📜
३. दिट्ठिसंयुत्तं
१. सोतापत्तिवग्गो
१. वातसुत्तवण्णना
२०६. दिट्ठिसंयुत्ते ¶ ¶ न वाता वायन्तीतिआदीसु एवं किर तेसं दिट्ठि – ‘‘येपि एते रुक्खसाखादीनि भञ्जन्ता वाता वायन्ति, न एते वाता, वातलेसो नामेसो, वातो पन एसिकत्थम्भो विय पब्बतकूटं विय च ठितो. तथा यापि एता तिणकट्ठादीनि वहन्तियो नदियो सन्दन्ति, न एत्थ उदकं सन्दकि, उदकलेसो नामेस, उदकं पन एसिकत्थम्भो विय पब्बतकूटं विय च ठितं. यापिमा गब्भिनियो विजायन्तीति च वुच्चन्ति, किञ्चापि ता मिलातुदरा होन्ति, गब्भो पन न निक्खमति, गब्भलेसो नामेसो, गब्भो पन एसिकत्थम्भो विय पब्बतकूटं विय च ठितो. येपि एते चन्दिमसूरिया उदेन्ति वा अपेन्ति वा, नेव ते उदेन्ति न अपेन्ति, चन्दिमसूरियलेसो नामेस, चन्दिमसूरिया पन एसिकत्थम्भो विय पब्बतकूटं विय च ठिता’’ति.
२-४. एतंममसुत्तादिवण्णना
२०७-२०९. दिट्ठन्तिआदीसु दिट्ठं रूपायतनं. सुतं सद्दायतनं. मुतं गन्धायतनं रसायतनं फोट्ठब्बायतनं. तञ्हि पत्वा गहेतब्बतो मुतन्ति च वुत्तं. अवसेसानि सत्तायतनानि विञ्ञातं नाम. पत्तन्ति परियेसित्वा वा अपरियेसित्वा वा पत्तं. परियेसितन्ति पत्तं वा अपत्तं ¶ वा परियेसितं. अनुविचरितं मनसाति चित्तेन अनुसञ्चरितं. लोकस्मिञ्हि परियेसित्वा पत्तम्पि अत्थि, परियेसित्वा नोपत्तम्पि, अपरियेसित्वा पत्तम्पि, अपरियेसित्वा नोपत्तम्पि. तत्थ परियेसित्वा पत्तं पत्तं नाम, परियेसित्वा नोपत्तं परियेसितं नाम ¶ . अपरियेसित्वा पत्तञ्च अपरियेसित्वा नोपत्तञ्च मनसानुविचरितं नाम. अथ वा परियेसित्वा पत्तम्पि अपरियेसित्वा पत्तम्पि पत्तट्ठेन पत्तं नाम, परियेसित्वा नोपत्तमेव परियेसितं नाम, अपरियेसित्वा नोपत्तं मनसानुविचरितं नाम. सब्बं वा एतं मनसा अनुविचरितमेव.
५. नत्थिदिन्नसुत्तवण्णना
२१०. नत्थि ¶ दिन्नन्तिआदीसु नत्थि दिन्नन्ति दिन्नस्स फलाभावं सन्धाय वदन्ति. यिट्ठं वुच्चति महायागो. हुतन्ति पहेणकसक्कारो अधिप्पेतो. तम्पि उभयं फलाभावमेव सन्धाय पटिक्खिपन्ति. सुकतदुक्कटानन्ति सुकतदुक्कतानं, कुसलाकुसलानन्ति अत्थो. फलं विपाकोति यं फलन्ति वा विपाकोति वा वुच्चति, तं नत्थीति वदन्ति. नत्थि अयं लोकोति परलोके ठितस्स अयं लोको नत्थि. नत्थि परो लोकोति इध लोके ठितस्सपि परो लोको नत्थि, सब्बे तत्थ तत्थेव उच्छिज्जन्तीति दस्सेन्ति. नत्थि माता नत्थि पिताति तेसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलाभाववसेन वदन्ति. नत्थि सत्ता ओपपातिकाति चवित्वा उप्पज्जनकसत्ता नाम नत्थीति वदन्ति. नत्थि लोके समणब्राह्मणाति लोके सम्मापटिपन्ना समणब्राह्मणा नाम नत्थीति वदन्ति.
