📜
१०. गन्धब्बकायसंयुत्तवण्णना
४३८-५४९. गन्धब्बकायसंयुत्ते ¶ मूलगन्धे अधिवत्थाति यस्स रुक्खस्स मूले गन्धो अत्थि, तं निस्साय निब्बत्ता. सो हि सकलोपि रुक्खो तेसं उपकप्पति. सेसपदेसुपि एसेव नयो. गन्धगन्धेति मूलादिगन्धानं गन्धे. यस्स हि रुक्खस्स सब्बेसम्पि मूलादीनं गन्धो अत्थि, सो इध गन्धो नाम. तस्स गन्धस्स गन्धे, तस्मिं अधिवत्था. इध मूलादीनि सब्बानि तेसंयेव उपकप्पन्ति. सो दाता होति मूलगन्धानन्ति सो काळानुसारिकादीनं मूलगन्धानं दाता होति. एवं सब्बपदेसु अत्थो वेदितब्बो. एवञ्हि सरिक्खदानम्पि दत्वा पत्थनं ठपेन्ति, असरिक्खदानम्पि. तं दस्सेतुं सो अन्नं देतीतिआदि दसविधं दानवत्थु वुत्तं. सेसं सब्बत्थ उत्तानमेवाति.
गन्धब्बकायसंयुत्तवण्णना निट्ठिता.