📜

११. वलाहकसंयुत्तवण्णना

५५०-६०६. वलाहकसंयुत्ते वलाहककायिकाति वलाहकनामके देवकाये उप्पन्ना आकासचारिकदेवा. सीतवलाहकाति सीतकरणवलाहका. सेसपदेसुपि एसेव नयो. चेतोपणिधिमन्वायाति चित्तट्ठपनं आगम्म. सीतं होतीति यं वस्साने वा हेमन्ते वा सीतं होति, तं उतुसमुट्ठानमेव. यं पन सीतेपि अतिसीतं, गिम्हे च उप्पन्नं सीतं, तं देवतानुभावेन निब्बत्तं सीतं नाम. उण्हं होतीति यं गिम्हाने उण्हं, तं उतुसमुट्ठानिकं पाकतिकमेव. यं पन उण्हेपि अतिउण्हं, सीतकाले च उप्पन्नं उण्हं, तं देवतानुभावेन निब्बत्तं उण्हं नाम. अब्भं होतीति अब्भमण्डपो होति. इधापि यं वस्साने च सिसिरे च अब्भं उप्पज्जति, तं उतुसमुट्ठानिकं पाकतिकमेव. यं पन अब्भेयेव अतिअब्भं, सत्तसत्ताहम्पि चन्दसूरिये छादेत्वा एकन्धकारं करोति, यञ्च चित्तवेसाखमासेसु अब्भं, तं देवतानुभावेन उप्पन्नं अब्भं नाम. वातो होतीति यो तस्मिं तस्मिं उतुम्हि उत्तरदक्खिणादिपकतिवातो होति, अयं उतुसमुट्ठानोव. योपि पन रुक्खक्खन्धादिपदालनो अतिवातो नाम अत्थि, अयञ्चेव, यो च अञ्ञोपि अकालवातो, अयं देवतानुभावनिब्बत्तो नाम. देवो वस्सतीति यं वस्सिके चत्तारो मासे वस्सं, तं उतुसमुट्ठानमेव. यं पन वस्सेयेव अतिवस्सं, यञ्च चित्तवेसाखमासेसु वस्सं, तं देवतानुभावनिब्बत्तं नाम.

तत्रिदं वत्थु – एको किर वस्सवलाहकदेवपुत्तो तलकूटकवासि खीणासवत्थेरस्स सन्तिकं गन्त्वा वन्दित्वा अट्ठासि. थेरो ‘‘कोसि त्व’’न्ति पुच्छि. ‘‘अहं, भन्ते, वस्सवलाहकदेवपुत्तो’’ति. ‘‘तुम्हाकं किर चित्तेन देवो वस्सती’’ति? ‘‘आम, भन्ते’’ति. ‘‘पस्सितुकामा मय’’न्ति . ‘‘तेमिस्सथ, भन्ते’’ति. ‘‘मेघसीसं वा गज्जितं वा न पञ्ञायति, कथं तेमिस्सामा’’ति? ‘‘भन्ते, अम्हाकंचित्तेन देवो वस्सति, तुम्हे पण्णसालं पविसथा’’ति . ‘‘साधु देवपुत्ता’’ति सो पादे धोवित्वा पण्णसालं पाविसि. देवपुत्तो तस्मिं पविसन्तेयेव एकं गीतं गायित्वा हत्थं उक्खिपि. समन्ता तियोजनट्ठानं एकमेघं अहोसि. थेरो अद्धतिन्तो पण्णसालं पविट्ठोति. अपिच देवो नामेस अट्ठहि कारणेहि वस्सति नागानुभावेन सुपण्णानुभावेन देवतानुभावेन सच्चकिरियाय उतुसमुट्ठानेन मारावट्टनेन इद्धिबलेन विनासमेघेनाति.

वलाहकसंयुत्तवण्णना निट्ठिता.