📜

१३. झानसंयुत्तं

१. समाधिमूलकसमापत्तिसुत्तं

६६२. सावत्थिनिदानं . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध , भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं समापत्तिकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं समापत्तिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो [पामोक्खो (स्या. कं.) एवमुपरिपि] च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं समापत्तिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. पठमं.

२. समाधिमूलकठितिसुत्तं

६६३. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं ठितिकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति , समाधिस्मिं ठितिकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं ठितिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं ठितिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. दुतियं.

३. समाधिमूलकवुट्ठानसुत्तं

६६४. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं वुट्ठानकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं वुट्ठानकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. ततियं.

४. समाधिमूलककल्लितसुत्तं

६६५. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं कल्लितकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं कल्लितकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं कल्लितकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं कल्लितकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं कल्लितकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. चतुत्थं.

५. समाधिमूलकआरम्मणसुत्तं

६६६. सावत्थिनिदानं . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं आरम्मणकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं आरम्मणकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं आरम्मणकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं आरम्मणकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. पञ्चमं.

६. समाधिमूलकगोचरसुत्तं

६६७. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं गोचरकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं गोचरकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं गोचरकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं गोचरकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. छट्ठं.

७. समाधिमूलकअभिनीहारसुत्तं

६६८. सावत्थिनिदानं . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं अभिनीहारकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं अभिनीहारकुसलो . इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं अभिनीहारकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं अभिनीहारकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. सत्तमं.

८. समाधिमूलकसक्कच्चकारीसुत्तं

६६९. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं सक्कच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं सक्कच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सक्कच्चकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं सक्कच्चकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. अट्ठमं.

९. समाधिमूलकसातच्चकारीसुत्तं

६७०. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सातच्चकारी होति, न समाधिस्मिं समाधिकुसलो. इध पन , भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सातच्चकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सातच्चकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. नवमं.

१०. समाधिमूलकसप्पायकारीसुत्तं

६७१. सावत्थिनिदानं . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो होति, न समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सप्पायकारी होति, न समाधिस्मिं समाधिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समाधिकुसलो होति, न च समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समाधिकुसलो च होति, समाधिस्मिं सप्पायकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समाधिकुसलो च होति समाधिस्मिं सप्पायकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. दसमं. (समाधिमूलकं.)

११. समापत्तिमूलकठितिसुत्तं

६७२. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं ठितिकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं ठितिकुसलो च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं ठितिकुसलो च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं…पे… पवरो चा’’ति. एकादसमं.

१२. समापत्तिमूलकवुट्ठानसुत्तं

६७३. सावत्थिनिदानं . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं वुट्ठानकुसलो च. तत्र, भिक्खवे, य्वायं झायी …पे… पवरो चा’’ति. द्वादसमं.

१३. समापत्तिमूलककल्लितसुत्तं

६७४. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं कल्लितकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं कल्लितकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं कल्लितकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं कल्लितकुसलो च. तत्र…पे… पवरो चा’’ति. तेरसमं.

१४. समापत्तिमूलकआरम्मणसुत्तं

६७५. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं आरम्मणकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं आरम्मणकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं आरम्मणकुसलो च. तत्र…पे… पवरो चा’’ति. चुद्दसमं.

१५. समापत्तिमूलकगोचरसुत्तं

६७६. सावत्थिनिदानं . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं गोचरकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं गोचरकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं गोचरकुसलो च. तत्र…पे… पवरो चा’’ति. पन्नरसमं.

१६. समापत्तिमूलकअभिनीहारसुत्तं

६७७. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं अभिनीहारकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं अभिनीहारकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं अभिनीहारकुसलो च. तत्र…पे… पवरो चा’’ति. सोळसमं.

१७. समापत्तिमूलकसक्कच्चसुत्तं

६७८. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं सक्कच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं सक्कच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं सक्कच्चकारी च. तत्र…पे… पवरो चा’’ति. सत्तरसमं.

१८. समापत्तिमूलकसातच्चसुत्तं

६७९. सावत्थिनिदानं . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सातच्चकारी होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं सातच्चकारी च. तत्र…पे… पवरो चा’’ति. अट्ठारसमं.

१९. समापत्तिमूलकसप्पायकारीसुत्तं

६८०. सावत्थिनिदानं . ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध , भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो होति, न समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सप्पायकारी होति, न समाधिस्मिं समापत्तिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं समापत्तिकुसलो होति, न च समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं समापत्तिकुसलो च होति, समाधिस्मिं सप्पायकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं समापत्तिकुसलो च होति समाधिस्मिं सप्पायकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं समापत्तिकुसलो च होति समाधिस्मिं सप्पायकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. एकूनवीसतिमं. (समापत्तिमूलकं.)

२०-२७. ठितिमूलकवुट्ठानसुत्तादिअट्ठकं

६८१-६८८. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे , एकच्चो झायी समाधिस्मिं ठितिकुसलो होति, न समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति, न समाधिस्मिं ठितिकुसलो. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं ठितिकुसलो होति, न च समाधिस्मिं वुट्ठानकुसलो. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं ठितिकुसलो च होति, समाधिस्मिं वुट्ठानकुसलो च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. वीसतिमं. (पुरिममूलकानि विय याव सत्तवीसतिमा ठितिमूलकसप्पायकारीसुत्ता अट्ठ सुत्तानि पूरेतब्बानि. ठितिमूलकं .)

२८-३४. वुट्ठानमूलककल्लितसुत्तादिसत्तकं

६८९-६९५. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे, एकच्चो झायी समाधिस्मिं वुट्ठानकुसलो होति, न समाधिस्मिं कल्लितकुसलो… समाधिस्मिं कल्लितकुसलो होति, न समाधिस्मिं वुट्ठानकुसलो… नेव समाधिस्मिं वुट्ठानकुसलो होति, न च समाधिस्मिं कल्लितकुसलो… समाधिस्मिं वुट्ठानकुसलो च होति समाधिस्मिं कल्लितकुसलो च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. अट्ठवीसतिमं. (पुरिममूलकानि विय याव चतुत्तिंसतिमा वुट्ठानमूलकसप्पायकारीसुत्ता सत्त सुत्तानि पूरेतब्बानि. वुट्ठानमूलकं.)

३५-४०. कल्लितमूलकआरम्मणसुत्तादिछक्कं

६९६-७०१. सावत्थिनिदानं … ‘‘समाधिस्मिं कल्लितकुसलो होति, न समाधिस्मिं आरम्मणकुसलो… समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं कल्लितकुसलो… नेव समाधिस्मिं कल्लितकुसलो होति, न च समाधिस्मिं आरम्मणकुसलो… समाधिस्मिं कल्लितकुसलो च होति, समाधिस्मिं आरम्मणकुसलो च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. पञ्चतिंसतिमं. (पुरिममूलकानि विय याव चत्तालीसमा कल्लितमूलकसप्पायकारीसुत्ता छ सुत्तानि पूरेतब्बानि. कल्लितमूलकं.)

४१-४५. आरम्मणमूलकगोचरसुत्तादिपञ्चकं

७०२-७०६. सावत्थिनिदानं … ‘‘समाधिस्मिं आरम्मणकुसलो होति, न समाधिस्मिं गोचरकुसलो… समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं आरम्मणकुसलो… नेव समाधिस्मिं आरम्मणकुसलो होति, न च समाधिस्मिं गोचरकुसलो… समाधिस्मिं आरम्मणकुसलो च होति, समाधिस्मिं गोचरकुसलो च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. एकचत्तालीसमं. (पुरिममूलकानि विय याव पञ्चचत्तालीसमा आरम्मणमूलकसप्पायकारीसुत्ता पञ्च सुत्तानि पूरेतब्बानि. आरम्मणमूलकं .)

४६-४९. गोचरमूलकअभिनीहारसुत्तादिचतुक्कं

७०७. सावत्थिनिदानं… ‘‘समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं अभिनीहारकुसलो… समाधिस्मिं अभिनीहारकुसलो होति , न समाधिस्मिं गोचरकुसलो… नेव समाधिस्मिं गोचरकुसलो होति, न च समाधिस्मिं अभिनीहारकुसलो… समाधिस्मिं गोचरकुसलो च होति, समाधिस्मिं अभिनीहारकुसलो च… सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं गोचरकुसलो च होति समाधिस्मिं अभिनीहारकुसलो च अयं इमेसं चतुन्नं झायीनं…पे… उत्तमो च पवरो चा’’ति. छचत्तालीसमं.

७०८. समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं सक्कच्चकारी…पे…. वित्थारेतब्बं. सत्तचत्तालीसमं.

७०९. समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं सातच्चकारी…पे…. अट्ठचत्तालीसमं.

७१०. समाधिस्मिं गोचरकुसलो होति, न समाधिस्मिं सप्पायकारी…पे…. एकूनपञ्ञासमं. (गोचरमूलकं.)

५०-५२. अभिनीहारमूलकसक्कच्चसुत्तादितिकं

७११. सावत्थिनिदानं … ‘‘समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं सक्कच्चकारी… समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं अभिनीहारकुसलो… नेव समाधिस्मिं अभिनीहारकुसलो होति, न च समाधिस्मिं सक्कच्चकारी… समाधिस्मिं अभिनीहारकुसलो च होति, समाधिस्मिं सक्कच्चकारी च. तत्र, भिक्खवे, य्वायं झायी…पे… उत्तमो च पवरो चा’’ति. पञ्ञासमं.

७१२. समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं सातच्चकारी…पे…. एकपञ्ञासमं.

७१३. समाधिस्मिं अभिनीहारकुसलो होति, न समाधिस्मिं सप्पायकारी…पे…. द्वेपञ्ञासमं. (अभिनीहारमूलकं.)

५३-५४. सक्कच्चमूलकसातच्चकारीसुत्तादिदुकं

७१४. सावत्थिनिदानं … ‘‘समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं सातच्चकारी… समाधिस्मिं सातच्चकारी होति, न समाधिस्मिं सक्कच्चकारी … नेव समाधिस्मिं सक्कच्चकारी होति, न च समाधिस्मिं सातच्चकारी… समाधिस्मिं सक्कच्चकारी च होति, समाधिस्मिं सातच्चकारी च. तत्र, भिक्खवे, य्वायं…पे… उत्तमो च पवरो चा’’ति. तेपञ्ञासमं.

७१५. समाधिस्मिं सक्कच्चकारी होति, न समाधिस्मिं सप्पायकारी…पे…. चतुपञ्ञासमं.

५५. सातच्चमूलकसप्पायकारीसुत्तं

७१६. सावत्थिनिदानं. ‘‘चतारोमे, भिक्खवे, झायी. कतमे चत्तारो? इध, भिक्खवे , एकच्चो झायी समाधिस्मिं सातच्चकारी होति, न समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सप्पायकारी होति, न समाधिस्मिं सातच्चकारी. इध पन, भिक्खवे, एकच्चो झायी नेव समाधिस्मिं सातच्चकारी होति, न च समाधिस्मिं सप्पायकारी. इध पन, भिक्खवे, एकच्चो झायी समाधिस्मिं सातच्चकारी च होति, समाधिस्मिं सप्पायकारी च. तत्र, भिक्खवे, य्वायं झायी समाधिस्मिं सातच्चकारी च होति समाधिस्मिं सप्पायकारी च अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च. सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो तत्र अग्गमक्खायति; एवमेव खो, भिक्खवे, य्वायं झायी समाधिस्मिं सातच्चकारी च होति, समाधिस्मिं सप्पायकारी अयं इमेसं चतुन्नं झायीनं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति. पञ्चपञ्ञासमं. (यथा पञ्चपञ्ञासं वेय्याकरणानि होन्ति तथा वित्थारेतब्बानि.)

झानसंयुत्तं [समाधिसंयुत्तं (स्या. कं.)] समत्तं.

तस्सुद्दानं –

समाधि समापत्ति ठिति च, वुट्ठानं कल्लितारम्मणेन च;

गोचरा अभिनीहारो सक्कच्च, सातच्च अथोपि सप्पायन्ति.

खन्धवग्गो ततियो.

तस्सुद्दानं –

खन्ध राधसंयुत्तञ्च, दिट्ठिओक्कन्त [ओक्कन्ति (सब्बत्थ)] उप्पादा;

किलेस सारिपुत्ता च, नागा सुपण्ण गन्धब्बा;

वलाह वच्छझानन्ति , खन्धवग्गम्हि तेरसाति.

खन्धवग्गसंयुत्तपाळि निट्ठिता.