📜
११. वलाहकसंयुत्तं
१. सुद्धिकसुत्तं
५५०. सावत्थिनिदानं ¶ ¶ ¶ ¶ . ‘‘वलाहककायिके वो, भिक्खवे, देवे देसेस्सामि. तं सुणाथ. कतमे च, भिक्खवे, वलाहककायिका देवा? सन्ति, भिक्खवे, सीतवलाहका देवा; सन्ति उण्हवलाहका देवा; सन्ति अब्भवलाहका देवा; सन्ति वातवलाहका देवा; सन्ति वस्सवलाहका देवा – इमे वुच्चन्ति, भिक्खवे, ‘वलाहककायिका देवा’’’ति. पठमं.
२. सुचरितसुत्तं
५५१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा वलाहककायिकानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. तस्स सुतं होति – ‘वलाहककायिका देवा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा वलाहककायिकानं ¶ देवानं सहब्यतं उपपज्जेय्य’न्ति. सो कायस्स भेदा परं मरणा वलाहककायिकानं देवानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा वलाहककायिकानं देवानं सहब्यतं उपपज्जती’’ति. दुतियं.
३-१२. सीतवलाहकदानूपकारसुत्तदसकं
५५२-५६१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं ¶ एतदवोच ¶ – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा सीतवलाहकानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. तस्स सुतं होति – ‘सीतवलाहका देवा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं ¶ होति – ‘अहो वताहं कायस्स भेदा परं मरणा सीतवलाहकानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति…पे… पदीपेय्यं देति. सो कायस्स भेदा परं मरणा सीतवलाहकानं देवानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा सीतवलाहकानं देवानं सहब्यतं उपपज्जती’’ति. द्वादसमं.
१३-५२. उण्हवलाहकदानूपकारसुत्तचालीसकं
५६२-६०१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा उण्हवलाहकानं देवानं…पे… अब्भवलाहकानं ¶ देवानं…पे… वातवलाहकानं देवानं…पे… वस्सवलाहकानं देवानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति. तस्स सुतं होति – ‘वस्सवलाहका देवा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा वस्सवलाहकानं देवानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति…पे… पदीपेय्यं देति. सो कायस्स भेदा परं मरणा वस्सवलाहकानं देवानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा वस्सवलाहकानं देवानं सहब्यतं उपपज्जती’’ति. द्वेपञ्ञासमं.
५३. सीतवलाहकसुत्तं
६०२. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येनेकदा सीतं होती’’ति? ‘‘सन्ति, भिक्खु, सीतवलाहका नाम देवा. तेसं यदा एवं होति – ‘यंनून मयं सकाय रतिया वसेय्यामा’ति ¶ [रमेय्यामाति (सी. स्या. कं. पी.) एवमुपरिपि], तेसं तं चेतोपणिधिमन्वाय सीतं होति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येनेकदा सीतं होती’’ति. तेपञ्ञासमं.
५४. उण्हवलाहकसुत्तं
६०३. सावत्थिनिदानं ¶ ¶ . एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येनेकदा उण्हं होती’’ति? ‘‘सन्ति, भिक्खु, उण्हवलाहका नाम देवा. तेसं यदा एवं होति – ‘यंनून मयं सकाय रतिया वसेय्यामा’ति, तेसं तं चेतोपणिधिमन्वाय उण्हं होति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येनेकदा उण्हं होती’’ति. चतुपञ्ञासमं.
५५. अब्भवलाहकसुत्तं
६०४. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येनेकदा अब्भं होती’’ति? ‘‘सन्ति, भिक्खु, अब्भवलाहका नाम देवा. तेसं यदा एवं होति – ‘यंनून मयं सकाय रतिया वसेय्यामा’ति, तेसं तं चेतोपणिधिमन्वाय अब्भं होति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येनेकदा अब्भं होती’’ति. पञ्चपञ्ञासमं.
५६. वातवलाहकसुत्तं
६०५. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येनेकदा वातो होती’’ति? ‘‘सन्ति, भिक्खु, वातवलाहका नाम देवा. तेसं यदा ¶ एवं होति – ‘यंनून मयं सकाय रतिया वसेय्यामा’ति, तेसं तं चेतोपणिधिमन्वाय वातो होति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येनेकदा वातो होती’’ति. छप्पञ्ञासमं.
५७. वस्सवलाहकसुत्तं
६०६. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच ¶ – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येनेकदा देवो वस्सती’’ति? ‘‘सन्ति, भिक्खु, वस्सवलाहका नाम देवा. तेसं यदा ¶ एवं होति – ‘यंनून मयं सकाय रतिया वसेय्यामा’ति, तेसं तं चेतोपणिधिमन्वाय देवो वस्सति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येनेकदा देवो वस्सती’’ति. सत्तपञ्ञासमं.
सत्तपञ्ञाससुत्तन्तं निट्ठितं.
वलाहकसंयुत्तं समत्तं.
तस्सुद्दानं –
सुद्धिकं सुचरितञ्च दानूपकारपञ्ञासं;
सीतं उण्हञ्च अब्भञ्च वातवस्सवलाहकाति.