📜
१२. वच्छगोत्तसंयुत्तं
१. रूपअञ्ञाणसुत्तं
६०७. एकं ¶ ¶ ¶ समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं ¶ एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि [येनिमानि (?)] अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा’’ति? ‘‘रूपे खो, वच्छ, अञ्ञाणा, रूपसमुदये अञ्ञाणा, रूपनिरोधे अञ्ञाणा, रूपनिरोधगामिनिया पटिपदाय अञ्ञाणा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वाति. अयं खो, वच्छ, हेतु, अयं पच्चयो, यानिमानि [येन (सी.), येनिमानि (?)] अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं ¶ मरणाति वा’’ति. पठमं.
२. वेदनाअञ्ञाणसुत्तं
६०८. सावत्थिनिदानं. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि ¶ लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति? ‘‘वेदनाय खो, वच्छ, अञ्ञाणा, वेदनासमुदये अञ्ञाणा, वेदनानिरोधे अञ्ञाणा, वेदनानिरोधगामिनिया ¶ पटिपदाय अञ्ञाणा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वाति. अयं खो, वच्छ, हेतु, अयं पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति. दुतियं.
३. सञ्ञाअञ्ञाणसुत्तं
६०९. सावत्थिनिदानं. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको ¶ भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति? ‘‘सञ्ञाय खो, वच्छ, अञ्ञाणा, सञ्ञासमुदये अञ्ञाणा, सञ्ञानिरोधे अञ्ञाणा, सञ्ञानिरोधगामिनिया ¶ पटिपदाय अञ्ञाणा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वाति. अयं खो, वच्छ, हेतु, अयं पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति. ततियं.
४. सङ्खारअञ्ञाणसुत्तं
६१०. सावत्थिनिदानं. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति? ‘‘सङ्खारेसु खो, वच्छ, अञ्ञाणा, सङ्खारसमुदये ¶ अञ्ञाणा, सङ्खारनिरोधे अञ्ञाणा, सङ्खारनिरोधगामिनिया पटिपदाय अञ्ञाणा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वाति. अयं खो, वच्छ, हेतु, अयं पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके ¶ उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति. चतुत्थं.
५. विञ्ञाणअञ्ञाणसुत्तं
६११. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा ¶ …पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति? ‘‘विञ्ञाणे खो, वच्छ, अञ्ञाणा, विञ्ञाणसमुदये अञ्ञाणा, विञ्ञाणनिरोधे अञ्ञाणा, विञ्ञाणनिरोधगामिनिया पटिपदाय अञ्ञाणा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वाति. अयं खो, वच्छ, हेतु, अयं पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति. पञ्चमं.
६-१०. रूपअदस्सनादिसुत्तपञ्चकं
६१२-६१६. सावत्थिनिदानं. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति? रूपे खो, वच्छ, अदस्सना…पे… रूपनिरोधगामिनिया पटिपदाय अदस्सना…पे… वेदनाय ¶ … सञ्ञाय ¶ … सङ्खारेसु खो, वच्छ, अदस्सना…पे… विञ्ञाणे खो, वच्छ, अदस्सना…पे… विञ्ञाणनिरोधगामिनिया पटिपदाय अदस्सना…पे…. दसमं.
११-१५. रूपअनभिसमयादिसुत्तपञ्चकं
६१७-६२१. सावत्थिनिदानं ¶ . रूपे खो, वच्छ, अनभिसमया…पे… रूपनिरोधगामिनिया पटिपदाय अनभिसमया…पे….
सावत्थिनिदानं. वेदनाय खो, वच्छ, अनभिसमया…पे….
सावत्थिनिदानं ¶ . सञ्ञाय खो, वच्छ, अनभिसमया…पे….
सावत्थिनिदानं. सङ्खारेसु खो, वच्छ, अनभिसमया…पे….
सावत्थिनिदानं. विञ्ञाणे खो, वच्छ, अनभिसमया…पे…. पन्नरसमं.
१६-२०. रूपअननुबोधादिसुत्तपञ्चकं
६२२-६२६. सावत्थिनिदानं ¶ . एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – को नु खो, भो गोतम, हेतु, को पच्चयो…पे… रूपे खो, वच्छ, अननुबोधा…पे… रूपनिरोधगामिनिया पटिपदाय अननुबोधा…पे….
सावत्थिनिदानं. वेदनाय खो, वच्छ…पे….
सावत्थिनिदानं. सञ्ञाय खो, वच्छ…पे….
सावत्थिनिदानं. सङ्खारेसु खो, वच्छ…पे….
सावत्थिनिदानं. विञ्ञाणे खो, वच्छ अननुबोधा…पे… विञ्ञाणनिरोधगामिनिया पटिपदाय अननुबोधा. वीसतिमं.
२१-२५. रूपअप्पटिवेधादिसुत्तपञ्चकं
६२७-६३१. सावत्थिनिदानं. को नु खो, भो गोतम, हेतु, को पच्चयो…पे… ¶ . रूपे खो, वच्छ, अप्पटिवेधा…पे… विञ्ञाणे खो, वच्छ, अप्पटिवेधा…पे…. पञ्चवीसतिमं.
२६-३०. रूपअसल्लक्खणादिसुत्तपञ्चकं
६३२-६३६. सावत्थिनिदानं. रूपे खो, वच्छ, असल्लक्खणा…पे… विञ्ञाणे खो, वच्छ, असल्लक्खणा…पे…. तिंसतिमं.
३१-३५. रूपअनुपलक्खणादिसुत्तपञ्चकं
६३७-६४१. सावत्थिनिदानं ¶ . रूपे खो, वच्छ, अनुपलक्खणा…पे… विञ्ञाणे खो, वच्छ, अनुपलक्खणा…पे…. पञ्चतिंसतिमं.
३६-४०. रूपअप्पच्चुपलक्खणादिसुत्तपञ्चकं
६४२-६४६. सावत्थिनिदानं ¶ . रूपे खो, वच्छ, अप्पच्चुपलक्खणा…पे… विञ्ञाणे खो, वच्छ, अप्पच्चुपलक्खणा…पे…. चत्तालीसमं.
४१-४५. रूपअसमपेक्खणादिसुत्तपञ्चकं
६४७-६५१. सावत्थिनिदानं. रूपे खो, वच्छ, असमपेक्खणा…पे… विञ्ञाणे खो, वच्छ, असमपेक्खणा…पे…. पञ्चचत्तालीसमं.
४६-५०. रूपअप्पच्चुपेक्खणादिसुत्तपञ्चकं
६५२-६५६. सावत्थिनिदानं ¶ . रूपे खो, वच्छ, अप्पच्चुपेक्खणा…पे… विञ्ञाणे खो, वच्छ, अप्पच्चुपेक्खणा…पे…. पञ्ञासमं.
५१-५४. रूपअप्पच्चक्खकम्मादिसुत्तचतुक्कं
६५७-६६०. सावत्थिनिदानं. अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा’’ति? रूपे खो, वच्छ, अप्पच्चक्खकम्मा, रूपसमुदये अप्पच्चक्खकम्मा ¶ , रूपनिरोधे अप्पच्चक्खकम्मा, रूपनिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा…पे….
सावत्थिनिदानं ¶ . वेदनाय खो, वच्छ, अप्पच्चक्खकम्मा…पे… वेदनानिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा…पे….
सावत्थिनिदानं. सञ्ञाय खो, वच्छ, अप्पच्चक्खकम्मा…पे… सञ्ञानिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा…पे….
सावत्थिनिदानं ¶ . सङ्खारेसु खो, वच्छ, अप्पच्चक्खकम्मा…पे… सङ्खारनिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा…पे…. चतुपञ्ञासमं.
५५. विञ्ञाणअप्पच्चक्खकम्मसुत्तं
६६१. सावत्थिनिदानं. ‘‘विञ्ञाणे खो, वच्छ, अप्पच्चक्खकम्मा, विञ्ञाणसमुदये अप्पच्चक्खकम्मा, विञ्ञाणनिरोधे अप्पच्चक्खकम्मा, विञ्ञाणनिरोधगामिनिया पटिपदाय अप्पच्चक्खकम्मा; एवमिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति ¶ – सस्सतो लोकोति वा, असस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वाति. अयं खो, वच्छ, हेतु, अयं पच्चयो ¶ , यानिमानि अनेकविहितानि दिट्ठिगतानि लोके उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा’’ति. पञ्चपञ्ञासमं.
वच्छगोत्तसंयुत्तं समत्तं.
तस्सुद्दानं –
अञ्ञाणा अदस्सना चेव, अनभिसमया अननुबोधा;
अप्पटिवेधा असल्लक्खणा, अनुपलक्खणेन अप्पच्चुपलक्खणा;
असमपेक्खणा अप्पच्चुपेक्खणा, अप्पच्चक्खकम्मन्ति.