📜
३. दिट्ठिसंयुत्तं
१. सोतापत्तिवग्गो
१. वातसुत्तं
२०६. एकं ¶ ¶ ¶ समयं भगवा सावत्थियं विहरति जेतवने. भगवा एतदवोच ¶ – ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति?
‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा. साधु वत, भन्ते, भगवन्तञ्ञेव पटिभातु एतस्स भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’ति. तं ¶ किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’ ¶ . ‘‘यं पनानिच्चं, दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति? ‘‘नो ¶ हेतं, भन्ते’’.
‘‘वेदना निच्चा वा अनिच्चा वा’’ति… ‘‘सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति ¶ वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं [यमिदं (अञ्ञत्थ)] दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च [इमेसु छसु (सी. स्या. कं. पी.) एवमुपरिपि] ठानेसु कङ्खा पहीना ¶ होति, दुक्खेपिस्स कङ्खा पहीना होति, दुक्खसमुदयेपिस्स कङ्खा पहीना होति, दुक्खनिरोधेपिस्स कङ्खा पहीना होति, दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. पठमं.
२. एतंममसुत्तं
२०७. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे ¶ खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति. वेदनाय सति…पे… सञ्ञाय सति ¶ … सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि ¶ निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो ¶ खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. दुतियं.
३. सोअत्तासुत्तं
२०८. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’’ति? भगवंमूलका ¶ नो, भन्ते, धम्मा…पे….
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’ति ¶ . वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं भन्ते’’…पे… अपि नु तं अनुपादाय एवं ¶ दिट्ठि उप्पज्जेय्य – ‘सो अत्ता…पे… अविपरिणामधम्मो’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सो अत्ता…पे… अविपरिणामधम्मो’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सो अत्ता, सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. ततियं.
४. नोचमेसियासुत्तं
२०९. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे ¶ भविस्सती’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे….
‘‘रूपे ¶ खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स ¶ एवं दिट्ठि उप्पज्जति – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति. वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नो चस्सं, नो च मे सिया, नाभविस्स, न मे भविस्सती’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. चतुत्थं.
५. नत्थिदिन्नसुत्तं
२१०. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं ¶ [सुक्कटदुक्कटानं (सी. पी.)] कम्मानं फलं विपाको; नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका; नत्थि लोके ¶ समणब्राह्मणा सम्मग्गता [समग्गता (क.)] सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ति. चातुमहाभूतिको [चातुम्महाभूतिको (सी. स्या. कं. पी.)] अयं पुरिसो यदा ¶ कालङ्करोति पथवी पथवीकायं अनुपेति अनुपगच्छति, आपो आपोकायं अनुपेति अनुपगच्छति, तेजो तेजोकायं अनुपेति अनुपगच्छति, वायो वायोकायं अनुपेति अनुपगच्छति. आकासं इन्द्रियानि सङ्कमन्ति. आसन्दिपञ्चमा पुरिसा मतं आदाय गच्छन्ति. याव आळाहना पदानि पञ्ञायन्ति. कापोतकानि अट्ठीनि भवन्ति. भस्सन्ता आहुतियो. दत्तुपञ्ञत्तं यदिदं दानं [दत्तुपञ्ञत्तमिदं दानं नाम (सब्बत्थ)]. तेसं तुच्छं मुसा विलापो ये केचि अत्थिकवादं वदन्ति. बाले च पण्डिते च कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति ¶ , विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… कायस्स ¶ भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि दिन्नं, नत्थि यिट्ठं…पे… ये केचि अत्थिकवादं ¶ वदन्ति; बाले च पण्डिते च कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स ¶ कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे ¶ , अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. पञ्चमं.
६. करोतोसुत्तं
२११. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘करोतो कारयतो छिन्दतो छेदापयतो पचतो पाचापयतो सोचतो सोचापयतो किलमतो किलमापयतो फन्दतो फन्दापयतो पाणमतिपातयतो अदिन्नं आदियतो सन्धिं छिन्दतो निल्लोपं हरतो एकागारिकं करोतो परिपन्थे तिट्ठतो परदारं गच्छतो मुसा भणतो करोतो न करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकमंसखलं एकमंसपुञ्जं करेय्य, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. दक्खिणं चेपि गङ्गाय तीरं गच्छेय्य; हनन्तो ¶ घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचेन्तो, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. उत्तरं चेपि गङ्गाय तीरं गच्छेय्य; ददन्तो दापेन्तो यजन्तो यजापेन्तो, नत्थि ततोनिदानं पुञ्ञं, नत्थि पुञ्ञस्स आगमो. दानेन दमेन संयमेन सच्चवज्जेन नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’’ति. भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘करोतो कारयतो…पे… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे ¶ सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘करोतो कारयतो…पे… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’’ति.
