📜

५. कस्सपसंयुत्तं

१. सन्तुट्ठसुत्तवण्णना

१४४. सन्तुट्ठोति सकेन उच्चावचेन पच्चयेन सममेव च तुस्सनको. तेनाह ‘‘इतरीतरेना’’तिआदि. तत्थ दुविधं इतरीतरं – पाकतिकं, ञाणसञ्जनितञ्चाति. तत्थ पाकतिकं पटिक्खिपित्वा ञाणसञ्जनितमेव दस्सेन्तो ‘‘थूलसुखुमा’’तिआदिमाह. इतरं वुच्चति हीनं पणीततो अञ्ञत्ता. तथा पणीतम्पि इतरं हीनतो अञ्ञत्ता. अपेक्खासद्दा हि इतरीतराति. इति येन केनचि हीनेन वा पणीतेन वा चीवरादिपच्चयेन सन्तुस्सितो तथापवत्तो अलोभो इतरीतरपच्चयसन्तोसो, तंसमङ्गिताय सन्तुट्ठो. यथालाभं अत्तनो लाभानुरूपं सन्तोसो यथालाभसन्तोसो. सेसपदद्वयेपि एसेव नयो. लब्भतीति वा लाभो, यो यो लाभो यथालाभो, तेन सन्तोसो यथालाभसन्तोसो. बलन्ति कायबलं. सारुप्पन्ति भिक्खुनो अनुच्छविकता.

यथालद्धतो अञ्ञस्स अपत्थना नाम सिया अप्पिच्छताय पवत्तिआकारोति ततो विनिवत्तितमेव सन्तोसस्स सरूपं दस्सेन्तो ‘‘लभन्तोपि न गण्हाती’’ति आह. तं परिवत्तेत्वाति पकतिदुब्बलादीनं गरुचीवरं न फासुभावावहं सरीरबाधावहञ्च होतीति पयोजनवसेन, नात्रिच्छतादिवसेन परिवत्तेत्वा. लहुकचीवरपरिभोगे सन्तोसविरोधि न होतीति आह ‘‘लहुकेन यापेन्तोपि सन्तुट्ठोव होती’’ति. महग्घचीवरं बहूनि वा चीवरानि लभित्वा तानि विस्सज्जेत्वा अञ्ञस्स गहणं यथासारुप्पनये ठितत्ता न सन्तोसविरोधीति आह ‘‘तेसं…पे… धारेन्तोपि सन्तुट्ठोव होती’’ति. एवं सेसपच्चयेसु यथाबलयथासारुप्पनिद्देसेसु अपि-सद्दग्गहणे अधिप्पायो वेदितब्बो.

पकतीति वाचापकतिआदिका. अवसेसनिद्दाय अभिभूतत्ता पटिबुज्झतो सहसा पापका वितक्का पातुभवन्तीति.

मुत्तहरीतकन्ति गोमुत्तपरिभावितं, पूतिभावेन वा छड्डितत्ता मुत्तहरीतकं. बुद्धादीहि वण्णितन्ति ‘‘पूतिमुत्तभेसज्जं निस्साय या पब्बज्जा’’तिआदिना सम्मासम्बुद्धादीहि पसत्थं.

एको एकच्चो सन्तुट्ठो होति, सन्तोसस्स वण्णं न कथेति सेय्यथापि आयस्मा बाकुलत्थेरो. न सन्तुट्टो होति, सन्तोसस्स वण्णं कथेति सेय्यथापि थेरो उपनन्दो सक्यपुत्तो. नेव सन्तुट्ठो होति, न सन्तोसस्स वण्णं कथेति सेय्यथापि थेरो लाळुदायी. अयन्ति आयस्मा महाकस्सपो. अनेसनन्ति अयोनिसो मिच्छाजीववसेन पच्चयपरियेसनं. उत्तसतीति ‘‘कथं नु खो लभेय्य’’न्ति जातुत्तासेन उत्तसति. तथा परितस्सति. अयन्ति महाकस्सपत्थेरो. एवं यथावुत्तएकच्चभिक्खु विय न परितस्सति, अलाभपरित्तासेन विघातप्पत्तिया न परित्तासं आपज्जति. लोभोयेव आरम्मणेन सद्धिं गन्थनट्ठेन बज्झनट्ठेन गेधो लोभगेधो. मुच्छन्ति गेधं मोमूहत्तभावं. आदीनवन्ति दोसं. निस्सरणमेवाति चीवरे इदमत्थितादस्सनपुब्बकं अलग्गभावसङ्खातनिय्यानमेव पजानन्तो. यथालद्धादीनन्ति यथालद्धपिण्डपातादीनं. निद्धारणे चेतं सामिवचनं.

यथा महाकस्सपत्थेरोति अत्तना वत्तब्बनियामेन वदति, भगवता पन वत्तब्बनियामेन ‘‘यथा कस्सपो भिक्खू’’ति भवितब्बं. कस्सपेन निदस्सनभूतेन. कथनं नाम भारो ‘‘मुत्तो मोचेय्य’’न्ति पटिञ्ञानुरूपत्ता. पटिपत्तिं परिपूरं कत्वा पूरणं भारो सत्थु आणाय सिरसा सम्पटिच्छितब्बतो.

सन्तुट्ठसुत्तवण्णना निट्ठिता.

२. अनोत्तप्पीसुत्तवण्णना

१४५. तेन रहितोति तेन सम्मावायामेन रहितो. निब्भयोति भयरहितो. कुसलानुप्पादनम्पि हि सावज्जमेव अञ्ञाणालसियहेतुकत्ता. सम्बुज्झनत्थायाति अरियमग्गेहि सम्बुज्झनाय. योगेहि खेमं तेहि अनुपद्दुतत्ता.

मनुञ्ञवत्थुन्ति मनोरमं लोभुप्पत्तिकारणं. यथा वा तथा वाति सुभसुखादिवसेन. तेति लोभादयो. अनुप्पन्नाति वेदितब्बा तथारूपे वत्थारम्मणे तथा अनुप्पन्नपुब्बत्ता. अञ्ञथाति वुत्तनयेनेव वत्थारम्मणेहि अयोजेत्वा गय्हमाने. वत्थुम्हीति उपट्ठाकादिचीवरादिवत्थुम्हि. आरम्मणेति मनापियादिभेदे आरम्मणे. तादिसेन पच्चयेनाति अयोनिसोमनसिकारसतिवोस्सग्गादिपच्चयेन . इमेति वुत्तनयेन पच्चयलाभेन पच्छा उप्पज्जमाना पाळियं तथा वुत्ताति दट्ठब्बं. एवं उप्पज्जमानताय नप्पहीयन्ति नाम. अनुप्पादो हि परमत्थतो पहानं कथितं, तस्मा तत्थ कथितनयेनेव गहेतब्बन्ति अधिप्पायो.

अप्पटिलद्धाति अनुप्पत्तिया. तेति यथावुत्तसीलादिअनवज्जधम्मा. पटिलद्धाति अधिगता. ‘‘सीलादिधम्मा’’ति एत्थ यदि मग्गफलानिपि गहितानि, अथ कस्मा ‘‘परिहानिवसेना’’ति वुत्तन्ति आह ‘‘एत्थ चा’’तिआदि. इमस्स पन सम्मप्पधानस्साति चतुत्थस्स सम्मप्पधानस्स वसेन. अयं देसनाति ‘‘उप्पन्ना मे कुसला धम्मा निरुज्झमाना अनत्थाय संवत्तेय्यु’’न्ति अयं देसना कता. दुतियमग्गो वा…पे… संवत्तेय्याति इदं आयतिं सत्तसु अत्तभावेसु उप्पज्जमानदुक्खसङ्खातअनत्थुप्पत्तिं सन्धाय वुत्तं. ‘‘आतापी ओत्तप्पी भब्बो सम्बोधाया’’तिआदिवचनतो ‘‘इमे चत्तारो सम्मप्पधाना पुब्बभागविपस्सनावसेन कथिता’’ति वुत्तं.

अनोत्तप्पीसुत्तवण्णना निट्ठिता.

३. चन्दूपमसुत्तवण्णना

१४६. पियमनापनिच्चनवकादिगुणेहि चन्दो उपमा एतेसन्ति चन्दूपमा. सन्थवादीनि पदानि अञ्ञमञ्ञवेवचनानि. परियुट्ठानं पुन चित्ते किलेसाधिगमो. सब्बेहिपि पदेहि कत्थचि सत्ते अनुरोधरोधाभावमाह. अत्तनो पन सोम्मभावेन महाजनस्स पियो मनापो. यदत्थमेत्थ चन्दूपमा आहटा, तं दस्सेन्तो ‘‘एव’’न्तिआदिमाह. न केवलं चन्दूपमताय एत्तको एव गुणो, अथ खो अञ्ञेपि सन्तीति ते दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. एवमादीहीति आदि-सद्देन यथा. चन्दो लोकानुग्गहेन अजवीथिआदिका नानावीथियो पटिपज्जति, एवं भिक्खु तं तं दिसं उपगच्छति कुलानुद्दयाय. यथा चन्दो कण्हपक्खतो सुक्कपक्खं उपगच्छन्तो कलाहि वड्ढमानो हुत्वा निच्चनवो होति, एवं भिक्खु कण्हपक्खं पहाय सुक्कपक्खं उपगन्त्वा गुणेहि वड्ढमानो लोकस्स वा पामोज्जपासंसत्थो निच्चनवताय चन्दसमचित्तो अधुनुपसम्पन्नो विय च निच्चनवो हुत्वा चरति.

अपकस्सित्वाति किलेसकामवत्थुकामेहि विवेचेत्वा. तं नेक्खम्माभिमुखं कायचित्तानं आकड्ढनं कायतो अपनयनञ्च होतीति आह ‘‘आकड्ढित्वा अपनेत्वाति अत्थो’’ति. चतुक्कञ्चेत्थ सम्भवतीति तं दस्सेतुं ‘‘यो हि भिक्खू’’तिआदि वुत्तं.

निच्चनवयाति ‘‘निच्चनवका’’इच्चेव वुत्तं होति. क-सद्देन हि पदं वड्ढितं, क-कारस्स च य-कारादेसो. एवं विचरिंसूति किञ्जक्खवसेन परिग्गहाभावेन यथा इमे, एवं विचरिंसु अञ्ञेति अनुकम्पमाना.

द्वेभातिकवत्थूति द्वेभातिकत्थेरपटिबद्धं वत्थुं. अप्पतिरूपकरणन्ति भिक्खूनं असारुप्पकरणं. आधायित्वाति आरोपनं ठपेत्वा. तथाति यथा सङ्घमज्झे गणमज्झे च, तथा वुड्ढतरे पुग्गले अप्पतिरूपकरणं. एवमादीति आदि-सद्देन अन्तरघरप्पवेसने अञ्ञत्थ च यथावुत्ततो अञ्ञं असारुप्पकिरियं सङ्गण्हाति. तत्थेवाति सङ्घमज्झे गणमज्झे पुग्गलस्स च वुड्ढस्स सन्तिके.

यथावुत्तेसु अञ्ञेसु च तेसु ठानेसु. पापिच्छतापि मनोपागब्भियन्ति एतेनेव कोधूपनाहादीनं समुदाचारो मनोपागब्भियन्ति दस्सितं होति.

एकतो भारियन्ति पिट्ठिपस्सतो ओनतं. वायुपत्थम्भन्ति चित्तसमुट्ठानवायुना उपत्थम्भनं. अनुब्बेजेत्वा चित्तन्ति आनेत्वा सम्बन्धो. चित्तस्स हि ततो अनुब्बेजनं तदनुनयनं. तेनाह ‘‘सम्पियायमानो ओलोकेती’’ति. वायुपत्थम्भकं गाहापेत्वाति कायं तथा उपत्थम्भकं कत्वा.

ओपम्मसंसन्दनं सुविञ्ञेय्यमेव. कामगिद्धताय हीनाधिमुत्तिको, अविसुद्धसीलाचारताय मिच्छापटिपन्नो.

अङ्गुलीहि निक्खन्तपभा आकाससञ्चलनेन दिगुणा हुत्वा आकासे विचरिंसूति आह ‘‘यमकविज्जुतं चारयमानो विया’’ति. ‘‘आकासे पाणिं चालेसी’’ति पदस्स अञ्ञत्थ अनागतत्ता ‘‘असम्भिन्नपद’’न्ति वुत्तं. अत्तमनोति पीतिसोमनस्सेहि गहितमनो. यञ्हि चित्तं अनवज्जं पीतिसोमनस्ससहितं, तं ससन्तकं हितसुखावहत्ता. तेनाह ‘‘सकमनो’’तिआदि. न दोमनस्सेन…पे… गहितमनो सकचित्तस्स तब्बिरुद्धत्ता. पुरिमनयेनेवाति ‘‘इदानि यो हीनाधिमुत्तिको’’तिआदिना पुब्बे वुत्तनयेनेव.

पसन्नाकारन्ति पसन्नेहि कातब्बकिरियं. तं सरूपतो दस्सेति ‘‘चीवरादयो पच्चये ददेय्यु’’न्ति. तथभावायाति यदत्थं भगवता धम्मो देसितो, यदत्थञ्च सासने पब्बज्जा, तदत्थाय . रक्खणभावन्ति अपायभयतो च रक्खणज्झासयं. चन्दोपमादिवसेनाति आदि-सद्देन आकासे चलितपाणि विय कत्थचि अलग्गताय परिसुद्धज्झासयता सत्तेसु कारुञ्ञन्ति एवमादीनं सङ्गहो.

चन्दूपमसुत्तवण्णना निट्ठिता.

४. कुलूपकसुत्तवण्णना

१४७. कुलानि उपगच्छतीति कुलूपको. सन्दीयतीति सब्बसो दीयति, अवखण्डीयतीति अत्थो. सा पन अवखण्डियना दुक्खापना अट्टियना होतीति वुत्तं ‘‘अट्टीयती’’ति. तेनाह भगवा ‘‘सो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदयती’’ति. वुत्तनयानुसारेन हेट्ठा वुत्तनयस्स अनुसरणेन.

कुलूपकसुत्तवण्णना निट्ठिता.

५. जिण्णसुत्तवण्णना

१४८. छिन्नभिन्नट्ठाने छिद्दस्स अपुथुलत्ता अग्गळं अदत्वाव सुत्तेन संसिब्बनमत्तेन अग्गळदानेन च छिद्दे पुथुले. निब्बसनानीति चिरनिसेवितवसनकिच्चानि, परिभोगजिण्णानीति अत्थो. तेनाह ‘‘पुब्बे…पे… लद्धनामानी’’ति, सञ्ञापुब्बको विधि अनिच्चोति ‘‘गहपतानी’’ति वुत्तं यथा ‘‘वीरिय’’न्ति.

सेनापतिन्ति सेनापतिभाविनं, सेनापच्चारहन्ति अत्थो. अत्तनो कम्मेनाति अत्तना कातब्बकम्मेन. सोति सत्था. तस्मिन्ति महाकस्सपत्थेरे करोतीति सम्बन्धो. न करोतीति वुत्तमत्थं विवरन्तो ‘‘कस्मा’’तिआदिमाह. यदि सत्था धुतङ्गानि न विस्सज्जापेतुकामो, अथ कस्मा ‘‘जिण्णोसि दानि त्व’’न्तिआदिमवोचाति आह ‘‘यथा पना’’तिआदि.

दिट्ठधम्मसुखविहारन्ति इमस्मिंयेव अत्तभावे फासुविहारं. अमानुसिका सवनरतीति अतिक्कन्तमानुसिकाय अरञ्ञसद्दुप्पत्तिया अरञ्ञेहं वसामीति विवेकवासूपनिस्सयाधीनसद्दसवनपच्चया धम्मरति उप्पज्जति. अपरोति अञ्ञो, दुतियोति अत्थो. तत्थेवाति तस्मिंयेव एकस्स विहरणट्ठाने विहरणसमये च फासु भवति चित्तविवेकसम्भवतो. तेनाह ‘‘एकस्स रमतो वने’’ति.

तथाति यथा आरञ्ञिकस्स रति, तथा पिण्डपातिकस्स लब्भति दिट्ठधम्मसुखविहारो. एस नयो सेसेसु. अपिण्डपातिकाधीनो इतरस्स विसेसजोतकोति तमेवस्स विसेसं दस्सेतुं ‘‘अकालचारी’’तिआदि वुत्तं.

अम्हाकं सलाकं गहेत्वा भत्तत्थाय गेहं अनागच्छन्तस्स सत्ताहं न पातेतब्बन्ति सामिकेहि दिन्नत्ता सत्ताहं सलाकं न लभति, न कतिकवसेन. पिण्डचारिकवत्ते अवत्तनतो ‘‘यस्स चेसा’’तिआदि वुत्तं.

पठमतरं कातब्बं यं, तं वत्तं, इतरं पटिवत्तं. महन्तं वा वत्तं, खुद्दकं पटिवत्तं. केचि ‘‘वत्तपटिपत्ति’’न्ति पठन्ति, वत्तस्स करणन्ति अत्थो. उद्धरण-अतिहरण-वीतिहरणवोस्सज्जन-सन्निक्खेपन-सन्निरुम्भनानं वसेन छ कोट्ठासे. गरुभावेनाति थिरभावेन.

‘‘अमुकस्मिं सेनासने वसन्ता बहुं वस्सवासिकं लभन्ती’’ति तथा न वस्सवासिकं परियेसन्तो चरति वस्सवासिकस्सेव अग्गहणतो. तस्मा सेनासनफासुकंयेव चिन्तेति. तेन बहुपरिक्खारभावेन फासुविहारो नत्थि परिक्खारानं रक्खणपटिजग्गनादिदुक्खबहुलताय. अप्पिच्छादीनन्ति अप्पिच्छसन्तुट्ठादीनंयेव लब्भति दिट्ठधम्मसुखविहारो.

जिण्णसुत्तवण्णना निट्ठिता.

६. ओवादसुत्तवण्णना

१४९. अत्तनो ठानेति सब्रह्मचारीनं ओवादकविञ्ञापकभावेन अत्तनो महासावकट्ठाने ठपनत्थं. अथ वा यस्मा ‘‘अहं दानि न चिरं ठस्सामि, तथा सारिपुत्तमोग्गल्लाना, अयं पन वीसंवस्सतायुको, ओवदन्तो अनुसासन्तो ममच्चयेन भिक्खूनं मया कातब्बकिच्चं करिस्सती’’ति अधिप्पायेन भगवा इमं देसनं आरभि. तस्मा अत्तनो ठानेति सत्थारा कातब्बओवाददायकट्ठाने. तेनाह ‘‘एवं पनस्सा’’तिआदि. यथाह भगवा ‘‘ओवद, कस्सप…पे… त्वं वा’’ति. दुक्खेन वत्तब्बा अप्पदक्खिणग्गाहिभावतो. दुब्बचभावकरणेहीति कोधूपनाहादीहि. अनुसासनिया पदक्खिणग्गहणं नाम अनुधम्मचरणं, छिन्नपटिपत्ति कता वामग्गाहो नामाति आह ‘‘अनुसासनि’’न्तिआदि. अतिक्कम्म वदन्तेति अञ्ञमञ्ञं अतिक्कमित्वा अतिमञ्ञित्वा वदन्ते. बहुं भासिस्सतीति धम्मं कथेन्तो को विपुलं कत्वा कथेस्सति. असहितन्ति पुब्बेनापरं नसहितं हेतुपमाविरहितं. अमधुरन्ति न मधुरं न कण्णसुखं न पेमनीयं. लहुञ्ञेव उट्ठाति अप्पवत्तनेन कूलट्ठानं विय तस्स कथनं.

ओवादसुत्तवण्णना निट्ठिता.

७. दुतियओवादसुत्तवण्णना

१५०. ओकप्पनसद्धाति सद्धेय्यवत्थुं ओगाहित्वा ‘‘एवमेत’’न्ति कप्पनसद्धा. कुसलधम्मजाननपञ्ञाति अनवज्जधम्मानं सब्बसो जाननपञ्ञा. परिहानन्ति सब्बाहि सम्पत्तीहि परिहानं. न हि कल्याणमित्तरहितस्स काचि सम्पत्ति नाम अत्थीति.

दुतियओवादसुत्तवण्णना निट्ठिता.

८. ततियओवादसुत्तवण्णना

१५१. पुब्बेति पठमबोधियं. एतरहीति ततो पच्छिमे काले. कारणपट्ठपनेति कारणारम्भे. तेसु वुत्तगुणयुत्तेसु थेरेसु. तस्मिन्ति तस्मिं यथावुत्तगुणयुत्ते पुग्गले. एवं सक्कारे कयिरमानेति ‘‘भद्दको वतायं भिक्खू’’ति आदरजातेहि भिक्खूहि सक्कारे कयिरमाने. इमे सब्रह्मचारी. ‘‘एहि भिक्खू’’ति तं भिक्खुं अत्तनो मुखाभिमुखं करोन्ता वदन्ति. यञ्हि तन्ति एत्थ न्ति निपातमत्तं उपद्दवोति वुच्चति अनत्थजननतो. पत्थयति भजति बज्झतीति पत्थना, अभिसङ्गोति आह ‘‘अभिपत्थनाति अधिमत्तपत्थना’’ति.

ततियओवादसुत्तवण्णना निट्ठिता.

९. झानाभिञ्ञसुत्तवण्णना

१५२. यावदेवाति इमिना समानत्थं ‘‘यावदे’’ति इदं पदन्ति आह ‘‘यावदे आकङ्खामीति यावदेव इच्छामी’’ति. यदिच्छकं झानसमापत्तीसु वसीभावदस्सनत्थं तदेतं आरद्धं. वित्थारितमेव, तस्मा तत्थ वित्थारितमेव गहेतब्बन्ति अधिप्पायो. आसवानं खयाति आसवानं खयहेतु अरियमग्गेन सब्बसो आसवानं खेपितत्ता. अपच्चयभूतन्ति आरम्मणपच्चयभावेन अपच्चयभूतं.

झानाभिञ्ञसुत्तवण्णना निट्ठिता.

१०. उपस्सयसुत्तवण्णना

१५३. लाभसक्कारहेतुपि एकच्चे भिक्खू भिक्खुनुपस्सयं गन्त्वा भिक्खुनियो ओवदन्ति, एवमेवं अयं पन थेरो न लाभसक्कारहेतु भिक्खुनुपस्सयगमनं याचति, अथ कस्माति आह ‘‘कम्मट्ठानत्थिका’’तिआदि. एसो हि आनन्दत्थेरो उस्सुक्कापेत्वा पटिपत्तिगुणं दस्सेन्तो यस्मा ता भिक्खुनियो चतुसच्चकम्मट्ठानिका, तस्मा पञ्चन्नं उपादानक्खन्धानं उदयब्बयादिपकासनिया धम्मकथाय विपस्सनापटिपत्तिसम्पदं दस्सेसि. अनिच्चादिलक्खणानि चेव उदयब्बयादिके च सम्मा दस्सेसि. हत्थेन गहेत्वा विय पच्चक्खतो दस्सेसि. समादपेसीति तत्थ लक्खणारम्मणिकविपस्सनं समादपेसि. यथा वीथिपटिपन्नो हुत्वा पवत्तति, एवं गण्हापेसि. समुत्तेजेसीति विपस्सनाय आरद्धाय सङ्खारानं उदयब्बयादीसु उपट्ठहन्तेसु यथाकालं पग्गहसमुपेक्खणेहि बोज्झङ्गानं अनुपवत्तनेन भावनामज्झिमवीथिं पापेत्वा यथा विपस्सनाञाणं सुप्पसन्नं हुत्वा वहति, एवं इन्द्रियानं विसदभावकरणेन विपस्सनाचित्तं सम्मा उत्तेजेसि, निब्बानवसेन वा समादपेसि. सम्पहंसेसीति तथा पवत्तियमानाय विपस्सनाय समप्पवत्तभावनावसेन उपरि लद्धब्बभावनावसेन चित्तं सम्पहंसेसि, लद्धस्सादवसेन सुट्ठु तोसेसि. एवमेत्थ अत्थो वेदितब्बो.

मनुते परिञ्ञादिवसेन सच्चानि बुज्झतीति मुनि. तेति तं. उपयोगत्थे हि इदं सामिवचनं. उत्तरीति उपरि, तव यथाभूतसभावतो परतोति अत्थो. पक्खपतितो अगतिगमनं अतिरेकओकासो. उपपरिक्खीति अनुविच्च निवारको न बहुमतो. बुद्धपटिभागो थेरो. ‘‘बाला भिक्खुनी दुब्भासितं आहा’’ति अवत्वा ‘‘खमथ, भन्ते’’ति वदन्तेन पक्खपातेन विय वुत्तं होतीति आह ‘‘एका भिक्खुनी न वारिता’’तिआदि.

चुता सलिङ्गतो नट्ठा, देसन्तरपक्कमेन अदस्सनं न गता. कण्टकसाखा वियाति कुरण्टकअपामग्गकण्टकलसिकाहि साखा विय.

उपस्सयसुत्तवण्णना निट्ठिता.

११. चीवरसुत्तवण्णना

१५४. राजगहस्स दक्खिणभागे गिरि दक्खिणागिरि ण-कारे अ-कारस्स दीघं कत्वा, तस्स दक्खिणभागे जनपदोपि ‘‘दक्खिणागिरी’’ति वुच्चति, ‘‘गिरितो दक्खिणभागो’’ति कत्वा. एकदिवसेनाति एकेन दिवसेन उप्पब्बाजेसुं तेसं सद्धापब्बजिताभावतो.

यत्थ चत्तारो वा उत्तरि वा भिक्खू अकप्पियनिमन्तनं सादियित्वा पञ्चन्नं भोजनानं अञ्ञतरं भोजनं एकतो पटिग्गण्हित्वा भुञ्जन्ति, एतं गणभोजनं नाम, तं तिण्णं भिक्खूनं भुञ्जितुं वट्टतीति ‘‘तिकभोजनं पञ्ञत्त’’न्ति वचनेन गणभोजनं पटिक्खित्तन्ति वुत्तं होति. तयो अत्थवसे पटिच्च अनुञ्ञातत्तापि ‘‘तिकभोजन’’न्ति वदन्ति.

‘‘दुम्मङ्कूनं निग्गहो एव पेसलानं फासुविहारो’’ति इदं एकं अङ्गं. तेनेवाह ‘‘दुम्मङ्कूनं निग्गहेनेवा’’तिआदि. ‘‘यथा देवदत्तो…पे… सङ्घं भिन्देय्यु’’न्ति इमिना कारणेन तिकभोजनं पञ्ञत्तं.

अथ किञ्चरहीति अथ कस्मा त्वं असम्पन्नगणं बन्धित्वा चरसीति अधिप्पायो. असम्पन्नाय परिसाय चारिकाचरणं कुलानुद्दयाय न होति, कुलानं घातितत्ताति अधिप्पायेन थेरो ‘‘सस्सघातं मञ्ञे चरसी’’तिआदिमवोच.

सोधेन्तो तस्सा अतिविय परिसुद्धभावदस्सनेन. उद्दिसितुं न जानामि तथा चित्तस्सेव अनुप्पन्नपुब्बत्ता. किञ्चनं किलेसवत्थु. सङ्गहेतब्बखेत्तवत्थु पलिबोधो, आलयो अपेक्खा. ओकासाभावतोति बहुकिच्चकरणीयताय कुसलकिरियाय ओकासाभावतो. सन्निपातट्ठानतोति सङ्केतं कत्वा विय किलेसरजानं तत्थ सन्निज्झपवत्तनतो.

सिक्खत्तयब्रह्मचरियन्ति अधिसीलसिक्खादिसिक्खत्तयसङ्गहं ब्रह्मं सेट्ठं चरियं. खण्डादिभावापादनेन अखण्डं कत्वा. लक्खणवचनञ्हेतं. किञ्चि सिक्खेकदेसं असेसेत्वा एकन्तेनेव परिपूरेतब्बताय एकन्तपरिपुण्णं. चित्तुप्पादमत्तम्पि संकिलेसमलं अनुप्पादेत्वा अच्चन्तमेव विसुद्धं कत्वा परिहरितब्बताय एकन्तपरिसुद्धं. ततो एव सङ्खं विय लिखितन्ति सङ्खलिखितं. तेनाह ‘‘लिखितसङ्खसदिस’’न्ति. दाठिकापि तग्गहणेनेव गहेत्वा ‘‘मस्सु’’त्वेव वुत्तं, न एत्थ केवलं मस्सुयेवाति अत्थो. कसायेन रत्तानि कासायानि.

वङ्गसाटकोति वङ्गदेसे उप्पन्नसाटको. एसाति महाकस्सपत्थेरो. अभिनीहारतो पट्ठाय पणिधानतो पभुति, अयं इदानि वुच्चमाना. अग्गसावकद्वयं उपादाय ततियत्ता ‘‘ततियसावक’’न्ति वुत्तं. अट्ठसट्ठिभिक्खुसतसहस्सन्ति भिक्खूनं सतसहस्सञ्चेव सट्ठिसहस्सानि च अट्ठ च सहस्सानि.

अयञ्च अयञ्च गुणोति सीलतो पट्ठाय याव अग्गफला गुणोति कित्तेन्तो महासमुद्दं पूरयमानो विय कथेसि.

कोलाहलन्ति देवताहि निब्बत्तितो कोलाहलो.

खुद्दकादिवसेन पञ्चवण्णा. तरणं वा होतु मरणं वाति महोघं ओगाहन्तो पुरिसो विय मच्छेरसमुद्दं उत्तरन्तो पच्छापि…पे… पादमूले ठपेसि भगवतो धम्मदेसनाय मच्छेरपहानस्स कथितत्ता.

सत्थु गुणा कथिता नाम होन्तीति वुत्तं ‘‘सत्थु गुणे कथेन्तस्सा’’ति. ततो पट्ठायाति तदा सत्थु सम्मुखा धम्मस्सवनतो पट्ठाय.

तथागतमञ्चस्साति तथागतस्स परिभोगमञ्चस्स. दानं दत्वा ब्राह्मणस्स पुरोहितट्ठाने ठपेसि. तादिसस्सेव सेट्ठिनो धीता हुत्वा.

अदिन्नविपाकस्साति पुब्बे कतूपचितस्स सब्बसो न दिन्नविपाकस्स. तस्स कम्मस्साति तस्स पच्चेकबुद्धस्स पत्ते पिण्डपातं छिन्दित्वा कललपूरणकम्मस्स. तस्मिंयेव अत्तभावे सत्तसु ठानेसु दुग्गन्धसरीरताय पटिनिवत्तिता. इट्ठकपन्तीति सुवण्णिट्ठकपन्ति. घटनिट्ठकायाति तस्स पन्तियं पठमं ठपितइट्ठकाय सद्धिं घटेतब्बइट्ठकाय ऊना होति. भद्दके कालेति ईदिसिया इट्ठकाय इच्छितकालेयेव आगतासि. तेन बन्धनेनाति तेन सिलेससम्बन्धेन.

ओलम्बकाति मुत्तामणिमया ओलम्बका. पुञ्ञन्ति नत्थि नो पुञ्ञं तं, यं निमित्तं यं कारणा इतो सुखुमतरस्स पटिलाभो सियाति अत्थो. पुञ्ञनियामेनाति पुञ्ञानुभावसिद्धेन नियामेन. सो च अस्स बाराणसिरज्जं दातुं कतोकासो.

फुस्सरथन्ति मङ्गलरथं. उण्हीसं वालबीजनी खग्गो मणिपादुका सेतच्छत्तन्ति पञ्चविधं राजककुधभण्डं. सेतच्छत्तं विसुं गहितं. दिब्बवत्थं सादियितुं पुञ्ञानुभावचोदितो ‘‘ननु ताता थूल’’न्तिआदिमाह.

पञ्च चङ्कमनसतानीति एत्थ इति-सद्देन आदिअत्थेन अग्गिसालादीनि पब्बजितसारुप्पट्ठानानि सङ्गण्हाति.

साधुकीळितन्ति अरियानं परिनिब्बुतट्ठाने कातब्बसक्कारं वदति.

नप्पमज्जि निरोगा अय्याति पुच्छिताकारदस्सनं. परिनिब्बुता देवाति देवी पटिवचनं अदासि. पटियादेत्वाति निय्यातेत्वा. समणकपब्बज्जन्ति समितपापेहि अरियेहि अनुट्ठातब्बपब्बज्जं. सो हि राजा पच्चेकबुद्धानं वेसस्स दिट्ठत्ता ‘‘इदमेव भद्दक’’न्ति तादिसंयेव लिङ्गं गण्हि.

तत्थेवाति ब्रह्मलोकेयेव. वीसतिमे वस्से सम्पत्तेति आहरित्वा सम्बन्धो. ब्रह्मलोकतो आगन्त्वा निब्बत्तत्ता ब्रह्मचरियाधिकारस्स चिरकालं सङ्गहितत्ता ‘‘एवरूपं कथं मा कथेथा’’तिआदिमाह.

वीसति धरणानि ‘‘निक्ख’’न्ति वदन्ति. अलभन्तो न वसामीति सञ्ञापेस्सामीति सम्बन्धो.

इत्थाकरोति इत्थिरतनस्स उप्पत्तिट्ठानं. अय्यधीताति अम्हाकं अय्यस्स धीता, भद्दकापिलानीति अत्थो. पसादरूपेन निब्बिसिट्ठताय ‘‘महागीव’’न्ति पटिमाय सदिसभावमाह. तेनाह ‘‘अय्यधीताया’’तिआदि.

समानपण्णन्ति सदिसपण्णं, कुमारस्स कुमारिया च वुत्तन्तपण्णं. इतो च एत्तो चाति ते पुरिसा समागमट्ठानतो मगधरट्ठे महातित्थगामं मद्दरट्ठे सागलनगरञ्च उद्दिस्स पक्कमन्ता अञ्ञमञ्ञं विस्सज्जेन्ता नाम होन्तीति ‘‘इतो च एत्तो च पेसेसु’’न्ति वुत्ता.

पुप्फदामन्ति हत्थिहत्थप्पमाणं पुप्फदामं. तानि पुप्फदामानि. तेति उभो भद्दा चेव पिप्पलिकुमारो च. लोकामिसेनाति गेहस्सितपेमेन, कामस्सादेनाति अत्थो. असंसट्ठाति न संसट्ठा . विचारयिंसु घटे जलन्तेन विय पदीपेन अज्झासयेन समुज्जलन्तेन विमोक्खबीजेन समुस्साहितचित्ता. यन्तबद्धानीति सस्ससम्पादनत्थं तत्थ तत्थ इट्ठकद्वारकवाटयोजनवसेन यन्तबद्धउदकनिक्खमनतुम्बानि. कम्मन्तोति कसिकम्मकरणट्ठानं. दासगामाति दासानं वसनगामा.

ओसापेत्वाति पक्खिपित्वा. आकप्पकुत्तवसेनाति आकारवसेन किरियावसेन च. अननुच्छविकन्ति पब्बजितवेसस्स अननुरूपं. तस्स मत्थकेति द्वेधापथस्स द्विधाभूतट्ठाने.

एतेसं सङ्गहं कातुं वट्टतीति निसीदीति सम्बन्धो. सा पन सत्थु तत्थ निसज्जा एदिसीति दस्सेतुं ‘‘निसीदन्तो पना’’तिआदि वुत्तं. तत्थ या बुद्धानं अपरिमितकालसङ्गहिता अचिन्तेय्यापरिमेय्यपुञ्ञसम्भारूपचयनिब्बत्ता निरूपितसभावबुद्धगुणविज्जोतिता लक्खणानुब्यञ्जनसमुज्जला ब्यामप्पभाकेतुमालालङ्कता सभावसिद्धताय अकित्तिमा रूपकायसिरी, तंयेव महाकस्सपस्स अदिट्ठपुब्बं पसादसंवड्ढनत्थं अनिग्गहेत्वा निसिन्नो भगवा ‘‘बुद्धवेसं गहेत्वा…पे… निसीदी’’ति वुत्तो. असीतिहत्थं पदेसं ब्यापेत्वा पवत्तिया ‘‘असीतिहत्था’’ति वुत्ता. सतसाखोति बहुसाखो अनेकसाखो. सुवण्णवण्णो अहोसि निरन्तरं बुद्धरस्मीहि समन्ततो समोकिण्णत्ता. एवं वुत्तप्पकारेन वेदितब्बा.

राजगहं नाळन्दन्ति च सामिअत्थे उपयोगवचनं अन्तरासद्दयोगतोति आह ‘‘राजगहस्स नाळन्दाय चा’’ति. न हि मे इतो अञ्ञेन सत्थारा भवितुं सक्का दिट्ठधम्मिकसम्परायिकपरमत्थेहि सत्तानं यथारहं अनुसासनसमत्थस्स अञ्ञस्स सदेवके अभावतो. न हि मे इतो अञ्ञेन सुगतेन भवितुं सक्का सोभनगमनगुणगणयुत्तस्स अञ्ञस्स अभावतो. न हि मे इतो अञ्ञेन सम्मासम्बुद्धेन भवितुं सक्का सम्मा सब्बधम्मानं सयम्भुञाणेन अभिसम्बुद्धस्स अभावतो. इमिनाति ‘‘सत्था मे, भन्ते’’ति इमिना वचनेन.

अजानमानोव सब्बञ्ञेय्यन्ति अधिप्पायो. सब्बचेतसाति सब्बअज्झत्तिकङ्गपरिपुण्णचेतसा. समन्नागतन्ति सम्पन्नं सम्मदेव अनु अनु आगतं उपगतं. फलेय्याति विदालेय्य. विलयन्ति विनासं.

एवं सिक्खितब्बन्ति इदानि वुच्चमानाकारेन. हिरोत्तप्पस्स बहलता नाम विपुलताति आह ‘‘महन्त’’न्ति. पठमतरमेवाति पगेव उपसङ्कमनतो. तथा अतिमानपहीनो अस्स, हिरिओत्तप्पं यथा सण्ठाति. कुसलसन्निस्सितन्ति अनवज्जधम्मनिस्सितं. अट्ठिकन्ति तेन धम्मेन अट्ठिकं. आदितो पट्ठाय याव परियोसाना सवनचित्तं ‘‘सब्बचेतो’’ति अधिप्पेतन्ति आह ‘‘चित्तस्स थोकम्पि बहि गन्तुं अदेन्तो’’ति. तेन समोधानं दस्सेति. सब्बेन…पे… समन्नाहरित्वा आरम्भतो पभुति याव देसना निप्फन्ना, ताव अन्तरन्तरा पवत्तेन सब्बेन समन्नाहारचित्तेन धम्मंयेव समन्नाहरित्वा. ठपितसोतोति धम्मे निहितसोतो. ओदहित्वाति अपिहितं कत्वा. पठमज्झानवसेनाति इदं असुभेसु तस्सेव इज्झतो, इतरत्थञ्च सुखसम्पयुत्तता वुत्ता.

संसारसागरे परिब्भमन्तस्स इणट्ठाने तिट्ठन्ति किलेसा आसवसभावापादनतोति आह ‘‘सरणोति सकिलेसो’’ति. चत्तारो हि परिभोगातिआदीसु यं वत्तब्बं, तं विसुद्धिमग्गत्तं संवण्णनासु वुत्तनयेनेव वेदितब्बं. एत्थ च भगवा पठमं ओवादं थेरस्स ब्राह्मणजातिकत्ता जातिमानपहानत्थमभासि, दुतियं बाहुसच्चं निस्साय उप्पज्जनकअहंकारपहानत्थं, ततियं उपधिसम्पत्तिं निस्साय उप्पज्जनकअत्तसिनेहपहानत्थं. अट्ठमे दिवसेति भगवता समागतदिवसतो अट्ठमे दिवसे.

मग्गतो ओक्कमनं पठमतरं भगवता समागतदिवसेयेव अहोसि. यदि अरहत्ताधिगमो पच्छा, अथ कस्मा पाळियं पगेव सिद्धं विय वुत्तन्ति आह ‘‘देसनावारस्सा’’तिआदि. ‘‘सत्ताहमेव ख्वाहं, आवुसो सरणो, रट्ठपिण्डं भुञ्जि’’न्ति वत्वा अवसरप्पत्तं अरहत्तं पवेदेन्तो ‘‘अट्ठमिया अञ्ञा उदपादी’’ति आह. अयमेत्थ देसनावारस्स आगमो. ततो परं भगवता अत्तनो कतं अनुग्गहं चीवरपरिवत्तनं दस्सेन्तो ‘‘अथ खो, आवुसो’’तिआदिमाह.

अन्तन्तेनाति चतुग्गुणं कत्वा पञ्ञत्ताय सङ्घाटिया अन्तन्तेन. जातिपंसुकूलिकेन…पे… भवितुं वट्टतीति एतेन पुब्बे जातिआरञ्ञकग्गहणेन च तेरस धुतङ्गा गहिता एवाति दट्ठब्बं. अनुच्छविकं कातुन्ति अनुरूपं पटिपत्तिं पटिपज्जितुं. थेरो पारुपीति सम्बन्धो.

भगवतो ओवादं भगवतो वा धम्मकायं निस्साय उरस्स वसेन जातोति ओरसो. भगवतो वा धम्मसरीरस्स मुखतो सत्ततिंसबोधिपक्खियतो जातो. तेनेव धम्मजातधम्मनिम्मितभावोपि संवण्णितोति दट्ठब्बो. ओवादधम्मो एव सत्थारा दातब्बतो थेरेन आदातब्बतो ओवादधम्मदायादो, ओवादधम्मदायज्जोति अत्थो, तं अरहतीति. एस नयो सेसपदेसुपि.

‘‘पब्बज्जा च परिसोधिता’’ति वत्वा तस्सा सम्मदेव सोधितभावं ब्यतिरेकमुखेन दस्सेतुं, ‘‘आवुसो, यस्सा’’तिआदि वुत्तं. तत्थ एवन्ति यथा अहं लभिं, एवं सो सत्थु सन्तिका लभतीति योजना. सीहनादं नदितुन्ति एत्थापि सीहनादनदना नाम देसनाव, थेरो सत्थारा अत्तनो कतानुग्गहमेव अनन्तरसुत्ते वुत्तनयेन उल्लिङ्गेति, न अञ्ञथा. न हि महाथेरो केवलं अत्तनो गुणानुभावं विभावेति. सेसन्ति यं इध असंवण्णितं. पुरिमनयेनेवाति अनन्तरसुत्ते वुत्तनयेनेव.

चीवरसुत्तवण्णना निट्ठिता.

१२. परंमरणसुत्तवण्णना

१५५. यथा अतीतकप्पे अतीतासु जातीसु कम्मकिलेसवसेन आगतो, तथा एतरहिपि आगतोति तथागतो, यथा यथा वा पन कम्मं कतूपचितं, तथा तं तं अत्तभावं आगतो उपगतो उपपन्नोति तथागतो, सत्तोति आह ‘‘तथागतोति सत्तो’’ति. एतन्ति ‘‘एवं होति भवति तिट्ठति सस्सतिसम’’न्ति एवं पवत्तं दिट्ठिगतं. अत्थसन्निस्सितं न होतीति दिट्ठधम्मिकसम्परायिकपरमत्थतो सुखन्ति पसत्थसन्निस्सितं न होति. आदिब्रह्मचरियकन्ति एत्थ मग्गब्रह्मचरियं अधिप्पेतं तस्स पधानभावतो. तस्स पन एतं दिट्ठिगतं आदिपटिपदामत्तं न होति अनुपकारकत्ता विलोमनतो च. ततो एव इतरब्रह्मचरियस्सपि अनिस्सयोव. सेसं वुत्तनयेन वेदितब्बं.

परंमरणसुत्तवण्णना निट्ठिता.

१३. सद्धम्मप्पतिरूपकसुत्तवण्णना

१५६. आजानाति हेट्ठिममग्गेहि ञातमरियादं अनतिक्कमित्वाव जानाति पटिविज्झतीति अञ्ञा, अग्गमग्गपञ्ञा. अञ्ञस्स अयन्ति अञ्ञा, अरहत्तफलं. तेनाह ‘‘अरहत्ते’’ति.

ओभासेति ओभासनिमित्तं. ‘‘चित्तं विकम्पती’’ति पदद्वयं आनेत्वा सम्बन्धो. ओभासेति विसयभूते. उपक्किलेसेहि चित्तं विकम्पतीति योजना. तेनाह ‘‘येहि चित्तं पवेधती’’ति. सेसेसुपि एसेव नयो.

उपट्ठानेति सतियं. उपेक्खाय चाति विपस्सनुपेक्खाय च. एत्थ च विपस्सनाचित्तसमुट्ठानसन्तानविनिमुत्तं पभासनं रूपायतनं ओभासो. ञाणादयो विपस्सनाचित्तसम्पयुत्ताव. सकसककिच्चे सविसेसो हुत्वा पवत्तो अधिमोक्खो सद्धाधिमोक्खो. उपट्ठानं सति. उपेक्खाति आवज्जनुपेक्खा. सा हि आवज्जनचित्तसम्पयुत्ता चेतना. आवज्जनअज्झुपेक्खनवसेन पवत्तिया इध ‘‘आवज्जनुपेक्खा’’ति वुच्चति. पुन उपेक्खायाति विपस्सनुपेक्खाव अनेन समज्झत्तताय एवं वुत्ता. निकन्ति नाम विपस्सनाय निकामना अपेक्खा. सुखुमतरकिलेसो वा सिया दुविञ्ञेय्यो.

इमानि दस ठानानीति इमानि ओभासादीनि उपक्किलेसुप्पत्तिया ठानानि उपक्किलेसवत्थूनि. पञ्ञा यस्स परिचिताति यस्स पञ्ञा परिचितवती याथावतो जानाति. ‘‘इमानि निस्साय अद्धा मग्गप्पत्तो फलप्पत्तो अह’’न्ति पवत्तअधिमानो धम्मुद्धच्चं धम्मूपनिस्सयो विक्खेपो. तत्थ कुसलो हि तं याथावतो जानन्तो न च तत्थ सम्मोहं गच्छति.

अधिगमसद्धम्मप्पतिरूपकंनाम अनधिगते अधिगतमानिभावावहत्ता. यदग्गेन विपस्सनाञाणस्स उपक्किलेसो, तदग्गेन पटिपत्तिसद्धम्मप्पतिरूपकोतिपि सक्का विञ्ञातुं. धातुकथाति महाधातुकथं वदति. वेदल्लपिटकन्ति वेतुल्लपिटकं. तं नागभवनतो आनीतन्ति वदन्ति. वादभासितन्ति अपरे. अबुद्धवचनं बुद्धवचनेन विरुज्झनतो. न हि सम्बुद्धो पुब्बापरविरुद्धं वदति. तत्थ सल्लं उपट्ठपेन्ति किलेसविनयं न सन्दिस्सति, अञ्ञदत्थु किलेसुप्पत्तिया पच्चयो होतीति.

अविक्कयमानन्ति विक्कयं अगच्छन्तं. न्ति सुवण्णभण्डं.

न सक्खिंसु ञाणस्स अविसदभावतो. एस नयो इतो परेसुपि.

इदानि ‘‘भिक्खू पटिसम्भिदाप्पत्ता अहेसु’’न्तिआदिना वुत्तमेव अत्थं कारणतो विभावेतुं पुन ‘‘पठमबोधियं ही’’तिआदि वुत्तं. तत्थ पटिपत्तिं पूरयिंसूति अतीते कदा ते पटिसम्भिदावहं पटिपत्तिं पूरयिंसु? पठमबोधिकालिका भिक्खू. न हि अत्तसम्मापणिधिया पुब्बेकतपुञ्ञताय च विना तादिसं भवति. एस नयो इतो परेसुपि. तदा पटिपत्तिसद्धम्मो अन्तरहितो नाम भविस्सतीति एतेन अरियमग्गेन आसन्ना एव पुब्बभागपटिपदा पटिपत्तिसद्धम्मोति दस्सेति.

द्वीसूति सुत्ताभिधम्मपिटकेसु अन्तरहितेसुपि. अनन्तरहितमेव अधिसीलसिक्खायं ठितस्स इतरसिक्खाद्वयसमुट्ठापिततो. किं कारणाति केन कारणेन, अञ्ञस्मिं धम्मे अन्तरहिते अञ्ञतरस्स धम्मस्स अनन्तरधानं वुच्चतीति अधिप्पायो. पटिपत्तिया पच्चयो होति अनवसेसतो पटिपत्तिक्कमस्स परिदीपनतो. पटिपत्ति अधिगमस्स पच्चयो विसेसलक्खणपटिवेधभावतो. परियत्तियेव पमाणं सासनस्स ठितियाति अधिप्पायो.

ननु च सासनं ओसक्कितं परियत्तिया वत्तमानायाति अधिप्पायो. अनाराधकभिक्खूति सीलमत्तस्सपि न आराधको दुस्सीलो. इमस्मिन्ति इमस्मिं पातिमोक्खे. वत्तन्ताति ‘‘सीलं अकोपेत्वा ठिता अत्थी’’ति पुच्छि.

एतेसूति एवं महन्तेसु सकलं लोकं अज्झोत्थरितुं समत्थेसु चतूसु महाभूतेसु. तस्माति यस्मा अञ्ञेन केनचि अतिमहन्तेनपि सद्धम्मो न अन्तरधायति, समयन्तरेन पन वत्तब्बमेव नत्थि, तस्मा. एवमाहाति इदानि वुच्चमानाकारं वदति.

आदानं आदि, आदि एव आदिकन्ति आह ‘‘आदिकेनाति आदानेना’’ति. हेट्ठागमनीयाति अधोभागगमनीया, अपायदुक्खस्स संसारदुक्खस्स च निब्बत्तकाति अत्थो. गारवरहिताति गरुकाररहिता. पतिस्सयनं नीचभावेन पतिबद्धवुत्तिता, पतिस्सो पतिस्सयोति अत्थतो एकं, सो एतेसं नत्थीति आह ‘‘अप्पतिस्साति अप्पतिस्सया अनीचवुत्तिका’’ति. सेसं सुविञ्ञेय्यमेव.

सद्धम्मप्पतिरूपकसुत्तवण्णना निट्ठिता.

सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय

कस्सपसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता.