📜

८. नागसंयुत्तं

१. सुद्धिकसुत्तवण्णना

३४२. नागसंयुत्ते अण्डजाति अण्डे जाता. जलाबुजाति वत्थिकोसे जाता. संसेदजाति संसेदे जाता. ओपपातिकाति उपपतित्वा विय जाता. इदञ्च पन सुत्तं अट्ठुप्पत्तिया वुत्तं. भिक्खूनञ्हि ‘‘कति नु खो नागयोनियो’’ति कथा उदपादि. अथ भगवा पुग्गलानं नागयोनीहि उद्धरणत्थं नागयोनियो आविकरोन्तो इमं सुत्तमाह.

२-५०. पणीततरसुत्तादिवण्णना

३४३-३९१. दुतियादीसु वोस्सट्ठकायाति अहितुण्डिकपरिबुद्धं अगणेत्वा विस्सट्ठकाया. द्वयकारिनोति दुविधकारिनो, कुसलाकुसलकारिनोति अत्थो. सचज्ज मयन्ति सचे अज्ज मयं. सहब्यतं उपपज्जतीति सहभावं आपज्जति. तत्रस्स अकुसलं उपपत्तिया पच्चयो होति, कुसलं उपपन्नानं सम्पत्तिया. अन्नन्ति खादनीयभोजनीयं. पानन्ति यंकिञ्चि पानकं. वत्थन्ति निवासनपारुपनं. यानन्ति छत्तुपाहनं आदिं कत्वा यंकिञ्चि गमनपच्चयं. मालन्ति यंकिञ्चि सुमनमालादिपुप्फं. गन्धन्ति यंकिञ्चि चन्दनादिगन्धं. विलेपनन्ति यंकिञ्चि छविरागकरणं. सेय्यावसथपदीपेय्यन्ति मञ्चपीठादिसेय्यं एकभूमिकादिआवसथं वट्टितेलादिपदीपूपकरणञ्च देतीति अत्थो. तेसञ्हि दीघायुकताय च वण्णवन्तताय च सुखबहुलताय च पत्थनं कत्वा इमं दसविधं दानवत्थुं दत्वा तं सम्पत्तिं अनुभवितुं तत्थ निब्बत्तन्ति. सेसं सब्बत्थ उत्तानमेवाति.

नागसंयुत्तवण्णना निट्ठिता.