‘‘तं ¶ किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘करोतो…पे… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘करोतो कारयतो ¶ …पे… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘करोतो कारयतो…पे… नत्थि पुञ्ञं नत्थि पुञ्ञस्स आगमो’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. छट्ठं.
७. हेतुसुत्तं
२१२. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि हेतु, नत्थि पच्चयो सत्तानं ¶ संकिलेसाय. अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति. नत्थि हेतु, नत्थि पच्चयो सत्तानं विसुद्धिया. अहेतू अप्पच्चया सत्ता विसुज्झन्ति. नत्थि बलं नत्थि वीरियं नत्थि पुरिसथामो नत्थि पुरिसपरक्कमो. सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अवीरिया नियतिसङ्गतिभावपरिणता छस्वेवाभिजातीसु सुखदुक्खं पटिसंवेदेन्ती’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि हेतु, नत्थि पच्चयो…पे… सुखदुक्खं पटिसंवेदेन्ती’ति ¶ . वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नत्थि हेतु, नत्थि पच्चयो…पे… सुखदुक्खं पटिसंवेदेन्ती’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि हेतु, नत्थि पच्चयो…पे… सुखदुक्खं पटिसंवेदेन्ती’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि हेतु, नत्थि पच्चयो…पे… सुखदुक्खं पटिसंवेदेन्ती’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि ¶ नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नत्थि हेतु नत्थि पच्चयो…पे… सुखदुक्खं पटिसंवेदेन्ती’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो ¶ खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति ¶ …पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. सत्तमं.
८. महादिट्ठिसुत्तं
२१३. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सत्तिमे काया अकटा, अकटविधा, अनिम्मिता, अनिम्माता, वञ्झा, कूटट्ठा, एसिकट्ठायिट्ठिता; ते न इञ्जन्ति, न विपरिणमन्ति [न विपरिणामेन्ति (पी. क.)], न अञ्ञमञ्ञं ¶ ब्याबाधेन्ति; नालं अञ्ञमञ्ञस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा. कतमे सत्त? पथवीकायो, आपोकायो, तेजोकायो, वायोकायो, सुखे, दुक्खे, जीवे सत्तमे. इमे सत्त [जीवे. सत्तिमे (बहूसु)] काया अकटा, अकटविधा, अनिम्मिता, अनिम्माता, वञ्झा, कूटट्ठा एसिकट्ठायिट्ठिता; ते न इञ्जन्ति, न विपरिणमन्ति, न अञ्ञमञ्ञं ब्याबाधेन्ति; नालं अञ्ञमञ्ञस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा. योपि तिण्हेन सत्थेन सीसं छिन्दति, न सोपि कञ्चि [न कोचि कञ्चि (सी. स्या. कं.), न कोचि तं (पी. क.)] जीविता वोरोपेति; सत्तन्नंत्वेव कायानमन्तरेन सत्थं विवरमनुपविसति [विवरमनुपतति (कत्थचि) दीघमज्झिमेसुपि]. चुद्दस खो पनिमानि योनिपमुखसतसहस्सानि सट्ठि च सतानि छ च सतानि पञ्च च कम्मुनो सतानि पञ्च च कम्मानि, तीणि च कम्मानि ¶ , कम्मे च अड्ढकम्मे च द्वट्ठिपटिपदा, द्वट्ठन्तरकप्पा, छळाभिजातियो, अट्ठपुरिसभूमियो, एकूनपञ्ञास आजीवकसते, एकूनपञ्ञास परिब्बाजकसते, एकूनपञ्ञास नागवाससते, वीसे इन्द्रियसते, तिंसे निरयसते, छत्तिंसरजोधातुयो, सत्त सञ्ञीगब्भा, सत्त असञ्ञीगब्भा, सत्त निगण्ठिगब्भा, सत्त देवा ¶ , सत्त मानुसा, सत्त पेसाचा, सत्त सरा, सत्त पवुटा [सपुटा (क.), पवुधा (पी.)], सत्त पपाता, सत्त च पपातसतानि, सत्त सुपिना, सत्त सुपिनसतानि, चुल्लासीति महाकप्पिनो [महाकप्पुनो (सी. पी.)] सतसहस्सानि, यानि बाले च पण्डिते च सन्धावित्वा ¶ संसरित्वा दुक्खस्सन्तं करिस्सन्ति. तत्थ नत्थि इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा अपरिपक्कं वा कम्मं परिपाचेस्सामि; परिपक्कं वा कम्मं फुस्स फुस्स ब्यन्तीकरिस्सामीति हेवं नत्थि दोणमिते सुखदुक्खे परियन्तकते संसारे, नत्थि हायनवड्ढने, नत्थि उक्कंसावकंसे. सेय्यथापि नाम सुत्तगुळे खित्ते निब्बेठियमानमेव पलेति; एवमेव बाले च पण्डिते च निब्बेठियमाना सुखदुक्खं पलेन्ती’’’ति?
भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सत्तिमे काया अकटा, अकटविधा…पे… सुखदुक्खं पलेन्ती’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं ¶ अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सत्तिमे काया अकटा, अकटविधा…पे… सुखदुक्खं पलेन्ती’’’ति. ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… ¶ ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सत्तिमे काया अकटा अकटविधा…पे… सुखदुक्खं पलेन्ती’’’ति? ‘‘नो ¶ हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सत्तिमे काया अकटा अकटविधा…पे… निब्बेठियमाना सुखदुक्खं पलेन्ती’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. अट्ठमं.
९. सस्सतदिट्ठिसुत्तं
२१४. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सस्सतो लोको’’’ति? भगवंमूलका ¶ नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सस्सतो लोको’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे ¶ सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘सस्सतो लोको’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सस्सतो लोको’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना ¶ … सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सस्सतो लोको’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं ¶ विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘सस्सतो लोको’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. नवमं.
१०. असस्सतदिट्ठिसुत्तं
२१५. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘असस्सतो लोको’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति…पे… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – असस्सतो लोकोति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते…पे… अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘असस्सतो लोको’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो ¶ खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति…पे… दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. दसमं.
११. अन्तवासुत्तं
२१६. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अन्तवा लोको’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… नियतो सम्बोधिपरायनो’’ति. एकादसमं.
१२. अनन्तवासुत्तं
२१७. सावत्थिनिदानं ¶ ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अनन्तवा लोको’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ¶ नियतो सम्बोधिपरायनो’’ति. द्वादसमं.
१३. तंजीवंतंसरीरंसुत्तं
२१८. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘तं जीवं तं सरीर’’’न्ति? भगवंमूलका नो, भन्ते, धम्मा…पे… नियतो सम्बोधिपरायनो’’ति. तेरसमं.
१४. अञ्ञंजीवंअञ्ञंसरीरंसुत्तं
२१९. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अञ्ञं जीवं अञ्ञं सरीर’’’न्ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ¶ नियतो सम्बोधिपरायनो’’ति. चुद्दसमं.
१५. होतितथागतोसुत्तं
२२०. सावत्थिनिदानं. ‘‘किस्मिं नु खो भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… नियतो सम्बोधिपरायनो’’ति. पन्नरसमं.
१६. नहोतितथागतोसुत्तं
२२१. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स ¶ एवं दिट्ठि उप्पज्जति – ‘न होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… नियतो सम्बोधिपरायनो’’ति. सोळसमं.
१७. होतिचनचहोतितथागतोसुत्तं
२२२. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय ¶ , किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘होति च न च होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… नियतो सम्बोधिपरायनो’’ति. सत्तरसमं.
१८. नेवहोतिननहोतितथागतोसुत्तं
२२३. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे ¶ खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’ति…पे….
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नेव होति, न न होति तथागतो परं मरणा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘यम्पिदं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा तम्पि निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘यतो खो, भिक्खवे, अरियसावकस्स इमेसु च ठानेसु कङ्खा पहीना होति, दुक्खेपिस्स कङ्खा पहीना होति, दुक्खसमुदयेपिस्स कङ्खा पहीना होति, दुक्खनिरोधेपिस्स कङ्खा पहीना होति, दुक्खनिरोधगामिनिया पटिपदायपिस्स कङ्खा पहीना होति – अयं वुच्चति, भिक्खवे, अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’ति. अट्ठारसमं ¶ .
सोतापत्तिवग्गो.
अट्ठारसवेय्याकरणं निट्ठितं.
तस्सुद्दानं –
वातं ¶ ¶ एतं मम, सो अत्ता नो च मे सिया;
नत्थि करोतो हेतु च, महादिट्ठेन अट्ठमं.
सस्सतो लोको च, असस्सतो च अन्तवा च;
अनन्तवा च तं जीवं तं सरीरन्ति;
अञ्ञं जीवं अञ्ञं सरीरन्ति च.
होति तथागतो परं मरणाति;
न होति तथागतो परं मरणाति;
नेव होति न न होति तथागतो परं मरणाति.
२. दुतियगमनवग्गो
१. वातसुत्तं
२२४. सावत्थिनिदानं ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा, एसिकट्ठायिट्ठिता’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’ति. वेदनाय सति…पे… सञ्ञाय सति…पे… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति.
‘‘तं ¶ किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं ¶ , भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति? ‘‘नो ¶ हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा, एसिकट्ठायिट्ठिता’’’ति. पठमं.
२२५-२४०. (पुरिमवग्गे विय अट्ठारस वेय्याकरणानि वित्थारेतब्बानीति ¶ .) सत्तरसमं.
१८. नेवहोतिननहोतिसुत्तं
२४१. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति न न होति तथागतो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’ति. वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति.
‘‘तं ¶ किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति. ‘‘वेदना… सञ्ञा ¶ … सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘नेव होति, न न होति तथागतो परं मरणा’’’ति. अट्ठारसमं.
१९. रूपीअत्तासुत्तं
२४२. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय ¶ , किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘रूपी अत्ता होति, अरोगो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘रूपी अत्ता होति, अरोगो परं मरणा’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘रूपी अत्ता होति, अरोगो परं मरणा’’’ति.
‘‘तं ¶ किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘रूपी अत्ता होति, अरोगो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘रूपी ¶ अत्ता होति, अरोगो परं मरणा’’’ति? ‘‘वेदना…पे… ¶ ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘रूपी अत्ता होति, अरोगो परं मरणा’’’ति. एकूनवीसतिमं.
२०. अरूपीअत्तासुत्तं
२४३. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अरूपी अत्ता होति अरोगो परं मरणा’’’ति? (पेय्यालो) वीसतिमं.
२१. रूपीचअरूपीचअत्तासुत्तं
२४४. सावत्थिनिदानं. ‘‘रूपी च अरूपी च अत्ता होति अरोगो परं मरणा’’ति…पे…. एकवीसतिमं.
२२. नेवरूपीनारूपीअत्तासुत्तं
२४५. ‘‘नेव रूपी नारूपी अत्ता होति अरोगो परं मरणा’’ति…पे…. बावीसतिमं.
२३. एकन्तसुखीसुत्तं
२४६. ‘‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’’ति…पे…. तेवीसतिमं.
२४. एकन्तदुक्खीसुत्तं
२४७. ‘‘एकन्तदुक्खी ¶ ¶ अत्ता होति अरोगो परं मरणा’’ति…पे…. चतुवीसतिमं.
२५. सुखदुक्खीसुत्तं
२४८. ‘‘सुखदुक्खी अत्ता होति अरोगो परं मरणा’’ति…पे…. पञ्चवीसतिमं.
२६. अदुक्खमसुखीसुत्तं
२४९. ‘‘अदुक्खमसुखी ¶ अत्ता होति अरोगो परं मरणा’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’ति. वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता ¶ होति अरोगो परं मरणा’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे ¶ , दुक्खे सति, दुक्खं उपादाय, दुक्खं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति. छब्बीसतिमं.
दुतियपेय्यालो.
तस्सुद्दानं –
वातं एतं मम सो, अत्ता नो च मे सिया;
नत्थि करोतो हेतु च, महादिट्ठेन अट्ठमं.
