📜
१३. झानसंयुत्तं
१. समाधिमूलकसमापत्तिसुत्तवण्णना
६६२. झानसंयुत्तस्स ¶ पठमे समाधिकुसलोति पठमं झानं पञ्चङ्गिकं दुतियं तिवङ्गिकन्ति एवं अङ्गववत्थानकुसलो. न समाधिस्मिं समापत्तिकुसलोति चित्तं हासेत्वा कल्लं कत्वा झानं समापज्जितुं न सक्कोति. इमिना नयेन सेसपदानिपि वेदितब्बानि.
२-५५. समाधिमूलकठितिसुत्तादिवण्णना
६६३-७१६. दुतियादीसु न समाधिस्मिं ठितिकुसलोति झानं ठपेतुं अकुसलो, सत्तट्ठअच्छरामत्तं झानं ठपेतुं न सक्कोति. न समाधिस्मिं वुट्ठानकुसलोति झानतो वुट्ठातुं ¶ अकुसलो, यथापरिच्छेदेन वुट्ठातुं न सक्कोति. न समाधिस्मिं कल्लितकुसलोति चित्तं हासेत्वा कल्लं कातुं अकुसलो. न समाधिस्मिं आरम्मणकुसलोति कसिणारम्मणेसु अकुसलो. न समाधिस्मिं गोचरकुसलोति कम्मट्ठानगोचरे चेव भिक्खाचारगोचरे च अकुसलो. न समाधिस्मिं अभिनीहारकुसलोति कम्मट्ठानं अभिनीहरितुं अकुसलो. न समाधिस्मिं सक्कच्चकारीति झानं अप्पेतुं सक्कच्चकारी न होति. न समाधिस्मिं सातच्चकारीति झानप्पनाय सततकारी न होति, कदाचिदेव करोति. न समाधिस्मिं सप्पायकारीति समाधिस्स सप्पाये उपकारकधम्मे पूरेतुं न सक्कोति. ततो परं समापत्तिआदीहि ¶ पदेहि ¶ योजेत्वा चतुक्का वुत्ता. तेसं अत्थो वुत्तनयेनेव वेदितब्बो. सकलं पनेत्थ झानसंयुत्तं लोकियज्झानवसेनेव कथितन्ति.
झानसंयुत्तवण्णना निट्ठिता.
इति सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय
खन्धवग्गवण्णना निट्ठिता.
संयुत्तनिकाय-अट्ठकथाय दुतियो भागो.