📜
१३. झानसंयुत्तं
१. समाधिमूलकसमापत्तिसुत्तं
६६२. सावत्थिनिदानं ¶ ¶ ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध ¶ , भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं समापत्तिकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं समापत्तिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो [पामोक्खो (स्या. कं.) एवमुपरिपि] च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं समापत्तिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. पठमं.
२. समाधिमूलकठितिसुत्तं
६६३. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो ¶ झायी समाधिस्मिं ठितिकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति ¶ , समाधिस्मिं ठितिकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं ठितिकुसलो च अयं इमेसं ¶ चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा ¶ सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं ठितिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. दुतियं.
३. समाधिमूलकवुट्ठानसुत्तं
६६४. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं वुट्ठानकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं वुट्ठानकुसलो च अयं इमेसं चतुन्नं ¶ झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. ततियं.
४. समाधिमूलककल्लितसुत्तं
६६५. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं कल्लितकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं कल्लितकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध ¶ पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं कल्लितकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं कल्लितकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं कल्लितकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च ¶ मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. चतुत्थं.
५. समाधिमूलकआरम्मणसुत्तं
६६६. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं आरम्मणकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं आरम्मणकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो ¶ च होति, समाधिस्मिं आरम्मणकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं आरम्मणकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. पञ्चमं.
६. समाधिमूलकगोचरसुत्तं
६६७. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं गोचरकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध ¶ पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं गोचरकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं गोचरकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं गोचरकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. छट्ठं.
७. समाधिमूलकअभिनीहारसुत्तं
६६८. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं अभिनीहारकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध ¶ पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं अभिनीहारकुसलो ¶ . इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं अभिनीहारकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं अभिनीहारकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. सत्तमं.
८. समाधिमूलकसक्कच्चकारीसुत्तं
६६९. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं सक्कच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं सक्कच्चकारी. इध ¶ पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सक्कच्चकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं सक्कच्चकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. अट्ठमं.
९. समाधिमूलकसातच्चकारीसुत्तं
६७०. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सातच्चकारी होति, न समाधिस्मिं समाधिकुसलो. इध पन ¶ , भिक्खवे, एकच्चो झायी नेव ¶ समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सातच्चकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सातच्चकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. नवमं.
१०. समाधिमूलकसप्पायकारीसुत्तं
६७१. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सप्पायकारी होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं सप्पायकारी. इध ¶ पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सप्पायकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं सप्पायकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. दसमं. (समाधिमूलकं.)
११. समापत्तिमूलकठितिसुत्तं
६७२. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं ठितिकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो ¶ झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं ठितिकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं ठितिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. एकादसमं.
१२. समापत्तिमूलकवुट्ठानसुत्तं
६७३. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च ¶ समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो ¶ च होति, समाधिस्मिं वुट्ठानकुसलो च. तत्र, भिक्खवे, य्वायं झायी …पे… पवरो चा’’ति. द्वादसमं.
१३. समापत्तिमूलककल्लितसुत्तं
६७४. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं कल्लितकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं कल्लितकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं कल्लितकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो ¶ च होति, समाधिस्मिं कल्लितकुसलो च. तत्र…पे… पवरो चा’’ति. तेरसमं.
१४. समापत्तिमूलकआरम्मणसुत्तं
६७५. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं आरम्मणकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं आरम्मणकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं आरम्मणकुसलो च. तत्र…पे… पवरो चा’’ति. चुद्दसमं.
१५. समापत्तिमूलकगोचरसुत्तं
६७६. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो ¶ होति, न समाधिस्मिं गोचरकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं गोचरकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो ¶ च होति, समाधिस्मिं गोचरकुसलो च. तत्र…पे… पवरो चा’’ति. पन्नरसमं.
१६. समापत्तिमूलकअभिनीहारसुत्तं
६७७. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं ¶ अभिनीहारकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं अभिनीहारकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं अभिनीहारकुसलो च. तत्र…पे… पवरो चा’’ति. सोळसमं.
१७. समापत्तिमूलकसक्कच्चसुत्तं
६७८. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं सक्कच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं सक्कच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं सक्कच्चकारी च. तत्र…पे… पवरो चा’’ति. सत्तरसमं.
१८. समापत्तिमूलकसातच्चसुत्तं
६७९. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सातच्चकारी होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो ¶ च होति, समाधिस्मिं सातच्चकारी च. तत्र…पे… पवरो चा’’ति. अट्ठारसमं.
१९. समापत्तिमूलकसप्पायकारीसुत्तं
६८०. सावत्थिनिदानं ¶ . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध ¶ , भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सप्पायकारी होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं सप्पायकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समापत्तिकुसलो च होति समाधिस्मिं सप्पायकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं समापत्तिकुसलो च होति समाधिस्मिं सप्पायकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. एकूनवीसतिमं. (समापत्तिमूलकं.)
२०-२७. ठितिमूलकवुट्ठानसुत्तादिअट्ठकं
६८१-६८८. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे ¶ , एकच्चो झायी समाधिस्मिं ठितिकुसलो होति, न समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति, न समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं ठितिकुसलो होति, न च समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो ¶ झायी समाधिस्मिं ठितिकुसलो च होति, समाधिस्मिं वुट्ठानकुसलो च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. वीसतिमं. (पुरिममूलकानि विय याव सत्तवीसतिमा ठितिमूलकसप्पायकारीसुत्ता अट्ठ सुत्तानि पूरेतब्बानि. ठितिमूलकं ¶ .)
२८-३४. वुट्ठानमूलककल्लितसुत्तादिसत्तकं
६८९-६९५. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति, न ¶ समाधिस्मिं कल्लितकुसलो… समाधिस्मिं ¶ कल्लितकुसलो होति, न समाधिस्मिं वुट्ठानकुसलो… नेव समाधिस्मिं वुट्ठानकुसलो होति, न च समाधिस्मिं कल्लितकुसलो… समाधिस्मिं वुट्ठानकुसलो च होति समाधिस्मिं कल्लितकुसलो च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. अट्ठवीसतिमं. (पुरिममूलकानि विय याव चतुत्तिंसतिमा वुट्ठानमूलकसप्पायकारीसुत्ता सत्त सुत्तानि पूरेतब्बानि. वुट्ठानमूलकं.)
३५-४०. कल्लितमूलकआरम्मणसुत्तादिछक्कं
६९६-७०१. सावत्थिनिदानं ¶ … ‘‘समाधिस्मिं कल्लितकुसलो होति, न समाधिस्मिं आरम्मणकुसलो… समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं कल्लितकुसलो… नेव समाधिस्मिं कल्लितकुसलो होति, न च समाधिस्मिं आरम्मणकुसलो… समाधिस्मिं कल्लितकुसलो च होति, समाधिस्मिं आरम्मणकुसलो च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. पञ्चतिंसतिमं. (पुरिममूलकानि विय याव चत्तालीसमा कल्लितमूलकसप्पायकारीसुत्ता छ सुत्तानि पूरेतब्बानि. कल्लितमूलकं.)
४१-४५. आरम्मणमूलकगोचरसुत्तादिपञ्चकं
७०२-७०६. सावत्थिनिदानं ¶ … ‘‘समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं गोचरकुसलो… समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं आरम्मणकुसलो… नेव समाधिस्मिं आरम्मणकुसलो होति, न च समाधिस्मिं ¶ गोचरकुसलो… समाधिस्मिं आरम्मणकुसलो च होति, समाधिस्मिं गोचरकुसलो च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. एकचत्तालीसमं. (पुरिममूलकानि विय याव पञ्चचत्तालीसमा आरम्मणमूलकसप्पायकारीसुत्ता पञ्च सुत्तानि पूरेतब्बानि. आरम्मणमूलकं ¶ .)
४६-४९. गोचरमूलकअभिनीहारसुत्तादिचतुक्कं
७०७. सावत्थिनिदानं… ‘‘समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं अभिनीहारकुसलो… समाधिस्मिं अभिनीहारकुसलो होति ¶ , न समाधिस्मिं गोचरकुसलो… नेव समाधिस्मिं गोचरकुसलो होति, न च समाधिस्मिं अभिनीहारकुसलो… समाधिस्मिं गोचरकुसलो च होति, समाधिस्मिं अभिनीहारकुसलो च… सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं गोचरकुसलो च होति समाधिस्मिं अभिनीहारकुसलो च अयं इमेसं चतुन्नं झायीनं…पे… उत्तमो च पवरो चा’’ति. छचत्तालीसमं.
७०८. समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं सक्कच्चकारी…पे…. वित्थारेतब्बं. सत्तचत्तालीसमं.
७०९. समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं सातच्चकारी…पे…. अट्ठचत्तालीसमं.
७१०. समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं सप्पायकारी…पे…. एकूनपञ्ञासमं. (गोचरमूलकं.)
५०-५२. अभिनीहारमूलकसक्कच्चसुत्तादितिकं
७११. सावत्थिनिदानं ¶ … ‘‘समाधिस्मिं अभिनीहारकुसलो होति, न ¶ समाधिस्मिं सक्कच्चकारी… समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं अभिनीहारकुसलो… नेव समाधिस्मिं अभिनीहारकुसलो होति, न च समाधिस्मिं सक्कच्चकारी… समाधिस्मिं अभिनीहारकुसलो च होति, समाधिस्मिं सक्कच्चकारी च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. पञ्ञासमं.
७१२. समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं सातच्चकारी…पे…. एकपञ्ञासमं.
७१३. समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं सप्पायकारी…पे…. द्वेपञ्ञासमं. (अभिनीहारमूलकं.)
५३-५४. सक्कच्चमूलकसातच्चकारीसुत्तादिदुकं
७१४. सावत्थिनिदानं ¶ … ‘‘समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं सातच्चकारी… समाधिस्मिं सातच्चकारी होति, न समाधिस्मिं सक्कच्चकारी ¶ … नेव समाधिस्मिं सक्कच्चकारी होति, न च समाधिस्मिं सातच्चकारी… समाधिस्मिं सक्कच्चकारी च होति, समाधिस्मिं सातच्चकारी च. तत्र, भिक्खवे, य्वायं…पे… उत्तमो च पवरो चा’’ति. तेपञ्ञासमं.
७१५. समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं सप्पायकारी…पे…. चतुपञ्ञासमं.
५५. सातच्चमूलकसप्पायकारीसुत्तं
७१६. सावत्थिनिदानं. ‘‘चतारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे ¶ , एकच्चो झायी समाधिस्मिं सातच्चकारी होति, न समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सप्पायकारी होति, न समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं सातच्चकारी होति, न च समाधिस्मिं सप्पायकारी. इध ¶ पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सातच्चकारी च होति, समाधिस्मिं सप्पायकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं सातच्चकारी च होति समाधिस्मिं सप्पायकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं सातच्चकारी च होति, समाधिस्मिं सप्पायकारी अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति. पञ्चपञ्ञासमं. (यथा पञ्चपञ्ञासं वेय्याकरणानि होन्ति तथा वित्थारेतब्बानि.)
झानसंयुत्तं [समाधिसंयुत्तं (स्या. कं.)] समत्तं.
तस्सुद्दानं –
समाधि ¶ ¶ समापत्ति ठिति च, वुट्ठानं कल्लितारम्मणेन च;
गोचरा अभिनीहारो सक्कच्च, सातच्च अथोपि सप्पायन्ति.
खन्धवग्गो ततियो.
तस्सुद्दानं –
खन्ध राधसंयुत्तञ्च, दिट्ठिओक्कन्त [ओक्कन्ति (सब्बत्थ)] उप्पादा;
किलेस सारिपुत्ता च, नागा सुपण्ण गन्धब्बा;
वलाह वच्छझानन्ति ¶ , खन्धवग्गम्हि तेरसाति.
खन्धवग्गसंयुत्तपाळि निट्ठिता.