📜
९. ओपम्मसंयुत्तं
१. कूटसुत्तवण्णना
२२३. कूटं ¶ ¶ गच्छन्तीति कूटच्छिद्दस्स अनुपविसनवसेन कूटं गच्छन्ति. या च गोपानसियो गोपानसन्तरगता, तापि कूटं आहच्च ठानेन कूटङ्गमा. दुविधापि कूटे समोसरणा. कूटस्स समुग्घातेन विनासेन भिज्जनेन. अविज्जाय समुग्घातेनाति अविज्जाय अच्चन्तमेव अप्पवत्तिया. तेन च मोक्खधम्माधिगमेन तदनुरूपधम्माधिगमो दस्सितो. अप्पमत्ताति पन इमिना तस्स उपायो दस्सितो.
कूटसुत्तवण्णना निट्ठिता.
२. नखसिखसुत्तवण्णना
२२४. एवं अप्पका यथा नखसिखाय आरोपितपंसु, सुगतिसंवत्तनियस्स कम्मस्स अप्पकत्ता एवं देवेसुपीति हीनूदाहरणवसेन वुत्तं. अप्पतरा हि सत्ता ये देवेसु जायन्ति, तञ्च खो कामदेवेसु. इतरेसु पन वत्तब्बमेव नत्थि.
नखसिखसुत्तवण्णना निट्ठिता.
३. कुलसुत्तवण्णना
२२५. विधंसयन्ति विहेठयन्ति. वड्ढिताति भावनापारिपूरिवसेन परिब्रूहिता. पुनप्पुनं कताति भावनाय बहुलीकरणेन अपरापरं पवत्तिता युत्तयानं विय कताति यथा युत्तं आजञ्ञरथं छेकेन सारथिना अधिट्ठितं यथारुचि पवत्तति, एवं यथारुचि पवत्तिया गमिता. पतिट्ठानट्ठेनाति अधिट्ठानट्ठेन. वत्थु विय कता सब्बसो उपक्किलेसविसोधनेन सुविसोधितमरियादं विय कता. अधिट्ठिताति पटिपक्खदूरीभावतो सुभावितभावेन अविकम्पनेय्यताय ठपिता ¶ . समन्ततो चिताति सब्बभागेन भावनूपचयं गमिता. तेनाह ‘‘सुवड्ढिता’’ति ¶ . सुट्ठु समारद्धाति मेत्ताभावनाय मत्थकप्पत्तिया सम्मदेव सम्पादिता.
कुलसुत्तवण्णना निट्ठिता.
४. ओक्खासुत्तवण्णना
२२६. महामुखउक्खलीनन्ति महामुखानं महन्तकोळुम्बानं सतं. पणीतभोजनभरितानन्ति सप्पिमधुसक्करादीहि उपनीतपणीतभोजनेहि परिपुण्णानं. तस्साति पाठस्स. गोदुहनमत्तन्ति गोदोहनवेलामत्तं. तं पन कित्तकं अधिप्पेतन्ति आह ‘‘गाविया’’तिआदि. सब्बसत्तेसु हितफरणन्ति अनोधिसोमेत्ताभावनमाह – मेत्तचित्तं अप्पनाप्पत्तं भावेतुं सक्कोतीति अधिप्पायो. तम्पि ततो यथावुत्तदानतो महप्फलतरन्ति.
ओक्खासुत्तवण्णना निट्ठिता.
५. सत्तिसुत्तवण्णना
२२७. अग्गे पहरित्वाति तिण्हफलसत्तिया अग्गे हत्थेन वा मुट्ठिना वा पहारं दत्वा. कप्पासवट्टिं वियाति पहतकप्पासपिण्डं विय. निय्यासवट्टिं वियाति फलसण्ठानं निय्यासपिण्डं विय. एकतो कत्वाति कलिकादिभावेन वीसतिंसपिण्डानि एकज्झं कत्वा. अल्लियापेन्तो पिण्डं करोन्तो. पटिलेणेतीति पटिलीनयति नामेति. अल्लियापेन्तो ते द्वेपि धारा एकतो सम्फुसापेन्तो. पटिकोट्टेतीति पटिपहरति. तत्थ खण्डं विय निय्यासो. कप्पासवट्टनकरणीयन्ति विहतस्स कप्पासस्स पटिसंहरणवसेन बन्धनदण्डं. पवत्तेन्तोति कप्पासस्स संवेल्लनवसेन पवत्तेन्तो.
सत्तिसुत्तवण्णना निट्ठिता.
६. धनुग्गहसुत्तवण्णना
२२८. दळ्हधनुनोति ¶ थिरतरधनुनो. इदानि तस्स थिरतरभावं परिच्छेदतो दस्सेतुं ‘‘दळ्हधनू’’तिआदि वुत्तं. तत्थ द्विसहस्सथामन्ति पलानं द्विसहस्सथामं. वुत्तमेवत्थं पाकटतरं कत्वा दस्सेतुं ‘‘यस्सा’’तिआदिमाह. तत्थ यस्साति धनुनो. आरोपितस्साति जियं आरोपितस्स. जियाबद्धोति जियाय बद्धो. पथवितो मुच्चति, एतं ‘‘द्विसहस्सथाम’’न्ति वेदितब्बं ¶ . लोहसीसादीनन्ति काळलोहतम्बलोहसीसादीनं. भारोति पुरिसभारो, सो पन मज्झिमपुरिसस्स वसेन एदिसं तस्स बलं दट्ठब्बं. उग्गहितसिप्पा धनुवेदसिक्खावसेन. चिण्णवसीभावा लक्खेसु अविरज्झनसरक्खेपवसेन. कतं राजकुलादीसु उपगन्त्वा असनं सरक्खेपो एतेहीति कतूपसनाति आह ‘‘राजकुलादीसु दस्सितसिप्पा’’ति.
‘‘बोधिसत्तो चत्तारि कण्डानि आहरी’’ति वत्वा तमेव अत्थं वित्थारतो दस्सेन्तो ‘‘तदा किरा’’तिआदिमाह. तत्थ जविस्सामाति धाविस्साम. अग्गि उट्ठहीति सीघपतनसन्तापेन च सूरियरस्मिसन्तापस्स आसन्नभावेन च उसुमा उट्ठहि. पक्खपञ्जरेनाति पक्खजालन्तरेन.
निवत्तित्वाति ‘‘निप्पयोजनमिदं जवन’’न्ति निवत्तित्वा. पत्तकटाहेन ओत्थटपत्तो वियाति पिहितपत्तो विय अहोसि, वेगसा पतनेन नगरस्स उपरि आकासस्स निरिक्खणं अहोसि. सञ्चारितत्ता अनेकहंससहस्ससदिसो पञ्ञायि सेय्यथापि बोधिसत्तस्स धनुग्गहकाले सरकूटादिदस्सने.
दुक्करन्ति तस्स अदस्सनं सन्धायाह, न अत्तनो पतनं. सूरियमण्डलञ्हि अतिसीघेन जवेन गच्छन्तम्पि पञ्ञासयोजनायामवित्थतं अत्तनो विपुलताय पभस्सरताय च सत्तानं चक्खुस्स गोचरभावं गच्छति, जवनहंसो पन तादिसेन सूरियेन सद्धिं जवेन गच्छन्तो न पञ्ञायेय्य. तस्मा वुत्तं ‘‘न सक्का तया पस्सितु’’न्ति. चत्तारो अक्खणवेधिनो. गन्त्वा गहिते सोतुं घण्डं पिळन्धापेत्वा सयं पुरत्थाभिमुखो निसिन्नो. पुरत्थिमदिसाभिमुखं गतकण्डं सन्धायाह ‘‘पठमकण्डेनेव सद्धिं उप्पतित्वा’’ति. ते चत्तारि कण्डानि एकक्खणेयेव खिपिंसु.
आयुं ¶ सङ्खरोति एतेनाति आयुसङ्खारो. यथा हि कम्मजरूपानं पवत्ति जीवितिन्द्रियपटिबद्धा, एवं अत्तभावस्स पवत्ति तप्पटिबद्धाति. बहुवचननिद्देसो पन पाळियं एकस्मिं खणे अनेकसतसङ्खस्स जीवितिन्द्रियस्स उपलब्भनतो. तं जीवितिन्द्रियं. ततो यथावुत्तदेवतानं जवतो सीघतरं खीयति इत्तरखणत्ता. वुत्तञ्हेतं –
‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला;
एकचित्तसमायुत्ता, लहुसो वत्तते खणो’’ति. (महानि. १०);
भेदोति ¶ भङ्गो. न सक्का पञ्ञापेतुं ततोपि अतिविय इत्तरखणत्ता.
