📜
२. राधसंयुत्तं
१. पठमवग्गो
१. मारसुत्तं
१६०. सावत्थिनिदानं ¶ ¶ ¶ . अथ खो आयस्मा राधो येन भगवा तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच –
‘‘‘मारो, मारो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, मारो’’ति? ‘‘रूपे खो, राध, सति मारो वा अस्स मारेता वा यो वा पन मीयति. तस्मातिह त्वं, राध, रूपं मारोति पस्स, मारेताति पस्स, मीयतीति पस्स, रोगोति पस्स, गण्डोति पस्स, सल्लन्ति पस्स, अघन्ति पस्स, अघभूतन्ति पस्स. ये नं एवं पस्सन्ति ते सम्मा पस्सन्ति. वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति मारो वा अस्स मारेता वा यो वा पन मीयति. तस्मातिह त्वं, राध, विञ्ञाणं मारोति पस्स, मारेताति पस्स, मीयतीति पस्स, रोगोति पस्स, गण्डोति पस्स, सल्लन्ति पस्स, अघन्ति पस्स, अघभूतन्ति पस्स. ये नं एवं पस्सन्ति, ते सम्मा पस्सन्ती’’ति.
‘‘सम्मादस्सनं पन, भन्ते, किमत्थिय’’न्ति? ‘‘सम्मादस्सनं खो, राध, निब्बिदत्थं’’. ‘‘निब्बिदा पन, भन्ते, किमत्थिया’’ति? ‘‘निब्बिदा खो, राध, विरागत्था’’. ‘‘विरागो ¶ पन, भन्ते ¶ , किमत्थियो’’ति? ‘‘विरागो खो, राध, विमुत्तत्थो’’. ‘‘विमुत्ति पन, भन्ते, किमत्थिया’’ति? ‘‘विमुत्ति खो, राध, निब्बानत्था’’. ‘‘निब्बानं पन, भन्ते, किमत्थिय’’न्ति? ‘‘अच्चयासि [अच्चसरा (सी. स्या. कं.), अस्स (पी.), अच्चया (क.)], राध, पञ्हं, नासक्खि पञ्हस्स परियन्तं गहेतुं. निब्बानोगधञ्हि, राध, ब्रह्मचरियं वुस्सति, निब्बानपरायनं निब्बानपरियोसान’’न्ति. पठमं.
२. सत्तसुत्तं
१६१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं ¶ एतदवोच – ‘‘‘सत्तो, सत्तो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते ¶ , सत्तोति वुच्चती’’ति? ‘‘रूपे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा, तत्र सत्तो, तत्र विसत्तो, तस्मा सत्तोति वुच्चति. वेदनाय… सञ्ञाय… सङ्खारेसु… विञ्ञाणे यो छन्दो यो रागो या नन्दी या तण्हा, तत्र सत्तो, तत्र विसत्तो, तस्मा सत्तोति वुच्चति’’.
‘‘सेय्यथापि, राध, कुमारका वा कुमारिकायो वा पंस्वागारकेहि कीळन्ति. यावकीवञ्च तेसु पंस्वागारकेसु अविगतरागा होन्ति अविगतच्छन्दा अविगतपेमा अविगतपिपासा अविगतपरिळाहा अविगततण्हा, ताव तानि पंस्वागारकानि अल्लीयन्ति केळायन्ति धनायन्ति ¶ [मनायन्ति (सी. पी. क.)] ममायन्ति. यतो च खो, राध, कुमारका वा कुमारिकायो वा तेसु पंस्वागारकेसु विगतरागा होन्ति विगतच्छन्दा विगतपेमा विगतपिपासा विगतपरिळाहा विगततण्हा, अथ खो तानि पंस्वागारकानि हत्थेहि च पादेहि च विकिरन्ति विधमन्ति विद्धंसेन्ति विकीळनियं [विकीळनिकं (सी. स्या. कं. पी.)] करोन्ति. एवमेव खो, राध, तुम्हेपि रूपं विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ तण्हाक्खयाय पटिपज्जथ. वेदनं विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ तण्हाक्खयाय पटिपज्जथ. सञ्ञं… सङ्खारे विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ तण्हाक्खयाय पटिपज्जथ. विञ्ञाणं विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ तण्हाक्खयाय पटिपज्जथ. तण्हाक्खयो हि, राध, निब्बान’’न्ति. दुतियं.
३. भवनेत्तिसुत्तं
१६२. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘भवनेत्तिनिरोधो ¶ [भवनेत्ति (सी. स्या. कं. पी.)], भवनेत्तिनिरोधो’ति [भवनेत्तीति (सी. स्या. कं.)], भन्ते, वुच्चति. कतमा नु खो, भन्ते, भवनेत्ति, कतमो भवनेत्तिनिरोधो’’ति? ‘‘रूपे ¶ खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया – अयं वुच्चति भवनेत्ति. तेसं निरोधो [निरोधा (सी. स्या. कं. पी.)] भवनेत्तिनिरोधो. वेदनाय… सञ्ञाय… सङ्खारेसु ¶ … विञ्ञाणे यो छन्दो…पे… अधिट्ठानाभिनिवेसानुसया ¶ – अयं वुच्चति भवनेत्ति. तेसं निरोधो भवनेत्तिनिरोधो’’ति. ततियं.
४. परिञ्ञेय्यसुत्तं
१६३. सावत्थिनिदानं. आयस्मा राधो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच –
‘‘परिञ्ञेय्ये च, राध, धम्मे देसेस्सामि परिञ्ञञ्च परिञ्ञाताविं पुग्गलञ्च. तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा राधो भगवतो पच्चस्सोसि. भगवा एतदवोच – ‘‘कतमे च, राध, परिञ्ञेय्या धम्मा? रूपं खो, राध, परिञ्ञेय्यो धम्मो, वेदना परिञ्ञेय्यो धम्मो, सञ्ञा परिञ्ञेय्यो धम्मो, सङ्खारा परिञ्ञेय्यो धम्मो, विञ्ञाणं परिञ्ञेय्यो धम्मो. इमे वुच्चन्ति, राध, परिञ्ञेय्या धम्मा. कतमा च, राध, परिञ्ञा? यो खो, राध, रागक्खयो दोसक्खयो मोहक्खयो – अयं वुच्चति, राध, परिञ्ञा. कतमो च, राध, परिञ्ञातावी पुग्गलो? ‘अरहा’तिस्स वचनीयं. य्वायं आयस्मा एवंनामो एवंगोत्तो – अयं वुच्चति, राध, परिञ्ञातावी पुग्गलो’’ति. चतुत्थं.
५. समणसुत्तं
१६४. सावत्थिनिदानं. एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘पञ्चिमे, राध, उपादानक्खन्धा. कतमे पञ्च? रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो ¶ , सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो. ये हि ¶ केचि, राध, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं ¶ उपादानक्खन्धानं अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति; न मे ते, राध, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति. ये च खो केचि, राध, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं उपादानक्खन्धानं अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानन्ति; ते खो मे, राध, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता ¶ , ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. पञ्चमं.
६. दुतियसमणसुत्तं
१६५. सावत्थिनिदानं. एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘पञ्चिमे, राध, उपादानक्खन्धा. कतमे पञ्च? रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. ये हि केचि, राध, समणा वा ब्राह्मणा वा इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति…पे… सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. छट्ठं.
७. सोतापन्नसुत्तं
१६६. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘पञ्चिमे, राध, उपादानक्खन्धा. कतमे पञ्च? रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. यतो ¶ खो, राध, अरियसावको इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानाति – अयं वुच्चति, राध, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. सत्तमं.
८. अरहन्तसुत्तं
१६७. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘पञ्चिमे, राध, उपादानक्खन्धा. कतमे पञ्च? रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. यतो खो, राध, भिक्खु इमेसं पञ्चन्नं उपादानक्खन्धानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमुत्तो होति – अयं वुच्चति, राध, अरहं खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्ञाविमुत्तो’’ति. अट्ठमं.
९. छन्दरागसुत्तं
१६८. सावत्थिनिदानं. एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘रूपे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ. एवं तं रूपं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं. वेदनाय यो ¶ छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ ¶ . एवं सा वेदना पहीना भविस्सति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. सञ्ञाय… सङ्खारेसु यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ. एवं ते सङ्खारा पहीना भविस्सन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. विञ्ञाणे ¶ यो छन्दो यो रागो या नन्दी या तण्हा, तं पजहथ. एवं तं विञ्ञाणं पहीनं भविस्सति…पे… अनुप्पादधम्म’’न्ति. नवमं.
१०. दुतियछन्दरागसुत्तं
१६९. सावत्थिनिदानं. एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘रूपे खो, राध, यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ. एवं तं रूपं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं. वेदनाय यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ. एवं सा वेदना पहीना ¶ भविस्सति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. सञ्ञाय… सङ्खारेसु यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ. एवं ते सङ्खारा पहीना भविस्सन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. विञ्ञाणे ¶ यो छन्दो यो रागो या नन्दी या तण्हा ये उपयुपादाना चेतसो अधिट्ठानाभिनिवेसानुसया, ते पजहथ. एवं तं विञ्ञाणं पहीनं भविस्सति उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्म’’न्ति. दसमं.
राधसंयुत्तस्स पठमो वग्गो.
तस्सुद्दानं –
मारो सत्तो भवनेत्ति, परिञ्ञेय्या समणा दुवे;
सोतापन्नो अरहा च, छन्दरागापरे दुवेति.
२. दुतियवग्गो
१. मारसुत्तं
१७०. सावत्थिनिदानं ¶ ¶ ¶ . एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘मारो, मारो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, मारो’’ति? ‘‘रूपं खो, राध, मारो, वेदना मारो, सञ्ञा मारो, सङ्खारा मारो, विञ्ञाणं मारो. एवं पस्सं, राध, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति. पठमं.
२. मारधम्मसुत्तं
१७१. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘मारधम्मो, मारधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, मारधम्मो’’ति? ‘‘रूपं खो, राध, मारधम्मो, वेदना मारधम्मो, सञ्ञा मारधम्मो, सङ्खारा मारधम्मो, विञ्ञाणं मारधम्मो. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. दुतियं.
३. अनिच्चसुत्तं
१७२. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘अनिच्चं, अनिच्च’न्ति, भन्ते, वुच्चति. कतमं नु ¶ खो, भन्ते, अनिच्च’’न्ति? ‘‘रूपं खो, राध, अनिच्चं, वेदना अनिच्चा, सञ्ञा अनिच्चा, सङ्खारा अनिच्चा, विञ्ञाणं अनिच्चं. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. ततियं.
४. अनिच्चधम्मसुत्तं
१७३. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘अनिच्चधम्मो, अनिच्चधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, अनिच्चधम्मो’’ति? ‘‘रूपं खो, राध, अनिच्चधम्मो, वेदना अनिच्चधम्मो ¶ , सञ्ञा अनिच्चधम्मो, सङ्खारा अनिच्चधम्मो, विञ्ञाणं अनिच्चधम्मो. एवं पस्सं…पे… ¶ नापरं इत्थत्तायाति पजानाती’’ति. चतुत्थं.
५. दुक्खसुत्तं
१७४. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘दुक्खं, दुक्ख’न्ति, भन्ते, वुच्चति. कतमं नु खो, भन्ते, दुक्ख’’न्ति? ‘‘रूपं खो, राध, दुक्खं, वेदना दुक्खा, सञ्ञा दुक्खा, सङ्खारा दुक्खा, विञ्ञाणं दुक्खं. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. पञ्चमं.
६. दुक्खधम्मसुत्तं
१७५. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘दुक्खधम्मो, दुक्खधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, दुक्खधम्मो’’ति? ‘‘रूपं खो, राध, दुक्खधम्मो, वेदना दुक्खधम्मो, सञ्ञा दुक्खधम्मो, सङ्खारा दुक्खधम्मो, विञ्ञाणं दुक्खधम्मो. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. छट्ठं.
