📜

७. सारिपुत्तसंयुत्तं

१-९. विवेकजसुत्तादिवण्णना

३३२-३४०. सारिपुत्तसंयुत्तस्स पठमे न एवं होतीति अहङ्कारममङ्कारानं पहीनत्ता एवं न होति. दुतियादीसुपि एसेव नयो. पठमादीनि.

१०. सुचिमुखीसुत्तवण्णना

३४१. दसमे सुचिमुखीति एवंनामिका. उपसङ्कमीति थेरं अभिरूपं दस्सनीयं सुवण्णवण्णं समन्तपासादिकं दिस्वा ‘‘इमिना सद्धिं परिहासं करिस्सामी’’ति उपसङ्कमि. अथ थेरेन तस्मिं वचने पटिक्खित्ते ‘‘इदानिस्स वादं आरोपेस्सामी’’ति मञ्ञमाना तेन हि, समण, उब्भमुखो भुञ्जसीति आह. दिसामुखोति चतुद्दिसामुखो, चतस्सो दिसा ओलोकेन्तोति अत्थो. विदिसामुखोति चतस्सो विदिसा ओलोकेन्तो.

वत्थुविज्जातिरच्छानविज्जायाति वत्थुविज्जासङ्खाताय तिरच्छानविज्जाय. वत्थुविज्जा नाम लाबुवत्थु-कुम्भण्डवत्थु-मूलकवत्थु-आदीनं वत्थूनं फलसम्पत्तिकारणकालजाननुपायो. मिच्छाजीवेन जीविकं कप्पेन्तीति तेनेव वत्थुविज्जातिरच्छानविज्जासङ्खातेन मिच्छाजीवेन जीविकं कप्पेन्ति, तेसं वत्थूनं सम्पादनेन पसन्नेहि मनुस्सेहि दिन्ने पच्चये परिभुञ्जन्ता जीवन्तीति अत्थो. अधोमुखाति वत्थुं ओलोकेत्वा भुञ्जमानवसेन अधोमुखा भुञ्जन्ति नाम. एवं सब्बत्थ योजना कातब्बा. अपि चेत्थ नक्खत्तविज्जाति ‘‘अज्ज इमं नक्खत्तं इमिना नक्खत्तेन गन्तब्बं, इमिना इदञ्चिदञ्च कातब्ब’’न्ति एवं जाननविज्जा. दूतेय्यन्ति दूतकम्मं, तेसं तेसं सासनं गहेत्वा तत्थ तत्थ गमनं. पहिणगमनन्ति एकगामस्मिंयेव एककुलस्स सासनेन अञ्ञकुलं उपसङ्कमनं. अङ्गविज्जाति इत्थिलक्खणपुरिसलक्खणवसेन अङ्गसम्पत्तिं ञत्वा ‘‘ताय अङ्गसम्पत्तिया इदं नाम लब्भती’’ति एवं जाननविज्जा. विदिसामुखाति अङ्गविज्जा हि तं तं सरीरकोट्ठासं आरब्भ पवत्तत्ता विदिसाय पवत्ता नाम, तस्मा ताय विज्जाय जीविकं कप्पेत्वा भुञ्जन्ता विदिसामुखा भुञ्जन्ति नाम. एवमारोचेसीति ‘‘धम्मिकं समणा’’तिआदीनि वदमाना सासनस्स निय्यानिकं गुणं कथेसि. तञ्च परिब्बाजिकाय कथं सुत्वा पञ्चमत्तानि कुलसतानि सासने ओतरिंसूति.

सारिपुत्तसंयुत्तवण्णना निट्ठिता.