चातुमहाभूतिकोति चतुमहाभूतमयो. पथवी पथवीकायन्ति अज्झत्तिका पथवीधातु बाहिरं पथवीधातुं. अनुपेतीति अनुयाति. अनुपगच्छतीति तस्सेव वेवचनं, अनुगच्छतीतिपि अत्थो. उभयेनापि उपेति उपगच्छतीति दस्सेन्ति. आपादीसुपि एसेव नयो. इन्द्रियानीति मनच्छट्ठानि इन्द्रियानि. सङ्कमन्तीति ¶ आकासं पक्खन्दन्ति. आसन्दिपञ्चमाति निपन्नमञ्चेन पञ्चमा, मञ्चो चेव, चत्तारो मञ्चपादे गहेत्वा ठिता चत्तारो पुरिसा चाति अत्थो. याव आळाहनाति याव सुसाना. पदानीति ‘‘अयं एवं सीलवा अहोसि, एवं दुस्सीलो’’तिआदिना नयेन पवत्तानि गुणागुणपदानि. सरीरमेव वा एत्थ पदानीति अधिप्पेतं. कापोतकानीति कपोतकवण्णानि, पारावतपक्खवण्णानीति अत्थो. भस्सन्ताति भस्मन्ता. अयमेव वा पाळि. आहुतियोति यं पहेणकसक्कारादिभेदं दिन्नदानं, सब्बं तं छारिकावसानमेव होति, न ततो परं फलदायकं हुत्वा गच्छतीति अत्थो. दत्तुपञ्ञत्तन्ति ¶ दत्तूहि बालमनुस्सेहि पञ्ञत्तं. इदं वुत्तं होति – बालेहि अबुद्धीहि पञ्ञत्तमिदं दानं, न पण्डितेहि. बाला देन्ति, पण्डिता गण्हन्तीति दस्सेन्ति.
६. करोतोसुत्तवण्णना
२११. करोतोति ¶ सहत्था करोन्तस्स. कारयतोति आणत्तिया कारेन्तस्स. छिन्दतोति परेसं हत्थादीनि छिन्दन्तस्स. छेदापयतोति परेहि छेदापेन्तस्स. पचतोति दण्डेन पीळेन्तस्स. पचापयतोति परेहि दण्डादिना पीळापेन्तस्स. सोचतो सोचापयतोति परस्स भण्डहरणादीहि सोकं सयं करोन्तस्सापि परेहि कारेन्तस्सापि. किलमतो किलमापयतोति आहारुपच्छेदबन्धनागारपवेसनादीहि सयं किलमेन्तस्सपि परेहि किलमापेन्तस्सपि. फन्दतो फन्दापयतोति परं फन्दन्तं फन्दनकाले सयम्पि फन्दतो परेम्पि फन्दापयतो. पाणमतिपातयतोति ¶ पाणं हनन्तस्सपि हनापेन्तस्सपि. एवं सब्बत्थ करणकारापनवसेनेव अत्थो वेदितब्बो.
सन्धिन्ति घरसन्धिं. निल्लोपन्ति महाविलोपं. एकागारिकन्ति एकमेव घरं परिवारेत्वा विलुम्पनं. परिपन्थे तिट्ठतोति आगतागतानं अच्छिन्दनत्थं मग्गे तिट्ठतो. करोतो न करीयति पापन्ति यंकिञ्चि पापं करोमीति सञ्ञाय करोतोपि पापं न करीयति, नत्थि पापं. सत्ता पन करोमाति एवंसञ्ञिनो होन्तीति दीपेन्ति. खुरपरियन्तेनाति खुरनेमिना, खुरधारसदिसपरियन्तेन वा. एकमंसखलन्ति एकमंसरासिं. पुञ्जन्ति तस्सेव वेवचनं. ततोनिदानन्ति एकमंसखलकरणनिदानं.
दक्खिणन्ति दक्खिणतीरे मनुस्सा कक्खळा दारुणा, ते सन्धाय हनन्तोतिआदि वुत्तं. उत्तरन्ति उत्तरतीरे सद्धा होन्ति पसन्ना बुद्धमामका धम्ममामका सङ्घमामका, ते सन्धाय ददन्तोतिआदि वुत्तं. तत्थ यजन्तोति महायागं करोन्तो. दमेनाति इन्द्रियदमेन उपोसथकम्मेन. संयमेनाति सीलसंयमेन. सच्चवज्जेनाति सच्चवचनेन. आगमोति आगमनं, पवत्तीति अत्थो. सब्बथापि पापपुञ्ञानं किरियमेव पटिक्खिपन्ति.
७. हेतुसुत्तवण्णना
२१२. नत्थि ¶ ¶ हेतु नत्थि पच्चयोति एत्थ पच्चयोति हेतुवेवचनमेव. उभयेनापि विज्जमानमेव कायदुच्चरितादीनं संकिलेसपच्चयं, कायसुचरितादीनञ्च विसुद्धिपच्चयं पटिक्खिपन्ति. नत्थि बलन्ति यम्हि अत्तनो बले पतिट्ठिता इमे सत्ता देवत्तम्पि मारत्तम्पि ब्रह्मत्तम्पि सावकबोधिम्पि पच्चेकबोधिम्पि सब्बञ्ञुतम्पि पापुणन्ति, तं बलं पटिक्खिपन्ति. नत्थि वीरियन्तिआदीनि सब्बानि अञ्ञमञ्ञवेवचनानेव. ‘‘इदं नो वीरियेन, इदं पुरिसथामेन, इदं पुरिसपरक्कमेन ¶ पत्त’’न्ति, एवं पवत्तवचनपटिक्खेपकरणवसेन पनेतानि विसुं आदियन्ति.
सब्बे सत्ताति ओट्ठगोणगद्रभादयो अनवसेसे परिग्गण्हन्ति. सब्बे पाणाति एकिन्द्रियो पाणो, द्विन्द्रियो पाणोतिआदिवसेन वदन्ति. सब्बे भूताति अण्डकोसवत्थिकोसेसु भूते सन्धाय वदन्ति. सब्बे जीवाति सालियवगोधुमादयो सन्धाय वदन्ति. तेसु हि ते विरुहनभावेन जीवसञ्ञिनो. अवसा अबला अवीरियाति तेसं अत्तनो वसो वा बलं वा वीरियं वा नत्थि. नियतिसङ्गतिभावपरिणताति एत्थ नियतीति नियतता. सङ्गतीति छन्नं अभिजातीनं तत्थ तत्थ गमनं. भावोति सभावोयेव. एवं नियतिया च सङ्गतिया च भावेन च परिणता नानप्पकारतं पत्ता. येन हि यथा भवितब्बं, सो तथेव भवति. येन न भवितब्बं, सो न भवतीति दस्सेन्ति. छस्वेवाभिजातीसूति छसु एव अभिजातीसु ठत्वा सुखञ्च दुक्खञ्च पटिसंवेदेन्ति, अञ्ञा सुखदुक्खभूमि नत्थीति दस्सेन्ति.