७. अनत्तसुत्तं
१७६. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं ¶ एतदवोच – ‘‘‘अनत्ता, अनत्ता’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, अनत्ता’’ति? ‘‘रूपं खो, राध, अनत्ता, वेदना अनत्ता, सञ्ञा अनत्ता, सङ्खारा अनत्ता, विञ्ञाणं अनत्ता. एवं पस्सं…पे… ¶ नापरं इत्थत्तायाति पजानाती’’ति. सत्तमं.
८. अनत्तधम्मसुत्तं
१७७. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘अनत्तधम्मो, अनत्तधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, अनत्तधम्मो’’ति? ‘‘रूपं खो, राध, अनत्तधम्मो, वेदना अनत्तधम्मो ¶ , सञ्ञा अनत्तधम्मो, सङ्खारा अनत्तधम्मो, विञ्ञाणं अनत्तधम्मो. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. अट्ठमं.
९.खयधम्मसुत्तं
१७८. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘खयधम्मो, खयधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, खयधम्मो’’ति? ‘‘रूपं खो, राध, खयधम्मो, वेदना खयधम्मो, सञ्ञा ¶ खयधम्मो, सङ्खारा खयधम्मो, विञ्ञाणं खयधम्मो. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. नवमं.
१०. वयधम्मसुत्तं
१७९. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘वयधम्मो, वयधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, वयधम्मो’’ति? ‘‘रूपं खो, राध, वयधम्मो, वेदना वयधम्मो, सञ्ञा वयधम्मो, सङ्खारा वयधम्मो, विञ्ञाणं वयधम्मो ¶ . एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. दसमं.
११. समुदयधम्मसुत्तं
१८०. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘समुदयधम्मो, समुदयधम्मो’ति, भन्ते, वुच्चति. कतमो नु खो, भन्ते, समुदयधम्मो’’ति? ‘‘रूपं खो, राध, समुदयधम्मो, वेदना समुदयधम्मो, सञ्ञा समुदयधम्मो, सङ्खारा समुदयधम्मो, विञ्ञाणं समुदयधम्मो. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. एकादसमं.
१२. निरोधधम्मसुत्तं
१८१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘‘निरोधधम्मो, निरोधधम्मो’ति ¶ , भन्ते, वुच्चति. कतमो नु खो, भन्ते, निरोधधम्मो’’ति? ‘‘रूपं खो, राध, निरोधधम्मो, वेदना निरोधधम्मो, सञ्ञा निरोधधम्मो, सङ्खारा निरोधधम्मो, विञ्ञाणं निरोधधम्मो. एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. द्वादसमं.
राधसंयुत्तस्स दुतियो वग्गो.
तस्सुद्दानं –
मारो ¶ च मारधम्मो च, अनिच्चेन अपरे दुवे;
दुक्खेन च दुवे वुत्ता, अनत्तेन [अनत्तेहि (सी. स्या. कं.)] तथेव च;
खयवयसमुदयं, निरोधधम्मेन द्वादसाति.
३. आयाचनवग्गो
१-११. मारादिसुत्तएकादसकं
१८२. सावत्थिनिदानं ¶ ¶ . एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति.
‘‘यो खो, राध, मारो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो [सीहळपोत्थके पन ‘‘तत्र ते छन्दो पहातब्बोति एकं सुत्तं, तत्र ते रागो पहातब्बोति एकं सुत्तं, तत्र ते छन्दरागो पहातब्बोति एकं सुत्त’’न्ति एवं विसुं विसुं तीणि सुत्तानि विभजित्वा दस्सितानि. एवमुपरिसुत्तेसुपि]. को च, राध, मारो? रूपं खो, राध, मारो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो [सीहळपोत्थके पन ‘‘तत्र ते छन्दो पहातब्बोति एकं सुत्तं, तत्र ते रागो पहातब्बोति एकं सुत्तं, तत्र ते छन्दरागो पहातब्बोति एकं सुत्त’’न्ति एवं विसुं विसुं तीणि सुत्तानि विभजित्वा दस्सितानि. एवमुपरिसुत्तेसुपि]. वेदना मारो; तत्र ते छन्दो पहातब्बो…पे… सञ्ञा मारो; तत्र ते छन्दो पहातब्बो…पे… सङ्खारा मारो; तत्र ते छन्दो पहातब्बो…पे… विञ्ञाणं मारो; तत्र ते छन्दो पहातब्बो…पे… यो खो, राध, मारो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो’’ति.
१८३. यो खो, राध, मारधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो…पे….
१८४. यं ¶ खो, राध, अनिच्चं…पे….
१८५. यो ¶ खो, राध, अनिच्चधम्मो…पे….
१८७. यो खो, राध, दुक्खधम्मो…पे….
१८८. यो ¶ खो, राध, अनत्ता…पे….
१८९. यो ¶ खो, राध, अनत्तधम्मो…पे….
१९२. यो खो, राध, समुदयधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो…पे….
१२. निरोधधम्मसुत्तं
१९३. सावत्थिनिदानं. एकमन्तं निसिन्नो खो आयस्मा राधो भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति.
‘‘यो ¶ खो, राध, निरोधधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो. को च, राध, निरोधधम्मो? रूपं खो, राध, निरोधधम्मो; तत्र ते छन्दो पहातब्बो…पे… वेदना निरोधधम्मो; तत्र ते छन्दो पहातब्बो…पे… सञ्ञा निरोधधम्मो; तत्र ते छन्दो पहातब्बो…पे… सङ्खारा निरोधधम्मो; तत्र ते छन्दो पहातब्बो…पे… विञ्ञाणं निरोधधम्मो; तत्र ते छन्दो पहातब्बो…पे… यो खो, राध, निरोधधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो’’ति [सीहळपोत्थके पन इमस्मिं वग्गे छत्तिंस सुत्तानि विभत्तानि एकेकं सुत्तं तीणि तीणि कत्वा, एवं चतुत्थवग्गेपि].
आयाचनवग्गो ततियो.
तस्सुद्दानं –
मारो ¶ ¶ च मारधम्मो च, अनिच्चेन अपरे दुवे;
दुक्खेन च दुवे वुत्ता, अनत्तेन तथेव च;
खयवयसमुदयं, निरोधधम्मेन द्वादसाति.
४. उपनिसिन्नवग्गो
१-११. मारादिसुत्तएकादसकं
१९४. सावत्थिनिदानं ¶ ¶ . एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘यो खो, राध, मारो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो. को च, राध, मारो? रूपं खो, राध, मारो; तत्र ते छन्दो पहातब्बो…पे… विञ्ञाणं मारो; तत्र ते छन्दो पहातब्बो…पे… यो खो, राध, मारो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो’’ति.
१९५. यो खो, राध, मारधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो ¶ पहातब्बो…पे….
१९७. यो खो, राध, अनिच्चधम्मो…पे….
१९८. यं ¶ खो, राध, दुक्खं…पे….
१९९. यो खो, राध, दुक्खधम्मो…पे….
२०१. यो खो, राध, अनत्तधम्मो…पे….
२०४. यो ¶ खो, राध, समुदयधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो ¶ पहातब्बो…पे….
१२. निरोधधम्मसुत्तं
२०५. सावत्थिनिदानं. एकमन्तं निसिन्नं खो आयस्मन्तं राधं भगवा एतदवोच – ‘‘यो खो, राध, निरोधधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो. को च, राध, निरोधधम्मो? रूपं ¶ खो, राध, निरोधधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो. वेदना…पे… सञ्ञा…पे… सङ्खारा…पे… विञ्ञाणं निरोधधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो. यो खो, राध, निरोधधम्मो; तत्र ते छन्दो पहातब्बो, रागो पहातब्बो, छन्दरागो पहातब्बो’’ति.
उपनिसिन्नवग्गो चतुत्थो.
तस्सुद्दानं –
मारो च मारधम्मो च, अनिच्चेन अपरे दुवे;
दुक्खेन च दुवे वुत्ता, अनत्तेन तथेव च;
खयवयसमुदयं, निरोधधम्मेन द्वादसाति.
राधसंयुत्तं समत्तं.