📜

७. सारिपुत्तसंयुत्तं

१. विवेकजसुत्तं

३३२. एकं समयं आयस्मा सारिपुत्तो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन अन्धवनं तेनुपसङ्कमि दिवाविहाराय. अन्धवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि.

अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येन जेतवनं अनाथपिण्डिकस्स आरामो तेनुपसङ्कमि. अद्दसा खो आयस्मा आनन्दो आयस्मन्तं सारिपुत्तं दूरतोव आगच्छन्तं. दिस्वान आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘विप्पसन्नानि खो ते, आवुसो सारिपुत्त, इन्द्रियानि; परिसुद्धो मुखवण्णो परियोदातो. कतमेनायस्मा सारिपुत्तो अज्ज विहारेन विहासी’’ति?

‘‘इधाहं, आवुसो, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, न एवं होति – ‘अहं पठमं झानं समापज्जामी’ति वा ‘अहं पठमं झानं समापन्नो’ति वा ‘अहं पठमा झाना वुट्ठितो’ति वा’’ति. ‘‘तथा हि पनायस्मतो सारिपुत्तस्स दीघरत्तं अहङ्कारममङ्कारमानानुसया सुसमूहता. तस्मा आयस्मतो सारिपुत्तस्स न एवं होति – ‘अहं पठमं झानं समापज्जामी’ति वा ‘अहं पठमं झानं समापन्नो’ति वा ‘अहं पठमा झाना वुट्ठितो’ति वा’’ति. पठमं.

२. अवितक्कसुत्तं

३३३. सावत्थिनिदानं . अद्दसा खो आयस्मा आनन्दो…पे… आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘विप्पसन्नानि खो ते, आवुसो सारिपुत्त, इन्द्रियानि; परिसुद्धो मुखवण्णो परियोदातो. कतमेनायस्मा सारिपुत्तो अज्ज विहारेन विहासी’’ति?

‘‘इधाहं , आवुसो, वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, न एवं होति – ‘अहं दुतियं झानं समापज्जामी’ति वा ‘अहं दुतियं झानं समापन्नो’ति वा ‘अहं दुतिया झाना वुट्ठितो’ति वा’’ति. ‘‘तथा हि पनायस्मतो सारिपुत्तस्स दीघरत्तं अहङ्कारममङ्कारमानानुसया सुसमूहता. तस्मा आयस्मतो सारिपुत्तस्स न एवं होति – ‘अहं दुतियं झानं समापज्जामी’ति वा ‘अहं दुतियं झानं समापन्नो’ति वा ‘अहं दुतिया झाना वुट्ठितो’ति वा’’ति. दुतियं.

३. पीतिसुत्तं

३३४. सावत्थिनिदानं. अद्दसा खो आयस्मा आनन्दो…पे… ‘‘विप्पसन्नानि खो ते, आवुसो सारिपुत्त, इन्द्रियानि; परिसुद्धो मुखवण्णो परियोदातो. कतमेनायस्मा सारिपुत्तो अज्ज विहारेन विहासी’’ति?

‘‘इधाहं, आवुसो, पीतिया च विरागा उपेक्खको च विहासिं सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेमि; यं तं अरिया आचिक्खन्ति ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, न एवं होति – ‘अहं ततियं झानं समापज्जामी’ति वा ‘अहं ततियं झानं समापन्नो’ति वा ‘अहं ततिया झाना वुट्ठितो’ति वा’’ति. ‘‘तथा हि पनायस्मतो सारिपुत्तस्स दीघरत्तं अहङ्कारममङ्कारमानानुसया सुसमूहता. तस्मा आयस्मतो सारिपुत्तस्स न एवं होति – ‘अहं ततियं झानं समापज्जामी’ति वा ‘अहं ततियं झानं समापन्नो’ति वा ‘अहं ततिया झाना वुट्ठितो’ति वा’’ति. ततियं.

४. उपेक्खासुत्तं

३३५. सावत्थिनिदानं . अद्दसा खो आयस्मा आनन्दो…पे… ‘‘विप्पसन्नानि खो ते, आवुसो सारिपुत्त, इन्द्रियानि; परिसुद्धो मुखवण्णो परियोदातो. कतमेनायस्मा सारिपुत्तो अज्ज विहारेन विहासी’’ति?

‘‘इधाहं, आवुसो, सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, न एवं होति – ‘अहं चतुत्थं झानं समापज्जामी’ति वा ‘अहं चतुत्थं झानं समापन्नो’ति वा ‘अहं चतुत्था झाना वुट्ठितो’ति वा’’ति. ‘‘तथा हि पनायस्मतो सारिपुत्तस्स दीघरत्तं अहङ्कारममङ्कारमानानुसया सुसमूहता. तस्मा आयस्मतो सारिपुत्तस्स न एवं होति – ‘अहं चतुत्थं झानं समापज्जामी’ति वा ‘अहं चतुत्थं झानं समापन्नो’ति वा ‘अहं चतुत्था झाना वुट्ठितो’ति वा’’ति. चतुत्थं.

५. आकासानञ्चायतनसुत्तं

३३६. सावत्थिनिदानं . अद्दसा खो आयस्मा आनन्दो…पे… ‘‘इधाहं, आवुसो, सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरामि…पे… वुट्ठितोति वा’’ति. पञ्चमं.

६. विञ्ञाणञ्चायतनसुत्तं

३३७. सावत्थिनिदानं. अद्दसा खो आयस्मा आनन्दो…पे… ‘‘इधाहं, आवुसो, सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरामि…पे… वुट्ठितोति वा’’ति. छट्ठं.

७. आकिञ्चञ्ञायतनसुत्तं

३३८. सावत्थिनिदानं. अथ खो आयस्मा सारिपुत्तो…पे… ‘‘इधाहं, आवुसो, सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म, नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरामि…पे… वुट्ठितोति वा’’ति. सत्तमं.

८. नेवसञ्ञानासञ्ञायतनसुत्तं

३३९. सावत्थिनिदानं . अथ खो आयस्मा सारिपुत्तो…पे… ‘‘इधाहं, आवुसो, आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरामि…पे… वुट्ठितोति वा’’ति. अट्ठमं.

९. निरोधसमापत्तिसुत्तं

३४०. सावत्थिनिदानं. अथ खो आयस्मा सारिपुत्तो…पे… . ‘‘इधाहं, आवुसो, सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, न एवं होति – ‘अहं सञ्ञावेदयितनिरोधं समापज्जामी’ति वा ‘अहं सञ्ञावेदयितनिरोधं समापन्नो’ति वा ‘अहं सञ्ञावेदयितनिरोधा वुट्ठितो’ति वा’’ति. ‘‘तथा हि पनायस्मतो सारिपुत्तस्स दीघरत्तं अहङ्कारममङ्कारमानानुसया सुसमूहता. तस्मा आयस्मतो सारिपुत्तस्स न एवं होति – ‘अहं सञ्ञावेदयितनिरोधं समापज्जामी’ति वा ‘अहं सञ्ञावेदयितनिरोधं समापन्नो’ति वा ‘अहं सञ्ञावेदयितनिरोधा वुट्ठितो’ति वा’’ति. नवमं.

१०. सूचिमुखीसुत्तं

३४१. एकं समयं आयस्मा सारिपुत्तो राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो आयस्मा सारिपुत्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहे पिण्डाय पाविसि. राजगहे सपदानं पिण्डाय चरित्वा तं पिण्डपातं अञ्ञतरं कुट्टमूलं [कुड्डमूलं (सी. स्या. कं.), कुड्डं (पी.)] निस्साय परिभुञ्जति. अथ खो सूचिमुखी परिब्बाजिका येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं एतदवोच

‘‘किं नु खो, समण, अधोमुखो भुञ्जसी’’ति? ‘‘न ख्वाहं, भगिनि, अधोमुखो भुञ्जामी’’ति. ‘‘तेन हि, समण, उब्भमुखो [उद्धंमुखो (सी. अट्ठ.)] भुञ्जसी’’ति? ‘‘न ख्वाहं, भगिनि, उब्भमुखो भुञ्जामी’’ति. ‘‘तेन हि, समण, दिसामुखो भुञ्जसी’’ति? ‘‘न ख्वाहं, भगिनि, दिसामुखो भुञ्जामी’’ति. ‘‘तेन हि, समण, विदिसामुखो भुञ्जसी’’ति? ‘‘न ख्वाहं, भगिनि, विदिसामुखो भुञ्जामी’’ति.

‘‘‘किं नु, समण, अधोमुखो भुञ्जसी’ति इति पुट्ठो समानो ‘न ख्वाहं, भगिनि, अधोमुखो भुञ्जामी’ति वदेसि. ‘तेन हि, समण, उब्भमुखो भुञ्जसी’ति इति पुट्ठो समानो ‘न ख्वाहं, भगिनि, उब्भमुखो भुञ्जामी’ति वदेसि. ‘तेन हि, समण, दिसामुखो भुञ्जसी’ति इति पुट्ठो समानो ‘न ख्वाहं, भगिनि, दिसामुखो भुञ्जामी’ति वदेसि. ‘तेन हि, समण, विदिसामुखो भुञ्जसी’ति इति पुट्ठो समानो ‘न ख्वाहं, भगिनि, विदिसामुखो भुञ्जामी’ति वदेसि’’.

‘‘कथञ्चरहि , समण, भुञ्जसी’’ति? ‘‘ये हि केचि, भगिनि, समणब्राह्मणा [समणा वा ब्राह्मणा वा (सी.) निगमनवाक्ये पन सब्बत्थापि समासोयेव दिस्सति] वत्थुविज्जातिरच्छानविज्जाय मिच्छाजीवेन जीविकं [जीवितं (क.)] कप्पेन्ति, इमे वुच्चन्ति, भगिनि, समणब्राह्मणा ‘अधोमुखा भुञ्जन्ती’ति. ये हि केचि, भगिनि, समणब्राह्मणा नक्खत्तविज्जातिरच्छानविज्जाय मिच्छाजीवेन जीविकं कप्पेन्ति, इमे वुच्चन्ति, भगिनि, समणब्राह्मणा ‘उब्भमुखा भुञ्जन्ती’ति. ये हि केचि, भगिनि, समणब्राह्मणा दूतेय्यपहिणगमनानुयोगाय [… नुयोगा (सी. स्या. कं. पी.), … नुयोगेन (?)] मिच्छाजीवेन जीविकं कप्पेन्ति, इमे वुच्चन्ति, भगिनि, समणब्राह्मणा ‘दिसामुखा भुञ्जन्ती’ति. ये हि केचि, भगिनि, समणब्राह्मणा अङ्गविज्जातिरच्छानविज्जाय मिच्छाजीवेन जीविकं कप्पेन्ति, इमे वुच्चन्ति, भगिनि, समणब्राह्मणा ‘विदिसामुखा भुञ्जन्ती’’’ति.

‘‘सो ख्वाहं, भगिनि, न वत्थुविज्जातिरच्छानविज्जाय मिच्छाजीवेन जीविकं कप्पेमि, न नक्खत्तविज्जातिरच्छानविज्जाय मिच्छाजीवेन जीविकं कप्पेमि, न दूतेय्यपहिणगमनानुयोगाय मिच्छाजीवेन जीविकं कप्पेमि, न अङ्गविज्जातिरच्छानविज्जाय मिच्छाजीवेन जीविकं कप्पेमि. धम्मेन भिक्खं परियेसामि; धम्मेन भिक्खं परियेसित्वा भुञ्जामी’’ति.

अथ खो सूचिमुखी परिब्बाजिका राजगहे रथियाय रथियं, सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा एवमारोचेसि – ‘‘धम्मिकं समणा सक्यपुत्तिया आहारं आहारेन्ति; अनवज्जं [अनवज्जेन (क.)] समणा सक्यपुत्तिया आहारं आहारेन्ति. देथ समणानं सक्यपुत्तियानं पिण्ड’’न्ति. दसमं.

सारिपुत्तसंयुत्तं समत्तं.

तस्सुद्दानं –

विवेकजं अवितक्कं, पीति उपेक्खा चतुत्थकं;

आकासञ्चेव विञ्ञाणं, आकिञ्चं नेवसञ्ञिना;

निरोधो नवमो वुत्तो, दसमं सूचिमुखी चाति.