८-१०. महादिट्ठिसुत्तादिवण्णना
२१३-२१५. अकटाति अकता. अकटविधाति अकतविधाना, ‘‘एवं करोही’’ति केनचि कारितापि न होन्तीति अत्थो. अनिम्मिताति इद्धियापि न निम्मिता. अनिम्माताति अनिम्मापिता. ‘‘अनिम्मितब्बा’’तिपि पाठो, न निम्मितब्बाति अत्थो. वञ्झाति वञ्झपसुवञ्झतालादयो विय अफला कस्सचि अजनका. पब्बतकूटं विय ठिताति कूटट्ठा. एसिकट्ठायिनो विय हुत्वा ठिताति एसिकट्ठायिट्ठिता, यथा सुनिखातो एसिकत्थम्भो निच्चलो तिट्ठति, एवं ठिताति अत्थो. न ¶ इञ्जन्तीति एसिकत्थम्भो विय ठितत्ता ¶ न चलन्ति. न विपरिणमन्तीति ¶ पकतिं न विजहन्ति. न अञ्ञमञ्ञं ब्याबाधेन्तीति अञ्ञमञ्ञं न उपहनन्ति. नालन्ति न समत्था. पथवीकायोतिआदीसु पथवीयेव पथवीकायो, पथवीसमूहो वा. सत्तन्नंत्वेव कायानन्ति यथा मुग्गरासिआदीसु पहटं सत्थं मुग्गरासिआदीनं अन्तरेनेव पविसति, एवं सत्तन्नं कायानं अन्तरेन छिद्देन विवरेन सत्थं पविसति. तत्थ ‘‘अहं इमं जीविता वोरोपेमी’’ति केवलं सञ्ञामत्तमेव होतीति दस्सेन्ति.
योनिपमुखसतसहस्सानीति पमुखयोनीनं उत्तमयोनीनं चुद्दससतसहस्सानि अञ्ञानि च सट्ठिसतानि अञ्ञानि च छसतानि पञ्च च कम्मुनो सतानीति पञ्चकम्मसतानि चाति केवलं तक्कमत्तकेन निरत्थकदिट्ठिं दीपेन्ति. पञ्च च कम्मानि तीणि च कम्मानीतिआदीसुपि एसेव नयो. केचि पनाहु ‘‘पञ्च कम्मानीति पञ्चिन्द्रियवसेन गण्हन्ति, तीणीति कायकम्मादिवसेना’’ति. कम्मे च अड्ढकम्मे चाति एत्थ पनस्स कायकम्मवचीकम्मानि कम्मन्ति लद्धि, मनोकम्मं उपड्ढकम्मन्ति. द्वट्ठिपटिपदाति द्वासट्ठिपटिपदाति वदन्ति. द्वट्ठन्तरकप्पाति एकस्मिं कप्पे चतुसट्ठि अन्तरकप्पा नाम होन्ति, अयं पन अञ्ञे द्वे अजानन्तो एवमाह.
छळाभिजातियोति कण्हाभिजाति नीलाभिजाति लोहिताभिजाति हलिद्दाभिजाति सुक्काभिजाति परमसुक्काभिजातीति इमा छ अभिजातियो वदन्ति. तत्थ ओरब्भिका सूकरिका साकुणिका मागविका लुद्दा मच्छघातका चोरा चोरघातका बन्धनागारिका, ये वा पनञ्ञेपि केचि कुरूरकम्मन्ता, अयं कण्हाभिजातीति वदन्ति. भिक्खू नीलाभिजातीति वदन्ति. ते किर चतूसु पच्चयेसु कण्टके पक्खिपित्वा खादन्ति, ‘‘भिक्खू ¶ च कण्टकवुत्तिका’’ति (अ. नि. ६.५७) अयं हिस्स पाळि एव. अथ वा कण्टकवुत्तिका एव नाम एके पब्बजिताति वदन्ति. लोहिताभिजाति नाम निगण्ठा एकसाटकाति वदन्ति. इमे किर पुरिमेहि द्वीहि पण्डरतरा. गिही ओदातवसना अचेलकसावका हलिद्दाभिजातीति वदन्ति. एवं अत्तनो पच्चयदायके निगण्ठेहिपि जेट्ठकतरे करोन्ति. आजीवका आजीविनियो अयं सुक्काभिजातीति वदन्ति. ते किर पुरिमेहि चतूहि पण्डरतरा ¶ . नन्दो वच्छो, किसो संकिच्चो, मक्खलि गोसालो परमसुक्काभिजातीति वदन्ति. ते किर सब्बेहि पण्डरतरा.
