📜

९. सुपण्णसंयुत्तवण्णना

३९२-४३७. सुपण्णसंयुत्ते पत्तानं वण्णवन्तताय गरुळा सुपण्णाति वुत्ता. इधापि पठमसुत्तं पुरिमनयेनेव अट्ठुप्पत्तियं वुत्तं. हरन्तीति उद्धरन्ति. उद्धरमाना च पन ते अत्तना हीने वा समे वा उद्धरितुं सक्कोन्ति, न अत्तना पणीततरे. सत्तविधा हि अनुद्धरणीयनागा नाम पणीततरा कम्बलस्सतरा धतरट्ठा सत्तसीदन्तरवासिनो पथविट्ठका पब्बतट्ठका विमानट्ठकाति. तत्र अण्डजादीनं जलाबुजादयो पणीततरा , ते तेहि अनुद्धरणीया. कम्बलस्सतरा पन नागसेनापतिनो, ते यत्थ कत्थचि दिस्वा यो कोचि सुपण्णो उद्धरितुं न सक्कोति. धतरट्ठा पन नागराजानो, तेपि कोचि उद्धरितुं न सक्कोति. ये पन सत्तसीदन्तरे महासमुद्दे वसन्ति, ते यस्मा कत्थचि विकम्पनं कातुं न सक्का, तस्मा कोचि उद्धरितुं न सक्कोति. पथविट्ठकादीनं निलीयनोकासो अत्थि, तस्मा तेपि उद्धरितुं न सक्कोति. ये पन महासमुद्दे ऊमिपिट्ठे वसन्ति, ते यो कोचि समो वा पणीततरो वा सुपण्णो उद्धरितुं सक्कोति. सेसं नागसंयुत्ते वुत्तनयमेवाति.

सुपण्णसंयुत्तवण्णना निट्ठिता.