सस्सतो असस्सतो ¶ चेव, अन्तानन्तवा च वुच्चति;
तं जीवं अञ्ञं जीवञ्च, तथागतेन चत्तारो.
रूपी अत्ता होति, अरूपी च अत्ता होति;
रूपी च अरूपी च अत्ता होति;
नेव रूपी नारूपी अत्ता होति, एकन्तसुखी अत्ता होति.
एकन्तदुक्खी अत्ता होति, सुखदुक्खी अत्ता होति;
अदुक्खमसुखी अत्ता होति, अरोगो परं मरणाति;
इमे छब्बीसति सुत्ता, दुतियवारेन देसिता.
३. ततियगमनवग्गो
१. नवातसुत्तं
२५०. सावत्थिनिदानं ¶ ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो ¶ विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे….
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – न वाता वायन्ति…पे… वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, यदनिच्चं तं दुक्खं. तस्मिं सति, तदुपादाय, एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं ¶ , भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, यदनिच्चं तं दुक्खं. तस्मिं सति, तदुपादाय एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति. पठमं.
२५१-२७४. (दुतियवग्गे विय चतुवीसति सुत्तानि पूरेतब्बानि.) पञ्चवीसतिमं.
२६. अदुक्खमसुखीसुत्तं
२७५. सावत्थिनिदानं ¶ ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे….
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’ति. वेदनाय सति ¶ …पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति, अरोगो परं मरणा’’’ति.
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं, अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, यदनिच्चं तं दुक्खं. तस्मिं सति, तदुपादाय एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति. ‘‘वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे… विपरिणामधम्मं ¶ , अपि नु तं अनुपादाय एवं दिट्ठि उप्पज्जेय्य – ‘अदुक्खमसुखी अत्ता होति, अरोगो परं मरणा’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘इति खो, भिक्खवे, यदनिच्चं तं दुक्खं. तस्मिं सति, तदुपादाय एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति अरोगो परं मरणा’’’ति. छब्बीसतिमं.
ततियपेय्यालो.
४. चतुत्थगमनवग्गो
१. नवातसुत्तं
२७६. सावत्थिनिदानं ¶ ¶ . ‘‘किस्मिं नु खो, भिक्खवे, सति किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति, न नज्जो सन्दन्ति ¶ , न गब्भिनियो विजायन्ति, न चन्दिमसूरिया उदेन्ति वा अपेन्ति वा एसिकट्ठायिट्ठिता’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे….
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’ति. वेदनाय सति…पे… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘न वाता वायन्ति…पे… एसिकट्ठायिट्ठिता’’’ति. ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना ¶ … सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘तस्मातिह ¶ , भिक्खवे, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा, ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं – ‘नेतं मम ¶ , नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं.
‘‘एवं पस्सं…पे… नापरं इत्थत्तायाति पजानाती’’ति. पठमं.
२७७-३००. (दुतियवग्गे विय चतुवीसति सुत्तानि पूरेतब्बानि.) पञ्चवीसतिमं.
२६. अदुक्खमसुखीसुत्तं
३०१. सावत्थिनिदानं. ‘‘किस्मिं नु खो, भिक्खवे, सति, किं उपादाय, किं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति, अरोगो परं मरणा’’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे….
‘‘रूपे खो, भिक्खवे, सति, रूपं उपादाय, रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति, अरोगो परं मरणा’ति. वेदनाय सति… सञ्ञाय सति… सङ्खारेसु सति… विञ्ञाणे सति, विञ्ञाणं उपादाय, विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति – ‘अदुक्खमसुखी अत्ता होति, अरोगो परं मरणा’’’ति.
‘‘तं ¶ किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’ ¶ . ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते ¶ ’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं ¶ विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’.
‘‘तस्मातिह, भिक्खवे, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा, ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं.
‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं ¶ , नापरं इत्थत्ताया’ति पजानाती’’ति. छब्बीसतिमं.
तस्सुद्दानं –
पुरिमगमने अट्ठारस वेय्याकरणा;
दुतियगमने छब्बीसं वित्थारेतब्बानि.
ततियगमने ¶ छब्बीसं वित्थारेतब्बानि;
चतुत्थगमने छब्बीसं वित्थारेतब्बानि.
दिट्ठिसंयुत्तं समत्तं.