अट्ठ ¶ पुरिसभूमियोति मन्दभूमि खिड्डाभूमि वीमंसकभूमि उजुगतभूमि सेखभूमि समणभूमि जाननभूमि पन्नभूमीति इमा अट्ठ पुरिसभूमियोति वदन्ति. तत्थ जातदिवसतो पट्ठाय सत्त दिवसे सम्बाधट्ठानतो निक्खन्तत्ता सत्ता मन्दा होन्ति मोमूहा, अयं मन्दभूमीति वदन्ति. ये पन दुग्गतितो आगता होन्ति, ते अभिण्हं रोदन्ति चेव विरवन्ति च, सुगतितो आगता तं अनुस्सरित्वा अनुस्सरित्वा हसन्ति, अयं खिड्डाभूमि नाम. मातापितूनं हत्थं वा पादं वा मञ्चं वा पीठं वा गहेत्वा भूमियं पदनिक्खिपनं वीमंसकभूमि नाम. पदसा गन्तुं समत्थकालो उजुगतभूमि नाम. सिप्पानि सिक्खनकालो सेखभूमि नाम. घरा निक्खम्म पब्बजनकालो समणभूमि नाम. आचरियं सेवित्वा जाननकालो जाननभूमि नाम. ‘‘भिक्खु च पन्नको जिनो न किञ्चि आहा’’ति एवं अलाभिं समणं पन्नभूमीति वदन्ति.
एकूनपञ्ञास ¶ आजीवकसतेति एकूनपञ्ञास आजीववुत्तिसतानि. परिब्बाजकसतेति परिब्बाजकपब्बज्जासतानि. नागवाससतेति नागमण्डलसतानि. वीसे इन्द्रियसतेति वीस इन्द्रियसतानि. तिंसे निरयसतेति तिंस निरयसतानि. रजोधातुयोति रजओकिरणट्ठानानि. हत्थपिट्ठिपादपिट्ठादीनि सन्धाय वदति. सत्त सञ्ञीगब्भाति ओट्ठगोणगद्रभअजपसुमिगमहिंसे सन्धाय वदति. सत्त असञ्ञीगब्भाति सालियवगोधुममुग्गकङ्गुवरककुद्रूसके सन्धाय वदति. निगण्ठिगब्भाति गण्ठिम्हि जातगब्भा, उच्छुवेळुनळादयो सन्धाय वदति. सत्त देवाति बहू देवा, सो पन सत्ताति वदति. मनुस्सापि अनन्ता, सो सत्ताति वदति. सत्त पेसाचाति पिसाचा महन्तमहन्ता, सत्ताति वदति. सराति महासरा. कण्णमुण्ड-रथकार-अनोतत्त-सीहप्पपात-छद्दन्त-मुचलिन्द-कुणालदहे गहेत्वा वदति.
पवुटाति गण्ठिका. पपाताति महापपाता. पपातसतानीति खुद्दकपपातसतानि. सुपिनाति महासुपिना. सुपिनसतानीति खुद्दकसुपिनसतानि. महाकप्पिनोति महाकप्पानं. एत्थ एकम्हा महासरा वस्ससते ¶ वस्ससते कुसग्गेन एकं उदकबिन्दुं नीहरित्वा सत्तक्खत्तुं तम्हि सरे निरुदके कते एको महाकप्पोति वदति. एवरूपानं महाकप्पानं चतुरासीतिसतसहस्सानि खेपेत्वा बाले च पण्डिते च दुक्खस्सन्तं करोन्तीति अयमस्स लद्धि. पण्डितोपि किर अन्तराविसुज्झितुं न सक्कोति, बालोपि ततो उद्धं न गच्छति.
सीलेन ¶ ¶ वाति अचेलकसीलेन वा अञ्ञेन वा येन केनचि. वतेनाति तादिसेनेव वतेन. तपेनाति तपोकम्मेन. अपरिपक्कं परिपाचेति नाम यो ‘‘अहं पण्डितो’’ति अन्तरा विसुज्झति. परिपक्कं फुस्स फुस्स ब्यन्तीकरोति नाम यो ‘‘अहं बालो’’ति वुत्तपरिमाणकालं अतिक्कमित्वा याति. हेवं नत्थीति एवं नत्थि. तञ्हि उभयम्पि न सक्का कातुन्ति दीपेति. दोणमितेति दोणेन मितं विय. सुखदुक्खेति सुखदुक्खं. परियन्तकतेति वुत्तपरिमाणेन कालेन कतपरियन्तो. नत्थि हायनवड्ढनेति नत्थि हायनवड्ढनानि, न संसारो पण्डितस्स हायति, न बालस्स वड्ढतीति अत्थो. उक्कंसावकंसेति उक्कंसावकंसा. हायनवड्ढनानमेवेतं वेवचनं. इदानि तमत्थं उपमाय साधेन्तो सेय्यथापि नामातिआदिमाह. तत्थ सुत्तगुळेति वेठेत्वा कतसुत्तगुळे. निब्बेठियमानमेव पलेतीति पब्बते वा रुक्खग्गे वा ठत्वा खित्तं सुत्तप्पमाणेन निब्बेठियमानमेव गच्छति, सुत्ते खीणे तत्थेव तिट्ठति, न गच्छति एवमेव बाला च पण्डिता च कालवसेन निब्बेठियमाना सुखदुक्खं पलेन्ति, यथावुत्तेन कालेन अतिक्कमन्तीति दस्सेति.
११-१८. अन्तवासुत्तादिवण्णना
२१६-२२३. अन्तवा लोकोति एकतो वड्ढितनिमित्तं लोकोति गाहेन वा तक्केन वा उप्पन्नदिट्ठि. अनन्तवाति सब्बतो वड्ढितं अप्पमाणनिमित्तं लोकोति गाहेन वा तक्केन वा उप्पन्नदिट्ठि. तं जीवं तं सरीरन्ति जीवञ्च सरीरञ्च एकमेवाति उप्पन्नदिट्ठि. सेसं सब्बत्थ उत्तानमेवाति. इमानि ताव सोतापत्तिमग्गवसेन अट्ठारस वेय्याकरणानि एकं गमनं.
२. दुतियगमनादिवग्गवण्णना
२२४-३०१. दुतियं ¶ गमनं दुक्खवसेन वुत्तं. तत्रापि अट्ठारसेव वेय्याकरणानि, ततो परानि ‘‘रूपी अत्ता होती’’तिआदीनि अट्ठ वेय्याकरणानि, तेहि सद्धिं तं दुतियपेय्यालोति वुत्तो.
तत्थ ¶ रूपीति आरम्मणमेव ‘‘अत्ता’’ति गहितदिट्ठि. अरूपीति झानं ‘‘अत्ता’’ति गहितदिट्ठि ¶ . रूपी च अरूपी चाति आरम्मणञ्च झानञ्च ‘‘अत्ता’’ति गहितदिट्ठि. नेव रूपी नारूपीति तक्कमत्तेन गहितदिट्ठि. एकन्तसुखीति लाभीतक्कीजातिस्सरानं उप्पन्नदिट्ठि. झानलाभिनोपि हि अतीते एकन्तसुखं अत्तभावं मनसिकरोतो एवं दिट्ठि उप्पज्जति. तक्किनोपि ‘‘यथा एतरहि अहं एकन्तसुखी, एवं सम्परायेपि भविस्सामी’’ति उप्पज्जति. जातिस्सरस्सपि सत्तट्ठभवे सुखितभावं पस्सन्तस्स एवं उप्पज्जति, एकन्तदुक्खीतिआदीसुपि एसेव नयो.
ततियपेय्यालो अनिच्चदुक्खवसेन तेहियेव छब्बीसतिया सुत्तेहि वुत्तो, चतुत्थपेय्यालो तिपरिवट्टवसेनाति.
दिट्ठिसंयुत्तवण्णना निट्ठिता.