📜

६. किलेससंयुत्तवण्णना

३२२-३३१. किलेससंयुत्ते चित्तस्सेसो उपक्किलेसोति कतरचित्तस्स? चतुभूमकचित्तस्स. तेभूमकचित्तस्स ताव होतु, लोकुत्तरस्स कथं उपक्किलेसो होतीति? उप्पत्तिनिवारणतो. सो हि तस्स उप्पज्जितुं अप्पदानेन उपक्किलेसोति वेदितब्बो. नेक्खम्मनिन्नन्ति नवलोकुत्तरधम्मनिन्नं. चित्तन्ति समथविपस्सनाचित्तं. अभिञ्ञा सच्छिकरणीयेसु धम्मेसूति पच्चवेक्खणञाणेन अभिजानित्वा सच्छिकातब्बेसु छळभिञ्ञाधम्मेसु, एकं धम्मं वा गण्हन्तेन नेक्खम्मन्ति गहेतब्बं. सेसं सब्बत्थ उत्तानमेवाति.

किलेससंयुत्तवण्णना निट्ठिता.