📜

५. उप्पादसंयुत्तं

१. चक्खुसुत्तं

३१२. सावत्थिनिदानं . ‘‘यो खो, भिक्खवे, चक्खुस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो सोतस्स उप्पादो ठिति…पे… यो घानस्स उप्पादो ठिति… यो जिव्हाय उप्पादो ठिति… यो कायस्स उप्पादो ठिति… यो मनस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो च, भिक्खवे, चक्खुस्स निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो. यो सोतस्स निरोधो…पे… यो घानस्स निरोधो… यो जिव्हाय निरोधो… यो कायस्स निरोधो… यो मनस्स निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. पठमं.

२. रूपसुत्तं

३१३. सावत्थिनिदानं. ‘‘यो खो, भिक्खवे, रूपानं उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो सद्दानं… यो गन्धानं… यो रसानं… यो फोट्ठब्बानं… यो धम्मानं उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो च खो, भिक्खवे, रूपानं निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो. यो सद्दानं… यो गन्धानं… यो रसानं… यो फोट्ठब्बानं… यो धम्मानं निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. दुतियं.

३. विञ्ञाणसुत्तं

३१४. सावत्थिनिदानं . ‘‘यो खो, भिक्खवे, चक्खुविञ्ञाणस्स उप्पादो ठिति…पे… जरामरणस्स पातुभावो…पे… यो मनोविञ्ञाणस्स उप्पादो ठिति…पे… जरामरणस्स पातुभावो. यो च खो, भिक्खवे, चक्खुविञ्ञाणस्स निरोधो…पे… जरामरणस्स अत्थङ्गमो…पे… यो मनोविञ्ञाणस्स निरोधो…पे… जरामरणस्स अत्थङ्गमो’’ति. ततियं.

४. सम्फस्ससुत्तं

३१५. सावत्थिनिदानं . ‘‘यो खो, भिक्खवे, चक्खुसम्फस्सस्स उप्पादो ठिति…पे… जरामरणस्स पातुभावो…पे… यो मनोसम्फस्सस्स उप्पादो ठिति…पे… जरामरणस्स पातुभावो. यो च खो, भिक्खवे, चक्खुसम्फस्सस्स निरोधो…पे… जरामरणस्स अत्थङ्गमो…पे… यो मनोसम्फस्सस्स निरोधो…पे… जरामरणस्स अत्थङ्गमो’’ति. चतुत्थं.

५. सम्फस्सजसुत्तं

३१६. सावत्थिनिदानं. ‘‘यो खो, भिक्खवे, चक्खुसम्फस्सजाय वेदनाय उप्पादो ठिति…पे… जरामरणस्स पातुभावो…पे….

यो मनोसम्फस्सजाय वेदनाय उप्पादो ठिति…पे… जरामरणस्स पातुभावो. यो च खो, भिक्खवे, चक्खुसम्फस्सजाय वेदनाय निरोधो वूपसमो…पे… जरामरणस्स अत्थङ्गमो…पे… यो मनोसम्फस्सजाय वेदनाय निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. पञ्चमं.

६. सञ्ञासुत्तं

३१७. सावत्थिनिदानं. ‘‘यो खो, भिक्खवे, रूपसञ्ञाय उप्पादो ठिति…पे… जरामरणस्स पातुभावो…पे… यो धम्मसञ्ञाय उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो च खो, भिक्खवे, रूपसञ्ञाय निरोधो…पे… जरामरणस्स अत्थङ्गमो…पे… यो धम्मसञ्ञाय निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. छट्ठं.

७. सञ्चेतनासुत्तं

३१८. सावत्थिनिदानं . ‘‘यो खो, भिक्खवे, रूपसञ्चेतनाय उप्पादो ठिति…पे… जरामरणस्स पातुभावो…पे… यो धम्मसञ्चेतनाय उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो च खो, भिक्खवे, रूपसञ्चेतनाय निरोधो…पे… जरामरणस्स अत्थङ्गमो…पे… यो धम्मसञ्चेतनाय निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. सत्तमं.

८. तण्हासुत्तं

३१९. सावत्थिनिदानं . ‘‘यो खो, भिक्खवे, रूपतण्हाय उप्पादो ठिति…पे… जरामरणस्स पातुभावो…पे… यो धम्मतण्हाय उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो च खो, भिक्खवे, रूपतण्हाय निरोधो…पे… जरामरणस्स अत्थङ्गमो…पे… यो धम्मतण्हाय निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. अट्ठमं.

९. धातुसुत्तं

३२०. सावत्थिनिदानं. ‘‘यो खो, भिक्खवे, पथवीधातुया उप्पादो ठिति अभिनिब्बत्ति पातुभावो…पे… जरामरणस्स पातुभावो; यो आपोधातुया… यो तेजोधातुया… यो वायोधातुया… यो आकासधातुया… यो विञ्ञाणधातुया उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो च खो, भिक्खवे, पथवीधातुया निरोधो…पे… जरामरणस्स अत्थङ्गमो; यो आपोधातुया निरोधो… यो तेजोधातुया निरोधो… यो वायोधातुया निरोधो… यो आकासधातुया निरोधो… यो विञ्ञाणधातुया निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. नवमं.

१०. खन्धसुत्तं

३२१. सावत्थिनिदानं . ‘‘यो खो, भिक्खवे, रूपस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो वेदनाय… यो सञ्ञाय… यो सङ्खारानं… यो विञ्ञाणस्स उप्पादो ठिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो, रोगानं ठिति, जरामरणस्स पातुभावो. यो च खो, भिक्खवे, रूपस्स निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो. यो वेदनाय… यो सञ्ञाय… यो सङ्खारानं… यो विञ्ञाणस्स निरोधो वूपसमो अत्थङ्गमो, दुक्खस्सेसो निरोधो, रोगानं वूपसमो, जरामरणस्स अत्थङ्गमो’’ति. दसमं.

उप्पादसंयुत्तं समत्तं.

तस्सुद्दानं –

चक्खु रूपञ्च विञ्ञाणं, फस्सो च वेदनाय च;

सञ्ञा च चेतना तण्हा, धातु खन्धेन ते दसाति.