📜

३. धातुसंयुत्तं

१. नानत्तवग्गो

१. धातुनानत्तसुत्तवण्णना

८५. पठमन्ति इमस्मिं निदानवग्गे संयुत्तानं पठमं संगीतत्ता. निस्सत्तट्ठसुञ्ञतट्ठसङ्खातेनाति धम्ममत्तताय निस्सत्ततासङ्खातेन निच्चसुभसुखअत्तसुञ्ञतत्थसङ्खातेन. सभावट्ठेनाति यथाभूतसभावट्ठेन. ततो एव सभावस्स धारणट्ठेन धातूति लद्धनामानं. नानासभावो अञ्ञमञ्ञविसदिसता धातुनानत्तं. चक्खुसङ्खातो पसादो चक्खुपसादो. सो एव चक्खनट्ठेन चक्खु, निस्सत्तसुञ्ञतट्ठेन धातु चाति चक्खुधातु. चक्खुपसादवत्थुं अधिट्ठानं कत्वा पवत्तं चक्खुपसादवत्थुकं. सेसपदेसुपि एसेव नयो. द्वे सम्पटिच्छनमनोधातुयो, एका किरिया मनोधातूति तिस्सो मनोधातुयो मनोधातु ‘‘मननमत्ता धातू’’ति कत्वा. वेदनादयो…पे… निब्बानञ्च धम्मधातु विसेससञ्ञापरिहारेन सामञ्ञसञ्ञाय पवत्तनतो. तथा हेते धम्मा आयतनदेसनाय ‘‘धम्मायतन’’न्तेव देसिता. न हि नेसं रूपायतनादीनं विय विञ्ञाणेहि अञ्ञविञ्ञाणेन गहेतब्बताकारो अत्थि. सब्बम्पीति छसत्ततिविधं मनोविञ्ञाणं. कामावचरा कामधातुपरियापन्नत्ता. अवसाने द्वेति धम्मधातुमनोविञ्ञाणधातुयो. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे तंसंवण्णनासु दट्ठब्बो.

धातुनानत्तसुत्तवण्णना निट्ठिता.

२. फस्सनानत्तसुत्तवण्णना

८६. जातिपसुतिआरम्मणादिभेदेन नानाभावो फस्सो. जातिपच्चयभेदेन हि पच्चयुप्पन्नस्स भेदो होतियेव. धम्मपरिच्छेदवसेन धातुदेसनायं तिस्सो मननमत्ता धातुयोव मनोधातुयो. किरियामयस्स चित्तुप्पत्तिविभागेन पच्चयुप्पन्नस्स वसेन धातुदेसनायं मननट्ठेन धातुताय सामञ्ञतो मनोद्वारावज्जनं ‘‘मनोधातू’’ति अधिप्पेतन्ति वुत्तं ‘‘मनोसम्फस्सो मनोद्वारे पठमजवनसम्पयुत्तो’’तिआदि. तस्माति यस्मा कामं सम्पटिच्छनमनोधातुअनन्तरं उप्पज्जमानो सन्तीरणविञ्ञाणधातुया सम्पयुत्तो फस्सोपि मनोसम्फस्सो एव नाम, दुब्बलत्ता पन सो सब्बभवेसु असम्भवतो च गहितो अनवसेसतो गहणं न होतीति मनोद्वारे जवनसम्फस्सो होति, तस्मा. अयमेत्थ अत्थोति अयं इध अधिप्पायानुगतो अत्थो.

फस्सनानत्तसुत्तवण्णना निट्ठिता.

३. नोफस्सनानत्तसुत्तवण्णना

८७. मनोसम्फस्सं पटिच्चाति मनोद्वारे पठमजवनसम्पयुत्तो फस्सो मनोसम्फस्सो, तं मनोसम्फस्सं पटिच्च. मनोधातूति आवज्जनकिरियमनोधातु. मनोविञ्ञाणधातु मनोधातूति वेनेय्यज्झासयवसेन वुत्तं. तेनाह ‘‘मनोद्वारे…पे… एवमत्थो दट्ठब्बो’’ति. तथा हि वक्खति ‘‘सब्बानि चेतानी’’तिआदि.

नोफस्सनानत्तसुत्तवण्णना निट्ठिता.

४. वेदनानानत्तसुत्तवण्णना

८८. सब्बापि तस्मिं द्वारे वेदना वत्तेय्युं चक्खुसम्फस्सवेदना उपनिस्सयपच्चयभाविता. निब्बत्तिफासुकत्थन्ति निब्बत्तिया उपनिस्सयभावेन पवत्तिया दस्सनसुखत्थं. सम्पटिच्छनवेदनमेव गहेतुं वट्टति, ताय गहिताय इतरासं गहणं ञायागतमेवाति. वुत्तं पोराणट्ठकथायं. आवज्जनसम्फस्सन्ति आवज्जनमनोसम्फस्सं. अनन्तरूपनिस्सयभूतं पटिच्च पठमजवनवसेन उप्पज्जतीति योजना. अयमधिप्पायो उपनिस्सयस्स अधिप्पेतत्ता.

वेदनानानत्तसुत्तवण्णना निट्ठिता.

५. दुतियवेदनानानत्तसुत्तवण्णना

८९. ततियचतुत्थेसुवुत्तनयावाति ‘‘नो चक्खुसम्फस्सं पटिच्च उप्पज्जति चक्खुधातू’’ति एवं वुत्तनयो, चतुत्थे ‘‘चक्खुधातुं, भिक्खवे, पटिच्च उप्पज्जति चक्खुसम्फस्सो’’तिआदिना वुत्तनयो च. एकतो कत्वाति एकज्झं कत्वा देसिता. कस्मा पन तेसु सुत्तेसु एवं देसना पवत्ताति आह ‘‘सब्बानि चेतानी’’तिआदि. पटिसेधो पन तेसं वेदनानानत्तादीनं फस्सनानत्तादिकस्स पच्चयभावतो तथाउप्पत्तिया असम्भवतो. इतो परेसूति ‘‘नो परियेसनानानत्तं पटिच्च उप्पज्जति परिळाहनानत्त’’न्तिआदीसु.

दुतियवेदनानानत्तसुत्तवण्णना निट्ठिता.

६. बाहिरधातुनानत्तसुत्तवण्णना

९०. पञ्च धातुयो कामावचरा रूपसभावत्ता.

बाहिरधातुनानत्तसुत्तवण्णना निट्ठिता.

७. सञ्ञानानत्तसुत्तवण्णना

९१. आपाथे पतितन्ति चक्खुस्स आपाथगतं साटकवेठनादिसञ्ञितं भूतसङ्घातं सम्मा निस्सितं. चक्खुद्वारे सम्पटिच्छनादिसम्पयुत्तसञ्ञानं सङ्कप्पगतिकत्ता, चक्खुविञ्ञाणसम्पयुत्तसञ्ञागहणेनेव वा गहेतब्बतो ‘‘रूपसञ्ञाति चक्खुविञ्ञाणसम्पयुत्ता सञ्ञा’’ति वुत्तं तत्थ सञ्ञाय एव लब्भनतो. एतेनेव हि तंसम्पयुत्तो सङ्कप्पोति इदम्पि संवण्णितन्ति दट्ठब्बं. तेनाह ‘‘सञ्ञासङ्कप्पछन्दा एकजवनवारेपि नानाजवनवारेपि लब्भन्ती’’ति. जवनसम्पयुत्तस्स वितक्कस्स छन्दगतिकत्ता वुत्तं ‘‘तीहि चित्तेहि सम्पयुत्तो सङ्कप्पो’’ति. छन्दिकतट्ठेनाति छन्दकरणट्ठेन, इच्छितट्ठेनाति अत्थो. अनुडहनट्ठेनाति परिडहनट्ठेन. सन्निस्सयडाहरसा हि रागग्गिआदयो ‘‘रूपे’’ति पन तस्स आरम्मणदस्सनमेतं. परिळाहोति परिळाहसीसेन अपेक्खं वदति. तेनाह ‘‘परिळाहे उप्पन्ने’’तिआदि. ‘‘परिळाहो’’ति दळ्हज्झोसाना बलवाकारप्पत्ता वुत्ताति आह ‘‘परिळाहपरियेसना पन नानाजवनवारेयेव लब्भन्ती’’ति. तासं लद्धूपनिस्सयभावतोति दस्सेति. इमिना नयेनाति ‘‘उप्पज्जति सञ्ञानानत्त’’न्ति एत्थ वुत्तनयेन अत्थो वेदितब्बो. ‘‘रूपसञ्ञादिनानासभावं सञ्ञं पटिच्च कामसङ्कप्पादिनानासभावो सङ्कप्पो उप्पज्जती’’तिआदिना नयेन वेदितब्बो.

सञ्ञानानत्तसुत्तवण्णना निट्ठिता.

८. नोपरियेसनानानत्तसुत्तवण्णना

९२. पटिसेधमत्तमेव नानं, सेसं हेट्ठा वुत्तनयमेवाति अधिप्पायो.

नोपरियेसनानानत्तसुत्तवण्णना निट्ठिता.

९. बाहिरफस्सनानत्तसुत्तादिवण्णना

९३. वुत्तप्पकारेआरम्मणेति ‘‘आपाथे पतित’’न्तिआदिना हेट्ठा वुत्तप्पकारे रूपारम्मणे. सञ्ञाति रूपसञ्ञाव. अरूपधम्मोपि समानो यस्मिं आरम्मणे पवत्तति, तं फुसन्तो विय होतीति वुत्तं ‘‘आरम्मणं फुसमानो’’ति. तण्हाय वत्थुभूतंयेव रूपारम्मणं लब्भतीति कत्वा ‘‘रूपलाभो’’ति अधिप्पेतन्ति आह ‘‘सह तण्हाय आरम्मणं रूपलाभो’’ति. सब्बसङ्गाहिकनयोति एकस्मिंयेव आरम्मणे सब्बेसं सञ्ञादीनं धम्मानं उप्पत्तिया सब्बसङ्गण्हनवसेन दस्सितनयो. तेनाह ‘‘एकस्मिंयेवा’’तिआदि. सब्बसङ्गाहिकनयोति वा धुवपरिभोगवसेन निबद्धारम्मणन्ति वा आगन्तुकारम्मणन्ति वा विभागं अकत्वा सब्बसङ्गाहिकनयो. अपरो नयो. मिस्सकोति आगन्तुकारम्मणे निबद्धारम्मणे च विसयतो निबद्धारम्मणेन मिस्सको. निबद्धारम्मणे सत्तानं किलेसो मन्दो होति. तथा हि सञ्ञासङ्कप्पफस्सवेदनाव दस्सिता. यं किञ्चि वियाति यं किञ्चि अञ्ञमञ्ञं विय. खोभेत्वाति कुतूहलुप्पादनवसेन चित्तं खोभेत्वा.

उपासिकाति तस्स अमच्चपुत्तस्स भरियं सन्धायाह. तस्मिन्ति आगन्तुकारम्मणे. लाभो नाम ‘‘लब्भती’’ति कत्वा.

उरुवल्लियवासीति उरुवल्लियलेणवासी, उरुवल्लियविहारवासीति वदन्ति. पाळियाति ‘‘धातुनानत्तं, भिक्खवे, पटिच्च उप्पज्जती’’तिआदिनयपवत्ताय इमिस्सा सुत्तपाळिया. परिवट्टेत्वाति मज्झे गहितफस्सवेदनापरियोसाने ठपनवसेन पाळिं परिवट्टेत्वा. वुत्तप्पकारेतिआदि परिवत्तेतब्बाकारदस्सनं. तत्थ वुत्तप्पकारेति आपाथगतरूपारम्मणे. अविभूतवारन्ति अविभूतारम्मणवारं. अयमेव वा पाठो. गण्हन्ति कथेन्ति. एकजवनवारेपि लब्भन्ति चिरतरनिवेसाभावा. नानाजवनवारेयेव दळ्हतरनिवेसताय.

९४. दसमं उत्तानमेव नवमे वुत्तनयत्ता. पटिसेधमत्तमेव हेत्थ नानत्तन्ति.

बाहिरफस्सनानत्तसुत्तादिवण्णना निट्ठिता.

नानत्तवग्गवण्णना निट्ठिता.

२. दुतियवग्गो

१. सत्तधातुसुत्तवण्णना

९५. आभातीति आभा, आलोकभावेन निप्फज्जति, उपट्ठातीति वा अत्थो. सो एव निज्जीवट्ठेन धातूति आभाधातु. आलोकस्साति आलोककसिणस्स. सुट्ठु, सोभनं वा भातीति सुभं. कसिणसहचरणतो झानं सुभं. सेसं वुत्तनयमेव. सुपरिसुद्धवण्णं कसिणं. आकासानञ्चादयोपि सुभारम्मणं एवाति केचि. देसनं निट्ठापेसीति देसनं उद्देसमत्ते एव ठपेसि. पाळियं ‘‘अन्धकारं पटिच्च पञ्ञायती’’ति एत्थापि आरम्मणमेव गहितं, तथा ‘‘अयं धातु असुभं पटिच्च पञ्ञायती’’ति एत्थापि. यथा हि इध सुवण्णं कसिणं सुभन्ति अधिप्पेतं, एवं दुब्बण्णं असुभन्ति.

अन्धकारं पटिच्चाति अन्धकारं पटिच्छादकपच्चयं पटिच्च. पञ्ञायतीति पाकटो होति. तेनाह ‘‘अन्धकारो ही’’तिआदि. आलोकोपि, अन्धकारेन परिच्छिन्नो होतीति योजना. अन्धकारो ताव आलोकेन परिच्छिन्नो होतु ‘‘यत्थ आलोको नत्थि, तत्थ अन्धकारो’’ति आलोको कथं अन्धकारेन परिच्छिन्नो होतीति आह ‘‘अन्धकारेन हि सो पाकटो होती’’ति. परिच्छेदलेखाय विय चित्तरूपं अन्धकारेन हि परितो परिच्छिन्नो हुत्वा पञ्ञायति, यथा तं छायाय आतपो. एसेव नयोति असुभसुभानं अञ्ञमञ्ञपरिच्छिन्नतं अतिदिसित्वा तत्थ अधिप्पेतमेव दस्सेन्तो ‘‘असुभे सति सुभं पञ्ञायती’’ति आह. एवमाहाति ‘‘असुभं पटिच्च सुभं पञ्ञायती’’ति अवोच. ‘‘रूपी रूपानि पस्सती’’तिआदीसु विय उत्तरपदलोपेनायं निद्देसोति आह ‘‘रूपं पटिच्चाति रूपावचरसमापत्तिं पटिच्चा’’ति. ताय हि सति अधिगताय. रूपसमतिक्कमा वा होतीति सभावारम्मणानं रूपज्झानानं समतिक्कमा आकासानञ्चायतनसमापत्ति नाम होतीति अत्थो. एसेव नयोति इमिना ‘‘आकासानञ्चायतनसमतिक्कमा विञ्ञाणञ्चायतनसमापत्ति नाम होती’’तिआदिना द्वेपि पकारे अतिदिसति. पटिसङ्खाति पटिसङ्खाञाणेन. अप्पवत्तिन्ति यथापरिच्छिन्नकालं अप्पवत्तनं. एतेन खणनिरोधादिं पटिक्खिपति.

कथं समापत्ति पत्तब्बाति इमासु सत्तसु धातूसु का पकारा सञ्ञासमापत्ति नाना हुत्वा समापज्जितब्बा. तेनाह ‘‘कीदिसा समापत्तियो’’तिआदि. सञ्ञाय अत्थिभावेनाति पटुकिच्चाय सञ्ञाय अत्थिभावेन. सुखुमसङ्खारानं तत्थ समापत्तियं अवसिस्सताय. निरोधोवाति सङ्खारानं निरोधो एव.

सत्तधातुसुत्तवण्णना निट्ठिता.

२. सनिदानसुत्तवण्णना

९६. भावनपुंसकमेतं ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ. नि. ४.७०) विय. सनिदानन्ति अत्तनो फलं निददातीति निदानं, कारणन्ति आह ‘‘सनिदानोसप्पच्चयो’’ति. कामपटिसंयुत्तोति कामरागसङ्खातेन कामेन पटिसंयुत्तो वा कामपटिबद्धो वा. तक्केतीति तक्को. अभूतकारं समारोपेत्वा कप्पेतीति सङ्कप्पो. आरम्मणे चित्तं अप्पेतीति अप्पना. विसेसेन अप्पेतीति ब्यप्पना. आरम्मणे चित्तं अभिनिरोपेन्तं विय पवत्ततीति चेतसो अभिनिरोपना. मिच्छा विपरीतो पापको सङ्कप्पोति मिच्छासङ्कप्पो. अञ्ञेसु च कामपटिसंयुत्तेसु विज्जमानेसु वितक्को एव कामधातुसद्देन निरुळ्हो दट्ठब्बो वितक्कस्स कामपसङ्गप्पत्तिसातिसयत्ता. एस नयो ब्यापादधातुआदीसुपि. सब्बेपि अकुसला धम्मा कामधातु हीनज्झासयेहि कामेतब्बधातुभावतो.

किलेसकामस्स आरम्मणभावत्ता सब्बाकुसलसंगाहिकाय कामधातुया इतरा द्वे सङ्गहेत्वा कथनं सब्बसङ्गाहिका. तिस्सन्नं धातूनं अञ्ञमञ्ञं असङ्करतो कथा असम्भिन्ना. इमं कामावचरसञ्ञितं कामवितक्कसञ्ञितञ्च कामधातुं. पटिच्चाति पच्चयभूतं लभित्वा. तीहि कारणेहीति तीहि सारभूतेहि कारणेहि.

ब्यापादवितक्को ब्यापादो उत्तरपदलोपेन, सो एव निज्जीवट्ठेन सभावधारणट्ठेन धातूति ब्यापादधातु. ब्यापज्जति चित्तं एतेनाति ब्यापादो, दोसो. ब्यापादोपि धातूति योजना. सहजातपच्चयादिवसेनाति सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतपच्चयवसेन. विसेसेन हि परस्स अत्तनो च दुक्खापनं विहिंसा, सा एव धातु, अत्थतो रोसना परूपघातो, तथा पवत्तो वा दोससहगतचित्तुप्पादो.

तिणगहने अरञ्ञेति तिणेहि गहनभूते अरञ्ञे. अनयब्यसनन्ति अपायब्यसनं, परिहरणूपायरहितं विपत्तिन्ति वा अत्थो. अवड्ढिं विनासन्ति अवड्ढिञ्चेव विनासञ्चाति वदन्ति सब्बसो वड्ढिरहितं. सुक्खतिणदायो विय आरम्मणं किलेसग्गिसंवद्धनट्ठेन. तिणुक्का वियअकुसलसञ्ञा अनुदहनट्ठेन. तिणकट्ठ…पे… सत्ता अनयब्यसनापत्तितो. ‘‘इमे सत्ता’’ति हि अयोनिसो पटिपज्जमाना अधिप्पेता. तेनाह ‘‘यथा सुक्खतिणदाये’’तिआदि.

समताभावतो समताविरोधतो विसमताहेतुतो च विसमा रागादयोति आह ‘‘रागविसमादीनि अनुगत’’न्ति. इच्छितब्बा अवस्संभाविनिभावेन.

संकिलेसतो निक्खमनट्ठेन नेक्खम्मो, सो एव निज्जीवट्ठेन धातूति नेक्खम्मधातु. स्वायं नेक्खम्मसद्दो पब्बज्जादीसु कुसलवितक्के च निरुळ्होति आह ‘‘नेक्खम्मवितक्कोपि नेक्खम्मधातू’’ति. इतरापि द्वे धातुयोति अब्यापादअविहिंसाधातुयो वदति. विसुं दीपेतब्बा सरूपेन आगतत्ता. वितक्कादयोति नेक्खम्मसङ्कप्पच्छन्दपरिळाहपरियेसना. यथानुरूपं अत्तनो अत्तनो पच्चयानुरूपं. कथं पनेत्थ कुसलधम्मेसु परिळाहो वुत्तोति? सङ्खारपरिळाहमत्तं सन्धायेतं वुत्तं, सोळससु आकारेसु दुक्खसच्चे सन्तापट्ठो विय वुत्तो, यस्स विगमेन अरहतो सीतिभावप्पत्ति वुच्चति.

सयं न ब्यापज्जति, तेन वा तंसमङ्गीपुग्गलो न किञ्चि ब्यापादेतीति अब्यापादो, विहिंसाय वुत्तविपरियायेहि सा वेदितब्बा. हितेसिभावेन मिज्जति सिनिय्हतीति मित्तो, मित्तस्स एसाति मेत्ति, अब्यापादो. मेत्तायनाति मेत्ताकारणं, मेत्ताय वा अयना पवत्तना. मेत्तायितत्तन्ति मेत्तायितस्स मेत्ताय पवत्तस्स भावो. मेत्ताचेतोविमुत्तीति मेत्तायनवसेन पवत्तो चित्तसमाधि. सेसं वुत्तनयमेव.

सनिदानसुत्तवण्णना निट्ठिता.

३. गिञ्जकावसथसुत्तवण्णना

९७. इतो पट्ठायाति ‘‘धातुं, भिक्खवे’’ति इमस्मा ततियसुत्ततो पट्ठाय. याव कम्मवग्गो, ताव नेत्वा उपगन्त्वा सेति एत्थाति आसयो, हीनादिभावेन अधीनो आसयो अज्झासयो, तं अज्झासयं, अधिमुत्तन्ति अत्थो. सञ्ञा उप्पज्जतीतिआदीसु हीनादिभेदं अज्झासयं पटिच्च हीनादिभेदा सञ्ञा, तन्निस्सयदिट्ठिविकप्पना, वितक्को च उप्पज्जति सहजातकोटिया उपनिस्सयकोटिया च. सत्थारेसूति तेसं सत्थुपटिञ्ञताय वुत्तं, न सत्थुलक्खणसब्भावतो. असम्मासम्बुद्धेसूति आधारे विसये च भुम्मं एकतो कत्वा वुत्तन्ति पठमं ताव दस्सेन्तो ‘‘मयं सम्मासम्बुद्धा’’तिआदिं वत्वा इतरं दस्सेन्तो ‘‘तेसु सम्मासम्बुद्धा एते’’तिआदिमाह. तेसं ‘‘मयं सम्मासम्बुद्धा’’ति उप्पन्नदिट्ठि इध मूलभावेन पुच्छिता, इतरा अनुसङ्किताति पुच्छतियेवाति सासङ्कं वदति.

‘‘महती’’ति एत्थ महासद्दो ‘‘महाजनो’’तिआदीसु विय बहुअत्थवाचकोति दट्ठब्बो. अविज्जापि हीनहीनतरहीनतमादिभेदेन बहुपकारा. तस्साति दिट्ठिया. कस्मा पनेत्थ ‘‘यदिदं अविज्जा धातू’’ति अविज्जं उद्धरित्वा ‘‘हीनं धातुं पटिच्चा’’ति अज्झासयधातु निद्दिट्ठाति? न खो पनेतं एवं दट्ठब्बं, ‘‘अञ्ञं उद्धरित्वा अञ्ञं निद्दिट्ठा’’ति, यतो अविज्जासीसेन अज्झासयधातु एव गहिता. अविज्जागहितो हि पुरिसपुग्गलो दिट्ठज्झासयो हीनादिभेदं अविज्जाधातुं निस्साय ततो सञ्ञादिट्ठिआदिके सङ्कप्पेति. पणिधि पत्थना, सा पन तथा तथा चित्तस्स ठपनवसेन होतीति आह ‘‘चित्तट्ठपन’’न्ति. तेनाह ‘‘सा पनेसा’’तिआदि. एतेति हीनपच्चया सञ्ञादिट्ठिवितक्कचेतना पत्थना पणिधिसङ्खाता हीना धम्मा. हीनो नाम हीनधम्मसमायोगतो. सब्बपदानीति ‘‘पञ्ञपेती’’तिआदीनि पदानि योजेतब्बानि हीनसद्देन मज्झिमुत्तमट्ठानन्तरस्स असम्भवतो. उपपज्जनं ‘‘उपपत्ती’’ति आह ‘‘द्वे उपपत्तियो पटिलाभो च निब्बत्ति चा’’ति. तत्थ हीनकुलादीति आदि-सद्देन हीनरूपभोगपरिसादीनं सङ्गहो. हीनत्तिकवसेनाति हीनत्तिके वुत्तत्तिकपदवसेनाति अधिप्पायो. चित्तुप्पादक्खणेति इदं हीनत्तिकपरियापन्नानं चित्तुप्पादानं वसेन तत्थ तत्थ लद्धत्ता वुत्तं. पञ्चसु नीचकुलेसूति चण्डालवेननेसादरथकारपुक्कुसकुलेसु. द्वादसअकुसलचित्तुप्पादानं पन यो कोचि पटिलाभो हीनोति योजना. सेसद्वयेपि एसेव नयो. इमस्मिं ठानेति ‘‘यायं, भन्ते, दिट्ठी’’तिआदिना आगते इमस्मिं ठाने. ‘‘धातुं, भिक्खवे, पटिच्च उप्पज्जती’’तिआदिना आगतत्ता निब्बत्तियेव अधिप्पेता, न पटिलाभो.

गिञ्जकावसथसुत्तवण्णना निट्ठिता.

४. हीनाधिमुत्तिकसुत्तवण्णना

९८. एकतोहोन्तीति समानच्छन्दताय अज्झासयतो एकतो होन्ति. निरन्तरा होन्तीति ताय एव समानच्छन्दताय चित्तेन निब्बिसेसा होन्ति. इध अधिमुत्ति नाम अज्झासयधातूति आह ‘‘हीनाधिमुत्तिकाति हीनज्झासया’’ति.

हीनाधिमुत्तिकसुत्तवण्णना निट्ठिता.

५. चङ्कमसुत्तवण्णना

९९. महापञ्ञेसूति विपुलपञ्ञेसु. न्ति सारिपुत्तत्थेरं. खन्धन्तरन्ति खन्धविभागं, खन्धानं वा अन्तरं विसेसो अत्थीति खन्धन्तरो. एस नयो सेसेसुपि. परिकम्मन्ति इद्धिविधाधिगमस्स पुब्बभागपरिकम्मञ्चेव उत्तरपरिकम्मञ्च. आनिसंसन्ति इद्धानिसंसञ्चेव आनिसंसञ्च. अधिट्ठानं विकुब्बनन्ति अधिट्ठानविधानञ्चेव विकुब्बनविधानञ्च. वुत्तनयेनेवाति ‘‘पथविं पत्थरन्तो विया’’तिआदिना.

धुतङ्गपरिहारन्ति धुतङ्गानं परिहरणविधिं. परिहरणग्गहणेनेव समादानं सिद्धं होतीति तं न गहितं. आनिसंसन्ति तंतंधुतङ्गपरिहरणे दट्ठब्बं आनिसंसमेव. समोधानन्ति ‘‘एत्तका पिण्डपातपटिसंयुत्ता, एत्तका सेनासनपटिसंयुत्ता’’ति पच्चयवसेन अञ्ञमञ्ञञ्च अन्तोगधत्ता. अधिट्ठानन्ति अधिट्ठानविधिं. भेदन्ति उक्कट्ठादिभेदञ्चेव भिन्नाकारञ्च.

परिकम्मन्ति ‘‘दिब्बचक्खु एवं उप्पादेतब्बं, एवं विसोधेतब्ब’’न्तिआदिना परिकम्मविधानं. आनिसंसन्ति परेसं अज्झासयानुरूपायतनादिआनिसंसपभेदं. उपक्किलेसन्ति साधारणं असाधारणं दुविधं उपक्किलेसं. विपस्सनाभावनुपक्किलेसा हि दिब्बचक्खुस्स उपक्किलेसाति वेदितब्बा.

सङ्खेपवित्थारगम्भीरुत्तानविचित्रकथादीसूति सङ्खेपो वित्थारो गम्भीरता उत्तानता विचित्रभावो नेय्यत्थता नीतत्थताति एवमादीसु धम्मस्स कथेतब्बप्पकारेसु तं तं कथेतब्बाकारं.

इति-सद्दो आदिअत्थो, पकारत्थो वा. तेन –

‘‘आदिम्हि सीलं देसेय्य, (दी. नि. अट्ठ. १.१९०; म. नि. अट्ठ. १.२९१)

मज्झे चित्तं विनिद्दिसे;

अन्ते पञ्ञा कथेतब्बा,

एसो धम्मकथाविधो’’ति. –

एवं कथेतब्बाकारं सङ्गण्हाति.

‘‘सिथिलं धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहीतं;

सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति. (दी. नि. १.१९०; म. नि. अट्ठ. १.२९१; परि. ४८५) –

एवं वुत्तं दसविधं ब्यञ्जनबुद्धिं. अट्ठुप्पत्तिन्ति तस्स तस्स सुत्तस्स जातकस्स च अट्ठुप्पत्तिं. अनुसन्धिन्ति पच्छानुसन्धिआदिअनुसन्धिं. पुब्बापरन्ति सम्बन्धं. इदं पदं एवं वत्तब्बं, इदं पुब्बापरं एवं गहेतब्बन्ति.

कुलसङ्गण्हनपरिहारन्ति लाभुप्पादनत्थं कुलानं सङ्गण्हनविधिनो परिहरणं तन्नियमितं एकन्तिकं कुलसङ्गहणविधिं.

चङ्कमसुत्तवण्णना निट्ठिता.

६. सगाथासुत्तवण्णना

१००. ‘‘धातुसो संसन्दन्ती’’ति इदं अज्झासयतो सरिक्खतादस्सनं, न कायेन मिस्सीभावदस्सनन्ति आह ‘‘समुद्दन्तरे’’तिआदि. निरन्तरोति निब्बिसेसो. संसग्गाति पञ्चविधसंसग्गहेतु. संसग्गगहणेन चेत्थ संसग्गवत्थुका तण्हा गहिता. तेनाह ‘‘दस्सन…पे… स्नेहेना’’ति.

वनति भजति सज्जति तेनाति वनं, वनथोति च किलेसो वुच्चतीति आह ‘‘वनथो जातोति किलेसवनं जात’’न्ति. इतरे संसग्गमूलकाति तमेव पटिक्खिपन्तो आह ‘‘अदस्सनेना’’ति. साधुजीवीति साधु सुट्ठु जीवी, तंजीवनसीलो. तेनाह ‘‘परिसुद्धजीवितं जीवमानो’’ति.

सगाथासुत्तवण्णना निट्ठिता.

७. अस्सद्धसंसन्दनसुत्तवण्णना

१०१. निरोजाति सद्धास्नेहाभावेन निस्नेहा. ततो एव अरसभावेन निरसा. एकसदिसाति समसमा निब्बिसेसा. तेनाह ‘‘निरन्तरा’’ति. अलज्जिताय एकसीमकता भिन्नमरियादा. सद्धा तेसं अत्थीति सद्धा. तन्तिपालकाति सद्धम्मतन्तिया पालका. वंसानुरक्खकाति अरियवंसस्स अनुरक्खका. आरद्धवीरियाति पग्गहितवीरिया. यस्मा तादिसानं वीरियं परिपुण्णं नाम होति किच्चसिद्धिया, तस्मा वुत्तं ‘‘परिपुण्णपरक्कमा’’ति. सब्बकिच्चपरिग्गाहिकायाति चतुन्नं सतिपट्ठानानं भावनाकिच्चपरिग्गाहिकाय.

अस्सद्धसंसन्दनसुत्तवण्णना निट्ठिता.

८-१२. अस्सद्धमूलकसुत्तादिवण्णना

१०२-१०६. अट्ठमादीनीति अट्ठमं नवमं दसमं एकादसमं द्वादसमन्ति इमानि पञ्च सुत्तानीति एके. अपरे पन नव सुत्तानीति इच्छन्ति. स्वायमत्थो अट्ठकथायं वुत्तोयेव. पाळियञ्च केसुचि पोत्थकेसु लिखीयति.

अस्सद्धमूलकसुत्तादिवण्णना निट्ठिता.

दुतियवग्गवण्णना निट्ठिता.

३. कम्मपथवग्गो

१-२. असमाहितसुत्तादिवण्णना

१०७-१०८. इतो परेसूति इतो दुतियवग्गतो परेसु सुत्तेसु. पठमन्ति पठमवग्गे पठमं. कस्मा पनेत्थ एवं देसना पवत्ताति आह ‘‘एवं वुच्चमाने’’तिआदि.

असमाहितसुत्तादिवण्णना निट्ठिता.

३-५. पञ्चसिक्खापदसुत्तादिवण्णना

१०९-१११. सुरामेरयसङ्खातन्ति पिट्ठसुरादिसुरासङ्खातं पुप्फासवादिमेरयसङ्खातञ्च. मज्जनट्ठेन मज्जं. सुरामेरयमज्जप्पमादोति वुच्चति ‘‘मज्जति तेना’’ति कत्वा. तस्मिं तिट्ठन्तीति तस्मिं पमादे पमज्जनवसेन तिट्ठन्तीति अत्थो. सेसं ततियचतुत्थेसु सुविञ्ञेय्यमेवाति.

पञ्चमे तानि पदानि संवण्णेतुं ‘‘पञ्चमे’’तिआदि आरद्धं. तत्थ पाणो नाम वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं, तं पाणं अतिपातेन्ति अतिच्च अन्तरेयेव, अतिक्कम्म वा सत्थादीहि अभिभवित्वा पातेन्ति सणिकं पतितुं अदत्वा सीघं पातेन्तीति अत्थो. कायेन वाचाय वा अदिन्नं परसन्तकं. आदियन्तीति गण्हन्ति. मिच्छाति न सम्मा, गारय्हवसेन. मुसाति अतथं वत्थु. वदन्तीति विसंवादनवसेन वदन्ति. पियसुञ्ञकरणतो पिसुणा, पिसति वा परे सत्ते, हिंसतीति अत्थो. मम्मच्छेदिकाति एतेन परस्स मम्मच्छेदवसेन एकन्तफरुससञ्चेतना फरुसवाचा नामाति दस्सेति. अभिज्झासद्दो लुब्भने निरुळ्होति आह ‘‘परभण्डे लुब्भनसीलाति अत्थो’’ति. ब्यापन्नन्ति दोसवसेन विपन्नं. पकतिविजहनेन पूतिभूतं. साधूहि गरहितब्बतं पत्ता ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्ता नत्थिकाहेतुकअकिरियदिट्ठि कम्मपथपरियापन्ना नाम. मिच्छत्तपरियापन्ना सब्बापि लोकुत्तरमग्गपटिपक्खा विपरीतदिट्ठि.

तेसन्ति कम्मपथानं. वोहारतोति इन्द्रियबद्धं उपादाय पञ्ञत्तिमत्ततो. तिरच्छानगतादीसूति आदि-सद्देन पेतानं सङ्गहो. पयोगवत्थुमहन्ततादीहि महासावज्जता तेहि पच्चयेहि उप्पज्जमानाय चेतनाय बलवभावतो. यथावुत्तपच्चयविपरियायेपि तंतंपच्चयेहि चेतनाय बलवभाववसेन अप्पसावज्जमहासावज्जता वा वेदितब्बा. इद्धिमयोति कम्मविपाकिद्धिमयो दाठाकोटनादीनं विय.

मेथुनसमाचारेसूति सदारपरदारगमनवसेन दुविधेसु मेथुनसमाचारेसु. तेपि हीनाधिमुत्तिकेहि कत्तब्बतो कामा नाम. मिच्छाचारोति गारय्हाचारो. गारय्हता चस्स एकन्तनिहीनतायाति आह ‘‘एकन्तनिन्दितो लामकाचारो’’ति असद्धम्माधिप्पायेनाति असद्धम्मसेवनाधिप्पायेन. गोत्तरक्खिताति सगोत्तेहि रक्खिता. धम्मरक्खिताति सहधम्मेहि रक्खिता. सस्सामिका नाम सारक्खा. यस्सा गमने दण्डो ठपितो, सा सपरिदण्डा. भरियभावाय धनेन कीता धनक्कीता. छन्देन वसतीति छन्दवासिनी. भोगत्थं वसतीति भोगवासिनी. पटत्थं वसतीति पटवासिनी. उदकपत्तं आमसित्वा गहिता ओदपत्तकिनी. चुम्बटं अपनेत्वा गहिता ओभटचुम्बटा. करमरानीता धजाहटा. तङ्खणिकं गहिता मुहुत्तिका. अभिभवित्वा वीतिक्कमो मिच्छाचारो महासावज्जो, न तथा द्विन्नं समानच्छन्दताय. अभिभवित्वा वीतिक्कमने सतिपि मग्गेनमग्गपटिपत्तिअधिवासने पुरिमुप्पन्नसेवनाभिसन्धिपयोगाभावतो मिच्छाचारो न होति अभिभुय्यमानस्साति वदन्ति. सेवनाचित्ते सति पयोगाभावो अप्पमाणं येभुय्येन इत्थिया सेवनापयोगस्स अभावतो. तथा सति पुरेतरं सेवनाचित्तस्स उपट्ठानेपि तस्सा मिच्छाचारो न सिया, तथा पुरिसस्सपि सेवनापयोगाभावे. तस्मा अत्तनो रुचिया पवत्तितस्स वसेन तयो, बलक्कारेन पवत्तितस्स वसेन तयोति सब्बेपि अग्गहितग्गहणेन ‘‘चत्तारो सम्भारा’’ति वुत्तं.

आसेवनमन्दतायाति याय अकुसलचेतनाय सम्फं पलपति, तस्सा इत्तरकालताय पवत्तिया अनासेवनाति परिदुब्बला होति चेतना.

उपसग्गवसेन अत्थविसेसवाचिनो धातुसद्दाति अभिज्झायतीति पदस्स परभण्डाभिमुखीतिआदिअत्थो वुत्तो. तन्निन्नतायाति तस्मिं परभण्डे लुब्भनवसेन निन्नताय. अभिपुब्बो झे-सद्दो लुब्भने निरुळ्होति दट्ठब्बो. यस्स भण्डं अभिज्झायति, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जातिआदिना नयेन तत्थ अप्पसावज्जमहासावज्जविभागो वेदितब्बो. तेनाह ‘‘अदिन्नादानं विया’’तिआदि. अत्तनो परिणामनं चित्तेनेवाति दट्ठब्बं.

हितसुखं ब्यापादयतीति यो नं उप्पादेति, यस्स उप्पादेति, तस्स सति समवाये हितसुखं विनासेति. अहो वताति इमिना यथा अभिज्झाने वत्थुनो एकन्ततो अत्तनो परिणामनं दस्सितं , एवमिधापि वत्थुनो ‘‘अहो वता’’ति इमिना परस्स विनासचिन्ताय एकन्ततो नियमितभावं दस्सेति. एवञ्हि नेसं दारुणप्पवत्तिया कम्मपथप्पवत्ति.

यथाभुच्चगहणाभावेनाति यथातच्छगहणस्स अभावेन अनिच्चादिसभावस्स निच्चादितो गहणेन. मिच्छा पस्सतीति वितथं पस्सति. सम्फप्पलापो वियाति इमिना आसेवनस्स अप्पमहन्तताहि मिच्छादिट्ठिया अप्पसावज्जमहासावज्जता. वत्थुनोति गहितवत्थुनो. गहिताकारविपरीतताति मिच्छादिट्ठिया गहिताकारस्स विपरीतता. तथाभावेनाति अत्तनो गहिताकारेनेव तस्सा दिट्ठिया, गहितस्स वा वत्थुनो उपट्ठानं ‘‘एवमेतं, न इतो अञ्ञथा’’ति.

धम्मतोति सभावतो. कोट्ठासतोति चित्तङ्गकोट्ठासतो, यंकोट्ठासा होन्ति, ततोति अत्थो. चेतनाधम्मावाति चेतनासभावा एव. पटिपाटिया सत्ताति एत्थ ननु चेतना अभिधम्मे कम्मपथेसु न वुत्ताति पटिपाटिया सत्तन्नं कम्मपथभावो न युत्तोति? न, अवचनस्स अञ्ञहेतुकत्ता. न हि तत्थ चेतनाय अकम्मपथत्ता कम्मपथरासिम्हि अवचनं, कदाचि पन कम्मपथो होति, न सब्बदाति कम्मपथभावस्स अनियतत्ता अवचनं. यदा, पनस्स कम्मपथभावो होति, तदा कम्मपथरासिसङ्गहो न निवारितो. एत्थाह – यदि चेतनाय सब्बदा कम्मपथभावाभावतो अनियतो कम्मपथभावोति कम्मपथरासिम्हि अवचनं, ननु अभिज्झादीनम्पि कम्मपथभावं अप्पत्तानं अत्थिताय अनियतो कम्मपथभावोति तेसम्पि कम्मपथरासिम्हि अवचनं आपज्जतीति? नापज्जति, कम्मपथतातंसभागताहि तेसं तत्थ वुत्तत्ता. यदि एवं चेतनापि तत्थ वत्तब्बा सिया? सच्चमेतं. सा पन पाणातिपातादिकाति पाकटो तस्सा कम्मपथभावोति न वुत्ता सिया. चेतनाय हि ‘‘चेतनाहं, भिक्खवे, कम्मं वदामि (अ. नि. ६.६३; कथा. ५३९) तिविधा, भिक्खवे, कायसञ्चेतना अकुसलं कायकम्म’’न्तिआदिवचनतो (कथा. ५३९) कम्मभावो पाकटो. कम्मंयेव च सुगतिदुग्गतीनं तत्थुप्पज्जनकसुखदुक्खानञ्च पथभावेन पवत्तं कम्मपथोति वुच्चतीति पाकटो, तस्सा कम्मपथभावो. अभिज्झादीनं पन चेतनासमीहनभावेन सुचरितदुच्चरितभावो, चेतनाजनितपिट्ठिवट्टकभावेन सुगतिदुग्गतितदुप्पज्जनकसुखदुक्खानं पथभावो चाति, न तथा पाकटो कम्मपथभावोति, ते एव तेन सभावेन दस्सेतुं अभिधम्मे कम्मपथरासिभावेन वुत्ता. अतथाजातियकत्ता वा चेतना तेहि सद्धिं न वुत्ताति दट्ठब्बं. मूलं पत्वाति मूलदेसनं पत्वा, मूलसभावेसु धम्मेसु देसियमानेसूति अत्थो.

अदिन्नादानं सत्तारम्मणन्ति इदं ‘‘पञ्च सिक्खापदा परित्तारम्मणा एवा’’ति इमाय पाळिया विरुज्झति. यञ्हि पाणातिपातादिदुस्सील्यस्स आरम्मणं, तदेव तं वेरमणिया आरम्मणं. वीतिक्कमितब्बवत्थुतो एव हि विरतीति. ‘‘सत्तारम्मण’’न्ति वा सत्तसङ्खातं सङ्खारारम्मणमेव उपादाय वुत्तत्ता न कोचि विरोधो. तथा हि वुत्तं सम्मोहविनोदनियं (विभ. अट्ठ. ७१४) ‘‘यानि सिक्खापदानि एत्थ ‘सत्तारम्मणानी’ति वुत्तानि, तानि यस्मा ‘सत्तोति’ति सङ्खं गते सङ्खारेयेव आरम्मणं करोन्ती’’ति. इतो परेसुपि एसेव नयो. विसभागवत्थुनो ‘‘इत्थिपुरिसा’’ति गहेतब्बतो सत्तारम्मणोतिपि एके. ‘‘एको दिट्ठो, द्वे सुता’’तिआदिना सम्फप्पलपने दिट्ठसुतमुतविञ्ञातवसेन. तथा अभिज्झाति एत्थ तथा-सद्दो ‘‘दिट्ठसुतमुतविञ्ञातवसेना’’ति इदम्पि उपसंहरति, न सत्तसङ्खारारम्मणतं एव दस्सनादिवसेन अभिज्झायनतो. ‘‘नत्थि सत्ता ओपपातिका’’ति पवत्तमानापि मिच्छादिट्ठि तेभूमकधम्मारम्मणा एवाति अधिप्पायेन तस्सा सङ्खारारम्मणता वुत्ता. कथं पन मिच्छादिट्ठिया महग्गतप्पत्ता धम्मा आरम्मणं होन्तीति? साधारणतो. नत्थि सुकटदुक्कटानं कम्मानं फलं विपाकोति हि पवत्तमानाय अत्थतो रूपारूपावचरधम्मापि गहिताव होन्तीति.

सुखबहुलताय राजानो हसमानापि ‘‘चोरं घातेथा’’ति वदन्ति, हासो पन तेसं अञ्ञविसयोति आह ‘‘सन्निट्ठापकचेतना पन नेसं दुक्खसम्पयुत्ताव होती’’ति. मज्झत्तवेदनो न होति, सुखवेदनोव. तत्थ ‘‘कामानं समुदया’’तिआदिना वेदनाभेदो वेदितब्बो. लोभसमुट्ठानो मुसावादो सुखवेदनो वा सिया मज्झत्तवेदनो वा, दोससमुट्ठानो दुक्खवेदनो वाति मुसावादो तिवेदनो सिया. इमिना नयेन सेसेसुपि यथारहं वेदनानं ‘‘लोभो निदानं कम्मानं समुदयाया’’तिआदिना भेदो वेदितब्बो.

पाणातिपातो दोसमोहवसेन द्विमूलकोति सम्पयुत्तमूलमेव सन्धाय वुत्तं. तस्स हि मूलट्ठेन उपकारभावो दोसविसेसो, निदानमूले पन गय्हमाने लोभमोहवसेनपि वट्टति. सम्मूळ्हो आमिसकिञ्जक्खकामोपि हि पाणं हनति. तेनेवाह ‘‘लोभो निदानं कम्मानं समुदयाया’’तिआदि (अ. नि. ३.३४). सेसेसुपि एसेव नयो.

असमादिन्नसीलस्स सम्पत्ततो यथाउपट्ठितवीतिक्कमितब्बवत्थुतो विरति सम्पत्तविरति. समादानेन उप्पन्ना विरति समादानविरति. किलेसानं समुच्छिन्दनवसेन पवत्ता मग्गसम्पयुत्ता विरति समुच्छेदविरति. कामञ्चेत्थ पाळियं विरतियोव आगता, सिक्खापदविभङ्गे पन चेतनापि आहरित्वा दस्सिताति तदुभयम्पि गण्हन्तो ‘‘चेतनापि वट्टन्ति विरतियोपी’’ति आह.

अदुस्सील्यारम्मणा जीवितिन्द्रियादिआरम्मणा कथं दुस्सील्यानि पजहन्तीति दस्सेतुं ‘‘यथा पना’’तिआदि वुत्तं. पाणातिपातादीहि विरमणवसेन पवत्तनतो तदारम्मणभावेनेव तानि पजहन्ति. न हि तदेव आरब्भ तं पजहितुं सक्का ततो अनिस्सटभावतो.

अनभिज्झा…पे… विरमन्तस्साति अभिज्झं पजहन्तस्साति अत्थो. न हि मनोदुच्चरिततो विरति अत्थि अनभिज्झादीहेव तप्पहानसिद्धितो.

पञ्चसिक्खापदसुत्तादिवण्णना निट्ठिता.

७. दसङ्गसुत्तवण्णना

११३. मिच्छत्तसम्मत्तवसेनाति एत्थ मिच्छाभावो मिच्छत्तं, तथा सम्माभावो सम्मत्तं. तथा तथा पवत्ता अकुसलक्खन्धाव मिच्छासति, एवं मिच्छाञाणम्पि दट्ठब्बं. न हि ञाणस्स मिच्छाभावो नाम अत्थि. तस्मा मिच्छाञाणिनोति मिच्छासञ्ञाणाति अत्थो, अयोनिसो पवत्तचित्तुप्पादाति अधिप्पायो. मिच्छापच्चवेक्खणेनाति मिच्छादिट्ठिआदीनं मिच्छा अयोनिसो पच्चवेक्खणेन. कुसलविमुत्तीति पकतिपुरिससन्तरजाननं, गुणवियुत्तस्स अत्तनो सकत्तनि अवट्ठानन्ति एवमादिं अकुसलपवत्तिं ‘‘कुसलविमुत्ती’’ति गहेत्वा ठिता मिच्छाविमुत्तिका. सम्मापच्चवेक्खणाति झानविमोक्खादीसु सम्मा अविपरीतं पवत्ता पच्चवेक्खणा.

दसङ्गसुत्तवण्णना निट्ठिता.

ततियवग्गवण्णना निट्ठिता.

४. चतुत्थवग्गो

१. चतुधातुसुत्तवण्णना

११४. पतिट्ठाधातूति सहजातानं धम्मानं पतिट्ठाभूता धातु. आबन्धनधातूति नहानियचुण्णस्स उदकं विय सहजातधम्मानं आबन्धनभूता धातु. परिपाचनधातूति सूरियो फलादीनं विय सहजातधम्मानं परिपाचनभूता धातु. वित्थम्भनधातूति दुतियो विय सहजातधम्मानं वित्थम्भनभूता धातु. केसादयो वीसति कोट्ठासा. आदि-सद्देन पित्तादयो सन्तप्पनादयो उद्धङ्गमा वातादयो गहिता. एताति धातुयो.

चतुधातुसुत्तवण्णना निट्ठिता.

२. पुब्बेसम्बोधसुत्तवण्णना

११५. अयं पथवीधातुं निस्साय तं आरब्भ पवत्तो अस्सादो. एवं पवत्तानन्ति एवं काये पभावस्स पवेदनवसेनेव पवत्तानं. हुत्वा अभावाकारेनाति पुब्बे अविज्जमाना पच्चयसामग्गिया हुत्वा उप्पज्जित्वा पुन भङ्गुपगमनतो उद्धं अभावाकारेन. न निच्चाति अनिच्चा अद्धुवत्ता, धुवं निच्चं. पटिपीळनाकारेनाति उदयब्बयवसेन अभिण्हं पीळनाकारेन दुक्खट्ठेन. सभावविगमाकारेनाति अत्तनो सभावस्स विगच्छनाकारेन. सभावधम्मा हि अप्पमत्तं खणं पत्वा निरुज्झन्ति. तस्मा ते ‘‘जराय मरणेन चा’’ति द्वेधा विपरिणमन्ति. तेनाह ‘‘विपरिणामधम्मा’’ति. आदीनं वाति पवत्तेतीति आदीनवो, परमकापञ्ञता. विनीयतीति वूपसमीयति. अच्चन्तप्पहानवसेन निस्सरति एतेनाति निस्सरणं.

सायं निपन्ना सब्बरत्तिं खेपेत्वा पातो उट्ठहाम, मासपुण्णघटो विय नो सरीरं निस्सन्दाभावतो.

फुसितमत्तेसुपीति उदकस्स फुसितमत्तेसुपि.

अतिनामेन्ति कालं. एवं वुत्तनयेन पवत्ता पुग्गला एता पथवीधातुआदयो अस्सादेन्ति नाम अभिरतिवसेन तत्थ आकङ्खुप्पादनतो.

अभिविसिट्ठेन ञाणेनाति अग्गमग्गञाणेन. रुक्खो बोधि ‘‘बुज्झति एत्था’’ति कत्वा. मग्गो बोधि ‘‘बुज्झति एतेना’’ति कत्वा. सब्बञ्ञुतञ्ञाणं बोधि सम्मा सामञ्च सब्बधम्मानं बुज्झनतो. निब्बानं बोधि बुज्झितब्बतो. तेसन्ति निद्धारणे सामिवचनं. सावकपारमीञाणन्ति सावकपारमीञाणं याथावतो दस्सनवत्थु.

अकुप्पाति पटिपक्खेहि अकोपेतब्बो. कारणतोति अरियमग्गतो. ततो हिस्स अकुप्पता. तेनाह ‘‘सा ही’’तिआदी. आरम्मणतोति निब्बानारम्मणतो निब्बानारम्मणानं लोकियसमापत्तीनं अभावतो.

वित्थारवसेनाति एकेकधातुवसेनाति वदन्ति, एकेकिस्सा पन धातुया लक्खणविभत्तिदस्सनवसेन. न्ति हेतुअत्थे निपातो, यं निमित्तन्ति अत्थो. अस्सादेति एतेनाति अस्सादो, तण्हा. अयं पथवीधातुया अस्सादोति एत्थ अयं-सद्दो ‘‘पहानपटिवेधो’’ति एत्थापि आनेत्वा सम्बन्धितब्बो ‘‘अयं पहानपटिवेधो पटिविज्झितब्बट्ठेन समुदयसच्च’’न्ति. एस नयो सेससच्चेसुपि. याति यथावुत्तेसु अस्सादो आदीनवो निस्सरणन्ति इमेसु तीसु ठानेसु पवत्ता या दिट्ठि…पे… यो समाधि, अयं भावनापटिवेधो मग्गसच्चन्ति वुत्तनयेनेव योजेतब्बं.

पुब्बेसम्बोधसुत्तवण्णना निट्ठिता.

३. अचरिंसुत्तवण्णना

११६. यथा यावता निस्सरणपरियेसनट्ठाने आदीनवपरियेसना, एवं यावता आदीनवपरियेसनट्ठाने अस्सादपरियेसना सम्मापटिपन्नस्साति वुत्तं ‘‘अचरिन्ति ञाणचारेन अचरिं, अनुभवनचारेना’’ति.

अचरिंसुत्तवण्णना निट्ठिता.

४. नोचेदंसुत्तवण्णना

११७. निस्सटातिआदीनि पदानि, आदितो वुत्तपटिसेधेनाति ‘‘नेवा’’ति एत्थ वुत्तेन नकारेन. तेनाह ‘‘न निस्सटा’’तिआदि. विमरियादिकतेनातिआदि च एत्थ विहरणपेक्खणे करणवचनं. दुतियनयेति ‘‘यतो च खो, भिक्खवे’’तिआदिना वुत्तनये. किलेसवट्टमरियादाय सब्बसो अभावतो निम्मरियादिकतेन चित्तेन. तेनाह ‘‘तत्था’’तिआदि. तीसूति दुतियादीसु तीसु.

नोचेदंसुत्तवण्णना निट्ठिता.

५. एकन्तदुक्खसुत्तवण्णना

११८. एकन्तेनेव दुक्खाति अवीचिमहानिरयो विय एकन्ततो दुक्खा एव सुखेन अवोमिस्सा. दुक्खेन अनुपतिताति दुक्खेनेव सब्बसो उपगता. दुक्खेन ओक्कन्ताति बहिद्धा विय अन्तोपि दुक्खेन अवक्कन्ता अनुपविट्ठा. सुखवेदनापच्चयताय इमासं धातूनं सुखता विय दुक्खवेदनापच्चयतापि वेदितब्बा, सङ्खारदुक्खता पन सब्बत्थ चरिता एव . सब्बत्थाति सब्बासु धातूसु, सब्बट्ठानेसु वा. पठमं सुखं दस्सेत्वापि पच्छा दुक्खस्स कथितत्ता ‘‘दुक्खलक्खणं कथित’’न्ति वुत्तं.

एकन्तदुक्खसुत्तवण्णना निट्ठिता.

६-१०. अभिनन्दसुत्तादिवण्णना

११९-१२३. छट्ठसत्तमेसु वट्टविवट्टं कथितं. अट्ठकथायं पन ‘‘विवट्टं कथित’’न्ति वुत्तं . तीसु सुत्तेसु. चतुसच्चमेवाति चत्तारि सच्चानि समाहटानि चतुसच्चन्ति तेसं एकज्झं गहणं, नियमो पन तब्बिनिमुत्तस्स परमत्थस्स अभावतो.

अभिनन्दसुत्तादिवण्णना निट्ठिता.

चतुत्थवग्गवण्णना निट्ठिता.

सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय

धातुसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता.