📜

६. लाभसक्कारसंयुत्तं

१. पठमवग्गो

१. दारुणसुत्तवण्णना

१५७. थद्धोति कक्खळो अनिट्ठस्स पदानतो. चतुपच्चयलाभोति चतुन्नं पच्चयानं पटिलाभो. सक्कारोति तेहियेव पच्चयेहि सुसङ्खतेहि पूजना, सो पन अत्थतो सम्पत्तियेवाति आह ‘‘तेसंयेव…पे… लाभो’’ति. वण्णघोसोति गुणकित्तना. अन्तरायस्स अनतिवत्तनतो अन्तरायिको अनत्थावहत्ता.

दारुणसुत्तवण्णना निट्ठिता.

२. बळिससुत्तवण्णना

१५८. बळिसेन चरति, तेन वा जीवतीति बाळिसिको. तेनाह ‘‘बळिसं गहेत्वा चरमानो’’ति. आमिसगतन्ति आमिसूपगतं आमिसपतितं. तेनाह ‘‘आमिसमक्खित’’न्ति. भिन्नाधिकरणानम्पि बाहिरत्थसमासो होतेवाति आह ‘‘आमिसे चक्खुदस्सन’’न्ति. अयो वुच्चति सुखं, तब्बिधुरताय अनयो, दुक्खन्ति आह ‘‘दुक्खं पत्तो’’ति. अस्साति एतेन. कत्तुअत्थे हि एतं सामिवचनं. यथा किलेसा वत्तन्ति, एवं पवत्तमानो पुग्गलो किलेसविप्पयोगो न होतीति वुत्तं ‘‘यथा किलेसमारस्स कामो, एवं कत्तब्बो’’ति.

बळिससुत्तवण्णना निट्ठिता.

३-४. कुम्मसुत्तादिवण्णना

१५९-१६०. अट्ठिकच्छपा वुच्चन्ति येसं कपालमत्थके तिखिणा अट्ठिकोटि होति, तेसं समूहो अट्ठिकच्छपकुलं. मच्छकच्छपादीनं सरीरे लम्बन्ती पपततीति पपता, वुच्चमानाकारो अयकण्टको. अयकोसकेति अयोमयकोसके. कण्णिकसल्लसण्ठानोति अत्तनिकापनसल्लसण्ठानो. अयकण्टकोति अयोमयवङ्ककण्टको. निक्खमति एत्थ अथावरतो. पवेसितमत्तो हि सो. इदानि त्वं ‘‘अम्हाक’’न्ति न वत्तब्बो. इतो अनन्तरसुत्तेति चतुत्थसुत्तमाह.

कुम्मसुत्तादिवण्णना निट्ठिता.

५. मीळ्हकसुत्तवण्णना

१६१. मीळ्हकाति एवं इत्थिलिङ्गवसेन वुच्चमाना. गूथपाणकाति गूथभक्खपाणका. अन्तोति कुच्छियं.

मीळ्हकसुत्तवण्णना निट्ठिता.

६. असनिसुत्तवण्णना

१६२. ‘‘इमे लाभसक्कारं अनाहरन्ता जिघच्छादिदुक्खं पापुणन्तू’’ति एवं न सत्तानं दुक्खकामताय एवमाहाति आनेत्वा सम्बन्धो. अनन्तदुक्खं अनुभोति अपरापरं उप्पज्जनकअकुसलचित्तानं बहुभावतो.

असनिसुत्तवण्णना निट्ठिता.

७. दिद्धसुत्तवण्णना

१६३. अच्छविसयुत्ताति वा दिद्धे गतेन गतदिद्धेन. तेनाह ‘‘विसमक्खितेना’’ति.

दिद्धसुत्तवण्णना निट्ठिता.

८. सिङ्गालसुत्तवण्णना

१६४. जरसिङ्गालोत्वेव वुच्चति सरीरसोभाय अभावतो. सरीरस्स उग्गतकण्टकत्ता उक्कण्टकेन नाम. फुटतीति फलति भिज्जति.

सिङ्गालसुत्तवण्णना निट्ठिता.

९. वेरम्भसुत्तवण्णना

१६५. कायंन रक्खति नाम छब्बीसतिया सारुप्पानं परिच्चजनतो. वाचं न रक्खति नाम रागसामन्ता च कोधसामन्ता च याव निच्छारणतो.

वेरम्भसुत्तवण्णना निट्ठिता.

१०. सगाथकसुत्तवण्णना

१६६. ‘‘यस्स सक्करियमानस्सा’’ति एत्थ असक्कारेन चूभयन्ति असक्कारेन च उभयञ्च, कदाचि सक्कारेन, कदाचि असक्कारेन कदाचि उभयेनाति अत्थो. तेनाह ‘‘असक्कारेना’’तिआदि. सततविहारानं सम्पत्तिया साततिकोति आह ‘‘अरहत्त…पे… सुखुमदिट्ठी’’तिआदि. तथा हि सा ‘‘वजिरूपमञाण’’न्ति वुच्चति. आगतत्ताति फलसमापत्तिं समापज्जितुं तस्सा पुब्बपरिकम्मं उपगतत्ता.

सगाथकसुत्तवण्णना निट्ठिता.

पठमवग्गवण्णना निट्ठिता.

२. दुतियवग्गो

१-२. सुवण्णपातिसुत्तादिवण्णना

१६७-१६८. चालेतुं न सक्कोति सीलपब्बतसन्निस्सितत्ता. अञ्ञं वा किच्चं करोति पगेव सीलस्स छड्डितत्ता. ततियादीसु अपुब्बं नत्थि.

सुवण्णपातिसुत्तादिवण्णना निट्ठिता.

दुतियवग्गवण्णना निट्ठिता.

३. ततियवग्गो

१. मातुगामसुत्तवण्णना

१७०. यं विसभागवत्थु पुरिसस्स चित्तं परियादाय ठातुं सक्कोतीति वुच्चति, ततो विसेसतो लाभसक्कारोव सत्तानं चित्तं परियादाय ठातुं सक्कोतीति दस्सेन्तो भगवा ‘‘न तस्स, भिक्खवे’’तिआदिमवोचाति दस्सेन्तो ‘‘न तस्सा’’तिआदिमाह.

मातुगामसुत्तवण्णना निट्ठिता.

२. कल्याणीसुत्तवण्णना

१७१. दुतियं उत्तानमेव, तस्सेव अत्थस्स केवलं जनपदकल्याणीवसेन वुत्तं.

कल्याणीसुत्तवण्णना निट्ठिता.

३-६. एकपुत्तकसुत्तादिवण्णना

१७२-१७५. सद्धाति अरियमग्गेन आगतसद्धा अधिप्पेताति आह ‘‘सोतापन्ना’’ति.

एकपुत्तकसुत्तादिवण्णना निट्ठिता.

७. ततियसमणब्राह्मणसुत्तवण्णना

१७६. एवमादीति आदि-सद्देन बाहुसच्चसंवरसीलादीनं सङ्गहो दट्ठब्बो. लाभसक्कारस्स समुदयं उप्पत्तिकारणं समुदयसच्चवसेन दुक्खसच्चस्स उप्पत्तिहेतुतावसेन.

ततियसमणब्राह्मणसुत्तवण्णना निट्ठिता.

८. छविसुत्तवण्णना

१७७. लाभसक्कारसिलोकोनरकादीसु निब्बत्तेन्तोति इदं तन्निस्सयं किलेसगणं सन्धायाह. निब्बत्तेन्तोति निब्बत्तापेन्तो. इमं मनुस्सअत्तभावं नासेति मनुस्सत्तं पुन निब्बत्तितुं अप्पदानवसेन. तस्माति दुग्गतिनिब्बत्तापनतो इध मरणदुक्खावहनतो च.

छविसुत्तवण्णना निट्ठिता.

९. रज्जुसुत्तवण्णना

१७८. खरा फरुसा छविआदीनि छिन्दने समत्था.

रज्जुसुत्तवण्णना निट्ठिता.

१०. भिक्खुसुत्तवण्णना

१७९. तं सन्धायाति दिट्ठधम्मसुखविहारस्स ओकासाभावं सन्धाय.

भिक्खुसुत्तवण्णना निट्ठिता.

ततियवग्गवण्णना निट्ठिता.

४. चतुत्थवग्गो

१-४. भिन्दिसुत्तादिवण्णना

१८०-१८३. देवदत्तो सग्गे वा निब्बत्तेय्यातिआदि परिकप्पवचनं. न हि पच्चेकबोधियं नियतगतिको अन्तरा मग्गफलानि अधिगन्तुं भब्बोति. सोति अनवज्जधम्मो. अस्साति देवदत्तस्स. समुच्छेदमगमा कतूपचितस्स महतो पापधम्मस्स बलेन तस्मिं अत्तभावे समुच्छेदभावतो, न अच्चन्ताय. अकुसलं नामेतं अबलं, कुसलं विय न महाबलं, तस्मा तस्मिंयेव अत्तभावे तादिसानं पुग्गलानं अतेकिच्छता, अञ्ञथा सम्मत्तनियामो विय मिच्छत्तनियामो अच्चन्तिको सिया. यदि एवं वट्टखाणुकजोतना कथन्ति? आसेवनावसेन, तस्मा यथा ‘‘सकिं निमुग्गो निमुग्गो एव बालो’’ति वुत्तं, एवं वट्टखाणुकजोतना. यादिसे हि पच्चये पटिच्च पुग्गलो तं दस्सनं गण्हि, तथा च पटिपन्नो, पुन अचिन्तप्पतिवत्ते पच्चये पतिततो सीसुक्खिपनमस्स न होतीति न वत्तब्बं.

भिन्दिसुत्तादिवण्णना निट्ठिता.

५. अचिरपक्कन्तसुत्तवण्णना

१८४. काले सम्पत्तेति गब्भस्स परिपाकगतत्ता विजायनकाले सम्पत्ते. पोतन्ति अस्सतरिया पुत्तं. एतन्ति ‘‘गब्भो अस्सतरिं यथा’’ति एतं वचनं.

अचिरपक्कन्तसुत्तवण्णना निट्ठिता.

६. पञ्चरथसतसुत्तवण्णना

१८५. अभिहरीयतीति अभिहारो, भत्तंयेव अभिहारो भत्ताभिहारोति आह ‘‘अभिहरितब्बं भत्त’’न्ति. मच्छपित्तन्ति वाळमच्छपित्तं. पक्खिपेय्युन्ति उरगादिना ओसिञ्चेय्युं.

पञ्चरथसतसुत्तवण्णना निट्ठिता.

७-१३. मातुसुत्तादिवण्णना

१८६-१८७. मातुपि हेतूति अत्तनो मातुया उप्पन्नअनत्थावहस्स पहानहेतुपि. इतो परेसूति ‘‘पितुपि हेतू’’ति एवमादीसु.

मातुसुत्तादिवण्णना निट्ठिता.

सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय

लाभसक्कारसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता.