता. तेति यथावुत्ता सब्बेपि धम्मा. सो कायो न होतीति एत्थ पसादकायोपि गहेतब्बो. तेनाह ‘‘यस्मिं काये सती’’तिआदि. सो कायो न होतीति सो कायो पच्चयनिरोधेन न होति. वाचाति सद्दवाचा. मनोति यं किञ्चि विञ्ञाणं. इदानि कम्मवसेनेव योजेतुं ‘‘अपिचा’’तिआदि वुत्तं. एसेव नयो ‘‘वाचापि द्वारभूता मनोपि द्वारभूतो’’ति. खीणासवस्स कथं कायो न होति, न तस्स कायकम्माधिट्ठानन्ति अधिप्पायो. अविपाकत्ताति अविपाकधम्मत्ताति अत्थो. कायो न होतीति वुत्तं अकम्मकरणभावतो.

न्ति कम्मं. खेत्तं न होतीति तस्स दुक्खस्स अविरुहनट्ठानत्ता. विरुहनट्ठानादयो ब्यतिरेकवसेन वुत्ता. तेनाह ‘‘न होती’’ति. कारणट्ठेनाति आधारभूतकारणभावेन. सञ्चेतनामूलकन्ति सञ्चेतनानिमित्तं. विरुहनादीनं अत्थानन्ति ‘‘विरुहनट्ठेना’’तिआदिना वुत्तानं अत्थानं. इमिना विरुहनादिभावेन वेदना ‘‘सुखदुक्खवेदना’’ति कथिता, नयिध जेट्ठलक्खणं सुखदुक्खं निप्पयोजकस्स सुखस्स दुक्खस्स च अधिप्पेतत्ता. उपेक्खावेदनापेत्थ सुखसण्हसभावविपाकभूता वेदनाव.

भूमिजसुत्तवण्णना निट्ठिता.

६. उपवाणसुत्तवण्णना

२६. वट्टदुक्खमेवकथितं इतरदुक्खस्सपि विपाकस्स सङ्गण्हनतो.

उपवाणसुत्तवण्णना निट्ठिता.

७. पच्चयसुत्तवण्णना

२७. पटिपाटियाति पटिपाटिया ठपनेन. चतुसच्चयोजनं दस्सेतुं परियोसान…पे… आदि वुत्तं. दुक्खसच्चवसेनाति परिञ्ञेय्यभाववसेन. जरामरणापदेसेन हि पञ्चुपादानक्खन्धा वुत्ता, ते चस्स अत्तनो फलस्स पच्चया न होन्ति. तं सन्धाय वुत्तं ‘‘पच्चयं जानाती’’ति. विनेय्यज्झासयवसेन हेत्थ देसना पवत्ता. सम्पन्नोति समन्नागतो. आगतोति उपगतो, अधिगतोति अत्थो. पस्सतीति पच्चवेक्खणञाणेन पच्चक्खतो पस्सति, मग्गपञ्ञाय एवं असम्मोहपटिवेधवसेन पस्सति. मग्गञाणेनेव, न फलञाणेन. धम्मसोतं समापन्नोति अरियधम्मसोतं सम्मदेव आपन्नो पत्तो. अनये नइरियनतो, अये च इरियनतो, सदेवकेन च लोकेन ‘‘सरण’’न्ति अकरणीयतो अरियपक्खं भजन्तो पुथुज्जनभूमिं अतिक्कन्तो. निब्बेधिकपञ्ञायाति चतुन्नं अरियसच्चानं निब्बिज्झनकपञ्ञाय. आहच्च तिट्ठति मग्गक्खणे, फलक्खणे पन आहच्च ठितो नाम.

पच्चयसुत्तवण्णना निट्ठिता.

८. भिक्खुसुत्तवण्णना

२८. उत्तानमेव सब्बसोव सत्तमे आगतनयत्ता, विनेय्यज्झासयवसेन हि इदं सुत्तं सत्थारा अञ्ञस्मिं आसने देसितं, परिसाय विवट्टेन सात्थिकाति सत्थु देसना आगताति अयं पटिग्गाहकाधीना होतीति धम्मगारवेन सङ्गहं आरोपेन्तियेव.

भिक्खुसुत्तवण्णना निट्ठिता.

९. समणब्राह्मणसुत्तवण्णना

२९. अक्खरभाणकानन्ति अक्खररुचीनं. उपसग्गेन पदवड्ढनम्पि रुच्चन्ति. तेनाह ‘‘ते ही’’तिआदि.

समणब्राह्मणसुत्तवण्णना निट्ठिता.

१०. दुतियसमणब्राह्मणसुत्तवण्णना

३०. द्वीसु सुत्तेसूति नवमदसमसुत्तेसु.

दुतियसमणब्राह्मणसुत्तवण्णना निट्ठिता.

दसबलवग्गवण्णना निट्ठिता.

४. कळारखत्तियवग्गो

१. भूतसुत्तवण्णना

३१. अजितमाणवेनाति सोळससु बावरियब्राह्मणपरिचारकेसु ‘‘अजितो’’ति लद्धनामेन माणवेन. सङ्खा वुच्चति पञ्ञा, सङ्खाता परिञ्ञाता धम्मा येसं ते सङ्खातधम्मा, पटिविद्धसच्चा खीणासवा. सेक्खा पन विपाकस्स अपरिञ्ञातत्ता ‘‘सङ्खातधम्मा’’ति न वुच्चन्ति. सेक्खधम्मसमन्नागमेन ते सेक्खा. ते पन कामं पुग्गलपटिलाभवसेन अनेकसहस्साव होन्ति, चतुमग्गहेट्ठिमफलत्तयस्स पन वसेन तंसमङ्गितासामञ्ञेन न सत्तजनतो उद्धन्ति आह ‘‘सत्त जने’’ति नियमेत्वा विसेसेति. संकिलेसवज्जं, ततो वा अत्तानं विय विनेय्यलोकं निपाति रक्खतीति निपको, तस्स भावो नेपक्कं, ञाणन्ति आह ‘‘नेपक्कं वुच्चति पञ्ञा, ताय समन्नागतत्ता निपको’’ति.

‘‘को नु खो इमस्स पञ्हस्स अत्थो’’ति चिन्तेन्तो पञ्हाय कङ्खति नाम. ‘‘कथं ब्याकरमानो नु खो सत्थु अज्झासयं न विरोधेमी’’ति चिन्तेन्तो अज्झासयं कङ्खति नाम. सुजाननीयत्थपरिच्छेदं कत्वा चिन्तना हेत्थ ‘‘कङ्खा’’ति अधिप्पेता, न विचिकिच्छाति. पहीनविचिकिच्छो हि महाथेरो आयस्मतो अस्सजिमहाथेरस्स सन्तिकेयेव, विचिननभूतं कुक्कुच्चसदिसं पनेतं वीमंसनमत्तन्ति दट्ठब्बं. पत्तं आदाय चरन्तोति पब्बजितभावलक्खणं. धम्मसेनापतिभावेन वा मम पत्तधम्मदेसनावारं आदाय चरन्तोति एवं वा एत्थ अत्थो दट्ठब्बो.

जातन्ति यथारहं पच्चयतो उप्पन्नं, सङ्खतन्ति अत्थो. पञ्हब्याकरणं उपट्ठासीति पञ्हस्स ब्याकरणता पटिभासि. ‘‘सम्मप्पञ्ञाय पस्सती’’ति पाठो, अट्ठकथायं पन ‘‘सम्मप्पञ्ञाय पस्सतो’’ति पदं उद्धरित्वा ‘‘पस्सन्तस्सा’’ति अत्थो वुत्तो. तं ‘‘भूतन्ति…पे… पटिपन्नो होती’’ति इमाय पाळिया न समेति, तस्मा यथादस्सितपाठो एव युत्तो. याव अरहत्तमग्गा निब्बिदादीनं अत्थायाति समितापेक्खधम्मवसा पदं वदन्ति. आहारसम्भवन्ति पच्चयहेतुकं. सेक्खपटिपदा कथिता ‘‘निब्बिदाय विरागाय निरोधाय पटिपन्नो होती’’ति वचनतो. एस नयो निरोधवारेपि. निब्बिदाति करणे पच्चत्तवचनं, विरागा निरोधाति करणे निस्सक्कवचनन्ति आह ‘‘सब्बानि कारणवचनानी’’ति. अनुपादाति अनुपादाय. भूतमिदन्तिआदिमाह सब्बसुत्तं आहच्चभासितं जिनवचनमेव करोन्तो.

भूतसुत्तवण्णना निट्ठिता.

२. कळारसुत्तवण्णना

३२. तस्स थेरस्स नामं जातिसमुदागतं. निवत्तोति पुब्बे वट्टसोतस्स पटिसोतं गन्तुं आरद्धो, तं अविसहन्तो अनुसोतमेव गच्छन्तो, ततो निवत्तो परिक्लेसविधमे असंसट्ठो वियुत्तो होति. एत्थ चेतनाति वा अस्सासो. हीनायावत्तनं नाम कामेसु सापेक्खताय, तत्थ च निरपेक्खता ततियमग्गाधिगमेनाति दस्सेन्तो ‘‘तयो मग्गे’’तिआदिमाह. सावकपारमीञाणं थेरस्स अरहत्ताधिगमेन निप्फन्नं, तस्मा तस्स तं उपरिमकोटिया अस्सासो वुत्तो. उग्घाटिताति विवटा, वूपसमिताति अत्थो. तत्थाति अरहत्तप्पत्तियं. विचिकिच्छाभावन्ति निब्बेमतिकतं.

एवं ब्याकताति ‘‘खीणा जाती’’तिआदिका एवं उत्तानकं न ब्याकता, परियायेन पन ब्याकता. केनचीति केनचिपि कारणेन. एवं उत्तानकं ब्याकरिस्सति.

तस्स पच्चयस्स खयाति तस्स कम्मभवसङ्खातस्स पच्चयस्स अविज्जाय सहकारितायं सङ्गहितस्स खया अनुप्पादा निरोधा. खीणस्मिन्ति खीणे. अनुप्पादनिरोधेन निरुद्धे जातिया यथावुत्ते पच्चये. जातिसङ्खातं फलं खीणं अनुप्पत्तिधम्मतं आपादितन्ति. विदितं ञातं. आजानाति चतुसच्चं हेट्ठिममग्गेहि ञातं अनतिक्कमित्वाव पटिविज्झतीति अञ्ञा अग्गमग्गो. तदुपचारेन अग्गफलं इध ‘‘अञ्ञा’’ नाम. पच्चयोति भवूपपत्तिया पच्चयो पटिच्चसमुप्पादो.

मेति मया. अञ्ञासि आकारग्गहणेन चित्ताचारं जानाति. तेनाति भगवता. ब्याकरणं अनुमोदितं पञ्हब्याकरणस्स विसयकतभावतो.

अयमस्स विसयोति अयं वेदना अस्स सारिपुत्तत्थेरस्स सविसयो तत्थ विसयभावेन पवत्तत्ता. किञ्चापीति किञ्चापि सुखा वेदना ठितिसुखा दुक्खा वेदना विपरिणामसुखा, अदुक्खमसुखा वेदना ञाणसुखा. विपरिणामकोटियाति अनिच्चभावेन सब्बाव वेदना दुक्खा नाम. सुखपटिक्खेपतोपि हि सुखपीतिया फरणताय सुखाति तिक्खमत्तेन विपरिणामदुक्खाति विपरिणामतो अभावाधिगमेन सुखनिरोधक्खणमत्तेन. तथा हि वुत्तं पपञ्चसूदनियं ‘‘सुखाय वेदनाय अत्थिभावो सुख’’न्ति. सुखकामो दुक्खं तितिक्खति. अपरिञ्ञातवत्थुकानञ्हि सुखवेदनुपरमो दुक्खतो उपट्ठाति, तस्मायमत्थो वियोगेन दीपेतब्बो. ‘‘दुक्खा विपरिणामसुखा’’ति एत्थापि एसेव नयो. तथाचाह पपञ्चसूदनियं ‘‘दुक्खाय वेदनाय नत्थिभावो सुख’’न्ति. दुक्खवेदनुपरमो हि वुत्तानं सुखतो उपट्ठाति एवाति वदन्ति. तस्स योगस्स वूपसमेन ‘‘अहो सुखं जात’’न्ति मज्झत्तवेदनाय जाननभावो याथावतो अवबुज्झनं सुखं. अदुक्खमसुखापि वेदना विजानन्तस्स सुखं होति तस्स सुखुमताय विञ्ञेय्यभावतो. यथा रूपारूपधम्मानं सलक्खणतो सामञ्ञलक्खणतो च सम्मदेव अवबोधो परमं सुखं. तेनाह –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४);

अञ्ञाणदुक्खाति अजाननभावो अदुक्खमसुखावेदनाय दुक्खं. सम्मा विभागजाननसभावो ञाणस्स सम्भवो. ञाणसम्पयुत्ता हि ञाणूपनिस्सया अदुक्खमसुखा वेदना पसत्थाकारा, यतो सा इट्ठा चेव इट्ठफला चाति. अजाननभावोति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो. ‘‘दुक्खन्ति विदितो’’ति पाळि, अट्ठकथायं पन विदितन्ति पदुद्धारो कतो, तं अत्थदस्सनमत्तन्ति दट्ठब्बं.

वेदनापरिच्छेदजाननेति ‘‘तिस्सो इमा वेदना’’ति एवं परिच्छेदतो जानने. अञ्ञासीति कदा अञ्ञासि? इमस्मिं देसनाकालेति वदन्ति, पटिवेधकालेति पन युत्तं. यथापटिविद्धा हि वेदना इध थेरेन देसिताति. इमिना कारणेनाति ‘‘यदनिच्चं तं दुक्ख’’न्ति वेदनानं अनिच्चताय दुक्खभावजाननसङ्खातेन कारणेन. तंनिमित्तं हिस्स वेदनासु तण्हा न उप्पज्जति. अतिप्पपञ्चोति अतिवित्थारो. दुक्खस्मिं अन्तोगधं दुक्खपरियापन्नत्ता. दुक्खन्ति सब्बं वेदयितं दुक्खं सङ्खारदुक्खभावतो. ञातमत्तेति याथावतो अवबुज्झनमत्ते. तण्हा न तिट्ठतीति न सन्तिट्ठति नप्पवत्तति.

कथं विमोक्खाति अज्झत्तबहिद्धाभेदेसु विमुत्ता. हेतुम्हि चेतं निस्सक्कवचनन्ति हेतुअत्थेन करणवचनेन अत्थमाह ‘‘कतरेन विमोक्खेना’’ति. करणत्थेपि वा एतं निस्सक्कवचनन्ति तथा वुत्तं. अभिनिवेसोति विपस्सनारम्भो. बहिद्धाधम्मापि दट्ठब्बायेव सब्बस्सपि परिञ्ञेय्यस्स परिजानितब्बतो. ञाणं पवत्तेत्वा. तेति अज्झत्तसङ्खारे. ववत्थपेत्वाति सलक्खणतो परिच्छिन्दित्वा. बहिद्धा ओतारेतीति बहिद्धासङ्खारेसु ञाणं ओतारेति. अज्झत्तं ओतारेतीति अज्झत्तसङ्खारे सम्मसति. तत्र तस्मिं चतुक्के. तेसं ववत्थानकालेति तेसं अज्झत्तसङ्खारानं विपस्सनाकाले.

सब्बुपादानक्खयाति सब्बसो उपादानानं खया. कामं दिट्ठिसीलब्बतअत्तवादुपादानानि पठममग्गेनेव खीयन्ति, कामुपादानं पन अग्गमग्गेनाति तस्स वसेन ‘‘सब्बुपादानक्खया’’ति वदन्तो थेरो अत्तनो अरहत्तपत्तिं ब्याकरोति. तेनाह ‘‘आसवा नानुस्सवन्ती’’ति. सतोति इमिना सतिवेपुल्लप्पत्तिं दस्सेति. चक्खुतो रूपे सवन्तीति चक्खुविञ्ञाणवीथियं तदनुगतमनोविञ्ञाणवीथियञ्च रूपारम्मणा आसवा पवत्तन्तीति. किञ्चापि तत्थ कुसलादीनम्पि पवत्ति अत्थि, कामासवादयो एव वणतो यूसं विय पग्घरणकअसुचिभावेन सन्दन्ति, तथा सेसवारेसु. तेनाह ‘‘एव’’न्तिआदि, तस्मा ते एव ‘‘आसवा’’ति वुच्चन्ति. तत्थ हि पग्घरणकअसुचिम्हि निरुळ्हो आसवसद्दो. ‘‘अत्तानं नावजानामी’’ति वुत्तत्ता ‘‘ओमानपहानं कथित’’न्ति आह. तेन आसवेसु समुदायुपलक्खणं कथितन्ति दट्ठब्बं. न हि सेय्यमानादिप्पहानेन विना हीनमानंयेव पजहति. पजाननाति ‘‘नापरं इत्थत्ताया’’ति वुत्तपजाननसम्पन्नो होतीति.

सरूपभेदतोपीति ‘‘चत्तारो’’ति एवं परिमाणपरिच्छेदतोपि. इदं भगवा दस्सेन्तो आहाति सम्बन्धो. इदन्ति च ‘‘अयम्पि खो’’तिआदिवचनं सन्धायाह.

असम्भिन्नाय एवाति यथानिसिन्नाय एव, अवुट्ठिताय एवाति अत्थो. पुग्गलथोमनत्थन्ति देसनाकुसलानं आनन्दत्थेरादीनं पुग्गलानं पसंसनत्थं उक्कंसनत्थं. धम्मथोमनत्थन्ति पटिपत्तिधम्मस्स पसंसनत्थं. तेपीति आनन्दत्थेरादयो भिक्खूपि. धम्मपटिग्गाहका भिक्खू. अत्थेति सीलादिअत्थे. धम्मेति पाळिधम्मे.

अस्साति भगवतो. आनुभावं करिस्सति ‘‘दिवसञ्चेपि भगवा’’तिआदिना. न्ति सारिपुत्तत्थेरं. अहम्पि तथेव थोमेस्सामि ‘‘सा हि भिक्खू’’तिआदिना. एवं चिन्तेसीति एवं वक्खमानेन धम्मदायाददेसनाय चिन्तिताकारेन चिन्तेसि. तेनाह ‘‘यथा’’तिआदि. एकज्झासयायाति समानाधिप्पायाय. मतियाति पञ्ञाय. अयं देसना अग्गाति भगवा धम्मसेनापतिं गुणतो एवं पग्गण्हातीति कत्वा वुत्तं.

पकासेत्वाति गुणतो पाकटं पञ्ञातं कत्वा सब्बसावकेहि सेट्ठभावे ठपेतुकामो. चित्तगतिया चित्तवसेन कायस्स परिणामनेन ‘‘अयं कायो इदं चित्तं विय होतू’’ति कायसमानगतिकत्ताधिट्ठानेन. कथं पन कायो दन्धप्पवत्तिको लहुपरिवत्तेन चित्तेन समानगतिको होतीति? न सब्बथा समानगतिको. यथेव हि कायवसेन चित्तविपरिणामने चित्तं सब्बथा कायेन समानगतिकं होति. न हि तदा चित्तं सभावसिद्धेन अत्तनो खणेन अवत्तित्वा दन्धवुत्तिकस्स रूपधम्मस्स खणेन वत्तितुं सक्कोति, ‘‘इदं चित्तं अयं कायो विय होतू’’ति पनाधिट्ठानेन दन्धगतिकस्स कायस्स अनुवत्तनतो याव इच्छितट्ठानप्पत्ति होति, ताव कायगतिअनुलोमेनेव हुत्वा सन्तानवसेन पवत्तमानं चित्तं कायगतिया परिणामितं नाम होति, एवं ‘‘अयं कायो इदं चित्तं विय होतू’’ति अधिट्ठानेन पगेव सुखलहुसञ्ञाय सम्पादितत्ता अभावितिद्धिपादानं विय दन्धं अवत्तित्वा यथा लहुकतिपयचित्तवारेहेव इच्छितट्ठानप्पति होति, एवं पवत्तरूपता विञ्ञायतीति.

अधिप्पायानुरूपमेव तस्स भगवतो थोमनाय कतत्ता. इदं नाम अत्थजातं भगवा पुच्छिस्सतीति पुब्बे मया अविदितं अपस्सं. आसयजाननत्थन्ति ‘‘एवं ब्याकरोन्तेन सत्थु अज्झासयो गहितो होती’’ति एवं सत्थु अज्झासयजाननत्थं. दुतियं पञ्हं पुच्छन्तो भगवा पठमं पञ्हं अनुमोदि दुतियं पञ्हं पुच्छन्तेनेव पठमपञ्हविस्सज्जनस्स सम्पटिच्छितभावतो.

एतं अहोसीति एतं परिवितक्कनं अहोसि. अस्साति कळारखत्तियस्स भिक्खुनो. धम्मे दहतीति धम्मधातु, सावकपारमीञाणं, सावकविसये धम्मे दहति याथावतो अजिते कत्वा ठपेतीति अत्थो. तेनाह ‘‘धम्मधातू’’तिआदि. सब्बञ्ञुतञ्ञाणगतिकमेव विसये. गोचरधम्मेति गोचरभूते ञेय्यधम्मे.

कळारसुत्तवण्णना निट्ठिता.

३. ञाणवत्थुसुत्तवण्णना

३३. ञाणमेव ञाणवत्थु सम्पत्तीनं कारणभावतो. चतूसूति चतुसच्चस्स बोधनवसेन वुत्तेसु चतूसु ञाणेसु. पठमन्ति ‘‘जरामरणे ञाण’’न्ति एवं वुत्तं ञाणं, येन धारणपरिचयमनसिकारवसेन पवत्तं सब्बं गण्हि. सन्निचयञाणमयं सवनमयं नामत्वेव वेदितब्बं. सभावतो पच्चयतो चस्स परिग्गण्हनञाणं सम्मसनञाणंत्वेव वेदितब्बं. जरामरणसीसेन चेत्थ जरामरणवन्तोव धम्मा गहिता. पटिवेधञाणन्ति असम्मोहतो पटिविज्झनञाणं. इमिना धम्मेनाति हेतुम्हि करणवचनं. इमस्स हि धम्मस्स अधिगमहेतु अयं अरियो अतीतानागते नयेनपि चतुसच्चधम्मे अभिसम्बुज्झति. मग्गञाणमेव पन अतीतानागते नयनसदिसं कत्वा दस्सेतुं ‘‘मग्गञाणधम्मेन वा’’ति दुतियविकप्पो वुत्तो. एवञ्हि ‘‘अकालिक’’न्ति समत्थितं होति.

ञाणचक्खुना दिट्ठेनाति धम्मचक्खुभूतेन ञाणचक्खुना असम्मोहपटिवेधवसेन पच्चक्खतो दिट्ठेन. पञ्ञाय विदितेनाति मग्गपञ्ञाय तथेव विदितेन. यस्मा तथा दिट्ठं विदितं सब्बसो पत्तं महाउपायो होति, तस्मा वुत्तं ‘‘परियोगाळ्हेना’’ति. दिट्ठेनाति वा दस्सनेन, धम्मं पस्सित्वा ठितेनाति अत्थो. विदितेनाति चत्तारि सच्चानि विदित्वा पाकटानि कत्वा ठितेन. अकालिकेनाति न कालन्तरविपाकदायिना. पत्तेनाति चत्तारि सच्चानि पत्वा ठितत्ता धम्मं पत्तेन. परियोगाळ्हेनाति चतुसच्चधम्मे परियोगाहित्वा ठितेन. अतीतानागते नयं नेतीति अतीते च अनागते च नयं नेति हरति पेसेति. इदं पन पच्चवेक्खणञाणस्स किच्चं, सत्थारा पन मग्गञाणं अतीतानागते नयनसदिसं कतं तंमूलकत्ता. अतीतमग्गस्स हि पच्चवेक्खणं नाम होति, तस्मा मग्गञाणं नयनसदिसं कतं नाम होति, पच्चवेक्खणञाणेन पन नयं नेति. तेनाह ‘‘एत्थ चा’’तिआदि. यथा पन तेन नयं नेति. तं आकारं दस्सेतुं ‘‘ये खो केची’’तिआदि वुत्तं. एत्थ च नयनुप्पादनं नयञाणस्सेव पवत्तिविसेसो. तेन वुत्तं ‘‘पच्चवेक्खणञाणस्स किच्च’’न्ति. किञ्चापि ‘‘इमिनाति मग्गञाणधम्मेन वा’’ति वुत्तं, दुविधं पन मग्गफलञाणं सम्मसनञाणपच्चवेक्खणाय मूलकारणं, न नयनस्साति दुविधेन ञाणधम्मेनाति न न युज्जति. तथा चतुसच्चधम्मस्स ञातत्ता मग्गफलसङ्खातस्स वा धम्मस्स सच्चपटिवेधसम्पयोगं गतत्ता ‘‘नयनं होतू’’ति तेन ‘‘इमिना धम्मेना’’ति ञाणस्स विसयभावेन ञाणसम्पयोगेन तदञातेनाति च अत्थो न न युज्जति. अनुअयेति धम्मञाणस्स अनुरूपवसेन अये बुज्झनञाणे दिट्ठानं अदिट्ठानयनतो अदिट्ठस्स दिट्ठताय ञापनतो च. तेनाह ‘‘धम्मञाणस्स अनुगमने ञाण’’न्ति. खीणासवस्स सेक्खभूमि नाम अग्गमग्गक्खणो . कस्मा पनेतं एवं वुत्तन्ति चे? ‘‘एवं जरामरणं पजानाती’’तिआदिना वत्तमानवसेन देसनाय पवत्तत्ता.

ञाणवत्थुसुत्तवण्णना निट्ठिता.

४. दुतियञाणवत्थुसुत्तवण्णना

३४. सत्तरीति त-कारस्स र-कारादेसं वुत्तं. सत्ततिसद्देन वा समानत्थो सत्तरिसद्दो. ब्यञ्जनरुचिवसेन ब्यञ्जनं भणन्तीति ब्यञ्जनभाणका. तेनाह ‘‘बहुब्यञ्जनं कत्वा’’तिआदि. तिट्ठति तत्थ फलं तदायत्तवुत्तितायाति ठिति, पच्चुप्पन्नलक्खणस्स धम्मस्स ठिति धम्मट्ठिति. अथ वा धम्मोति कारणं, पच्चयोति अत्थो. धम्मस्स यो ठितिसभावो, सोव धम्मतो अञ्ञो नत्थीति धम्मट्ठिति, पच्चयो. तत्थ ञाणं धम्मट्ठितिञाणं. तेनाह आयस्मा धम्मसेनापति – ‘‘पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाण’’न्ति (पटि. म. मातिका ४). तथा चाह ‘‘पच्चयाकारे ञाण’’न्तिआदि. तत्थ धम्मानन्ति पच्चयुप्पन्नधम्मानं. पवत्तिट्ठितिकारणत्ताति पवत्तिसङ्खाताय ठितिया कारणत्ता. ‘‘जातिपच्चया जरामरण’’न्तिआदिना अद्धत्तये अन्वयब्यतिरेकवसेन पवत्तिया छब्बिधस्स ञाणस्स. खयो नाम विनासो, सोव भेदोति. विरज्जनं पलुज्जनं. निरुज्झनं अन्तरधानं. एकेकस्मिन्ति जरामरणादीसु एकेकस्मिं. पुब्बे ‘‘यथाभूतञाण’’न्ति तरुणविपस्सनं आह. तस्मा इधापि धम्मट्ठितिञाणं विपस्सनाति गहेत्वा ‘‘विपस्सनापटिविपस्सना कथिता’’ति वुत्तं.

दुतियञाणवत्थुसुत्तवण्णना निट्ठिता.

५. अविज्जापच्चयसुत्तवण्णना

३५. देसनं ओसापेसीति यथारद्धकथं ठपेसि. तत्थ निसिन्नस्स दिट्ठिगतिकस्स लद्धिया भिन्दनवसेन उपरि कथेतुकामो. बुद्धानञ्हि देसनावारं पच्छिन्दापेत्वा पुच्छितुं समत्थो नाम कोचि नत्थि. तेनाह ‘‘दिट्ठिगतिकस्स ओकासदानत्थ’’न्ति. दुप्पञ्हो एसो सत्तूपलद्धिया पुच्छितत्ता . सत्तूपलद्धिवादपदेनाति ‘‘सत्तो जीवो उपलब्भती’’ति एवं पवत्तदिट्ठिदीपकपदवसेन. वदन्ति एतेनाति वादो. दिट्ठि-सद्दो पन द्वयसङ्गहितो, ब्रह्मचरियवासो पन परमत्थतो अरियमग्गभावनाति आह ‘‘अरियमग्गवासो’’ति. अयं दिट्ठीति अनञ्ञे सरीरजीवाति दिट्ठि. ‘‘जीवो’’ति च जीवितमेव वदन्ति. वट्टन्ति दुविधं वट्टं. निरोधेन्तोति अनुप्पत्तिधम्मतं आपादेन्तो. समुच्छिन्दन्तोति अप्पवत्तियं पापनेन उपच्छिन्दन्तो. तदेतं मग्गेन निरोधेतब्बं वट्टं निरुज्झतीति योजना. ‘‘अयं सत्तो विनासं अभावं पत्वा सब्बसो उच्छिज्जती’’ति एवं उच्छेददिट्ठिया गहिताकारस्स सम्भवे सच्चभावे सति. न होतीति सात्थको न होति.

गच्छतीति सरीरतो निक्खमित्वा गच्छति. विवट्टेन्तोति अप्पवत्तिं करोन्तोति अत्थो. विवट्टेतुं न सक्कोति निच्चस्स अप्पवत्तिं पापेतुं असक्कुणेय्यत्ता. मिच्छादिट्ठि सम्मादिट्ठिं विज्झति असमाहितपुग्गलसेवनवसेन तथा पवत्तितुं अप्पदानवसेन च पजहितब्बापजहनवसेन सम्मादिट्ठिं विज्झति. विसूकमिवाति कण्डको विय. न केवलं अननुवत्तकोव, अथ खो विरोधोपि ‘‘निच्च’’न्तिआदिना पवत्तनधम्मताय विञ्ञापनतो. विरूपं बीभच्छं फन्दितं विप्फन्दितं. पण्णपुप्फफलपल्लवानं अवत्थुभूतो तालो एव तालावत्थु ‘‘असिवे सिवा’’ति वोहारो विय. केचि पन ‘‘तालवत्थुकतानी’’ति पठन्ति, अवत्थुभूतताय तालो विय कतानीति अत्थो. तेनाह ‘‘मत्थकच्छिन्नतालो विया’’ति. अनुअभावन्ति विनासं.

अविज्जापच्चयसुत्तवण्णना निट्ठिता.

६. दुतियअविज्जापच्चयसुत्तवण्णना

३६. इति वाति एवं वा. जरामरणस्स चेव जरामरणसामिकस्स च खणवसेन यो वदेय्य. अविसारदधातुको पुच्छितुं अच्छेकताय मङ्कुभावेन जातो. तेनाह ‘‘पुच्छितुं न सक्कोती’’ति.

दुतियअविज्जापच्चयसुत्तवण्णना निट्ठिता.

७. नतुम्हसुत्तवण्णना

३७. तुम्हाकन्ति कायस्स अनत्तनियभावदस्सनमेव पनेतन्ति या तस्स अनत्तनियता, तं दस्सेतुं ‘‘अत्तनि ही’’तिआदि वुत्तं. यदि न अत्तनियं, परकियं नाम सियाति, तम्पि नत्थीति दस्सेन्तो ‘‘नापि अञ्ञेस’’न्ति आह. नयिदं पुराणकम्ममेवाति ‘‘इदं कायो’’ति वुत्तसरीरं पुराणकम्ममेव न होति. न हि कायो वेदनासभावो. पच्चयवोहारेनाति कारणोपचारेन. अभिसङ्खतन्तिआदि नपुंसकलिङ्गवचनं. पुरिमलिङ्गसभागतायाति ‘‘पुराणमिदं कम्म’’न्ति एवं वुत्तपुरिमनपुंसकलिङ्गसभागताय. अञ्ञमञ्ञाभिमुखेहि समेच्च पच्चयेहि कतो अभिसङ्खतोति आह ‘‘पच्चयेहि कतोति दट्ठब्बो’’ति. अभिसञ्चेतयितन्ति तथा अभिसङ्खतत्तसङ्खातेन अभिमुखभावेन चेतयितं पकप्पितं, पवत्तितन्ति अत्थो. चेतनावत्थुकोति चेतनाहेतुको. वेदनियन्ति वेदनाय हितं वत्थारम्मणभावेन वेदनाय पच्चयभावतो. तेनाह ‘‘वेदनियवत्थू’’ति.

नतुम्हसुत्तवण्णना निट्ठिता.

८. चेतनासुत्तवण्णना

३८. यञ्चाति एत्थ -सद्दो अट्ठाने. तेन चेतनाय विय पकप्पानानुसयानम्पि विञ्ञाणस्स ठितिया वक्खमानंयेव अविसिट्ठं आरम्मणभावं जोतेति. कामं तीसुपि पदेसु ‘‘पवत्तेति’’इच्चेव अत्थो वुत्तो, वत्तनत्थो पन चेतनादीनं यथाक्कमं चेतयनपकप्पनानुसयनरूपो विसिट्ठट्ठो दट्ठब्बो. तेभूमककुसलाकुसलचेतना गहिता कम्मविञ्ञाणस्स पच्चयनिद्धारणमेतन्ति. तण्हादिट्ठिकप्पा गहिता यथारहन्ति अधिप्पायो. अट्ठसुपि हि लोभसहगतचित्तेसु तण्हाकप्पो, तत्थ चतूस्वेव दिट्ठिकप्पोति. कामं अनुसया लोकियकुसलचेतनासुपि अनुसेन्तियेव, अकुसलेसु पन पवत्ति पाकटाति ‘‘द्वादसन्नं चेतनान’’न्ति वुत्तं. सहजातकोटियाति इदं पच्चुप्पन्नापि कामरागादयो अनुसयाव वुच्चन्ति तंसदिसतायाति वुत्तं. न हि कालभेदेन लक्खणप्पभेदो अत्थीति. अनागता एव हि कामरागादयो निप्परियायतो ‘‘अनुसया’’ति वत्तब्बतं अरहन्ति. पच्चयुप्पन्नो वट्टतीति आह ‘‘आरम्मणं पच्चयो’’ति. कम्मविञ्ञाणस्स ठितत्थन्ति कम्मविञ्ञाणस्सेव पवत्तिया. तस्मिं पच्चये सतीति तस्मिं चेतनापकप्पनानुसयसञ्ञिते पच्चये सति पतिट्ठा विञ्ञाणस्स होति. सन्ताने फलदानसमत्थतायेव होतीति ‘‘पतिट्ठा होति, तस्मिं पतिट्ठिते’’ति वुत्तं. सन्निट्ठापकचेतनावसेन विरुळ्हेति. पतिट्ठितेति हि इमिना कम्मस्स कतभावो वुत्तो, ‘‘विरुळ्हे’’ति इमिना उपचितभावो. तेनाह ‘‘कम्मं जवापेत्वा’’तिआदि. तत्थ पुरेतरं उप्पन्नाहि कम्मचेतनाहि लद्धपच्चयत्ता बलप्पत्ताय सन्निट्ठापकचेतनाय कम्मविञ्ञाणं लद्धपतिट्ठं विरुळ्हमूलञ्च होतीति वुत्तं ‘‘निब्बत्तमूले जाते’’ति. तथा हि सन्निट्ठापकचेतना विपाकं देन्तं अनन्तरे जातिवसेन देति उपपज्जवेदनीयकम्मन्ति.

तेभूमकचेतनायाति तेभूमककुसलाकुसलचेतनाय. अप्पवत्तनक्खणोति इध पवत्तनक्खणो जायमानक्खणो. न जायमानक्खणो अप्पवत्तनक्खणो न केवलं भङ्गक्खणो अप्पहीनानुसयस्स अधिप्पेतत्ता. अप्पहीनकोटियाति असमुच्छिन्नभावेन. तदिदं तेभूमककुसलाकुसलचेतनासु अप्पवत्तमानासु अनुसयानं सहजातकोटिआदिना पवत्ति नाम नत्थि, विपाकादीसु अप्पहीनकोटिया पवत्तति करोन्तस्स अभावतोति इममत्थं सन्धाय वुत्तं. अवारितत्ताति पटिपक्खेति अवारितब्बत्ता. पच्चयोव होति विञ्ञाणस्स ठितिया.

पठमदुतियवारेहि वट्टं दस्सेत्वा ततियवारे ‘‘नो चे’’तिआदिना विवट्टं दस्सितन्ति ‘‘पठमपदे तेभूमककुसलाकुसलचेतना निवत्ता’’तिआदि वुत्तं. तत्थ निवत्ताति अकरणतो अप्पवत्तिया अपगता. तण्हादिट्ठियो निवत्ताति योजना. वुत्तप्पकारेसूति ‘‘तेभूमकविपाकेसू’’तिआदिना वुत्तप्पकारेसु.

एत्थाति इमस्मिं सुत्ते. एत्थ चेतनापकप्पनानं पवत्तनवसेन धम्मपरिच्छेदो दस्सितोति ‘‘चेतेतीति तेभूमककुसलाकुसलचेतना गहिता’’तिआदिनयो इधेव होतीति दस्सितो. चतस्सोति पटिघद्वयमोहमूलसमागता चतस्सो अकुसलचेतना. चतूसु अकुसलचेतनासूति यथावुत्तासु एव चतूसु अकुसलचेतनासु, इतरा पन ‘‘न पकप्पेती’’ति इमिना पटिक्खेपेन निवत्ताति. सुत्ते आगतं वारेत्वाति ‘‘नो च पकप्पेती’’ति एवं पटिक्खेपवसेन सुत्ते आगतं वज्जेत्वा. ‘‘न पकप्पेती’’ति हि इमिना अट्ठसु लोभसहगतचित्तेसु सहजातकोटिया पवत्तअनुसयो निवत्तितो तेसं चित्तानं अप्पवत्तनतो, तस्मा तं ठानं ठपेत्वाति अत्थो. पुरिमसदिसोव पुरिमनयेसु वुत्तनयेन गहेतब्बो धम्मपरिच्छेदत्ता.

तदप्पतिट्ठितेति समासभावतो विभत्तिलोपो, सन्धिवसेन द-कारागमो, तस्स अप्पतिट्ठितं तदप्पतिट्ठितं, तस्मिं तदप्पतिट्ठितेति एवमेत्थ समासपदसिद्धि दट्ठब्बा. एत्थाति एतस्मिं ततियवारे अरहत्तमग्गस्स किच्चं कथितं सब्बसो अनुसयनिब्बत्तिभेदनतो. खीणासवस्स किच्चकरणन्तिपि वत्तुं वट्टति सब्बसो वेदनादीनं पटिक्खेपभावतो. नव लोकुत्तरधम्मातिपि वत्तुं वट्टति मग्गपटिपाटिया अनुसयसमुग्घाटनतो मग्गानन्तरानि फलानि, तदुभयारम्मणञ्च निब्बानन्ति. विञ्ञाणस्साति कम्मविञ्ञाणस्स. पुनब्भवसीसेन अनन्तरभवसङ्गहितं नामरूपं पटिसन्धिविञ्ञाणमेव वा गहितन्ति आह ‘‘पुनब्भवस्स च अन्तरे एको सन्धी’’ति. भवजातीनन्ति एत्थ ‘‘दुतियभवस्स ततियभवे जातिया’’ति एवं परम्परवसेन गहेतब्बं. आयतिं पुनब्भवाभिनिब्बत्तिगहणेन पन नानन्तरियतो कम्मभवो गहितो, जातिहेतुफलसिद्धिपेत्थ वुत्ता एवाति वेदितब्बं. एत्थ च ‘‘नो चे, भिक्खवे, चेतेति नो च पकप्पेति, अथ खो अनुसेती’’ति एवं भगवता दुतियनये पुब्बभागे भवनिब्बत्तककुसलाकुसलायूहनं, पकप्पनञ्च विनापि भवेसु दिट्ठादीनवस्स योगिनो अनुसयपच्चया विपस्सनाचेतनापि पटिसन्धिजनका होतीति दस्सनत्थं कुसलाकुसलस्स अप्पवत्ति चेपि, तदा विज्जमानतेभूमकविपाकादिधम्मेसु अप्पहीनकोटिया अनुसयितकिलेसप्पच्चया भववज्जस्स कम्मविञ्ञाणस्स पतिट्ठितता होतीति दस्सनत्थञ्च वुत्तो. ‘‘न चेतेति पकप्पेति अनुसेती’’ति अयं नयो न गहितो चेतनं विना पकप्पनस्स अभावतो.

चेतनासुत्तवण्णना निट्ठिता.

९. दुतियचेतनासुत्तवण्णना

३९. विञ्ञाणनामरूपानंअन्तरे एको सन्धीति हेतुफलसन्धि विञ्ञाणग्गहणेन कम्मविञ्ञाणस्स गहितत्ता. नामरूपं पन विपाकनामरूपमेवाति पाकटमेव. सेसं सुविञ्ञेय्यमेव.

दुतियचेतनासुत्तवण्णना निट्ठिता.

१०. ततियचेतनासुत्तवण्णना

४०. रूपादीसु छसु आरम्मणेसु. तेन चेत्थ भवत्तयं सङ्गण्हाति छळारम्मणपरियापन्नत्ता. तस्सेव भवत्तयस्स पत्थना पणिधानादिवसेन नति नाम. आगतिम्हि गतीति पच्चुपट्ठानवसेन अभिमुखं गति पवत्ति एतस्माति आगति, कम्मादिनिमित्तं. तस्मिं पटिसन्धिविञ्ञाणस्स गति पवत्ति निब्बत्ति होति. तेनाह ‘‘आगते’’तिआदि. चुतूपपातोति चवनं चुति, मरणं. उपपज्जनं निब्बत्ति, उपपातो. चुतितो उपपातो पुनरुप्पादो. तेनाह ‘‘एवं विञ्ञाणस्सा’’तिआदि. इतोति निब्बत्तभवतो. तत्थाति पुनब्भवसङ्खाते आयतिभवे. एकोव सन्धीति एको हेतुफलसन्धि एव कथितो.

ततियचेतनासुत्तवण्णना निट्ठिता.

कळारखत्तियवग्गवण्णना निट्ठिता.

५. गहपतिवग्गो

१. पञ्चवेरभयसुत्तवण्णना

४१. यतोति यस्मिं काले. अयञ्हि तो-सद्दो दा-सद्दो विय इध कालविसयो. तेनाह ‘‘यदा’’ति. भयवेरचेतनायोति भायितब्बट्ठेन भयं, वेरपसवनट्ठेन वेरन्ति च लद्धनामा चेतनायो. पाणातिपातादयो हि यस्स पवत्तन्ति, यञ्च उद्दिस्स पवत्तियन्ति, उभये सभयभेरवाति ते एव भायितब्बभयवेरजनकावाति. सोतस्स अरियमग्गस्स आदितो पट्ठाय पटिपत्तिअधिगमो सोतापत्ति , तदत्थाय तत्थ पतिट्ठितस्स च अङ्गानि सोतापत्तियङ्गानि, तदुभयं सन्धायाह ‘‘दुविधं सोतापत्तिया अङ्ग’’न्ति, सोतापत्तिअत्थं अङ्गन्ति अत्थो. यं पुब्बभागेति यं सयं सोतापत्तिमग्गफलपटिलाभतो पुब्बभागे तदत्थाय संवत्तति. किं पन तन्ति आह ‘‘सप्पुरिससंसेवो’’तिआदि. सप्पुरिसानं बुद्धादीनं अरियञाणसञ्ञाणजाता पयिरुपासना, सद्धम्मस्सवनं चतुसच्चधम्मस्सवनं, योनिसो उपायेन अनिच्चादितो मनसि करणं योनिसो मनसिकारो, उस्सुक्कापेन्तेन धम्मस्स निब्बानस्स अनुधम्मपटिपज्जनं धम्मानुधम्मपटिपत्तीति एतानि सोतापत्तिया अङ्गानि. अट्ठकथायं पन सोतापत्तिअङ्गन्ति पदं अपेक्खित्वा ‘‘एवं आगत’’न्ति वुत्तं. ठितस्स पुग्गलस्स अङ्गं. सोतापन्नो अङ्गीयति ञायति एतेनाति सोतापन्नस्स अङ्गन्तिपि वुच्चति. इदं पच्छा वुत्तं अङ्गं. दोसेहि आरकाति अरियोति आह ‘‘निद्दोसो’’ति. कथं अविज्जा सङ्खारानं पच्चयोतिआदिना केनचिपि अनुपारम्भियत्ता निरुपारम्भो. ञाणं सन्धाय ‘‘निद्दोसो’’ति वुत्तं, पटिच्चसमुप्पादं सन्धाय ‘‘निरुपारम्भो’’ति वदन्ति. उभयम्पि पन सन्धाय उभयं वुत्तन्ति अपरे. पटिच्चसमुप्पादो एत्थ अधिप्पेतो. तथा हि वुत्तं ‘‘अपरापरं उप्पन्नाय विपस्सनापञ्ञाया’’ति. न हि मग्गञाणं विपस्सनापञ्ञाति. सम्मा उपायत्ता तस्स पटिच्चसमुप्पन्ने याथावतो ञायतीति ञायो, पटिच्चसमुप्पादो. ञाणं पन ञायति सो एतेनाति ञायो.

तत्थाति निरये. मग्गसोतन्ति मग्गस्स सोतं. आपन्नोति अधिगतो. अपायेसु उप्पज्जनसङ्खातो विनिपातधम्मो एतस्साति विनिपातधम्मो, न विनिपातधम्मो अविनिपातधम्मो. परं अयनन्ति अतिविय सविसये अयितब्बं बुज्झितब्बं. येसञ्हि धातूनं गतिअत्थो, बुद्धिपि तेसं अत्थो. तेनाह ‘‘अवस्सं अभिसम्बुज्झनको’’ति.

पाणातिपातकम्मकारणाति पाणातिपातसङ्खातस्स पापकम्मस्स करणहेतु. वेरं वुच्चति विरोधो, तदेव भायितब्बतो भयन्ति आह ‘‘भयं वेरन्ति अत्थतो एक’’न्ति. इदं बाहिरं वेरं नाम तस्स वेरस्स मूलभूततो वेरकारपुग्गलतो बहिभावत्ता. तेनेव हि तस्स वेरकारपुग्गलस्स उप्पन्नं वेरं सन्धाय ‘‘इदं अज्झत्तिकवेरं नामा’’ति वुत्तं, तन्निस्सितस्स वेरस्स मूलभूता वेरकारपुग्गलचेतना उप्पज्जति पहरितुं असमत्थस्सपीति अधिप्पायो. न हि नेरयिका निरयपालेसु पटिपहरितुं सक्कोन्ति. निरयपालस्स चेतना उप्पज्जतीति एतेन ‘‘अत्थि निरये निरयपाला’’ति दस्सेति. यं पनेतं बाहिरवेरन्ति यमिदं दिट्ठधम्मिकं सम्परायिकञ्च बाहिरं वेरं. पुग्गलवेरन्ति वुत्तं अत्तकिच्चं साधेतुं असक्कोन्तो केवलं परपुग्गले उप्पन्नमत्तं वेरन्ति कत्वा. अत्थतो एकमेव ‘‘चेतसिक’’न्ति विसेसेत्वा वुत्तत्ता. सेसपदेसूति ‘‘अदिन्नादानपच्चया’’तिआदिना आगतेसु सेसकोट्ठासेसु. अत्थो भग्गोति अत्थो धंसितो . अधिगतेनाति मग्गेन अधिगतेन. ‘‘अभिगतेना’’तिपि पाठो, अधिवुत्तेनाति अत्थो. तेनाह ‘‘अचलप्पसादेना’’ति.

पञ्चवेरभयसुत्तवण्णना निट्ठिता.

२. दुतियपञ्चवेरभयसुत्तवण्णना

४२. भिक्खूनं कथितभावमत्तमेव विसेसोति एतेन या सत्थारा एकच्चानं देसितदेसना, पुन तदञ्ञेसं वेनेय्यदमकुसलेन कालन्तरे तेनेव देसिता, सा धम्मसंगाहकेहि ‘‘मा नो सत्थुदेसना सम्पटिग्गहं विना नस्सतू’’ति विसुं सङ्गहं आरोपिताति दस्सेति.

दुतियपञ्चवेरभयसुत्तवण्णना निट्ठिता.

३. दुक्खसुत्तवण्णना

४३. समुदयनं समुदयो, समुदेति एतम्हाति समुदयो, एवं उभिन्नं समुदयानमत्थतोपि भेदो वेदितब्बो. पच्चयाव पच्चयसमुदयो. आरद्धविपस्सको ‘‘इमञ्च इमञ्च पच्चयसामग्गिं पटिच्च इमे धम्मा खणे खणे उप्पज्जन्ती’’ति पस्सन्तो ‘‘पच्चयसमुदयं पस्सन्तोपि भिक्खु खणिकसमुदयं पस्सती’’ति वुत्तो पच्चयदस्सनमुखेन निब्बत्तिक्खणस्स दस्सनतो. सो पन खणे खणे सङ्खारानं निब्बत्तिं पस्सितुं आरद्धो ‘‘इमेहि नाम पच्चयेहि निब्बत्तती’’ति पस्सति. ‘‘सो खणिकसमुदयं पस्सन्तो पच्चयं पस्सती’’ति वदन्ति. यस्मा पन पच्चयतो सङ्खारानं उदयं पस्सन्तो खणतो तेसं उदयदस्सनं होति, खणतो एतेसं उदयं पस्सतो पगेव पच्चयानं सुग्गहितत्ता पच्चयतो दस्सनं सुखेन इज्झति, तस्मा वुत्तं ‘‘पच्चयसमुदयं पस्सन्तोपी’’तिआदि. अत्थङ्गमदस्सनेपि एसेव नयो. अच्चन्तत्थङ्गमोति अप्पवत्ति निरोधो निब्बानन्ति. भेदत्थङ्गमोति खणिकनिरोधो. तदुभयं पुब्बभागे उग्गहपरिपुच्छादिवसेन पस्सन्तो अञ्ञतरस्स दस्सने इतरदस्सनम्पि सिद्धमेव होति, पुब्बभागे च आरम्मणवसेन खयतो वयसम्मसनादिकाले भेदत्थङ्गमं पस्सन्तो अतिरेकवसेन अनुस्सवादितो अच्चन्तं अत्थङ्गमं पस्सति. मग्गक्खणे पनारम्मणतो अच्चन्तअत्थङ्गमं पस्सति, असम्मोहतो इतरम्पि पस्सति. तं सन्धायाह ‘‘अच्चन्तत्थङ्गमं पस्सन्तोपी’’तिआदि. समुदयत्थङ्गमं निब्बत्तिभेदन्ति समुदयसङ्खातं निब्बत्तिं अत्थङ्गमसङ्खातं भेदञ्च. निस्सयवसेनाति चक्खुस्स सन्निस्सयवसेन पच्चयं कत्वा. आरम्मणवसेनाति रूपे आरम्मणं कत्वा. यं पनेत्थ वत्तब्बं, तं मधुपिण्डिकसुत्तटीकायं वुत्तनयेन वेदितब्बं. तिण्णं सङ्गति फस्सोति ‘‘चक्खु रूपानि विञ्ञाण’’न्ति इमेसं तिण्णं सङ्गति समागमे निब्बत्ति फस्सोति वुत्तोति आह ‘‘तिण्णं सङ्गतिया फस्सो’’ति. तिण्णन्ति च पाकटपच्चयवसेन वुत्तं, तदञ्ञेपि पन मनसिकारादयो फस्सपच्चया होन्तियेव. एवन्ति तण्हादीनं असेसविरागनिरोधक्कमेन. भिन्नं होतीति अनुप्पादनिरोधेन निरुद्धं होति. तेनाह ‘‘अप्पटिसन्धिय’’न्ति.

दुक्खसुत्तवण्णना निट्ठिता.

४. लोकसुत्तवण्णना

४४. अयमेत्थ विसेसोति ‘‘अयं लोकस्सा’’ति समुदयत्थङ्गमानं विसेसदस्सनं. एत्थ चतुत्थसुत्ते ततियसुत्ततो विसेसो.

लोकसुत्तवण्णना निट्ठिता.

५. ञातिकसुत्तवण्णना

४५. अञ्ञमञ्ञं द्विन्नं ञातीनं गामो ञातिकोति वुत्तोति आह ‘‘द्विन्नं ञातकानं गामे’’ति. गिञ्जका वुच्चन्ति इट्ठका, गिञ्जकाहि एव कतो आवसथो गिञ्जकावसथो. सो किर आवासो यथा सुधापरिकम्मेन पयोजनं नत्थि, एवं इट्ठकाहि एव चिनित्वा छादेत्वा कतो. तादिसञ्हि छदनं सन्धाय भगवता इट्ठकाछदनं अनुञ्ञातं. तेन वुत्तं ‘‘इट्ठकाहि कते महापासादे’’ति. तत्थ द्वारबन्धकवाटफलकादीनि पन दारुमयानियेव. परियायति अत्तनो फलं परिग्गहेत्वा वत्ततीति परियायो, कारणन्ति आह ‘‘धम्मपरियायन्ति धम्मकारण’’न्ति, परियत्तिधम्मभूतं विसेसाधिगमस्स हेतुन्ति अत्थो. उपेच्च सुय्यति एत्थाति उपस्सुतीति वुत्तं ‘‘उपस्सुतीति उपस्सुतिट्ठान’’न्ति. अत्तनो कम्मन्ति यदत्थं तत्थ गतो, तं परिवेणसमज्जनकिरियं. पहायाति अकत्वा. एवं महत्थञ्हि विमुत्तायतनसीसे ठत्वा सुणन्तस्स महतो अत्थाय संवत्तति. एकङ्गणं अहोसीति सब्बं विवटं अहोसि. तीसु हि भवेसु सङ्खारगतं पच्चयुप्पन्नवसेन मनसिकरोतो भगवतो किञ्चि असेसेत्वा सब्बम्पि तं ञाणमुखे आपाथं उपगच्छि. तेन वुत्तं ‘‘यावभवग्गा एकङ्गणं अहोसी’’ति. तन्तिवसेन तमत्थं वाचाय निच्छारेन्तो ‘‘वचसा सज्झायं करोन्तो’’ति वुत्तो. पच्चयपच्चयुप्पन्नवसेन च अत्थं आहरित्वा तेसं निरोधेन विवट्टस्स आहतत्ता ‘‘यथानुसन्धिना’’ति वुत्तं. अद्दस ञाणचक्खुना.

मनसा सज्झायं करोन्तो ‘‘तुण्हीभूतोव पगुणं करोन्तो’’ति वुत्तो. पदानुपदन्ति पदञ्च अनुपदञ्च. पुरिमञ्हि पदं नाम, तदनन्तरं अनुपदं. घटेत्वा सम्बन्धं कत्वा अविच्छिन्दित्वा. परियापुणातीति अज्झयति. आधारप्पत्तन्ति आधारं चित्तसन्तानप्पत्तं अप्पमुट्ठं गतत्ता आधारप्पत्तं नाम. कारणनिस्सितोति लोकुत्तरधम्मस्स कारणसन्निस्सितो. आदिब्रह्मचरियकोति आदिब्रह्मचरियं, तदेव आदिब्रह्मचरियकं. धम्मपरियायापेक्खाय पुल्लिङ्गनिद्देसो. तीसुपि इमेसूति ततियचतुत्थपञ्चमेसु तीसु सुत्तेसु.

ञातिकसुत्तवण्णना निट्ठिता.

६. अञ्ञतरब्राह्मणसुत्तवण्णना

४६. नामवसेनाति गोत्तनामवसेन च कित्तिवसेन च अपाकटो, तस्मा ‘‘जातिवसेन ब्राह्मणो’’ति वुत्तं.

अञ्ञतरब्राह्मणसुत्तवण्णना निट्ठिता.

७. जाणुस्सोणिसुत्तवण्णना

४७. एवंलद्धनामोति ‘‘जाणुस्सोणी’’ति एवंलद्धनामो रञ्ञो सन्तिका अधिगतनामो.

जाणुस्सोणिसुत्तवण्णना निट्ठिता.

८. लोकायतिकसुत्तवण्णना

४८. आयतिं हितं तेन लोको न यतति न ईहतीति लोकायतं. न हि तं लद्धिं निस्साय सत्ता पुञ्ञकिरियाय चित्तम्पि उप्पादेन्ति, कुतो पयोगो, तं एतस्स अत्थि, तत्थ वा नियुत्तोति लोकायतिको. पठमसद्दो आदिअत्थवाचकत्ता जेट्ठवेवचनोति आह ‘‘पठमं लोकायत’’न्ति. साधारणवचनोपि लोकसद्दो विसिट्ठविसयो इधाधिप्पेतोति आह ‘‘बालपुथुज्जनलोकस्सा’’ति. इत्तरभावेन लकुण्डकभावेन तस्स विपुलादिभावेन बालानं उपट्ठानमत्तन्ति दस्सेन्तो ‘‘आयतं महन्त’’न्तिआदिमाह. परित्तन्ति खुद्दकं. एकसभावन्ति एकं सभावं. अविपरिणामधम्मतायाति आह ‘‘निच्चसभावमेवाति पुच्छती’’ति. पुरिमसभावेन नानासभावन्ति पुरिमसभावतो भिन्नसभावं. पच्छा न होतीति पच्छा किञ्चि न होति सब्बसो समुच्छिज्जनतो. तेनाह ‘‘उच्छेदं सन्धाय पुच्छती’’ति. एकत्तन्ति सब्बकालं अत्तसम्भवं. तथा चेव गहणेन द्वेपि वादा सस्सतदिट्ठियो होन्ति. नत्थि न होति. पुथुत्तं नानासभावं, एकरूपं न होतीति वा गहणेन द्वेपि वादा उच्छेददिट्ठियोति.

लोकायतिकसुत्तवण्णना निट्ठिता.

९. अरियसावकसुत्तवण्णना

४९. संसयुप्पत्तिआकारदस्सनन्ति ‘‘कस्मिं सति किं होती’’ति कारणस्स फलस्स च पच्चामसनेन विना केवलं इदप्पच्चयताय संसयस्स उप्पज्जनाकारदस्सनं. समुदयति समुदेतीति अत्थोति आह ‘‘उप्पज्जती’’ति.

अरियसावकसुत्तवण्णना निट्ठिता.

१०. दुतियअरियसावकसुत्तवण्णना

५०. द्वेपि नया एकतो वुत्ताति इदं ‘‘विञ्ञाणे सति नामरूपं होती’’तिआदिना नवमे वुत्तस्स नयस्स ‘‘अविज्जाय सति सङ्खारा होन्ती’’तिआदिना दसमे वुत्तनये अन्तोगधत्ता. नानत्तन्ति पुरिमतो नवमतो दसमस्स नानत्तं.

दुतियअरियसावकसुत्तवण्णना निट्ठिता.

गहपतिवग्गवण्णना निट्ठिता.

६. दुक्खवग्गो

१. परिवीमंसनसुत्तवण्णना

५१. उपपरिक्खमानोति पवत्तिपवत्तिहेतुं, निवत्तिनिवत्तिहेतुञ्च परितुलेन्तो. कुतो पनेतन्ति? ‘‘सम्मा दुक्खक्खया’’ति वचनतो. न हि सब्बदुक्खपरिवीमंसं विना सम्मा दुक्खक्खयो सम्भवति. कस्मातिआदिना जरामरणस्सेव गहणे कारणं पुच्छति. जातिआदीनम्पि पवत्ति दुक्खभाविनीति अधिप्पायो. यस्मा जरामरणे गहिते सति जातिपि गहिता होति, तस्सा अभावे जरामरणस्सेव अभावतो. एस नयो भवादीसुपि. एवं याव जातिधम्मो जरामरणे गहिते गहितोव होति, जरामरणपदेसेन तब्बिकारवन्तो सब्बे तेभूमका सङ्खारा गहिताति एवम्पि जरामरणग्गहणेन सब्बम्पि वट्टदुक्खं गहितमेव होति. तेनाह ‘‘तस्मिं गहिते सब्बदुक्खस्स गहितत्ता’’ति. अनेकविधन्ति बहुविधं बहुकोट्ठासं. ‘‘अनेक’’न्ति वा पाठो . अनेकन्ति बहुलवचनं. विधन्ति खण्डिच्चपालिच्चादिवसेन विपरीतकोट्ठासं. नानप्पकारकन्ति ततो एव नानप्पकारं. न्हत्वा ठितं पुरिसं वियाति बालानं अत्तभावस्स सुभाकारेन उपट्ठानं सन्धायाह.

‘‘सारुप्पभावेना’’ति वुत्तं, किं सब्बथा सारुप्पभावेनाति आह ‘‘निक्किलेसताय परिसुद्धताया’’ति. न हि तस्सेसा असङ्खततादिभावेन सदिसा. पटिपन्नोति पटिमुखो अभिसङ्खारमुखो हुत्वा पन्नो अधिगतो. अनुगतन्ति अनुच्छविकभावेन गतं, यथा च निब्बानस्स अधिगमो होति, एवं तदनुरूपभावेन गतं. एत्थ च पाळियं ‘‘पजानाती’’ति पुब्बभागवसेन पजानना वुत्ता, ‘‘तथा पटिपन्नो च होती’’ति नियतवसेन. ‘‘अपरभागवसेना’’ति अपरे. केचि पन ‘‘यथा पटिपन्नस्स जरामरणं निरुज्झति, तथा पटिपन्नो’’ति वदन्ति. पदवीमंसना पुब्बभागवसेन वेदितब्बा, न मग्गक्खणवसेन. सङ्खारनिरोधायाति एत्थ नयिदं अविज्जापच्चयसङ्खारग्गहणं, अथ खो सङ्खतसङ्खारग्गहणन्ति आह ‘‘सङ्खारदुक्खस्स निरोधत्थाया’’ति. तेनाह ‘‘एत्तावता याव अरहत्ता देसना कथिता’’ति.

‘‘पच्चत्तंयेव परिनिब्बायती’’तिआदिना अरहत्तफलपच्चवेक्खणं, ‘‘सो सुखञ्च वेदनं वेदयती’’तिआदिना सततविहारञ्च दस्सेत्वा देसना सब्बथाव वट्टदेसनातो निवत्तेतब्बा सिया. अविज्जागतोति एत्थ इति-सद्दो आदिअत्थो, तेन एवमादिकं इदं वट्टविवट्टकथनं पुन गण्हाति. पुग्गलसद्दो इतरासं द्विन्नं पकतीनं वाचकोति ततो विसेसेत्वा गहणे पठमपकतिमेव दस्सेन्तो ‘‘पुरिसपुग्गलो’’ति अवोचाति आह ‘‘पुरिसोयेव पुग्गलो’’ति. उभयेनाति पुरिसपुग्गलग्गहणेन. सम्मुतिया अविज्जमानाय कथा देसना सम्मुतिकथा. परमत्थस्स कथा देसना परमत्थकथा. तत्थाति सम्मुतिपरमत्थकथासु, न सम्मुतिपरमत्थेसु. तेनाह ‘‘एवं पवत्ता सम्मुतिकथा नामा’’तिआदि. तत्रिदं सम्मुतिपरमत्थानं लक्खणं – यस्मिं भिन्ने बुद्धिया वा अवयवविनिब्भोगे कते न तंसमञ्ञा, सा घटपटादिप्पभेदा सम्मुति, तब्बिपरियायतो परमत्थो. न हि कक्खळफुसनादिसभावे अयं नयो लब्भति. तत्थ रूपादिधम्मं समूहसन्तानवसेन पवत्तमानं उपादाय ‘‘सत्तो’’तिआदि वोहारोति आह ‘‘सत्तो नरो…पे… सम्मुतिकथा नामा’’ति . यस्मा रूपादयो परमत्थधम्मा ‘‘खन्धा धातुयो’’तिआदिना वुच्चन्ति, न वोहारमत्तं, तस्मा ‘‘खन्धा…पे… परमत्थकथा नामा’’ति वुत्तं. ननु खन्धकथापि सम्मुतिकथाव, सम्मुति हि सङ्केतो खन्धट्ठो रासट्ठो वा कोट्ठासट्ठो वाति? सच्चमेतं, अयं पन खन्धसमञ्ञा फस्सादीसु तज्जापञ्ञत्ति विय परमत्थसन्निस्सया तस्स आसन्नतरा पुग्गलसमञ्ञादयो विय न दूरेति परमत्थसङ्गहता वुत्ता. खन्धसीसेन वा तदुपादाना सभावधम्मा एव गहिता. ननु च सब्बेपि सभावधम्मा सम्मुतिमुखेनेव देसनं आरोहन्ति, न सम्मुखेनाति सब्बापि देसना सम्मुतिदेसनाव सियाति? नयिदमेवं देसेतब्बधम्मविभागेन देसनाविभागस्स अधिप्पेतत्ता, न च सद्दो केनचि पवत्तिनिमित्तेन विना अत्थं पकासेतीति. तेनाह ‘‘परमत्थं कथेन्तापि सम्मुतिं अमुञ्चित्वाव कथेन्ती’’ति. सच्चमेव अविपरीतमेव कथेन्ति.

सम्मुतीति समञ्ञा. परमो उत्तमो अत्थोति परमत्थो, धम्मानं यथाभूतसभावो. तं परमत्थं, सम्मुति पन लोकस्स सङ्केतमत्तसिद्धा. यदि एवं कथं सम्मुतिकथाय सच्चताति आह ‘‘लोकसम्मुतिकारण’’न्ति लोकसमञ्ञं निस्साय पवत्तनतो. लोकसमञ्ञाय हि अभिनिवेसनं विना पञ्ञापना एकच्चस्स सुतस्स सावना विय, न मुसा अनतिक्कमितब्बतो तस्सा. तेनाह भगवा ‘‘जनपदनिरुत्तिं नाभिनिवेसेय्य, समञ्ञं नातिधावेय्या’’ति. धम्मानं सभावधम्मानं. भूतलक्खणं भावस्स लक्खणं दीपेन्तीति कत्वा.

तेरसचेतनाभेदन्ति अट्ठकामावचरकुसलचेतनापञ्चरूपावचरकुसलचेतनाभेदं. अत्तनो सन्तानस्स पुननतो पुज्जभवफलस्स अभिसङ्खरणतो पुञ्ञाभिसङ्खारं. कम्मपुञ्ञेनाति कम्मभूतेन. विपाकपुञ्ञेनाति विपाकसङ्खातेन. पुञ्ञफलम्पि हि उत्तरपदलोपेन ‘‘पुञ्ञ’’न्ति वुच्चति ‘‘एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु विय. ‘‘अपुञ्ञूपगं होति विञ्ञाण’’न्ति इदं ‘‘पुञ्ञूपगं होति विञ्ञाण’’न्ति एत्थ वुत्तनयमेवाति न उद्धतं. अपुञ्ञफलं उत्तरपदलोपेन ‘‘अपुञ्ञ’’न्ति वुच्चति. सङ्खारन्ति सङ्खारस्स गहितत्ता ‘‘अविज्जागतोय’’न्ति इमिना सङ्खारस्स पच्चयो गहितो, ‘‘पुञ्ञूपगं होति विञ्ञाण’’न्तिआदिना पच्चयुप्पन्नं विञ्ञाणं. तस्मिञ्च गहिते नामरूपादि सब्बं गहितमेव होति. तेनाह ‘‘द्वादसपदिको पच्चयाकारो गहितोव होती’’ति.

विज्जाति अरहत्तमग्गञाणं उक्कट्ठनिद्देसेन. तस्सा हि उप्पादा सब्बसो अविज्जा पहीना होति. पठममेवाति इदं अविज्जापहानविज्जुप्पादानं समानकालतादस्सनं. तेनाह ‘‘यथा पना’’तिआदि. पदीपुज्जलेनाति पदीपुज्जलनहेतुना सहेव. विज्जुप्पादाति विज्जुप्पादहेतु, एवं सतीपि समकालत्तेति अधिप्पायो. न गण्हातीति ‘‘एतं ममा’’तिआदिना न गण्हाति. न तण्हायति न भायति तण्हावुत्तिनो अभावा, ततो एव भयवत्थुनो च अभावा.

गिलित्वा परिनिट्ठापेत्वाति गिलित्वा विय अञ्ञस्स अविसयं विय करणेन परिनिट्ठापेत्वा. सामिससुखस्स अनेकदुक्खानुबन्धभावतो, सुखाभिनन्दस्स दुक्खहेतुभावतो च सुखं अभिनन्दन्तोयेव दुक्खं अभिनन्दति नाम अग्गिसन्तापसुखं इच्छन्तो धूमदुक्खानुञ्ञातो विय. दुक्खं पत्वा सुखं पत्थनतोति एत्थ दुब्बलगहणिकादयो निदस्सनभावेन वेदितब्बा. ते हि याव सायन्हसमयापि अभुत्वा सायमासादीनि करोन्तो जिघच्छादिं उप्पादेत्वा भुञ्जनादीनि करोन्ति. सुखस्स विपरिणामदुक्खतो सुखं अभिनन्दन्तो दुक्खं अभिनन्दति नामाति योजना. केचि पन दुक्खस्स अभावतो विपरिणामसुखतो तं सुखं अभिनन्दन्तो दुक्खं अभिनन्दतीति वदन्ति. तं न, न हि तादिसं सुखनिमित्तं कोचि दुक्खं अभिनन्दन्तो दिट्ठो, दुक्खहेतुं पन सामिसं सुखं अभिनन्दन्तो दिट्ठो. दुक्खहेतुं सामिसं सुखं अभिनन्दन्तो अत्थतो दुक्खं अभिनन्दति नामाति वुत्तोवायमत्थो. कायोति पञ्चद्वारकायो, सो परियन्तो अवसानं एतस्साति कायपरियन्तिकं. तेनाह ‘‘याव पञ्चद्वारकायो पवत्तति, ताव पवत्त’’न्ति. जीवितपरियन्तिकन्ति एत्थापि एसेव नयो.

पच्छा उप्पज्जित्वा पठमं निरुज्झतीति एकस्मिं अत्तभावे मनोद्वारिकवेदनातो पच्छा उप्पज्जित्वा ततो पठमं निरुज्झति, ततो एव सिद्धमत्थं सरूपेनेव दस्सेतुं ‘‘मनोद्वारिकवेदना पठमं उप्पज्जित्वा पच्छा निरुज्झती’’ति वुत्तं. इदानि तमेव सङ्खेपेन वुत्तं विवरितुं ‘‘सा ही’’तिआदिमाह. याव तेत्तिंसवस्सापि पठमवयो. पण्णासवस्सकालेति पठमवयतो याव पञ्ञासवस्सकाला, ताव ठिता होतीति वुड्ढिहानियो अनुपगन्त्वा सरूपेनेव ठिता होति. मन्दाति मुदुका अतिखिणा. तदाति असीतिनवुतिवस्सकाले. तथा चिरपरिवितक्केपि. भग्गा नित्तेजा भग्गविभग्गा दुब्बला. हदयकोटिंयेवाति चक्खादिवत्थूसु अवत्तेत्वा तेसं खीणत्ता कोटिभूतं हदयवत्थुंयेव. याव एसा वेदना वत्तति.

वापियाति महातळाकेन. पञ्चउदकमग्गसम्पन्नन्ति पञ्चहि उदकस्स पविसननिक्खमनमग्गेहि युत्तं. ततो ततो विस्सन्दमानं सब्बसो पुण्णत्ता.

पठमंदेवे वस्सन्तेतिआदि उपमासंसन्दनं. इमं वेदनं सन्धायाति इमं यथावुत्तं परियोसानप्पत्तं मनोद्वारिकवेदनं सन्धाय.

कायस्स भेदाति अत्तभावस्स विनासतो. ‘‘उद्धं जीवितपरियादाना’’ति पाळि, अट्ठकथायं पन जीवितपरियादाना उद्धन्ति पदुद्धारो कतो. परलोकवसेन अगन्त्वा. वेदनानं सीतिभावो नाम सङ्खारदरथपरिळाहभावो, सो पनायं अप्पवत्तिवसेनाति आह ‘‘पवत्ति…पे… भविस्सन्ती’’ति. धातुसरीरानीति अट्ठिकङ्कलसङ्खातधातुसरीरानि. सरीरेकदेसे हि सरीरसमञ्ञा.

कुम्भकारपाकाति कुम्भकारपाकतो. एत्थ पच्चतीति पाको, पचनट्ठानं. तदेव पाचनवसेन आवसन्ति एत्थाति आवासो, तस्मा कुम्भकारावासतो. अविगतवूपसमं सङ्खरितं कुम्भं उद्धरित्वा ठपेन्तो छारिकाय सति पिधानवसेन ठपेति. तथा ठपनं पन सन्धाय वुत्तं ‘‘पटिसिस्सेय्या’’ति. कुम्भस्स पदेसभूतताय आबद्धा अवयवा ‘‘कुम्भकपालानी’’ति अधिप्पेतानि, न छिन्नभिन्नानि. अवयवमुखेन हि समुदायो वुत्तो. तत्थ कपालसमुदायो हि घटो. तेनाह ‘‘मुखवट्टिया एकबद्धानी’’ति. अवसिस्सेय्युन्ति वण्णविसेसउण्हभावापगता घटकारानेव तिट्ठेय्युन्ति. आदित्त…पे… तयो भवा दट्ठब्बा एकादसहि अग्गीहि आदित्तभावतो. यथा कुम्भकारो कुम्भकारावासं आदित्तं पच्चवेक्खति, एवं आरद्धविपस्सकोपेस भवत्तयं रागादीहि आदित्तन्ति आह ‘‘कुम्भकारो विय योगावचरो’’ति. नीहरणदण्डकोविय अरहत्तमग्गञाणं भवत्तयपाकतो नीहरणतो. समो भूमिभागो विय निब्बानतलं सब्बविसमा निवत्तनतो.

‘‘आदाननिक्खेपनतो, वयोवुद्धत्थङ्गमतो, आहारमयतो, उतुमयतो, चित्तसमुट्ठानतो, कम्मजतो, धम्मतारूपतो’’ति (विसुद्धि. २.७०६) इमेहि सत्तहि आकारेहि सम्मसन्तो रूपसत्तकं विपस्सति नाम. ‘‘कलापतो, यमकतो, खणिकतो, पटिपाटितो, दिट्ठिउग्घाटनतो, मानसमुग्घाटतो, निकन्तिपरियादानतो’’ति (विसुद्धि. २.७१७) इमेहि सत्तहि आकारेहि सम्मसन्तो अरूपसत्तकं विपस्सति नाम, तस्मा यथावुत्तं इमं रूपसत्तकं अरूपसत्तकञ्च नीहरित्वा विपस्सन्तस्स. यदिपि अरहतो अत्तभावो सब्बभवेहिपि उद्धटो, याव पन अनुपादिसेसपरिनिब्बानं न पापुणाति, ताव तस्मिम्पि सुगतिभवे ठितोयेवाति वत्तब्बतं लब्भतीति ‘‘चतूहि अपायेहि अत्तभावं उद्धरित्वा’’इच्चेव वुत्तं. तेनाह ‘‘खीणासवो पना’’तिआदि. तथा च वक्खति ‘‘अनुपादिसेसाय निब्बानधातुया परिनिब्बुतस्स वट्टवूपसमो वेदितब्बो’’ति. न परिनिब्बाति अनुपादिसेसाय निब्बानधातुयाति अधिप्पायो, सउपादिसेसाय पन निब्बानधातुया परिनिब्बानं अरहत्तप्पत्तियेव. अभिसङ्खारहेतुतो हेत्थ परिळाहवूपसमस्स उपसमभावेन अधिप्पेतत्ता उण्हकुम्भनिब्बाननिदस्सनम्पि न विरुज्झति. अनुपादिन्नकसरीरानीति उतुसमुट्ठानिकरूपकलापे वदन्ति. भिक्खवेति एत्थ इति-सद्दो आदिअत्थो. इदं पन वचनं. अनुयोगारोपनत्थन्ति कायपरियन्तिकं वेदनं वेदयमानो खीणासवो अपि नु पुञ्ञाभिसङ्खारादिकम्मं करेय्याति पञ्हं कातुं. अथ वा अनुयोगारोपनत्थन्ति ‘‘अपि नु खो खीणासवो भिक्खु पुञ्ञाभिसङ्खारं वा अभिसङ्खरेय्या’’तिआदिना अनुयोगं आरोपेतुं वुत्तं, न ताव यथारद्धदेसनं निट्ठापेतुन्ति अत्थो.

पटिसन्धिविञ्ञाणे सिद्धे तस्मिं भवे उप्पज्जनारहानं विञ्ञाणानं सिया सम्भवो, नासतीति वुत्तं ‘‘विञ्ञाणं पञ्ञायेथाति पटिसन्धिविञ्ञाणं पञ्ञायेथा’’ति. सब्बसो सङ्खारेसु असन्तेसु पटिसन्धिविञ्ञाणं अपि नु खो पञ्ञायेय्य. तस्मिञ्हि अपञ्ञायमाने सब्बं विञ्ञाणं न पञ्ञायेय्य. थेरानन्ति ‘‘भिक्खवे’’ति आलपितत्थेरानं . पञ्हब्याकरणं सम्पहंसति तस्स सब्बञ्ञुतञ्ञाणेन संसन्दनतो. अप्पञ्ञाणन्ति अप्पञ्ञायनं. आदि-सद्देन विञ्ञाणे असति नामरूपस्स अप्पञ्ञाणन्ति एवमादिं सङ्गण्हाति. सन्निट्ठानसङ्खातन्ति सद्दहनाकारेन पवत्तसन्निट्ठानसङ्खातं. अधिमोक्खन्ति निच्छयाकारविमोक्खं सद्धाविमोक्खञ्च. तेनाह पाळियं ‘‘सद्दहथ मेतं, भिक्खवे’’ति. सद्धासहितञ्हि निच्छयाकारविमोक्खं सन्धायाह ‘‘सन्निट्ठानसङ्खातं अधिमोक्ख’’न्ति. अन्तोति परियन्तो. परितो छिज्जति एत्थाति परिच्छेदो.

परिवीमंसनसुत्तवण्णना निट्ठिता.

२. उपादानसुत्तवण्णना

५२. आरम्मणादिभावेन संवत्तनतो उपादानानं हितानि उपादानियानि, तेसु उपादानियेसु. तेनाह ‘‘चतुन्नं उपादानानं पच्चयेसू’’ति. अस्सादं अनुपस्सन्तस्साति असादेतब्बं मिच्छाञाणेन अनुपस्सतो. तदाहारोति सोळस वा वीसं तिंसं चत्तालीसं पञ्ञासं वा आहारो पच्चयो एतस्साति तदाहारो. अग्गिक्खन्धो विय तयो भवा एकादसहि अग्गीहि आदित्तभावतो एतदेव भवत्तयं. अग्गि…पे… पुथुज्जनो अग्गिक्खन्धसदिसस्स भवत्तयस्स परिबन्धनतो.

कम्मट्ठानस्साति विपस्सनाकम्मट्ठानस्स. तेनाह ‘‘तेभूमकधम्मेसू’’ति. धम्मपासादन्ति लोकुत्तरधम्मपासादं. सो हि अच्चुग्गतट्ठेन ‘‘पासादो’’ति वुच्चति. सतिपट्ठानमहावीथियं फलक्खणे पवत्तायाति.

उपादानसुत्तवण्णना निट्ठिता.

३-४. संयोजनसुत्तद्वयवण्णना

५३-५४. महन्तवट्टप्पबन्धओपम्मभावेन तेलपदीपस्स आहतत्ता ‘‘महन्तञ्च वट्टिकपालं गहेत्वा’’ति वुत्तं. पुरिमनयेनेवाति पुरिमस्मिं उपादानियसुत्ते वुत्तनयेनेव. तथा विनेतब्बानं पुग्गलानं अज्झासयवसेन हि इमेसं सुत्तानं एवं वचनं एवं देसना. एस नयो इतो परेसुपि.

संयोजनसुत्तद्वयवण्णना निट्ठिता.

५-६. महारुक्खसुत्तद्वयवण्णना

५५-५६. ओजं अभिहरन्तीति रसहरणियो विय पुरिसस्स सरीरे रुक्खमूलानि रुक्खस्स पथवीआपोरसे उपरि आरोपेन्ति. तेसं तथा आरोपनं ‘‘ओजाया’’तिआदिना विभावेति. हत्थसतुब्बेधमस्साति हत्थसतुब्बेधो, हत्थसतं उब्बिद्धस्सपि. एत्थाति एतिस्सं वट्टकथायं. कम्मारोहनन्ति कम्मपच्चयो.

पुन एत्थाति एतिस्सं विवट्टकथायं. वट्टदुक्खं नासेतुकामस्स दळ्हं उप्पन्नसंवेगञाणं सन्धाय ‘‘कुद्दालो विया’’ति आह. ततो निब्बत्तितञाणं समाधिपच्छिया ठितं निस्साय पवत्तेतब्बविपस्सनारम्भञाणं. रुक्खच्छेदनफरसु वियाति एवंभूतस्स विपस्सना एकन्ततो वट्टच्छेदाय होतियेवाति आह ‘‘रुक्खस्स…पे… मनसिकरोन्तस्स पञ्ञा’’ति. तत्थ कम्मट्ठानन्ति विपस्सनाकम्मट्ठानं. तं चतुब्बिधववत्थानवसेन वीसति पथवीकोट्ठासा, द्वादस आपोकोट्ठासा, चत्तारो तेजोकोट्ठासा, छ वायोकोट्ठासाति द्वेचत्तालीसाय कोट्ठासेसु. विञ्ञाणस्स चाति इति-सद्दो आदिअत्थो पकारत्थो च. तेन भूतरूपानि विञ्ञाणसम्पयुत्तधम्मे च सङ्गण्हाति. सत्तसु सप्पायेसु यस्स अलभन्तस्स कम्मट्ठानं विभूतं हुत्वा न उपट्ठाति, तं सन्धायाह ‘‘अञ्ञतरं सप्पाय’’न्ति. सेसं सुविञ्ञेय्यमेव.

महारुक्खसुत्तद्वयवण्णना निट्ठिता.

७. तरुणरुक्खसुत्तवण्णना

५७-५९. पलिमज्जेय्याति अल्लकरणवसेन परितो पाळिं बन्धेय्य. तथा करोन्तो यस्मा च तत्थ तिणगच्छादीनं मूलसन्तानग्गहणेन तं ठानं सोधेति नाम, तस्मा वुत्तं ‘‘सोधेय्या’’ति. पंसुन्ति अस्स पवड्ढकारकं, आगन्तुकं पंसुन्ति अत्थो. ददेय्याति पक्खिपेय्य. तेनाह ‘‘थद्ध’’न्तिआदि. वुत्तनयेनेवाति ‘‘रुक्खं नासेतुकामो पुरिसो विया’’तिआदिना पञ्चमसुत्ते वुत्तनयेन. अट्ठमनवमानि उत्तानत्थानेव वुत्तनयत्ता.

तरुणरुक्खसुत्तवण्णना निट्ठिता.

१०. निदानसुत्तवण्णना

६०. बहुवचनवसेनाति कुरू नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीवसेन ‘‘कुरू’’ति एवं बहुवचनवसेन. यत्थ भगवतो वसनोकासभूतो कोचि विहारो न होति, तत्थ केवलं गोचरगामकित्तनं निदानकथाय पकति यथा ‘‘सक्केसु विहरति देवदहं नाम सक्यानं निगमो’’ति. ‘‘आयस्मा’’ति वा ‘‘देवानं पियो’’ति वा भवन्ति वा पियसमुदाहारो एसोति आह ‘‘आयस्माति पियवचनमेत’’न्ति. तयिदं पियवचनं गारववसेन वुच्चतीति आह ‘‘गरुवचनमेत’’न्ति. अतिदूरं अच्चासन्नं अतिसम्मुखा अतिपच्छतो उपरिवातो उन्नतप्पदेसोति इमे छ निसज्जदोसा. नीलपीतलोहितोदातमञ्जिट्ठपभस्सरवसेन छब्बण्णानं.

कुलसङ्गहत्थायाति कुलानुद्दयतावसेन कुलानुग्गण्हनत्थाय. सहस्सभण्डिकं निक्खिपन्तो विय भिक्खापटिग्गण्हनेन तेसं अभिवादनादिसम्पटिच्छनेन च पुञ्ञाभिसन्दस्स जननेन. पटिसम्मज्जित्वाति अन्तेवासिकेहि सम्मट्ठट्ठानं सक्कच्चकारिताय पुन सम्मज्जित्वा. उभयन्ततो पट्ठाय मज्झन्ति आदितो पट्ठाय वेदनं, जरामरणतो पट्ठाय च वेदनं पापेत्वा सम्मसनमाह. तिक्खत्तुन्ति ‘‘आदितो पट्ठाय अन्त’’न्तिआदिना वुत्तचतुराकारुपसंहिते तयो वारे. तेन द्वादसक्खत्तुं सम्मसनमाह. अम्हाकं भगवता गम्भीरभावेनेव कथितत्ता सेसबुद्धेहिपि एवमेव कथितोति धम्मन्वये ठत्वा वुत्तं ‘‘सब्बबुद्धेहि…पे… कथितो’’ति.

पमाणातिक्कमेति अपरिमाणत्थे ‘‘यावञ्चिदं तेन भगवता’’तिआदीसु (दी. नि. १.३) विय. अतिरेकभावजोतनो हि यं याव-सद्दो. तेनाह ‘‘अतिगम्भीरोति अत्थो’’ति. अवभासति खायति उपट्ठाति ञाणस्स. तथा उपट्ठानञ्हि सन्धाय ‘‘दिस्सती’’ति वुत्तं. ननु एस पटिच्चसमुप्पादो एकन्तगम्भीरोव, अथ कस्मा गम्भीरावभासता जोतिताति? सच्चमेतं, एकन्तगम्भीरतादस्सनत्थमेव पनस्स गम्भीरावभासग्गहणं, तस्मा अञ्ञत्थ लब्भमानं चातुकोटिकं ब्यतिरेकमुखेन निदस्सेत्वा तमेवस्स एकन्तगम्भीरतं विभावेतुं ‘‘एकं ही’’तिआदि वुत्तं. एतं नत्थीति अगम्भीरो अगम्भीरावभासो चाति एतं द्वयं नत्थि. तेन यथादस्सिते चातुकोटिके पच्छिमा एककोटि लब्भतीति दस्सेति. तेनाह ‘‘अयं ही’’तिआदि.

येहि गम्भीरभावेहि पटिच्चसमुप्पादो ‘‘गम्भीरो’’ति वुच्चति, ते चतूहि उपमाहि उल्लिङ्गेन्तो ‘‘भवग्गग्गहणाया’’तिआदिमाह. यथा भवग्गग्गहणत्थं हत्थं पसारेत्वा गहेतुं न सक्का दूरभावतो, एवं सङ्खारादीनं अविज्जादिपच्चयसम्भूतसमुदागतत्थो पकतिञाणेन गहेतुं न सक्का. यथा सिनेरुं भिन्दित्वा मिञ्जं पब्बतरसं पाकतिकपुरिसेन नीहरितुं न सक्का, एवं पटिच्चसमुप्पादगते धम्मत्थादिके पकतिञाणेन भिन्दित्वा विभज्ज पटिविज्झनवसेन जानितुं न सक्का. यथा महासमुद्दं पकतिपुरिसस्स बाहुद्वयवसेन पारं तरितुं न सक्का. एवं वेपुल्लट्ठेन महासमुद्दसदिसं पटिच्चसमुप्पादं पकतिञाणेन देसनावसेन परिहरितुं न सक्का. यथा पथविं परिवत्तेत्वा पाकतिकपुरिसस्स पथवोजं गहेतुं न सक्का, एवं इत्थं अविज्जादयो सङ्खारादीनं पच्चया होन्तीति तेसं पटिच्चसमुप्पादसभावो पाकतिकञाणेन नीहरित्वा गहेतुं न सक्कोति, एवं चतुब्बिधगम्भीरतावसेन चतस्सो उपमा योजेतब्बा. पाकतिकञाणवसेन चायमत्थयोजना कता दिट्ठसच्चानं तत्थ पटिवेधसब्भावतो, तथापि यस्मा सावकानं पच्चेकबुद्धानञ्च तत्थ सप्पदेसमेव ञाणं, बुद्धानंयेव निप्पदेसं. तस्मा वुत्तं ‘‘बुद्धविसयं पञ्ह’’न्ति.

माति पटिसेधे निपातो. स्वायं ‘‘उत्तानकुत्तानको विय खायती’’ति वचनं सन्धाय वुत्तोति आह ‘‘मा भणीति अत्थो’’ति. उस्सादेन्तोति पञ्ञावसेन उक्कंसन्तोति अत्थो. अपसादेन्तोति निब्भच्छन्तो, निग्गण्हन्तोति अत्थो. तेनाति महापञ्ञभावेन.

तत्थाति थेरस्स सतिपि उत्तानभावे पटिच्चसमुप्पादस्स अञ्ञेसं गम्भीरभावे. सुभोजनरसपुट्ठस्साति सुन्दरेन भोजनरसेन पोसितस्स. कतयोगस्साति निब्बुद्धपयोगे कतपरिचयस्स. मल्लपासाणन्ति मल्लेहि महाबलेहेव खिपितब्बपासाणं. कुहिं इमस्स भारियट्ठानन्ति कस्मिं पस्से इमस्स पासाणस्स गरुतरपदेसोति तस्स सल्लहुकभावं दीपेन्तो वदति.

तिमिरपिङ्गलेनेवदीपेन्ति तस्स महाविप्फारभावतो. तेनाह ‘‘तस्स किरा’’तिआदि. पक्कुथतीति पक्कुथन्तं विय परिवत्तति परितो वत्तति. लक्खणवचनञ्हेतं. पिट्ठियं सकलिकअट्ठिका पिट्ठिपत्तं. कायूपपन्नस्साति महता कायेन उपेतस्स, महाकायस्साति अत्थो. पिञ्छ वट्टीति पिञ्छ कलापो. सुपण्णवातन्ति नागग्गहणादीसु पक्खपप्फोटनवसेन उप्पज्जनकवातं.

‘‘पुब्बूपनिस्सयसम्पत्तिया’’तिआदिना उद्दिट्ठकारणानि वित्थारतो विवरितुं ‘‘इतो किरा’’तिआदि वुत्तं. तत्थ इतोति इतो भद्दकप्पतो. सतसहस्सिमेति सतसहस्समे. हंसवती नाम नगरं अहोसि जातनगरं. धुरपत्तानीति बाहिरपत्तानि, यानि दीघतमानि.

कनिट्ठभाताति वेमातिकभाता कनिट्ठो यथा अम्हाकं भगवतो नन्दत्थेरो. बुद्धानञ्हि सहोदरा भातरो नाम न होन्ति. तत्थ जेट्ठा ताव नुप्पज्जन्ति, कनिट्ठानं पन असम्भवो एव. भोगन्ति विभवं. उपसन्तोति चोरजनितसङ्खोभवूपसमेन उपसन्तो जनपदो.

द्वेसाटके निवासेत्वाति साटकद्वयमेव अत्तनो कायपरिहारियं कत्वा, इतरं सब्बसम्भारं अत्तना मोचेत्वा.

पत्तग्गहणत्थन्ति अन्तोपक्खित्तउण्हभोजनत्ता पत्तस्स अपरापरं हत्थे परिवत्तेन्तस्स सुखेन पत्तग्गहणत्थं. उत्तरिसाटकन्ति अत्तनो उत्तरियं साटकं. एतानि पाकटट्ठानानीति एतानि यथावुत्तानि भगवतो देसनाय पाकटानि बुद्धे बुद्धसावके च उद्दिस्स थेरस्स पुञ्ञकरणट्ठानानि, पच्चेकबुद्धं पन बोधिसत्तञ्च उद्दिस्स थेरस्स पुञ्ञकरणट्ठानानि बहूनियेव.

पटिसन्धिं गहेत्वाति अम्हाकं बोधिसत्तस्स पटिसन्धिग्गहणदिवसेयेव पटिसन्धिं गहेत्वा.

उग्गहनं पाळिया उग्गण्हनं, सवनं अत्थसवनं, परिपुच्छनं गण्ठिट्ठानेसु अत्थपरिपुच्छनं, धारणं पाळिया पाळिअत्थस्स च चित्ते ठपनं. सब्बञ्चेतं इध पटिच्चसमुप्पादवसेन वेदितब्बं, सब्बस्सपि बुद्धवचनस्स वसेनातिपि वट्टति. सोतापन्नानञ्च…पे… उपट्ठाति तत्थ सम्मोहविगमेन ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति अत्तपच्चक्खवसेन उपट्ठानतो . नामरूपपरिच्छेदोति सह पच्चयेन नामरूपस्स परिच्छिज्ज अवबोधो. चतूहीति धम्मगम्भीरादीहि चतूहि गम्भीरताहि सब्बापि गम्भीरता.

सावकेहि देसिता देसनापि पन सत्थु एव देसनाति आह ‘‘मया दिन्ननये ठत्वा’’ति. ‘‘सेक्खेन नाम निब्बानं सब्बाकारेन पटिविद्धं न होती’’ति न तस्स गम्भीरताति तस्स गम्भीरस्स उपादानस्स गम्भीरता विय सुट्ठु दिट्ठा नाम होति. तस्मा आह ‘‘इदं निब्बानमेव गम्भीरं, पच्चयाकारो पन उत्तानको जातो’’ति. निब्बानञ्हि सब्बेपि असेक्खा सब्बसो पटिविज्झन्ति निप्पदेसत्ता, पच्चयाकारं पन सम्मासम्बुद्धायेव अनवसेसतो पटिविज्झन्ति, न इतरे. तस्मा पच्चयवसेन ‘‘इदं अपरद्ध’’न्ति वुत्तं थेरं अपसादेन्तेन. तमेव हिस्स अनवसेसतो पटिवेधाभावं विभावेतुं ‘‘अथ कस्मा’’तिआदि वुत्तं. असतिपि धम्मतो भेदे संयोजनत्थअनुसयत्थवसेन पन तेसं लब्भमानभेदं गहेत्वा ‘‘इमे चत्तारो किलेसे’’ति वुत्तं. अञ्ञो हि तेसं बन्धनत्थो, अञ्ञो थामगमनट्ठोति. एस नयो सेसेसुपि. इति इमेसं किलेसानं अप्पहीनत्ता तथारूपं उपनिस्सयसम्पदं अभावयतोव अनुत्तानमेव धम्मं उत्तानन्ति न वत्तब्बमेवाति अधिप्पायो. चत्तारि अट्ठ सोळस वा असङ्ख्येय्यानीति इदं महाबोधिसत्तानं सन्ताने बोधिपरिपाचकधम्मानं तिक्खमज्झिममुदुभावसिद्धकालविसेसदस्सनं, तञ्च खो महाभिनीहारतो पट्ठायाति वदन्ति. एतेहीति यथावुत्तबुद्धसावकअग्गसावकपच्चेकबुद्धसम्मासम्बुद्धानं विसेसाधिगमेहि. पच्चनीकन्ति पटिक्कूलं विरुद्धं. सब्बथा पच्चयाकारपटिवेधो नाम सम्मासम्बोधियाधिगमो एवाति वुत्तं ‘‘पच्चयाकारं पटिविज्झितुं वायमन्तस्सेवा’’ति. नवहि आकारेहीति उप्पादादीहि नवहि पच्चयाकारेहि. वुत्तञ्हेतं पटिसम्भिदायं (पटि. म. १.४५) –

‘‘अविज्जासङ्खारानं उप्पादट्ठिति च पवत्तट्ठिति च निमित्तट्ठिति च आयूहनट्ठिति च संयोगट्ठिति च पलिबोधट्ठिति च समुदयट्ठिति च हेतुट्ठिति च पच्चयट्ठिति च, इमेहि नवहाकारेहि अविज्जा पच्चयो, सङ्खारा पच्चयसमुप्पन्ना’’तिआदि.

तत्थ नवहाकारेहीति नवहि पच्चयभावूपगमनेहि आकारेहि. उप्पज्जति एतस्मा फलन्ति उप्पादो, फलुप्पत्तिया कारणभावो. सति च अविज्जाय सङ्खारा उप्पज्जन्ति, नासति, तस्मा अविज्जा सङ्खारानं उप्पादो होति. तथा अविज्जाय सति सङ्खारा पवत्तन्ति च निमियन्ति च. यथा च भवादीसु खिपन्ति, एवं तेसं अविज्जा पच्चयो होति, तथा आयूहन्ति फलुप्पत्तिया घटेन्ति संयुज्जन्ति अत्तनो फलेन. यस्मिं सन्ताने सयं उप्पन्ना, तं पलिबुन्धन्ति पच्चयन्तरसमवाये उदयन्ति उप्पज्जन्ति, हिनोति च सङ्खारानं कारणभावं उपगच्छति. पटिच्च अविज्जं सङ्खारा अयन्ति पवत्तन्तीति एवं अविज्जाय सङ्खारानं कारणभावूपगमनविसेसा उप्पादादयो वेदितब्बाति. उप्पादट्ठितीति च तिट्ठति एतेनाति ठिति, कारणं. उप्पादो एव ठिति उप्पादठिति. एस नयो सेसेसुपि. इदञ्च पच्चयाकारदस्सनं यथा पुरिमेहि महाबोधिमूले पवत्तितं, तथा अम्हाकं भगवतापि पवत्तितन्ति अच्छरियवेगाभिहता दससहस्सिलोकधातु सङ्कम्पि सम्पकम्पीति दस्सेन्तो ‘‘दिट्ठमत्ते’’तिआदिमाह.

एतस्स धम्मस्साति एतस्स पटिच्चसमुप्पादसञ्ञितस्स धम्मस्स. सो पन यस्मा अत्थतो हेतुप्पभवानं हेतु. तेनाह ‘‘एतस्स पच्चयधम्मस्सा’’ति . जातिआदीनं जरामरणपच्चयतायाति अत्थो. नामरूपपरिच्छेदो तस्स च पच्चयपरिग्गहो न पठमाभिनिवेसमत्तेन होति, अथ खो तत्थ अपरापरं ञाणुप्पत्तिसञ्ञितेन अनु अनु बुज्झनेन. तदुभयभावं पन दस्सेन्तो ‘‘ञातपरिञ्ञावसेन अननुबुज्झना’’ति आह. निच्चसञ्ञादीनं पजहनवसेन पवत्तमाना विपस्सनाधम्मे पटिविज्झति एव नाम होति पटिपक्खविक्खम्भनेन तिक्खविसदभावापत्तितो, तदधिट्ठानभूता च तीरणपरिञ्ञा अरियमग्गो च परिञ्ञापहानाभिसमयवसेन पवत्तिया तीरणप्पहानपरिञ्ञासङ्गहो चाति तदुभयपटिवेधाभावं दस्सेन्तो ‘‘तीरणप्पहानपरिञ्ञावसेन अप्पटिविज्झना’’ति आह. तन्तं वुच्चति पटवीननत्थं तन्तवायेति तन्तं आवञ्छित्वा पसारितसुत्तवट्टितं नीयतीति कत्वा, तं पन तन्ताकुलताय निदस्सनभावेन आकुलमेव गहितन्ति आह ‘‘तन्तं विय आकुलजाता’’ति. सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेन्तो ‘‘यथा नामा’’तिआदि वुत्तं. समानेतुन्ति पुब्बेनापरं समं कत्वा आनेतुं, अविसमं उजुं कातुन्ति अत्थो. तन्तमेव वा आकुलं तन्ताकुलं, तन्ताकुलं विय जाता भूता तन्ताकुलकजाता. मज्झिमं पटिपदं अनुपगन्त्वा अन्तद्वयपक्खन्देन पच्चयाकारे खलित्वा आकुलब्याकुला होन्ति, तेनेव अन्तद्वयपक्खन्देन तंतंदिट्ठिग्गाहवसेन परिब्भमन्ता उजुकं धम्मट्ठितितन्तं पटिविज्झितुं न जानन्ति. तेनाह ‘‘न सक्कोन्ति पच्चयाकारं उजुं कातु’’न्ति. द्वे बोधिसत्तेति पच्चेकबोधिसत्तमहाबोधिसत्ते. अत्तनो धम्मतायाति अत्तनो सभावेन, परोपदेसेन विनाति अत्थो. तत्थ तत्थ गुळकजातन्ति तस्मिं तस्मिं ठाने जातगुळकं पिण्डिसुत्तं. ततो एव गण्ठिबद्धन्ति वुत्तं. पच्चयेसु पक्खलित्वाति अनिच्चदुक्खानत्तादिसभावेसु पच्चयधम्मेसु निच्चादिभाववसेन पक्खलित्वा. पच्चये उजुं कातुं असक्कोन्तोति तस्सेव निच्चादिगाहस्स अविस्सज्जनतो पच्चयधम्मनिमित्तं अत्तनो दस्सनं उजुं कातुं असक्कोन्तो इदंसच्चाभिनिवेसकायगन्थवसेन गण्ठिकजाता होन्तीति आह ‘‘द्वासट्ठि…पे… गण्ठिबद्धा’’ति.

ये हि केचि समणा वा ब्राह्मणा वा सस्सतदिट्ठिआदि दिट्ठियो निस्सिता अल्लीना, विननतो कुलाति इत्थिलिङ्गवसेन लद्धनामस्स तन्तवायस्स गण्ठिकं नाम आकुलभावेन अग्गतो वा मूलतो वा दुविञ्ञेय्यावयवं खलितबन्धसुत्तन्ति आह ‘‘कुलागण्ठिकं वुच्चति पेसकारकञ्जियसुत्त’’न्ति. सकुणिकाति वट्टचाटकसकुणिका. सा हि रुक्खसाखासु ओलम्बनकुलावका होति. तञ्हि सा कुलावकं ततो ततो तिणहीरादिके आनेत्वा तथा तथा विनन्धति, यथा तेसं पेसकारकञ्जियसुत्तं विय अग्गेन वा अग्गं, मूलेन वा मूलं समानेतुं विवेचेतुं वा न सक्का. तेनाह ‘‘यथा’’तिआदि. तदुभयम्पीति कुलागण्ठिकन्ति वुत्तं कञ्जियसुत्तं कुलावकञ्च. पुरिमनयेनेवाति ‘‘एवमेव सत्ता’’तिआदिना पुब्बे वुत्तनयेनेव.

कामं मुञ्जपब्बजतिणानि यथाजातानिपि दीघभावेन पतित्वा अरञ्ञट्ठाने अञ्ञमञ्ञं विनन्धित्वा आकुलानि हुत्वा तिट्ठन्ति, तानि पन तथा दुब्बिवेचियानि यथा रज्जुभूतानीति दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. सेसमेत्थ हेट्ठा वुत्तनयमेव.

अपायोति अयेन सुखेन, सुखहेतुना वा विरहितो. दुक्खस्स गतिभावतोति अपायिकस्स दुक्खस्स पवत्तिट्ठानभावतो. सुखसमुस्सयतोति ‘‘अब्भुदयतो विनिपतितत्ता’’ति विरूपं निपतितत्ता यथा तेनत्तभावेन सुखसमुस्सयो न होति, एवं निपतितत्ता. इतरोति संसारो ननु ‘‘अपाय’’न्तिआदिना वुत्तोपि संसारो एवाति? सच्चमेतं, निरयादीनं पन अधिमत्तदुक्खभावदस्सनत्थं अपायादिग्गहणं गोबलिबद्दञायेन अयमत्थो वेदितब्बो. खन्धानञ्च पटिपाटीति पञ्चन्नं खन्धानं हेतुफलभावेन अपरापरुप्पत्ति. अब्भोच्छिन्नं वत्तमानाति अविच्छेदेन पवत्तमाना.

तं सब्बम्पीति तं ‘‘अपाय’’न्तिआदिना वुत्तं सब्बं अपायदुक्खञ्चेव वट्टदुक्खञ्च. महासमुद्दे वातक्खित्ता नावा वियाति इदं परिब्भमनट्ठानस्स महन्तभावदस्सनत्थञ्चेव परिब्भमनस्स अनवत्तितदस्सनत्थञ्च वेदितब्बं. सेसं वुत्तनयमेव.

निदानसुत्तवण्णना निट्ठिता.

दुक्खवग्गवण्णना निट्ठिता.

७. महावग्गो

१. अस्सुतवासुत्तवण्णना

६१. ‘‘अस्सुतवा’’ति सोतद्वारानुसारेन उपधारितं, उपधारणं वा सुतं अस्स अत्थीति सुतवा, तप्पटिक्खेपेन न सुतवाति अस्सुतवा. वा-सद्दो चायं पसंसायं, अतिसयस्स वा बोधनको, तस्मा यस्स पसंसितं, अतिसयेन वा सुतं अत्थि, सो ‘‘सुतवा’’ति संकिलेसविद्धंसनसमत्थो परियत्तिधम्मपरिचयो ‘‘तं सुत्वा तथत्ताय पटिपत्ति च सुतवा’’ति इमिना पदेन पकासितो. अथ वा सोतब्बयुत्तं सुत्वा कत्तब्बनिप्फत्तिं सुणीति सुतवा. तप्पटिक्खेपेन न सुतवाति अस्सुतवा. तेनाहु पोराणा ‘‘आगमाधिगमाभावा, ञेय्यो अस्सुतवा इती’’ति. तथा चाह ‘‘खन्धधातु…पे… विनिच्छयरहितो’’ति. तत्थ वाचुग्गतकरणं उग्गहो, तत्थ परिपुच्छनं परिपुच्छा, कुसलेहि सह चोदनापरिहरणवसेन विनिच्छयस्स कारणं विनिच्छयो. पुथूनन्ति बहूनं. किलेसादीनं किलेसाभिसङ्खारानं वित्थारेतब्बं पटिसम्भिदामग्गनिद्देसेसु (महानि. ५१, ९४) आगतनयेन. अन्धपुथुज्जनो गहितो ‘‘नालं निब्बिन्दितु’’न्तिआदिवचनतो. आसन्नपच्चक्खवाची इदं-सद्दोति आह ‘‘इमस्मिन्ति पच्चुप्पन्नपच्चक्खकायं दस्सेती’’ति. चतूसु महाभूतेसु नियुत्तोति चातुमहाभूतिको. यथा पन महामत्तिकाय निब्बत्तं मत्तिकामयं, एवमयं चतूहि महाभूतेहि निब्बत्तो ‘‘चतुमहाभूतमयो’’ति वुत्तं. निब्बिन्देय्याति निब्बिन्दनम्पि आपज्जेय्य. निब्बिन्दना नाम उक्कण्ठना अनभिरतिभावतोति वुत्तं ‘‘उक्कण्ठेय्या’’ति. विरज्जेय्याति वीतरागो भवेय्य. तेनाह ‘‘न रज्जेय्या’’ति. विमुच्चेय्याति इध पन अच्चन्ताय विमुच्चनं अधिप्पेतन्ति आह ‘‘मुच्चितुकामो भवेय्या’’ति. चतूहि च रूपजनकपच्चयेहि आगतो चयोति, आचयो, वुद्धि. चयतो अपक्कमोति अपचयो, परिहानि. आदानन्ति गहणं, पटिसन्धिया निब्बत्ति. भेदोति खन्धानं भेदो. सो हि कळेवरस्स निक्खेपोति वुत्तोति आह ‘‘निक्खेपनन्ति भेदो’’ति.

पञ्ञायन्तीति पकारतो ञायन्ति. रूपं परिग्गहेतुं परिग्गण्हनवसेनपि रूपं आलम्बितुं. अयुत्तरूपं कत्वा तण्हादीहि परिग्गहेतुं अरूपं परिग्गण्हितुं युत्तरूपं करोति तेसं भिक्खूनं सप्पायभावतो. तेनाह ‘‘कस्मा’’तिआदि. निक्कड्ढन्तोति ततो गाहतो नीहरन्तो.

मनायतनस्सेवनामं, न समाधिपञ्ञत्तीनं ‘‘चित्तं पञ्ञञ्च भावयं (सं. नि. १.२३, १९२; पेटको. २२; मि. प. १.९.९), चित्तो गहपती’’तिआदीसु (ध. प. अट्ठ. ७४) विय. चित्तीकातब्बभूतं वत्थु एतस्साति चित्तवत्थु, तस्स भावो चित्तवत्थुता, तेन कारणेन चित्तभावमाह. चित्तगोचरतायाति चित्तविचित्तविसयताय. सम्पयुत्तधम्मचित्ततायाति रागादिसद्धादिसम्पयुत्तधम्मवसेन चित्तसभावत्ता. तेन चित्तताय चित्तत्तमाह. विजाननट्ठेनाति बुज्झनट्ठेन. अज्झोसितन्ति अज्झोसाभूताय तण्हाय गहितं. तेनाह ‘‘तण्हाया’’तिआदि. परामसित्वाति धम्मसभावं अनिच्चतादिं अतिक्कमित्वा परतो निच्चादितो आमसित्वा. अट्ठसतन्ति अट्ठाधिकं सतं. नव मानाति सेय्यस्स ‘‘सेय्योहमस्मी’’तिआदिना आगता नवविधमाना. ब्रह्मजाले आगता सस्सतवादादयो द्वासट्ठिदिट्ठियो. एवन्ति वुत्ताकारेन. यस्मा तण्हामानदिट्ठिग्गाहवसेन पुथुज्जनेन दळ्हग्गाहं गहितं, तस्मा सो तत्थ निब्बिन्दितुं निब्बिदाञाणं उप्पादेतुं न समत्थो.

भिक्खवेति एत्थ इति-सद्दो आदिअत्थो, तेन ‘‘वर’’न्ति एवमादिकं सङ्गण्हाति. इदं अनुसन्धिवचनं ‘‘कस्मा आहा’’ति कथेतुकामताय कारणं पुच्छति. तेनाह ‘‘पठमं ही’’तिआदि. अस्सुतवता पुथुज्जनेन. तेनाति भगवता. अयुत्तरूपं कतं ‘‘निब्बिन्देय्या’’तिआदिना आदीनवस्स विभावितत्ता. अरूपे पन तथा आदीनवस्स अविभावितत्ता वुत्तं ‘‘अरूपं परिग्गहेतुं युत्तरूप’’न्ति, युत्तरूपं विय कतन्ति अधिप्पायो. गाहोति तण्हामानदिट्ठिग्गाहो. ‘‘निक्खमित्वा अरूपं गतो’’ति इदं भगवता आदीनवं दस्सेत्वा रूपे गाहो पटिक्खित्तो, न अरूपे, तस्मा ‘‘कातब्बो नु खो सो तत्था’’ति मिच्छागण्हन्तानं सो ततो रूपतो निक्खमित्वा अरूपं गतो विय होतीति कत्वा वुत्तं. तिट्ठमानन्ति तिट्ठन्तं. ‘‘आपज्जित्वा विय होती’’ति सभावेन पवत्तमानं ‘‘पठमवये’’तिआदिना रूपस्स भेदं वयादीहि विभजित्वा दस्सेति.

पादस्स उद्धरणेति यथा ठपितस्स पादस्स उक्खिपने. अतिहरणन्ति यथाउद्धतं यथाट्ठितट्ठानं अतिक्कमित्वा हरणं. वीतिहरणन्ति उद्धतो पादो यथाट्ठितं पादं यथा न घट्टेति, एवं थोकं पस्सतो परिणामेत्वा हरणं. वोस्सज्जनन्ति तथा परपादं वीतिसारेत्वा भूमियं निक्खिपनत्थं अवोस्सज्जनं. सन्निक्खेपनन्ति वोस्सज्जेत्वा भूमियं समं निक्खिपनं ठपनं. सन्निरुज्झनन्ति निक्खित्तस्स सब्बसो निरुज्झनं उप्पीळनं. तत्थ तत्थेवाति तस्मिं तस्मिं पठमवयादिके एव. अवधारणेन तेसं कोट्ठासन्तरसङ्कमनाभावमाह. ओधीति भावो, पब्बन्ति सन्धि. पठमवयादयो एव हेत्थ ओधि पब्बन्ति च अधिप्पेता. पटपटायन्ताति ‘‘पटपटा’’इति करोन्ता विय, तेन नेसं पवत्तिक्खणस्स इत्तरतं दस्सेति. एतन्ति एतं रूपधम्मानं यथावुत्तं तत्थ तत्थेव भिज्जनं एवं वुत्तप्पकारमेव. वट्टिप्पदेसन्ति वट्टिया पुलकं बरहं. तञ्हि वट्टिया पुलकं अनतिक्कमित्वाव सा दीपजाला भिज्जति. पवेणिसम्बन्धवसेनाति सन्ततिवसेन.

रत्तिन्ति रत्तियं. भुम्मत्थे हेतं उपयोगवचनं. एवं पन अत्थो न गहेतब्बो अनुप्पन्नस्स निरोधाभावतो. पुरिमपवेणितोति रूपे वुत्तपवेणितो. अनेकानि चित्तकोटिसतसहस्सानि उप्पज्जन्तीति वुत्तमत्थं थेरवादेन दीपेतुं ‘‘वुत्तम्पि चेत’’न्तिआदि वुत्तं. अड्ढचूळन्ति थोकेन ऊनं उपड्ढं, तस्स पन उपड्ढं अधिकारतो वाहसतस्साति विञ्ञायति. ‘‘अड्ढचुद्दस’’न्ति केचि, ‘‘अड्ढचतुत्थ’’न्ति अपरे. ‘‘साधिकं दियड्ढसतं वाहा’’ति दळ्हं कत्वा वदन्तीति वीमंसितब्बं. चतुनाळिको तुम्बो. महारञ्ञताय पवद्धं वनं पवनन्ति आह ‘‘पवनेति महावने’’ति. न्ति पठमं गहितसाखं. अयमत्थोति अयं भूमिं अनोतरित्वा ठितसाखाय एव गहणसङ्खातो अत्थो. एतदत्थमेव हि भगवा ‘‘अरञ्ञे’’ति वत्वापि ‘‘पवने’’ति आह.

अरञ्ञमहावनं वियाति अरञ्ञट्ठाने ब्रहारञ्ञे विय. आरम्मणोलम्बनन्ति आरम्मणस्स अवलम्बनं. न वत्तब्बं आरम्मणपच्चयेन विना अनुप्पज्जनतो. एकजातियन्ति रूपादिनीलादिएकसभावं. ‘‘दिस्सति, भिक्खवे, इमस्स चातुमहाभूतिकस्स कायस्स आचयोपि अपचयोपी’’ति वदन्तेन रूपतो नीहरित्वा अरूपे गाहो पतिट्ठापितो नाम, ‘‘वरं, भिक्खवे, अस्सुतवा पुथुज्जनो’’तिआदिं वदन्तेन अरूपतो नीहरित्वा रूपे गाहो पतिट्ठापितो नाम.

न्ति गाहं. उभयतोति रूपतो च अरूपतो च. हरिस्सामीति नीहरिस्सामि. परिवत्तेत्वाति मन्तं जप्पित्वा. कण्णे धुमेत्वाति कण्णे धमेत्वा. अस्साति विसस्स. निम्मथेत्वाति निम्मद्दित्वा, नीहरित्वाति अधिप्पायो.

मग्गोति लोकुत्तरमग्गो. ‘‘निब्बिन्द’’न्ति इमिना बलवविपस्सना कथिता.

अस्सुतवासुत्तवण्णना निट्ठिता.

२. दुतियअस्सुतवासुत्तवण्णना

६२. पच्चयभावेन सुखवेदनाय हितन्ति सुखवेदनियं. तेनाह ‘‘सुखवेदनाय पच्चय’’न्ति. पच्चयभावो च उपनिस्सयकोटिया, न सहजातकोटिया. तेनाह ‘‘ननु चा’’तिआदि. जवनवेदनायाति जवनचित्तसहगताय वेदनाय. तं सन्धायाति तं उपनिस्सयपच्चयतं सन्धाय. एतन्ति एतं ‘‘सुखवेदनाय पच्चय’’न्ति वचनं वुत्तं. एसेव नयोति इमिना ‘‘ननु च सोतसम्फस्सो सुखवेदनाय पच्चयो न होती’’ति एवमादिं अतिदिसति. सो सम्फस्सो जाति उप्पत्तिट्ठानं एतस्साति तज्जातिकं, वेदयितं. तं पन यस्मा तस्स फस्सस्स अनुच्छविकमेव होति, तस्मा तस्सारुप्पं तस्स फस्सस्स अनुरूपन्ति च अत्थो वुत्तो. वुत्तनयेनाति ‘‘सुखवेदनाय पच्चयो’’तिआदिना वुत्तविधिअनुसारेन. अधरारणियं उत्तरारणिया मन्तनवसेन घट्टनं इव सङ्घट्टनं फस्सेन युगग्गाहो, तस्स पन घट्टनस्स निरन्तरप्पवत्तिया पिण्डितभावो इध समोधानं, न केसञ्चि द्विन्नं तिण्णं वा सहावट्ठानन्ति वुत्तं ‘‘सङ्घट्टनसम्पिण्डनेनाति अत्थो’’ति. अग्गिचुण्णोति विप्फुलिङ्गं. वत्थूति चक्खादिवत्थु विसयसङ्घट्टनतो. लब्भमानोव धम्मो सङ्घट्टनं विय गय्हतीति वुत्तं ‘‘सङ्घट्टनं विय फस्सो’’ति. उस्माधातु विय वेदना दुक्खसभावत्ता.

दुतियअस्सुतवासुत्तवण्णना निट्ठिता.

३. पुत्तमंसूपमसुत्तवण्णना

६३. वुत्तनयमेवाति हेट्ठा आहारवग्गस्स पठमसुत्ते वुत्तनयमेव. लाभसक्कारेनाति लाभसक्कारसङ्खाताय अट्ठुप्पत्तियाति केचि. लाभसक्कारे वा अट्ठुप्पत्तियाति अपरे. यो हि लाभसक्कारनिमित्तं पच्चयेसु गेधेन भिक्खूनं अपच्चवेक्खितपरिभोगो जातो, तं अट्ठुप्पत्तिं कत्वा भगवा इमं देसनं निक्खिपि. यमकमहामेघोति हेट्ठा ओलम्बनउपरिउग्गमनवसेन सतपटलसहस्सपटलो युगळमहामेघो.

तिट्ठन्ति चेव भगवति कत्थचि निबद्धवासं वसन्ते, चारिकम्पि गच्छन्ते अनुबन्धन्ति च. भिक्खूनम्पि येभुय्येन कप्पसतसहस्सं ततो भिय्योपि पूरितदानपारमिसञ्चयत्ता तदा महालाभसक्कारो उप्पज्जतीति वुत्तं ‘‘एवं भिक्खुसङ्घस्सपी’’ति. सक्कतोति सक्कारप्पत्तो. गरुकतोति गरुकारप्पत्तो. मानितोति बहुमतो मनसा पियायितो च. पूजितोति मालादिपूजाय चेव चतुपच्चयाभिपूजाय च पूजितो. अपचितोति अपचायनप्पत्तो. यस्स हि चत्तारो पच्चये सक्कत्वा सुअभिसङ्खते पणीतपणीते उपनेन्ति, सो सक्कतो. यस्मिं गरुभावं पच्चुपट्ठपेत्वा देन्ति, सो गरुकतो. यं मनसा पियायन्ति बहुमञ्ञन्ति, सो बहुमतो. यस्स सब्बमेतं पूजावसेन करोन्ति, सो पूजितो. यस्स अभिवादनपच्चुट्ठानञ्जलिकम्मादिवसेन परमनिपच्चकारं करोन्ति, सो अपचितो. भगवति भिक्खुसङ्घे च लोको एवं पटिपन्नो. तेन वुत्तं ‘‘तेन खो पन समयेन…पे… परिक्खारान’’न्ति (उदा. १४; सं. नि. २.७०). लाभग्गयसग्गप्पत्तन्ति लाभस्स च यसस्स च अग्गं उक्कंसं पत्तं.

पठमाहारवण्णना

अस्साति भगवतो. धम्मसभावचिन्तावसेन पवत्तं सहोत्तप्पञाणं धम्मसंवेगो. धुवपटिसेवनट्ठानञ्हेतं सत्तानं, यदिदं आहारपरिभोगो, तस्मा न तत्थ अपच्चवेक्खणमत्तेन पाराजिकं पञ्ञपेतुं सक्काति अधिप्पायो. आहाराति ‘‘पच्चया’’तिआदिना पुब्बे आहारेसु वुत्तविधिं सन्धाय आह ‘‘आहारा’’तिआदि. इदानि तत्थ कत्तब्बं अत्थवण्णनं सन्धाय ‘‘हेट्ठा वुत्तत्थमेवा’’ति वुत्तं.

आदीनवन्ति दोसं. जायाति भरिया. पतीति भत्ता. अपेक्खासद्दा चेते पितापुत्तसद्दा विय, पाळियं पन आ-कारस्स रस्सत्तं सानुनासिकञ्च कत्वा वुत्तं ‘‘जायम्पतिका’’ति. सम्मा फलं वहतीति सम्बलं, सुखावहन्ति अत्थो. तथा हि तं ‘‘पथे हितन्ति पाथेय्य’’न्ति वुच्चति. मग्गस्स कन्तारपरियापन्नत्ता वुत्तं ‘‘कन्तारभूतं मग्ग’’न्ति. दुल्लभताय तं उदकं तत्थ तारेतीति कन्तारं, निरुदकं महावनं. रुळ्हीवसेन इतरम्पि महावनं तथा वुच्चतीति आह ‘‘चोरकन्तार’’न्तिआदि. परराजूनं वेरिआदीनञ्च वसेन सप्पटिभयम्पि अरञ्ञं एत्थेव सङ्गहं गच्छतीति वुत्तं ‘‘पञ्चविध’’न्ति.

घनघनट्ठानतोति मंसस्स बहलबहलं थूलथूलं हुत्वा ठितट्ठानतो. ‘‘तादिसञ्हि मंसं गहेत्वा सुक्खापितं वल्लूरं. सूले आवुनित्वा पक्कमंसं सूलमंसं. विरळच्छायायं निसीदिंसु गन्तुं असमत्थो हुत्वा. गोवतकुक्कुरवतदेवतायाचनादीहीति गोवतकुक्कुरवतादिवतचरणेहि चेव देवतायाचनादीहि पणिधिकम्मेहि च महन्तं दुक्खं अनुभूतं.

यस्मा पन सासने सम्मापटिपज्जन्तस्स भिक्खुनो आहारपरिभोगस्स ओपम्मभावेन तेसं जायम्पतिकानं पुत्तमंसपरिभोगो इध भगवता आनीतो, तस्मास्स नानाकारेहि ओपम्मत्तं विभावेतुं ‘‘तेसं सो पुत्तमंसाहारो’’तिआदि आरद्धं. तत्थ सजातिमंसतायाति समानजातिकमंसभावेन, मनुस्समंसभावेनाति अत्थो. मसुस्समंसञ्हि कुलप्पसुतमनुस्सानं अमनुञ्ञं होति अपरिचितभावतो गारय्हभावतो च, ततो एव ञातिआदिमंसतायातिआदि वुत्तं. तरुणमंसतायातिआदि पन सभावतो अनभिसङ्खारतो च अमनुञ्ञाति कत्वा वुत्तं. अधूपिततायाति अधूपितभावतो. मज्झत्तभावेयेव ठिता. ततो एव निच्छन्दरागपरिभोगे ठिताति वुत्तं कन्तारतो नित्थरणज्झासयताय. इदानि ये च ते अनपनीताहारो, न यावदत्थपरिभोगो विगतमच्छेरमलता सम्मोहाभावो आयतिं तत्थ पत्थनाभावो सन्निधिकाराभावो अपरिच्चजनमदत्थाभावो अहीळना अविवादपरिभोगो चाति उपमायं लब्भमाना पकारविसेसा, ते तथा नीहरित्वा उपमेय्ये योजेत्वा दस्सेतुं ‘‘नअट्ठिन्हारुचम्मनिस्सितट्ठानानी’’तिआदि वुत्तं. तं कारणन्ति तं तेसं जायम्पतीनं यावदेव कन्तारनित्थरणत्थाय पुत्तमंसपरिभोगसङ्खातं कारणं.

निस्सन्दपाटिकुल्यतं पच्चवेक्खन्तोपि कबळीकाराहारं परिवीमंसति. यथा ते जायम्पतिकातिआदिपि ओपम्मसंसन्दनं. ‘‘परिभुञ्जितब्बो आहारो’’ति पदं आनेत्वा सम्बन्धितब्बं. एस नयो इतो परेसुपि. अपटिक्खिपित्वाति अनपनेत्वा. वट्टकेन विय कुक्कुटेन विय चाति विसदिसूदाहरणं. ओधिं अदस्सेत्वाति महन्तग्गहणवसेन ओधिं अकत्वा. सीहेन वियाति सदिसूदाहरणं. सो किर सपदानमेव खादति.

अगधितअमुच्छितादिभावेन परिभुञ्जितब्बतो ‘‘अमच्छरायित्वा’’तिआदि वुत्तं. अब्भन्तरे अत्ता नाम अत्थीति दिट्ठि अत्तूपलद्धि, तंसहगतेन सम्मोहेन अत्ता आहारं परिभुञ्जतीति. सतिसम्पजञ्ञवसेनपीति ‘‘असिते पीते खायिते सायिते सम्पजानकारी होती’’ति एत्थ वुत्तसतिसम्पजञ्ञवसेनपि.

‘‘अहो वत मयं…पे… लभेय्य’’न्ति पत्थनं वा, ‘‘हिय्यो विय…पे… न लद्ध’’न्ति अनुसोचनं वा अकत्वाति योजना.

‘‘सन्निधिं न अकंसु, भूमियं वा निखणिंसु, अग्गिना वा झापयिंसू’’ति न-कारं आनेत्वा योजना. एवं सब्बत्थ.

पिण्डपातं वा अहीळेन्तेन दायकं वा अहीळेन्तेन परिभुञ्जितब्बोति योजना. स पत्तपाणीति सो पत्तहत्थो. नावजानियाति न अवजानिया. अतिमञ्ञतीति अतिक्कमित्वा मञ्ञति, अवजानातीति अत्थो.

‘‘तीहि परिञ्ञाहि परिञ्ञाते’’ति वत्वा ताहि कबळीकाराहारस्स परिजाननविधिं दस्सेन्तो ‘‘कथ’’न्तिआदिमाह. तत्थ सवत्थुकवसेनाति ससम्भारवसेन, सभावतो पन रूपाहरणं ओजमत्तं होति. इदञ्हि कबळीकाराहारस्स लक्खणं. कामं रसारम्मणं जिव्हापसादे पटिहञ्ञति, तेन पन अविनाभावतो सम्पत्तविसयगाहिताय च जिव्हापसादस्स ‘‘ओजट्ठमकरूपं कत्थ पटिहञ्ञती’’ति वुत्तं. तस्साति जिव्हापसादस्स . इमे धम्माति इमे यथावुत्तभूतुपादायधम्मा. न्ति रूपखन्धं. परिग्गण्हतोति परिग्गण्हन्तस्स. उप्पन्ना फस्सपञ्चमका धम्माति सब्बेपि ये यथानिद्धारिता, तेहि सहप्पवत्ताव सब्बेपि इमे. सरसलक्खणतोति अत्तनो किच्चतो लक्खणतो च. तेसं नामरूपभावेन ववत्थपितानं पञ्चन्नं खन्धानं पच्चयो विञ्ञाणं. ‘‘तस्स सङ्खारा तेसं अविज्जा’’ति एवं उद्धं आरोहनवसेन पच्चयं. अधोओरोहनवसेन पन सळायतनादिके परियेसन्तो अनुलोमपटिलोमं पटिच्चसमुप्पादं पस्सति. सळायतनादयोपि हि रूपारूपधम्मानं यथारहं पच्चयभावेन ववत्थपेतब्बाति. याथावतो दिट्ठत्ताति ‘‘इदं रूपं, एत्तकं रूपं, न इतो भिय्यो, इदं नामं, एत्तकं नामं, न इतो भिय्यो’’ति च यथाभूतं दिट्ठत्ता. अनिच्चानुपस्सना, दुक्खानुपस्सना, अनत्तानुपस्सना, निब्बिदानुपस्सना, विरागानुपस्सना, निरोधानुपस्सना, पटिनिस्सग्गानुपस्सनाति इमासं सत्तन्नं अनुपस्सनानं वसेन. सोति कबळीकाराहारो. तिलक्खण…पे… सङ्खातायाति अनिच्चतादीनं तिण्णं लक्खणानं पटिविज्झनवसेन लक्खणवन्तसम्मसनवसेन च पवत्तञाणसङ्खाताय. परिञ्ञातो होति अनवसेसतो नामरूपस्स ञातत्ता तप्परियापन्नत्ता च आहारस्स. तेनाह ‘‘तस्मिं येवा’’तिआदि. छन्दरागावकड्ढनेनाति छन्दरागस्स पजहनेन.

पञ्च कामगुणा कारणभूता एतस्स अत्थीति पञ्चकामगुणिको. तेनाह ‘‘पञ्चकामगुणसम्भवो’’ति. एकिस्सा तण्हाय परिञ्ञा एकपरिञ्ञा. सब्बस्स पञ्चकामगुणिकस्स रागस्स परिञ्ञा, सब्बपरिञ्ञा. तदुभयस्सपि मूलभूतस्स आहारस्स परिञ्ञा मूलपरिञ्ञा. इदानि इमा तिस्सोपि परिञ्ञायो विभागेन दस्सेतुं ‘‘यो भिक्खू’’तिआदि आरद्धं. जिव्हाद्वारे एकरसतण्हं परिजानातीति जिव्हाय रसं सायित्वा इति पटिसञ्चिक्खति ‘‘यो यमेत्थ रसो, सो वत्थुकामवसेन ओजट्ठमकरूपं होति जिव्हायतनं पसादो. सो किं निस्सितो? चतुमहाभूतनिस्सितो. तंसहजातो वण्णो गन्धो रसो ओजा जीवितिन्द्रियन्ति इमे धम्मा रूपक्खन्धो नाम. यो तस्मिं रसे अस्सादो, अयं रसतण्हा. तंसहगता फस्सादयो धम्मा चत्तारो अरूपक्खन्धा’’तिआदिवसेन. सब्बं अट्ठकथायं आगतवसेन वेदितब्बं. तेनाह ‘‘तेन पञ्चकामगुणिको रागो परिञ्ञातोव होती’’ति. तत्थ तेनाति यो भिक्खु जिव्हाद्वारे रसतण्हं परिजानाति, तेन. कथं पन एकस्मिं द्वारे तण्हं परिजानतो पञ्चसु द्वारेसु रागो परिञ्ञातो होतीति आह ‘‘कस्मा’’तिआदि. तस्सायेवाति तण्हाय एव तण्हासामञ्ञतो एकत्तनयवसेन वुत्तं. तत्थाति पञ्चसु द्वारेसु. उप्पज्जनतोति रूपरागादिभावेन उप्पज्जनतो. लोभो एव हि तण्हायनट्ठेन ‘‘तण्हा’’तिपि, रज्जनट्ठेन ‘‘रागो’’तिपि वुच्चति. तेनाह ‘‘सायेव ही’’तिआदि. इदानि वुत्तमेवत्थं ‘‘यथा’’तिआदिना उपमाय सम्पिण्डेति. पञ्चमग्गे हनतोति पञ्चसु मग्गेसु सञ्चरित्तं करोन्तेन मग्गगामिनो हनन्तो ‘‘मग्गे हनतो’’ति वुत्तो.

सब्यञ्जने पिण्डपातसञ्ञिते भत्तसमूहे मनुञ्ञे रूपे रूपसद्दादयो लब्भन्ति, तत्थ पञ्चकामगुणरागस्स सम्भवं दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं. सतिसम्पजञ्ञेन परिग्गहेत्वाति सब्बभागियेन कम्मट्ठानपरिपालकेन परिग्गहेत्वा. निच्छन्दरागपरिभोगेनाति मग्गाधिगमसिद्धेन निच्छन्दरागपरिभोगेन परिभुत्ते. सोति कामगुणिको रागो.

तस्मिं सतीति कबळीकाराहारे सति. तस्साति पञ्चकामगुणिकरागस्स. उप्पत्तितोति उप्पज्जनतो. न हि आहारालाभेन जिघच्छादुब्बल्यपरेतस्स कामपरिभोगिच्छा सम्भवति. उपनिज्झानचित्तन्ति रागवसेन अञ्ञमञ्ञं ओलोकनचित्तं.

नत्थि तं संयोजनन्ति पञ्चविधम्पि उद्धम्भागियसंयोजनं सन्धाय वुत्तं. तेनाह ‘‘तेन रागेन…पे… नत्थी’’ति. तेनाति कामरागेन. एत्तकेनाति यथावुत्ताय देसनाय. कथेतुं वट्टतीति इमं पठमाहारकथं कथेन्तेन धम्मकथिकेन.

पठमाहारवण्णना निट्ठिता.

दुतियाहारवण्णना

दुतियेति दुतिये आहारे. उद्दालितचम्माति उप्पाटितचम्मा, सब्बसो अपनीतचम्माति अत्थो. न सक्कोति दुब्बलभावतो, तथा हि इत्थी ‘‘अबला’’ति वुच्चति. सिलाकुट्टादीनन्ति आदि-सद्देन इट्ठककुट्टमत्तिकाकुट्टादीनं सङ्गहो. उण्णनाभीति मक्कटकं. सरबूति घरगोळिका . उच्चालिङ्गपाणका नाम लोमसा पाणका. आकासनिस्सिताति आकासचारिनो. लुञ्चित्वाति उप्पाटेत्वा.

तिस्सो परिञ्ञाति हेट्ठा वुत्ता ञातपरिञ्ञादयो तिस्सो परिञ्ञा. तम्मूलकत्ताति फस्समूलकत्ता. देसना याव अरहत्ता कथिता सब्बसो वेदनासु परिञ्ञातासु किलेसानं लेसस्सपि अभावतो.

दुतियाहारवण्णना निट्ठिता.

ततियाहारवण्णना

अङ्गारकासुन्ति अङ्गाररासिं. फुणन्तीति अत्तनो उपरि सयमेव आकिरन्तीति अत्थो. तेनाह ‘‘नरा रुदन्ता परिदड्ढगत्ता’’ति. नराति पुरिसाति अत्थो, न मनुस्सा. भयञ्हि मं विन्दतीति भयस्स वसेन करोन्तो भयं लभति नाम. सन्तरमानोवाति सुट्ठु तरमानो एव हुत्वा. पोरिसं वुच्चति पुरिसप्पमाणं, तस्मा अतिरेकपोरिसा पुरिसप्पमाणतो अधिका. तेनाह ‘‘पञ्चरतनप्पमाणा’’ति. अस्साति कासुया. तदभावेति तेसं जालाधूमानं अभावे. आरकावस्साति आरका एव अस्स.

अङ्गारकासु विय तेभूमकवट्टं एकादसन्नं अग्गीनं वसेन महापरिळाहतो. जिवि…पे… पुथुज्जनो तेहि अग्गीहि दहितब्बतो. द्वे बल…पे… कम्मं अनिच्छन्तस्सेव तस्स वट्टदुक्खे पातनतो. आयूहनूपकड्ढनानं कालभेदो न चिन्तेतब्बो एकन्तभाविनो फलस्स निप्फादितत्ताति आह ‘‘कम्मं ही’’तिआदि.

फस्से वुत्तनयेनेवाति तत्थ ‘‘फस्सो सङ्खारक्खन्धो’’ति वुत्तं, इध ‘‘मनोसञ्चेतना सङ्खारक्खन्धो’’ति वत्तब्बं. सेसं वुत्तनयमेवाति. ‘‘तण्हापच्चया उपादानं, उपादानपच्चया भवो’’ति वचनतो मनोसञ्चेतनाय तण्हा मूलकारणन्ति आह ‘‘तण्हामूलकत्ता मनोसञ्चेतनाया’’ति. तेनाह ‘‘न ही’’तिआदि. केचि पन यस्मा मनोसञ्चेतनाय फलभूतं वेदनं पटिच्च तण्हा उप्पज्जति, तस्मा एवं वुत्तन्ति वदन्ति.

ततियाहारवण्णना निट्ठिता.

चतुत्थाहारवण्णना

अनिट्ठपापनवसेन तंसमङ्गीपुग्गलं आगच्छतीति आगु, पापं, तं चरति सीलेनाति आगुचारी. तेनाह ‘‘पापचारि’’न्ति.

राजा विय कम्मं परमिस्सरभावतो. आगुचारी पुरिसो विय…पे… पुथुज्जनो दुक्खवत्थुभावतो. आदिन्नप्पहारवणानि तीणि सत्तिसतानि विय पुथुज्जनस्स आतुरमानमहादुक्खपतिट्ठं पटिसन्धिविञ्ञाणं. तेनाह सत्ति…पे… दुक्खन्ति.

तम्मूलकत्ताति पटिसन्धिविञ्ञाणमूलकत्ता इतो परं पवत्तनामरूपस्स.

चतुत्थाहारवण्णना निट्ठिता.

पुत्तमंसूपमसुत्तवण्णना निट्ठिता.

४. अत्थिरागसुत्तवण्णना

६४. चतुत्थे सोति लोभो. रञ्जनवसेनाति रङ्गजातं विय तस्स चित्तस्स अनुरञ्जनवसेन. नन्दनवसेनाति सप्पीतिकताय आरम्मणस्स अभिनन्दनवसेन. तण्हायनवसेनाति विसयकत्तुकामताय वसेन. एको एव हि लोभो पवत्तिआकारवसेन तथा वुत्तो. पतिट्ठितन्ति लद्धसभावं. तत्थाति वट्टे. आहारेति केचि. विञ्ञाणन्ति अभिसङ्खारविञ्ञाणं. विरुळ्हन्ति फलनिब्बत्तिया विरुळ्हिप्पत्तं. तेनाह ‘‘कम्मं जवापेत्वा’’तिआदि. तत्थ जवापेत्वाति फलं गाहापेत्वा. अभिसङ्खारविञ्ञाणञ्हि अत्तना सहजातानं सहजातादिपच्चयेहि चेव आहारपच्चयेन च पच्चयो हुत्वा तस्स अत्तनो फलुप्पादने सामत्थियत्ता विरुळ्हिप्पत्तं. तेनाह ‘‘कम्मं सन्ताने लद्धभावं विरुळ्हिप्पत्तञ्चस्स होती’’ति. वट्टकथा एसाति कत्वा ‘‘यत्थाति तेभूमकवट्टे भुम्म’’न्ति वुत्तं. सब्बत्थाति सब्बेसु. पुरिमपदे एतं भुम्मन्ति ‘‘यत्थ तत्था’’ति आगतं एतं भुम्मवचनं पुरिमस्मिं पुरिमस्मिं पदे विसयभूते. तञ्हि आरब्भ एतं ‘‘यत्थ तत्था’’ति भुम्मवचनं वुत्तं. इमस्मिं विपाकवट्टेति पच्चुप्पन्ने विपाकवट्टे. आयतिं वट्टहेतुके सङ्खारे सन्धाय वुत्तं ‘‘यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ती’’ति वचनतो . पुनब्भवाभिनिब्बत्तीति च पटिसन्धि अधिप्पेताति वुत्तं ‘‘यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिं जातिजरामरण’’न्ति. जातीति चेत्थ मातुकुच्छितो निक्खमनं अधिप्पेतं. यस्मिं ठानेति यस्मिं कारणे सति.

कारणञ्चेत्थ सङ्खारा वेदितब्बा. ते हि आयतिं पुनब्भवाभिनिब्बत्तिया हेतू, तण्हाअविज्जायो, कालगतिआदयो च कम्मस्स सम्भारा. केचि पन किलेसवट्टकम्मगतिकाला चाति अधिप्पायेन ‘‘कालगतिआदयो च कम्मस्स सम्भारा’’ति वदन्ति. तंतंभवपत्थनाय तथा तथा गतो तिविधो भवोव तेभूमकवट्टं. तेनाह ‘‘यत्थाति तेभूमकवट्टे’’ति. तथा चाह ‘‘ससम्भारककम्मं भवेसु रूपं समुट्ठापेती’’ति. रूपन्ति अत्तभावं.

सङ्खिपित्वाति तीसु अकत्वा विञ्ञाणेन एकसङ्खेपं कत्वाति अत्थो. एको सन्धीति एको हेतुफलसन्धि. विपाकविधिन्ति सळायतनादिकं वेदनावसानं विपाकविधिं. ‘‘नामरूपेन सद्धि’’न्ति पदं आनेत्वा सम्बन्धो. नामरूपेनाति वा सहयोगे करणवचनं. इध एको सन्धीति एको हेतुफलसन्धि. आयतिभवस्साति आयतिं उपपत्तिभवस्स. तेन चेत्थ एको सन्धि हेतुफलसन्धि वेदितब्बो.

खीणासवस्स अग्गमग्गाधिगमनतोव पवत्तकम्मस्स मग्गेन सहायवेकल्लस्स कतत्ता अविज्जमानं. सूरियरस्मिसमन्ति ततो एव वुत्तनयेनेव अप्पतिट्ठितसूरियरस्मिसमं. साति रस्मि. कायादयोति कायद्वारादयो. कतकम्मन्ति पच्चयेहि कतभावं उपादाय वुत्तं, न कम्मलक्खणपत्ततो. तेनाह ‘‘कुसलाकुसलं नाम न होती’’ति. किरियमत्तेति अविपाकधम्मत्ता कायिकादिपयोगमत्ते ठत्वा. अविपाकं होति तेसं अविपाकधम्मत्ता.

अत्थिरागसुत्तवण्णना निट्ठिता.

५. नगरसुत्तवण्णना

६५. पञ्चमसुत्ते ‘‘पुब्बेव मे, भिक्खवे, सम्बोधा’’तिआदि हेट्ठा संवण्णितमेवाति अवुत्तमेव संवण्णेतुं ‘‘नामरूपे खो सती’’ति आरद्धो . तत्थ द्वादसपदिके पटिच्चसमुप्पादे इमस्मिं सुत्ते यानि द्वे पदानि अग्गहितानि, नेसं अग्गहणे कारणं पुच्छित्वा विस्सज्जेतुकामो तेसं गहेतब्बकारणं ताव दस्सेन्तो ‘‘एत्था’’तिआदिमाह. पच्चक्खभूतं पच्चुप्पन्नं भवं पठमं गहेत्वा तदनन्तरं अनागतस्स ‘‘दुतिय’’न्ति गहणे अतीतो ततियो होतीति आह ‘‘अविज्जासङ्खारा हि ततियो भवो’’ति. ननु चेत्थ अनागतस्स भवस्स गहणं न सम्भवति पच्चुप्पन्नभववसेन अभिनिवेसस्स जोतितत्ताति? सच्चमेतं, कारणे पन गहिते फलं गहितमेव होतीति तथा वुत्तन्ति दट्ठब्बं. अपिचेत्थ अनागतो अद्धा अत्थतो सङ्गहितो एव यतो ‘‘नामरूपपच्चया सळायतन’’न्तिआदिना अनागतद्धसंगाहिता देसना पवत्ता, चतुवोकारवसेन विञ्ञाणपच्चया नामन्ति विसेसो अत्थि. तस्मा ‘‘पञ्चवोकारवसेना’’ति वुत्तं. तेहीति अविज्जासङ्खारेहि आरम्मणभूतेहि. अयं विपस्सनाति अद्धापच्चुप्पन्नवसेन उदयब्बयं पस्सन्तस्स पवत्तविपस्सना. न घटीयतीति न समिज्झति. महा…पे… अभिनिविट्ठोति न घटने कारणमाह, हेट्ठा गहितत्ता पाटियेक्कं सम्मसनीयं न होतीति अधिप्पायो.

अदिट्ठेसूति अनवबुद्धेसु. चतुसच्चस्स अनुबोधेन न भवितब्बन्ति आह ‘‘न सक्का बुद्धेन भवितु’’न्ति. इमिनाति महासत्तेन. तेति अविज्जासङ्खारा. भवउपादानतण्हावसेनाति भवउपादानतण्हादस्सनवसेन. दिट्ठाव ‘‘तंसहगता’’ति समानयोगक्खमत्ता. न परभागं खनेय्य अत्तना इच्छितस्स गहितत्ता परभागे अञ्ञस्स अभावतो च. तेनाह ‘‘कस्सचि नत्थिताया’’ति. पटिनिवत्तेसीति पटिसंहरि. पटिनिवत्तने पन कारणं दस्सेतुं ‘‘तदेत’’न्तिआदि वुत्तं. अभिन्नट्ठानन्ति अखणितट्ठानं.

पच्चयतोति हेतुतो, सङ्खारतोति अत्थो. ‘‘किम्हि नु खो सति जरामरणं होती’’तिआदिना हेतुपरम्परवसेन फलपरम्पराय कित्तमानाय, किम्हि नु खो सति विञ्ञाणं होतीति च विचारणाय सङ्खारे खो सति विञ्ञाणस्स विसेसतो कारणभूतो सङ्खारो अग्गहितो, ततो विञ्ञाणं पटिनिवत्तति नाम, न सब्बपच्चयतो. तेनेवाह ‘‘नामरूपे खो सति विञ्ञाणं होती’’ति. किं नाम हेत्थ सहजातादिवसेनेव पच्चयभूतं अधिप्पेतं, न कम्मूपनिस्सयवसेन पच्चुप्पन्नवसेन अभिनिवेसस्स जोतितत्ता. आरम्मणतोति अविज्जासङ्खारसङ्खातआरम्मणतो, अतीतभवसङ्खातआरम्मणतो. अतीतद्धपरियापन्ना हि अविज्जासङ्खारा. ततो पटिनिवत्तमानं विञ्ञाणं अतीतभवोपि पटिनिवत्तति नाम. उभयम्पीति पटिसन्धिविञ्ञाणं विपस्सनाविञ्ञाणम्पि. नामरूपं न अतिक्कमतीति पच्चयभूतं आरम्मणभूतञ्च नामरूपं न अतिक्कमति तेन विना अवत्तनतो. तेनाह ‘‘नामरूपतो परं न गच्छती’’ति. विञ्ञाणे नामरूपस्स पच्चये होन्तेति पटिसन्धिविञ्ञाणे नामरूपस्स पच्चये होन्ते. नामरूपे विञ्ञाणस्स पच्चये होन्तेति नामरूपे पटिसन्धिविञ्ञाणस्स पच्चये होन्ते. चतुवोकारपञ्चवोकारभववसेन यथारहं योजना वेदितब्बा. द्वीसुपि अञ्ञमञ्ञं पच्चयेसु होन्तेसूति पन पञ्चवोकारभववसेन. एत्तकेनाति एवं विञ्ञाणनामरूपानं अञ्ञमञ्ञं उपत्थम्भवसेन पवत्तिया. जायेथ वा उपपज्जेथ वाति ‘‘सत्तो जायति उपपज्जती’’ति समञ्ञा होति विञ्ञाणनामरूपविनिमुत्तस्स सत्तपञ्ञत्तिया उपादानभूतस्स धम्मस्स अभावतो. तेनाह ‘‘इतो ही’’तिआदि. एतदेवाति ‘‘विञ्ञाणं नामरूप’’न्ति एतं द्वयमेव.

अपरापरचुतिपटिसन्धीहीति अपरापरचुतिपटिसन्धिदीपकेहि ‘‘चवति, उपपज्जती’’ति द्वीहि पदेहि. पञ्च पदानीति ‘‘जायेथ वा’’तिआदीनि पञ्च पदानि. ननु तत्थ पठमततियेहि चतुत्थपञ्चमानि अत्थतो अभिन्नानीति? सच्चं, विञ्ञाणनामरूपानं अपरापरुप्पत्तिदस्सनत्थं एवं वुत्तं. तेनाह ‘‘अपरापरचुतिपटिसन्धीही’’ति. एत्तावताति वुत्तमेवत्थन्ति यो ‘‘एत्तावता’’ति पदेन पुब्बे वुत्तो, तमेव यथावुत्तमत्थं ‘‘यदिद’’न्तिआदिना निय्यातेन्तो पुन वत्वा. अनुलोमपच्चयाकारवसेनाति पच्चयधम्मदस्सनपुब्बकपच्चयुप्पन्नधम्मदस्सनवसेन. पच्चयधम्मानञ्हि अत्तनो पच्चयुप्पन्नस्स पच्चयभावो इदप्पच्चयता पच्चयाकारो, सो च ‘‘अविज्जापच्चया सङ्खारा’’तिआदिना वुत्तो सङ्खारुप्पत्तिया अनुलोमनतो अनुलोमपच्चयाकारो, तस्स वसेन.

आपतोति परिखागतउदकतो. द्वारसम्पत्तिया तत्थ वसन्तानं पवेसननिग्गमनफासुताय उपभोगपरिभोगवत्थुसम्पत्तिया सरीरचित्तसुखताय नगरस्स मनुञ्ञताति वुत्तं ‘‘समन्ता …पे… रमणीय’’न्ति. पुब्बे सुञ्ञभावेन अरञ्ञसदिसं हुत्वा ठितं जनवासं करोन्ते नगरस्स लक्खणप्पत्तं होतीति वुत्तं ‘‘तं अपरेन समयेन इद्धञ्चेव अस्स फीतञ्चा’’ति.

‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो च सुपरिसुद्धो’’ति वचनतो तीहि विरतीहि सद्धिं पुब्बभागमग्गोपि अट्ठङ्गिकवोहारं लद्धुं अरहतीति वुत्तं ‘‘अट्ठङ्गिकस्स विपस्सनामग्गस्सा’’ति. विपस्सनाय चिण्णन्तेति विपस्सनाय सञ्चरितताय तत्थ तत्थ ताय विपस्सनाय तीरिते परियेसिते. लोकुत्तरमग्गदस्सनन्ति अनुमानादिवसेन लोकुत्तरमग्गस्स दस्सनं. तथा हि निब्बाननगरस्स दस्सनं दट्ठब्बं. दिट्ठकालोति अधिगमवसेन दिट्ठकालो. मग्गफलवसेन उप्पन्ना परोपण्णास अनवज्जधम्मा, पच्चवेक्खणञाणं पन तेसं ववत्थापकं. यापेत्वाति चरापेत्वा.

अवत्तमानकट्ठेनाति बुद्धसुञ्ञे लोके कस्सचि सन्ताने अप्पवत्तनतोव उप्पादादिवसेन वत्तमानवसेन. तथा हि भगवा ‘‘अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स सञ्जनेता’’तिआदिकेहि थोमितो. पुब्बकेहि महेसीहि पटिपन्नो हि अरियमग्गो इतरेहि अन्तरा केहिचि अवळञ्जितोति वुत्तं ‘‘अवळञ्जनट्ठेन पुराणमग्गो’’ति. झानस्सादेनाति झानसुखेन झानपीतिया. सुभिक्खं पणीतधम्मामतताय तित्तिआवहं. पुप्फितं उपसोभितं. याव दससहस्सचक्कवाळेति वुत्तं ‘‘एकिस्सा लोकधातुया’’ति परिच्छिन्नबुद्धखेत्तत्ता. तस्स अत्थिताय हि परिच्छेदो अत्थि. एतस्मिं अन्तरेति एतस्मिं ओकासे.

नगरसुत्तवण्णना निट्ठिता.

६. सम्मससुत्तवण्णना

६६. छट्ठे अस्साति भगवतो. सण्हसुखुमधम्मपरिदीपनतो सुखुमा. तीहि लक्खणेहि अङ्कियत्ता तिलक्खणाहता, अनिच्चादिलक्खणपरिदीपिनीति अत्थो. अरियधम्माधिगमस्स उपनिस्सयभूतेन हेतुना सहेतुका. तिहेतुकपटिसन्धिपञ्ञाय पाटिहारियपञ्ञाय च अत्थिताय पञ्ञवन्तो न केवलं अज्झत्तिकअङ्गसम्पत्तियेव, बाहिरङ्गसम्पत्तिपि नेसमत्थीति दस्सेतुं ‘‘सिनिद्धानी’’तिआदि वुत्तं. अब्भन्तरन्ति अज्झत्तं. पच्चयसम्मसनन्ति पच्चयुप्पन्नानं पच्चयवीमंसं.

आरम्भानुरूपा अनुसन्धि यथानुसन्धि. न गताति न सम्पत्ता. असम्भिन्नपदन्ति अवोमिस्सकपदं, अञ्ञत्थ एवं अनागतं वाक्यन्ति अत्थो. तेनाह ‘‘अञ्ञत्थ हि एवं वुत्तं नाम नत्थी’’ति. एवन्ति ‘‘तेनहानन्दा’’ति एकवचनं, ‘‘सुणाथ मनसि करोथा’’ति बहुवचनं कत्वा वुत्तं नाम नत्थीति अत्थो. केचि पन ‘‘तेनहानन्दा’’ति इधापि बहुवचनमेव कत्वा पठन्ति ‘‘साधु अनुरुद्धा’’तिआदीसु विय. उपधीति अधिप्पेतं उपधीयति एत्थ दुक्खन्ति. उप्पज्जति उप्पादक्खणं उदयं पटिलभति ‘‘पाकटभावो ठितिको, अत्तलाभो उदयो’’ति. निविसति निवेसं ओकासं पटिलभति. एकवारमेव हि उप्पन्नमत्तस्स धम्मस्स दुब्बलत्तेन ओकासे विय पतिट्ठहनं नत्थि, पुनप्पुनं आरम्मणे पवत्तमानं निविट्ठं पतिट्ठितं नाम होति. तेनाह ‘‘निविसतीति पुनप्पुनं पवत्तिवसेन पतिट्ठहती’’ति.

पियसभावन्ति पियायितब्बजातिकं. मधुरसभावन्ति इट्ठजातिकं. अभिनिविट्ठाति तण्हाभिनिवेसेन ओतिण्णा. सम्पत्तियन्ति भवसम्पत्तियं. निमित्तग्गहणानुसारेनाति पटिबिम्बग्गहणानुसारेन. कण्णस्स छिद्दपदेसं रजतनाळिकं विय, कण्णबद्धं पन पामङ्गसुत्तं विय. तुङ्गा उच्चा दीघा नासिका तुङ्गनासा. एवं लद्धवोहारं अत्तनो घानं. ‘‘लद्धवोहारा’’ति वा पाठो. तस्मिं सति तुङ्गा नासा येसं ते तुङ्गनासा. एवं लद्धवोहारा सत्ता अत्तनो घानन्ति योजना वण्णसण्ठानतो रत्तकम्बलपटलं विय. सम्फस्सतो मुदुसिनिद्धं किच्चतो सिनिद्धमधुररसदं. साललट्ठिन्ति सालक्खन्धं.

अद्दसंसूति पस्सिंसु. एवं वुत्तन्ति ‘‘कंसे’’ति एवं वुत्तं अधिट्ठानवोहारेन.

सम्पत्तिन्ति वण्णादिगुणं. आदीनवन्ति मरणग्गततो.

सत्तुपानीयेनाति सत्तुं पक्खिपित्वा आलोलितपानीयेन. चत्तारि पानानि विय चत्तारो मग्गा तण्हापिपासावूपसमनतो.

सम्मससुत्तवण्णना निट्ठिता.

७. नळकलापीसुत्तवण्णना

६७. सत्तमे कस्मा पुच्छतीति महाकोट्ठिकत्थेरो सयं तत्थ निक्कङ्खो समानो कस्मा पुच्छतीति अधिप्पायो. अज्झासयजाननत्थन्ति इदम्पि तस्स महासावकस्स परचित्तजाननेन अप्पाटिहीरं सिया, तेन तं अपरितुस्सन्तो ‘‘अपिचा’’तिआदिमाह. तत्थ द्वे अग्गसावकाति सीलादिगुणेहि उत्तमसावकाति अत्थो, न हि महाकोट्ठिकत्थेरो अग्गसावकलक्खणप्पत्तो, अथ खो महासावकलक्खणप्पत्तो. इदानेव खो मयन्तिआदि हेट्ठा पच्चयुप्पन्नं अनालोळेन्तेन दस्सेत्वा देसना आहटा, न अञ्ञमञ्ञपच्चयतावसेन, इध पन येनाधिप्पायेन तं आलोळेत्वा निवत्तेत्वा कथितं महाथेरेन, तमेवस्स अधिप्पायं तेनेव पकासेतुकामो महाकोट्ठिकत्थेरो आह ‘‘इदानेव खो मय’’न्तिआदि. तेनाह ‘‘इदं थेरो’’तिआदि.

एत्तके ठानेति ‘‘किं नु खो आवुसो’’तिआदिना पठमारम्भतो पट्ठाय याव ‘‘निरोधो होती’’ति पदं, एत्तके ठाने. अविज्जासङ्खारे अग्गहेत्वा ‘‘नामरूपपच्चया विञ्ञाण’’न्ति देसनाय पवत्तत्ता ‘‘पच्चयुप्पन्नपञ्चवोकारभववसेन देसना कथिता’’ति वुत्तं. ‘‘फले गहिते कारणं गहितमेवा’’ति विञ्ञाणे गहिते सङ्खारा, तेसञ्च कारणभूता अविज्जा गहिता एव होतीति वुत्तं ‘‘हेट्ठा विस्सज्जितेसु द्वादससु पदेसू’’ति. एकेकस्मिन्ति एकेकस्मिं पदे. तिण्णं तिण्णं वसेनाति ‘‘निरोधाय धम्मं देसेसि, निरोधाय पटिपन्नो होति, निरोधा अनुपादाविनिमुत्तो होती’’ति एवमागतानं तिण्णं तिण्णं वारानं वसेन. ‘‘अट्ठारसहि वत्थूही’’तिआदीसु (महाव. ४६८) विय इध वत्थुसद्दो कारणपरियायोति आह ‘‘छत्तिंसाय कारणेही’’ति. पठमो अनुमोदनाविधि. धम्मकथिकगुणोति विपस्सनाविसयो अभेदोपचारेन वुत्तो. सेसद्वयेसुपि एसेव नयो. दुतियो अनुमोदना, ततियं अनुमोदनन्ति अभिधेय्यानुरूपं वत्तब्बं. देसनासम्पत्ति कथिता ‘‘निब्बिदाय…पे… धम्मं देसेती’’ति वुत्तत्ता. सेक्खभूमि कथिता ‘‘निब्बिदाय…पे… पटिपन्नो होती’’ति वुत्तत्ता. असेक्खभूमि कथिता ‘‘निब्बिदा …पे… अनुपादाविमुत्तो होती’’ति वुत्तत्ता.

नळकलापीसुत्तवण्णना निट्ठिता.

८. कोसम्बिसुत्तवण्णना

६८. अट्ठमे परस्स सद्दहित्वाति परस्स वचनं सद्दहित्वा. तेनाह ‘‘यं एस भणति, तं भूतन्ति गण्हाती’’ति. परपत्तियो हि एसो परनेय्यबुद्धिको. यं कारणन्ति यं अत्तना चिन्तितवत्थु. रुच्चतीति ‘‘एवमेतं भविस्सति, न अञ्ञथा’’ति अत्तनो मतिया चिन्तेन्तस्स रुच्चति. रुचिया गण्हातीति परपत्तियो अहुत्वा सयमेव तथा रोचेन्तो गण्हाति. अनुस्सवोति ‘‘अनु अनु सुत’’न्ति एवं चिरकालगताय अनुस्सुतिया लब्भमानं ‘‘कथमिदं सिया, कस्मा भूतमेत’’न्ति अनुस्सवेन गण्हाति. वितक्कयतोति ‘‘एवमेतं सिया’’ति परिकप्पेन्तस्स. एकं कारणं उपट्ठातीति यथापरिकप्पितवत्थु चित्तस्स उपट्ठाति. आकारपरिवितक्केनाति अत्तना कप्पिताकारेना तं गण्हाति. एका दिट्ठि उप्पज्जतीति ‘‘यथापरिकप्पितं किञ्चि अत्थं एवमेतं, नाञ्ञथा’’ति अभिनिविसन्तस्स एको अभिनिवेसो उप्पज्जति. यायस्साति याय दिट्ठिया अस्स पुग्गलस्स. निज्झायन्तस्साति पच्चक्खं विय निरूपेत्वा चिन्तेन्तस्स. खमतीति तथा गहणक्खमो होति. तेनाह ‘‘सो…पे… गण्हाती’’ति. एतानीति सद्धादीनि. तानि हि सद्धेय्यानं वत्थूनं गहणहेतुभावतो ‘‘कारणानी’’ति वुत्तानि. भवनिरोधो निब्बानन्ति नवविधोपि भवो निरुज्झति एत्थ एतस्मिं अधिगतेति भवनिरोधो, निब्बानं. स्वायं भवो पञ्चक्खन्धसङ्गहो तब्बिनिमुत्तो नत्थीति आह ‘‘पञ्चक्खन्धनिरोधो निब्बान’’न्ति. भवनिरोधो निब्बानं नामाति ‘‘निब्बानं नाम भवनिरोधो’’ति एस पञ्हो सेक्खेहिपि जानितब्बो, न असेक्खेहेव. इमं ठानन्ति इमं याथावकारणं.

सुट्ठु दिट्ठन्ति ‘‘भवनिरोधो निब्बान’’न्ति मया सुट्ठु याथावतो दिट्ठं, भवस्स पीळनसङ्खतसन्तापविपरिणामट्ठानं, भवनिरोधस्स च निस्सरणविवेकासङ्खतामतट्ठानं यथाभूतं सम्मप्पञ्ञाय दिट्ठत्ता. अनागामिफले ठितो हि अनागामिमग्गे ठितो एव नाम उपरिमग्गस्स अनधिगतत्ताति वुत्तं ‘‘अनागामिमग्गे ठितत्ता’’ति. निब्बानं आरब्भ पवत्तम्पि थेरस्सेतं ञाणं ‘‘निब्बानं पच्चवेक्खती’’ति वुत्तञाणं विय न होतीति वुत्तं ‘‘एकूनवीसतिया…पे… पच्चवेक्खणञाण’’न्ति. एतेन एतं निब्बानपच्चवेक्खणा विय न होति सप्पदेसभावतोति दस्सेति. एवञ्च कत्वा इध उदपाननिदस्सनम्पि समत्थितन्ति दट्ठब्बं. पच्चवेक्खणञाणेनाति अवसेसकिलेसानं, निब्बानस्सेव वा पच्चवेक्खणञाणेन. उपरि अरहत्तफलसमयोति उपरि सिज्झनतो अरहत्तपटिलाभो तथा अत्थि. ‘‘येनाहं तं परियेसतो निब्बानं सच्छिकरिस्सामी’’ति जानाति.

कोसम्बिसुत्तवण्णना निट्ठिता.

९. उपयन्तिसुत्तवण्णना

६९. नवमे उदकवड्ढनसमयेति सब्बदिवसेसु महासमुद्दस्स अन्तो महन्तचन्दकन्तमणिपब्बतानं जुण्हसम्फस्सेन पहतत्ता जलाभिसन्दनवसेन उदकस्स वड्ढनसमये. उपरि गच्छन्तोति पकतिया उदकस्स तिट्ठट्ठानस्स ततो उपरि गच्छन्तोति अत्थो. उपरि यापेतीति उदकं तत्थ उपरूपरि वड्ढेति. तथाभूतो च तं ब्रूहेन्तो पूरेन्तोति वुच्चतीति आह ‘‘वड्ढेति पूरेतीति अत्थो’’ति. यस्मा पच्चयधम्मा अत्तनो फलसमवायपच्चये होन्ते तस्स उपरि ठितो विय होति तस्स अत्तनो वसे वत्तापनतो, तस्मा वुत्तं ‘‘अविज्जा उपरि गच्छन्ती’’ति. पच्चयभावेन हि सा तथा वुच्चति. तेनाह ‘‘सङ्खारानं पच्चयो भवितुं सक्कुणन्ती’’ति. अपगच्छन्तो यायन्तो. तेनाह ‘‘ओसरन्तो’’ति, अवड्ढन्तो परिहीयमानोति अत्थो.

उपयन्तिसुत्तवण्णना निट्ठिता.

१०. सुसिमसुत्तवण्णना

७०. दसमे गरुकतोति गरुभावहेतूनं उत्तमगुणानं मत्थकप्पत्तिया अनञ्ञसाधारणेन गरुकारेन गरुकतो. मानितोति सम्मापटिपत्तिया मानितो. ताय हि विञ्ञूनं मनापताति आह ‘‘मनेन पियायितो’’ति. चतुपच्चयपूजाय च पूजितोति इदं अत्थवचनं. यदत्थं संगीतिकारेहि ‘‘तेन खो पन समयेन भगवा सक्कतो होती’’तिआदिना इमस्स सुत्तस्स निदानं निक्खित्तं, तस्स अत्थस्स उल्लिङ्गवसेन वुत्तन्ति दट्ठब्बं. एस नयो सेसपदेसुपि. अंसकूटतोति उत्तरासङ्गेन उभो अंसकूटे पटिच्छादेत्वा ठिता दक्खिणअंसकूटतो, उभयतो वा अपनेन्ति. परिचितगन्थवसेन पण्डितपरिब्बाजको, यतो पच्छा विसेसभागी जातो. विचित्तनयाय धम्मकथाय कथनतो ‘‘कविसेट्ठो’’ति आहंसु.

तेजुस्सदोति महातेजो. पुरेभत्तकिच्चादीनं नियतभावेन नियममनुयुत्तो. विपस्सनालक्खणम्हीति ञाणं तत्थ कथितं. धम्मन्ति तस्सं तस्सं परिसायं थेरस्स असम्मुखा देसितं धम्मं. आहरित्वा कथेति तथा वरस्स दिन्नत्ता.

किञ्चापि सुसिमो पूरणादयो विय सत्थुपटिञ्ञो न होति, तित्थियेहि पन ‘‘अयं ब्राह्मणपब्बजितो पञ्ञवा वेदङ्गकुसलो’’ति गणाचरियट्ठाने ठपितो, तथा चस्स सम्भावितो. तेन वुत्तं ‘‘अहं सत्थाति पटिजानन्तो’’ति, न सस्सतदिट्ठिकत्ता. तथा हेस भगवतो सम्मुखा उपगन्तुं असक्खि.

अञ्ञाति अरहत्तस्स नामं अञ्ञिन्द्रियस्स चिण्णन्ते पवत्तत्ता. तं पवत्तिन्ति यं अञ्ञब्याकरणं वुत्तं, तं सुत्वा. अस्स सुसिमस्स, परमप्पमाणन्ति उत्तमकोटि. आचरियमुट्ठीति आचरियस्स मुट्ठिकतधम्मो.

अङ्गसन्ततायाति नीवरणादीनं पच्चनीकधम्मानं विदूरभावेन झानङ्गानं वूपसन्तताय. निब्बुतसब्बदरथपरिळाहताय हि तेसं झानानं पणीततरभावो. आरम्मणसन्ततायाति रूपपतिभागविगमेन सण्हसुखुमादिभावप्पत्तस्स आरम्मणस्स सन्तभावेन. यदग्गेन हि तेसं भावनातिसयसम्भावितसण्हसुखुमप्पकारानि आरम्मणानि सन्तानि, तदग्गेन झानङ्गानं सन्तता वेदितब्बा. आरम्मणसन्तताय वा तदारम्मणधम्मानं सन्तता लोकुत्तरधम्मारम्मणाहि पच्चवेक्खणाहि दीपेतब्बा. आरुप्पविमोक्खाति अरूपज्झानसञ्ञाविमोक्खा. पञ्ञामत्तेनेव विमुत्ता, न उभतोभागविमुत्ता. धम्मानं ठितता तंसभावता धम्मट्ठिति, अनिच्चदुक्खानत्तता, तत्थ ञाणं धम्मट्ठितिञाणन्ति आह ‘‘विपस्सनाञाण’’न्ति. एवमाहाति ‘‘पुब्बे खो, सुसिम, धम्मट्ठितिञाणं, पच्छा निब्बाने ञाण’’न्ति एवमादि.

विनापिसमाधिन्ति समथलक्खणप्पत्तं पुरिमसिद्धं विनापि समाधिन्ति विपस्सनायानिकं सन्धाय वुत्तं. एवन्ति वुत्ताकारेन. न समाधिनिस्सन्दो अनुपुब्बविहारा विय. न समाधिआनिसंसो लोकियाभिञ्ञा विय. न समाधिस्स निप्फत्ति सब्बभवग्गं विय. विपस्सनाय निप्फत्ति मग्गो वा फलं वाति योजना.

रूपादीसु चेतेसु तिण्णं लक्खणानं परिवत्तनवसेन देसना तेपरिवट्टदेसना. अनुयोगं आरोपेन्तोति ननु वुत्तं, सुसिम, इदानि अरहत्ताधिगमेन सब्बसो पच्चयाकारं पटिविज्झित्वा तत्थ विगतसम्मोहोति अनुयोगं करोन्तो. पाकटकरणत्थन्ति यथा त्वं, सुसिम, निज्झानको सुक्खविपस्सको च हुत्वा आसवानं खयसम्मसने सुप्पतिट्ठितो, एवमेतेपि भिक्खू, तस्मा ‘‘अपि पन तुम्हे आयस्मन्तो’’तिआदिना न ते तया अनुयुञ्जितब्बाति.

सुसिमसुत्तवण्णना निट्ठिता.

महावग्गवण्णना निट्ठिता.

८. समणब्राह्मणवग्गो

१. जरामरणसुत्तादिवण्णना

७१-७२. एकेकं सुत्तं कत्वा एकादस सुत्तानि वुत्तानि अविज्जाय वसेन देसनाय अनागतत्ता, तथानागमनञ्चस्सा चतुसच्चवसेन एकेकस्स पदस्स उद्धटत्ता. कामञ्च ‘‘आसवसमुदया अविज्जासमुदयो’’ति अत्थेव अञ्ञत्थ सुत्तपदं, इध पन वेनेय्यज्झासयवसेन तथा न वुत्तन्ति दट्ठब्बं.

जरामरणसुत्तादिवण्णना निट्ठिता.

समणब्राह्मणवग्गवण्णना निट्ठिता.

९. अन्तरपेय्यालवग्गो

१. सत्थुसुत्तादिवण्णना

७३. अयंसत्था नामाति अयं अरियमग्गस्स अत्थाय सासति विमुत्तिधम्मं अनुसासतीति सत्था नाम. अधिसीलादिवसेन तिविधापि सिक्खा. योगोति भावनानुयोगो. छन्दोति निय्यानेता कत्तुकम्यताकुसलच्छन्दो. सब्बं भावनाय परिस्सयं सहति, सब्बं वास्स उपकारावहं सहति वाहेतीति सब्बसहं. अप्पटिवानीति न पटिनिवत्ततीति अप्पटिवानी. अन्तराय सहनं मोहनासनवीरियं आतप्पति किलेसेति आतप्पं. विधिना ईरेतब्बत्ता पवत्तेतब्बत्ता वीरियं. सततं पवत्तियमानभावनानुयोगकम्मं सातच्चन्ति आह ‘‘सततकिरिय’’न्ति. तादिसमेवाति यादिसी सति वुत्ता, तादिसमेव ञाणं, जरामरणादिवसेन चतुसच्चपरिग्गाहकं ञाणन्ति अत्थो.

अन्तरपेय्यालवग्गवण्णना निट्ठिता.

सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय

निदानसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता.