📜
४. अनमतग्गसंयुत्तं
१. पठमवग्गो
१. तिणकट्ठसुत्तवण्णना
१२४. उपसग्गो ¶ ¶ समासविसये ससाधनं किरियं दस्सेतीति वुत्तं ‘‘ञाणेन अनुगन्त्वापी’’ति. वस्ससतं वस्ससहस्सन्ति निदस्सनमत्तमेतं, ततो भिय्योपि अनुगन्त्वा अनमतग्गो एव संसारो. अग्ग-सद्दो इध मरियादवचनो, अनुद्देसिकञ्चेतं वचनन्ति आह ‘‘अपरिच्छिन्नपुब्बापरकोटिको’’ति. अञ्ञथा अन्तिमभविकपरिच्छिन्नकतविमुत्तिपरिपाचनीयधम्मादीनं वसेन अपरिच्छिन्नपुब्बापरकोटि न सक्का वत्तुं. संसरणं संसारो. पच्छिमापि न पञ्ञायति अन्धबालानं वसेनाति अधिप्पायो. तेनाह भगवा ‘‘दीघो बालान संसारो’’ति (ध. प. ६०). वेमज्झेयेव पन सत्ता संसरन्ति पुब्बापरकोटीनं अलब्भनीयत्ता. अत्थो परित्तो होति यथाभूतावबोधाभावतो. बुद्धसमयेति सासनेति अत्थो. अत्थो महा यथाभूतावबोधिसम्भवतो, अत्थस्स विपुलताय तंसदिसा उपमा नत्थीति परित्तंयेव उपमं आहरन्तीति अधिप्पायो. इदानि वुत्तमेवत्थं ‘‘पाळियं ही’’तिआदिना समत्थेति. मातु मातरोति मातु मातामहियो. तस्सेवाति दुक्खस्सेव. तिब्बन्ति दुक्खपरियायोति.
तिणकट्ठसुत्तवण्णना निट्ठिता.
२. पथवीसुत्तवण्णना
१२५. महापथविन्ति अविसेसेन अनवसेसपरियादायिनीति आह ‘‘चक्कवाळपरियन्त’’न्ति. परिकप्पवचनञ्चेतं.
पथवीसुत्तवण्णना निट्ठिता.
३. अस्सुसुत्तवण्णना
१२६. कन्दनं ¶ ¶ ससद्दं, रोदनं पन केवलमेवाति आह ‘‘कन्दन्तानन्ति ससद्दं रुदमानान’’न्ति. पवत्तन्ति सन्दनवसेन पवत्तं. ‘‘सिनेरुरस्मीहि परिच्छिन्नेसू’’ति सङ्खेपेन वुत्तमत्थं विवरन्तो ‘‘सिनेरुस्सा’’तिआदिमाह. मणिमयन्ति इन्दनीलमणिमयं. सिनेरुस्स पुब्बदक्खिणकोणसमपदेसा ‘‘पुब्बदक्खिणपस्सा’’ति अधिप्पेता. तेहि निक्खन्तरजतरस्मियो इन्दनीलरस्मियो च एकतो हुत्वा. तासं रस्मीनं अन्तरेसूति तासं चतूहि कोणेहि निक्खन्तरस्मीनं चतूसु अन्तरेसु. चत्तारोति दक्खिणादिभेदा चत्तारो महासमुद्दा होन्ति. विअसनन्ति विसेसेन खेपनं. किं पन तन्ति आह ‘‘विनासोति अत्थो’’ति.
अस्सुसुत्तवण्णना निट्ठिता.
४. खीरसुत्तवण्णना
१२७. मातुथञ्ञन्ति पीतं मातुया थनतो निब्बत्तखीरं बहुतरन्ति वेदितब्बं.
खीरसुत्तवण्णना निट्ठिता.
५. पब्बतसुत्तवण्णना
१२८. ‘‘अनमतग्गस्स संसारस्स दीघतमत्ता न सुकरं नसुकर’’न्ति अट्ठकथापाठो. कथं नच्छिन्दतीति कथं न परियोसापेति, कायचिपि गहणतायाति अधिप्पायो. तयो कप्पासंसूति तयो एककप्पासंसू. येहि नं फुट्ठं, ततोपि सुखुमतरं सासपमत्तं खीयेय्य पब्बतं सब्बभागेहि अतिचिरवेलं परिमज्जन्ते.
पब्बतसुत्तवण्णना निट्ठिता.
६. सासपसुत्तवण्णना
१२९. नगरन्ति ¶ नगरसङ्खेपेन पाकारेन परिक्खित्ततं सन्धाय वुत्तं. अन्तो पन सब्बसो विचित्तसासपेहि एव पुण्णं, एवं चुण्णिकाबद्धं. तेनाह ‘‘न पन…पे… दट्ठब्ब’’न्ति.
सासपसुत्तवण्णना निट्ठिता.
७. सावकसुत्तवण्णना
१३०. तस्स ¶ ठितट्ठानतोति भिक्खुनो अनुस्सरित्वा ठितट्ठानतो, तेन अनुस्सरितस्स सतसहस्सकप्पस्स अनन्तरकप्पतो पट्ठायाति अत्थो. एवन्ति वुत्तप्पकारेन. चत्तारोपि भिक्खू अभिञ्ञालाभिनो. चत्तारि कप्पसतसहस्सानि दिवसे दिवसे अनुस्सरेय्युन्ति परिकप्पनवसेन वदन्ति.
सावकसुत्तवण्णना निट्ठिता.
८. गङ्गासुत्तवण्णना
१३१. एतस्मिं अन्तरेति एतस्मिं पभवसमुद्दपदेसपरिच्छिन्ने आयामतो पञ्चयोजनसतिके अतिरेकयोजनसतिके वा ठाने.
गङ्गासुत्तवण्णना निट्ठिता.
९. दण्डसुत्तवण्णना
१३२. नवमे खित्तोति पुनप्पुनं खित्तो. एकवारञ्हि खित्तो मूलादीसु एकेनेव निपतेय्य. तथा सति अधिप्पेतो पातस्स अनियमो न निदस्सितो सिया. तत्थ च धम्मं सुणन्ता भिक्खू मनुस्सलोके, ते सन्धाय ‘‘अस्मा लोका’’ति आह, तदञ्ञं सन्धाय ‘‘परलोक’’न्ति. तस्स तस्स वा पुग्गलस्स यथाधिप्पेतो अयं लोको, तदञ्ञो परलोको.
दण्डसुत्तवण्णना निट्ठिता.
१०. पुग्गलसुत्तवण्णना
१३३. समट्ठिकालोति ¶ समेन आकारेन लद्धब्बअट्ठिकालो. गिरिपरिक्खेपेति पञ्चहि गिरीहि परिक्खित्तत्ता ‘‘गिरिपरिक्खेपो’’ति लद्धनामे राजगहे.
पुग्गलसुत्तवण्णना निट्ठिता.
पठमवग्गवण्णना निट्ठिता.
२. दुतियवग्गो
१. दुग्गतसुत्तवण्णना
१३४. दुग्गतन्ति ¶ किच्छजीविकत्ता सब्बथा दुक्खं गतं उपगतं. तथाभूतो पन दलिद्दो वराको नाम होतीति वुत्तं ‘‘दलिद्दं कपण’’न्ति. हत्थपादेहीति निदस्सनमत्तं, अञ्ञेहिपि सरीरावयवेहि दुस्सण्ठानेहि उपेतो दुरुपेतो एवाति.
दुग्गतसुत्तवण्णना निट्ठिता.
२. सुखितसुत्तवण्णना
१३५. सुखितन्ति सञ्जातसुखं. तेनाह ‘‘सुखसमप्पित’’न्तिआदि. सुसज्जितन्ति सुखुमुपकरणेहि सब्बथा सज्जितं.
सुखितसुत्तवण्णना निट्ठिता.
३. तिंसमत्तसुत्तवण्णना
१३६. धुतङ्गसमादानवसेन, न अरञ्ञवासादिमत्तेन. ससंयोजना सब्बसो संयोजनानं अप्पहीनत्ता, न पुथुज्जनभावतो. एकेकवण्णकालोव गहेतब्बोति एतेन महिंसादीनं रस्सदीघपिङ्गलादीसु एकेकानेव गहेत्वा दस्सेति.
तिंसमत्तसुत्तवण्णना निट्ठिता.
४-९. मातुसुत्तादिवण्णना
१३७-१४२. लिङ्गनियमेन ¶ चेव चक्कवाळनियमेन चाति ‘‘पुरिसानञ्हि मातुगामकालो, मातुगामानञ्च पुरिसकालो’’ति यथा सत्तसन्ताने लिङ्गनियमो नत्थि, एवं कदाचि इमस्मिं चक्कवाळे निब्बत्तन्ति, कदाचि अञ्ञतरस्मिन्ति चक्कवाळनियमोपि नत्थि. एवमेव ठिते
चक्कवाळे ¶ मातुगामकाले नमाताभूतपुब्बो नत्थीतिआदिना लिङ्गनियमेन चक्कवाळनियमो च वेदितब्बो. तेनाह ‘‘तेसू’’तिआदि.
मातुसुत्तादिवण्णना निट्ठिता.
१०. वेपुल्लपब्बतसुत्तवण्णना
१४३. एकं अपदानं आहरित्वा दस्सेति ‘‘एवं संवेगं जनेत्वा भिक्खू विसेसं पापेस्सामी’’ति. चतूहेन आरोहन्ति चतुयोजनुब्बेधत्ता. द्विन्नं बुद्धानन्ति ककुसन्धस्स कोणागमनस्स चाति इमेसं द्विन्नं बुद्धानं. ‘‘तिवरा रोहितस्सा सुप्पिया’’ति मनुस्सानं तस्मिं तस्मिं काले समञ्ञा तत्थ देसनामवसेन जाताति वेदितब्बा, यथा एतरहि मागधाति.
पुन वस्ससतन्ति पठमवस्ससततो उपरिवस्ससतं जीवनको नाम मनुस्सो नत्थि. परिहीनसदिसं कतं देसनाय. वड्ढित्वाति दसवस्सायुकभावतो पट्ठाय याव असङ्ख्येय्यायुकभावा वड्ढित्वा. ‘‘परिहीन’’न्ति वत्वा तं परिहीनभावं दस्सेन्तो ‘‘कथ’’न्तिआदिमाह. यं आयुप्पमाणेसूति यत्तकं आयुप्पमाणेसूति.
वेपुल्लपब्बतसुत्तवण्णना निट्ठिता.
दुतियवग्गवण्णना निट्ठिता.
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
अनमतग्गसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता.