📜

४. ओक्कन्तसंयुत्तं

१. चक्खुसुत्तं

३०२. सावत्थिनिदानं . ‘‘चक्खुं, भिक्खवे, अनिच्चं विपरिणामि अञ्ञथाभावि; सोतं अनिच्चं विपरिणामि अञ्ञथाभावि; घानं अनिच्चं विपरिणामि अञ्ञथाभावि; जिव्हा अनिच्चा विपरिणामी अञ्ञथाभावी [विपरिणामिनी अञ्ञथाभाविनी (?)]; कायो अनिच्चो विपरिणामी अञ्ञथाभावी; मनो अनिच्चो विपरिणामी अञ्ञथाभावी. यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति – अयं वुच्चति सद्धानुसारी, ओक्कन्तो सम्मत्तनियामं, सप्पुरिसभूमिं ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जेय्य; अभब्बो च [अभब्बोव (सी. स्या. कं.)] ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’’.

‘‘यस्स खो, भिक्खवे, इमे धम्मा एवं पञ्ञाय मत्तसो निज्झानं खमन्ति, अयं वुच्चति – ‘धम्मानुसारी, ओक्कन्तो सम्मत्तनियामं, सप्पुरिसभूमिं ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जेय्य; अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’. यो, भिक्खवे, इमे धम्मे एवं पजानाति एवं पस्सति, अयं वुच्चति – ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’’ति. पठमं.

२. रूपसुत्तं

३०३. सावत्थिनिदानं. ‘‘रूपा, भिक्खवे, अनिच्चा विपरिणामिनो अञ्ञथाभाविनो; सद्दा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो; गन्धा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो ; रसा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो; फोट्ठब्बा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो; धम्मा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो. यो , भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति सद्धानुसारी, ओक्कन्तो सम्मत्तनियामं, सप्पुरिसभूमिं ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जेय्य; अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’’.

‘‘यस्स खो, भिक्खवे, इमे धम्मा एवं पञ्ञाय मत्तसो निज्झानं खमन्ति, अयं वुच्चति – ‘धम्मानुसारी, ओक्कन्तो सम्मत्तनियामं, सप्पुरिसभूमिं ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जेय्य; अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’. यो, भिक्खवे, इमे धम्मे एवं पजानाति एवं पस्सति, अयं वुच्चति – ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’’ति. दुतियं.

३. विञ्ञाणसुत्तं

३०४. सावत्थिनिदानं. ‘‘चक्खुविञ्ञाणं, भिक्खवे, अनिच्चं विपरिणामि अञ्ञथाभावि; सोतविञ्ञाणं… घानविञ्ञाणं… जिव्हाविञ्ञाणं… कायविञ्ञाणं… मनोविञ्ञाणं अनिच्चं विपरिणामि अञ्ञथाभावि. यो भिक्खवे…पे… सम्बोधिपरायनो’’ति. ततियं.

४. सम्फस्ससुत्तं

३०५. सावत्थिनिदानं. ‘‘चक्खुसम्फस्सो, भिक्खवे, अनिच्चो विपरिणामी अञ्ञथाभावी ; सोतसम्फस्सो… घानसम्फस्सो… जिव्हासम्फस्सो… कायसम्फस्सो… मनोसम्फस्सो अनिच्चो विपरिणामी अञ्ञथाभावी. यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे… सम्बोधिपरायनो’’’ति. चतुत्थं.

५. सम्फस्सजासुत्तं

३०६. सावत्थिनिदानं . ‘‘चक्खुसम्फस्सजा, भिक्खवे, वेदना अनिच्चा विपरिणामी अञ्ञथाभावी; सोतसम्फस्सजा वेदना…पे… घानसम्फस्सजा वेदना…पे… जिव्हासम्फस्सजा वेदना…पे… कायसम्फस्सजा वेदना…पे… मनोसम्फस्सजा वेदना अनिच्चा विपरिणामी अञ्ञथाभावी. यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे… सम्बोधिपरायनो’’’ति. पञ्चमं.

६. रूपसञ्ञासुत्तं

३०७. सावत्थिनिदानं . ‘‘रूपसञ्ञा, भिक्खवे, अनिच्चा विपरिणामी अञ्ञथाभावी; सद्दसञ्ञा… गन्धसञ्ञा… रससञ्ञा… फोट्ठब्बसञ्ञा… धम्मसञ्ञा अनिच्चा विपरिणामी अञ्ञथाभावी. यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे… सम्बोधिपरायनो’’’ति. छट्ठं.

७. रूपसञ्चेतनासुत्तं

३०८. सावत्थिनिदानं. ‘‘रूपसञ्चेतना, भिक्खवे, अनिच्चा विपरिणामी अञ्ञथाभावी; सद्दसञ्चेतना… गन्धसञ्चेतना… रससञ्चेतना… फोट्ठब्बसञ्चेतना… धम्मसञ्चेतना अनिच्चा विपरिणामी अञ्ञथाभावी. यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे… सम्बोधिपरायनो’’’ति. सत्तमं.

८. रूपतण्हासुत्तं

३०९. सावत्थिनिदानं . ‘‘रूपतण्हा, भिक्खवे, अनिच्चा विपरिणामी अञ्ञथाभावी; सद्दतण्हा… गन्धतण्हा… रसतण्हा… फोट्ठब्बतण्हा… धम्मतण्हा अनिच्चा विपरिणामी अञ्ञथाभावी . यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे… सम्बोधिपरायनो’’’ति. अट्ठमं.

९. पथवीधातुसुत्तं

३१०. सावत्थिनिदानं. ‘‘पथवीधातु, भिक्खवे, अनिच्चा विपरिणामी अञ्ञथाभावी; आपोधातु… तेजोधातु… वायोधातु… आकासधातु… विञ्ञाणधातु अनिच्चा विपरिणामी अञ्ञथाभावी. यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति ‘सद्धानुसारी…पे… सम्बोधिपरायनो’’’ति. नवमं.

१०. खन्धसुत्तं

३११. सावत्थिनिदानं. ‘‘रूपं, भिक्खवे, अनिच्चं विपरिणामि अञ्ञथाभावि; वेदना अनिच्चा विपरिणामी अञ्ञथाभावी; सञ्ञा… सङ्खारा अनिच्चा विपरिणामिनो अञ्ञथाभाविनो; विञ्ञाणं अनिच्चं विपरिणामि अञ्ञथाभावि . यो, भिक्खवे, इमे धम्मे एवं सद्दहति अधिमुच्चति, अयं वुच्चति सद्धानुसारी, ओक्कन्तो सम्मत्तनियामं , सप्पुरिसभूमिं ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जेय्य; अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’’.

‘‘यस्स खो, भिक्खवे, इमे धम्मा एवं पञ्ञाय मत्तसो निज्झानं खमन्ति, अयं वुच्चति – ‘धम्मानुसारी, ओक्कन्तो सम्मत्तनियामं, सप्पुरिसभूमिं ओक्कन्तो, वीतिवत्तो पुथुज्जनभूमिं; अभब्बो तं कम्मं कातुं, यं कम्मं कत्वा निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जेय्य; अभब्बो च ताव कालं कातुं याव न सोतापत्तिफलं सच्छिकरोति’. यो, भिक्खवे, इमे धम्मे एवं पजानाति एवं पस्सति, अयं वुच्चति – ‘सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो’’’ति. दसमं.

ओक्कन्तसंयुत्तं [ओक्कन्तिकसंयुत्तं (पी. क.)] समत्तं.

तस्सुद्दानं –

चक्खु रूपञ्च विञ्ञाणं, फस्सो च वेदनाय च;

सञ्ञा च चेतना तण्हा, धातु खन्धेन ते दसाति.