धनुग्गहसुत्तवण्णना निट्ठिता.
७. आणिसुत्तवण्णना
२२९. अञ्ञे राजानो च भागं गण्हन्ता इमे विय दसभागं गण्हन्तीति तेसमयं अनुगति पञ्ञायति. महाजनस्स आनयनतो आनकोति आह ‘‘एवंलद्धनामो’’ति. इदानि तं आदितो पट्ठाय आगमनानुक्कमं दस्सेतुं ‘‘हिमवन्ते किरा’’तिआदिमाह. करेणुन्ति करेणुकं, हत्थिनिन्ति अत्थो. सक्करिंसूति अनत्थपरिहरणवसेन पसत्थूपहारवसेन च पूजेसुं. ओतरीति कुळीरदहं पाविसि. पटिक्कमित्वा ठपनवसेन अपक्कमित्वा पति.
सुवण्णरजतादिमयन्ति किस्मिञ्चि छिद्दे सुवण्णमयं, किस्मिञ्चि रजतमयं, किस्मिञ्चि फलिकमयं आणिं घटयिंसु बन्धिंसु. पुब्बे फरित्वा तिट्ठन्तस्स द्वादस योजनानि पमाणो एतस्साति द्वादसयोजनप्पमाणो, सद्दो. अथस्स अनेकसतकाले गच्छन्ते अन्तोसालायम्पि दुक्खेन सुय्यित्थ आणिसङ्घाटमत्तत्ता.
गम्भीराति अगाधा दुक्खोगाळ्हा. सल्लसुत्तञ्हि ‘‘अनिमित्तमनञ्ञात’’न्तिआदिना पाळिवसेन गम्भीरं, न अत्थगम्भीरं. तथा हि तत्थ ता ता गाथा दुविञ्ञेय्यरूपा तिट्ठन्ति, दुविञ्ञेय्यं ञाणेन दुक्खोगाहन्ति कत्वा ‘‘गम्भीर’’न्ति ¶ वुच्चति. पुब्बापरम्पेत्थ कासञ्चि गाथानं दुविञ्ञेय्यताय दुक्खोगाहमेव, तस्मा तं पाळिवसेन ‘‘गम्भीर’’न्ति वुत्तं ‘‘पाळिवसेन गम्भीरा सल्लसुत्तसदिसा’’ति. इमिना नयेन ‘‘अत्थवसेन गम्भीरा’’ति एत्थ अत्थो वेदितब्बो. महावेदल्लसुत्तस्स अत्थवसेन गम्भीरता पाकटायेव. लोकं उत्तरतीति लोकुत्तरो, नवविधअप्पमाणधम्मो, सो अत्थभूतो एतेसं अत्थीति लोकुत्तरा. तेनाह ‘‘लोकुत्तरअत्थदीपका’’ति. सत्तसुञ्ञतधम्ममत्तमेवाति सत्तेन अत्तना सुञ्ञतं केवलं धम्ममत्तमेव. उग्गहेतब्बं परियापुणितब्बन्ति च लिङ्गवचनविपल्लासेन वुत्तन्ति आह ‘‘उग्गहेतब्बे च परियापुणितब्बे चा’’ति. कविताति कविनो कम्मं कविकता. यस्स पन यं कम्मं, तं तेन कतन्ति वुच्चतीति आह ‘‘कविताति कवीहि कता’’ति. इतरं ‘‘कावेय्या’’ति पदं, कब्बन्ति वुत्तं होति. ‘‘कब्ब’’न्ति च कविना वुत्तन्ति अत्थो. तेनाह ‘‘तस्सेव वेवचन’’न्ति. चित्तक्खराति विचित्राकारअक्खरा. सासनतो बहिभूताति न सासनावचरा. तेसं सावकेहीति ‘‘बुद्धानं सावका’’ति ¶ अपञ्ञातानं येसं केसञ्चि सावकेहि. अनुग्गय्हमानाति न उग्गय्हमाना सवनधारणपरिचयअत्थूपपरिक्खादिवसेन अनुग्गय्हमाना. अन्तरधायन्ति अदस्सनं गच्छन्ति.
आणिसुत्तवण्णना निट्ठिता.
८. कलिङ्गरसुत्तवण्णना
२३०. कलिङ्गरं वुच्चति खुद्दकदारुखण्डं, तं उपधानं एतेसन्ति कलिङ्गरूपधाना. लिच्छवी पन खदिरदण्डं उपधानं कत्वा तदा विहरिंसु. तस्मा वुत्तं ‘‘खदिरघटिकासू’’तिआदि. पकतिविज्जुसञ्ञितो नत्थि एतेसं खणो विज्झनेति अक्खणवेधिनो ततो सीघतरं विज्झनतो. ‘‘अक्खण’’न्ति विज्जु वुच्चति इत्तरखणत्ता. अक्खणोभासेन लक्खणवेधका अक्खणवेधिनो. अनेकधा भिन्नस्स वालस्स विज्झनेन वालवेधिनो. वालेकदेसो हि इध ‘‘वालो’’ति गहितो.
बहुदेव दिवसभागं पधानानुयोगतो उप्पन्नदरथपरिस्समविनोदनत्थं न्हायित्वा. ते सन्धायाति ते तथारूपे पधानकम्मिकभिक्खू सन्धाय. इदं इदानि वुच्चमानं अत्थजातं वुत्तं पोराणट्ठकथायं. अयम्पि दीपोति ¶ तम्बपण्णिदीपमाह. पधानानुयुञ्जनवेलाय निवेदनवसेन तत्थ तत्थ एकज्झं पहतघण्डिनिग्घोसेनेव एकघण्डिनिग्घोसो, तत्थ तत्थ पण्णसालादीसु वसन्तानं भिक्खूनं वसेन एकपधानभूतो. नानामुखोति अनुराधपुरस्स पच्छिमदिसायं एको विहारो, पिलिच्छिकोळिनगरस्स पुरत्थिमदिसायं. उभयत्थ पवत्तघण्डिसद्दा अन्तरापवत्तघण्डिसद्देहि मिस्सेत्वा ओसरन्ति. कल्याणियं पवत्तघण्डिसद्दो तथा नागदीपे.
कलिङ्गरसुत्तवण्णना निट्ठिता.
९. नागसुत्तवण्णना
२३१. अतिक्कन्तवेलन्ति भत्तानुमोदनउपनिसिन्नकथावेलतो अतिक्कन्तवेलं. असम्भिन्नेनाति सरसम्पत्तितो असम्भिन्नेन, सरस्स उच्चारणसम्पत्तिं अपरिहापेत्वाति अत्थो. अपरिसुद्धासयताय नेव गुणवण्णाय न ञाणबलाय होति. तन्ति तं तथा पच्चयानं परिभुञ्जनं, तं तथा मिच्छापटिपज्जनं.
नागसुत्तवण्णना निट्ठिता.
१०. बिळारसुत्तवण्णना
२३२. घरानं ¶ सन्धीति घरेन घरस्स सम्बन्धट्ठानं. सह मलेन वत्ततीति समलं. गेहतो गामतो च निक्खमनचन्दनिकट्ठानं. सङ्कारट्ठानन्ति सङ्कारकूटं. केचि ‘‘सन्धिसङ्कारकूटट्ठान’’न्ति वदन्ति. वुट्ठानन्ति आपन्नआपत्तितो, न किलेसतो वुट्ठानं, सुद्धन्ते अधिट्ठानं. तं पन यथाआपन्नाय आपत्तिया ‘‘देसना’’त्वेव वुच्चतीति आह ‘‘देसना पञ्ञायती’’ति.
बिळारसुत्तवण्णना निट्ठिता.
११. सिङ्गालसुत्तवण्णना
२३३. एत्तकम्पीति ¶ इमिना जरसिङ्गालेन लद्धब्बं चित्तस्सादमत्तम्पि न लभिस्सति सकलमेव कप्पं सब्बसो अवीचिजालाहि निरन्तरं झायमानताय निच्चदुक्खातुरभावतो.
सिङ्गालसुत्तवण्णना निट्ठिता.
१२. दुतियसिङ्गालसुत्तवण्णना
२३४. कतजाननन्ति कतूपकारजाननं. कतवेदिताति तस्सेव परेसं पाकटकरणवसेन जाननमेव. आचारमेवाति कतापराधमेव.
दुतियसिङ्गालसुत्तवण्णना निट्ठिता.
सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
ओपम्मसंयुत्तवण्णनाय लीनत्थप्पकासना समत्ता.