📜

८. नागसंयुत्तं

१. सुद्धिकसुत्तं

३४२. सावत्थिनिदानं . ‘‘चतस्सो इमा, भिक्खवे, नागयोनियो. कतमा चतस्सो? अण्डजा नागा, जलाबुजा नागा, संसेदजा नागा, ओपपातिका नागा – इमा खो, भिक्खवे, चतस्सो नागयोनियो’’ति. पठमं.

२. पणीततरसुत्तं

३४३. सावत्थिनिदानं. ‘‘चतस्सो इमा, भिक्खवे, नागयोनियो. कतमा चतस्सो? अण्डजा नागा, जलाबुजा नागा, संसेदजा नागा, ओपपातिका नागा. तत्र , भिक्खवे, अण्डजेहि नागेहि जलाबुजा च संसेदजा च ओपपातिका च नागा पणीततरा. तत्र, भिक्खवे, अण्डजेहि च जलाबुजेहि च नागेहि संसेदजा च ओपपातिका च नागा पणीततरा. तत्र, भिक्खवे, अण्डजेहि च जलाबुजेहि च संसेदजेहि च नागेहि ओपपातिका नागा पणीततरा. इमा खो, भिक्खवे, चतस्सो नागयोनियो’’ति. दुतियं.

३. उपोसथसुत्तं

३४४. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चे अण्डजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति?

‘‘इध , भिक्खु, एकच्चानं अण्डजानं नागानं एवं होति – ‘मयं खो पुब्बे कायेन द्वयकारिनो अहुम्ह, वाचाय द्वयकारिनो, मनसा द्वयकारिनो. ते मयं कायेन द्वयकारिनो, वाचाय द्वयकारिनो, मनसा द्वयकारिनो, कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपन्ना. सचज्ज मयं कायेन सुचरितं चरेय्याम, वाचाय सुचरितं चरेय्याम, मनसा सुचरितं चरेय्याम, एवं मयं कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्याम. हन्द, मयं एतरहि कायेन सुचरितं चराम, वाचाय सुचरितं चराम, मनसा सुचरितं चरामा’ति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चे अण्डजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति. ततियं.

४. दुतियउपोसथसुत्तं

३४५. सावत्थिनिदानं . अथ खो अञ्ञतरो भिक्खु येन भगवा…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चे जलाबुजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति? ‘‘इध, भिक्खु…पे… अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चे जलाबुजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति. चतुत्थं.

५. ततियउपोसथसुत्तं

३४६. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चे संसेदजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति? ‘‘इध, भिक्खु…पे… अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चे संसेदजा नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति. पञ्चमं.

६. चतुत्थउपोसथसुत्तं

३४७. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चे ओपपातिका नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति?

‘‘इध, भिक्खु, एकच्चानं ओपपातिकानं नागानं एवं होति – ‘मयं खो पुब्बे कायेन द्वयकारिनो अहुम्ह, वाचाय द्वयकारिनो, मनसा द्वयकारिनो. ते मयं कायेन द्वयकारिनो, वाचाय द्वयकारिनो, मनसा द्वयकारिनो, कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपन्ना. सचज्ज मयं कायेन सुचरितं चरेय्याम , वाचाय… मनसा सुचरितं चरेय्याम, एवं मयं कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्याम. हन्द, मयं एतरहि कायेन सुचरितं चराम, वाचाय… मनसा सुचरितं चरामा’ति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चे ओपपातिका नागा उपोसथं उपवसन्ति वोस्सट्ठकाया च भवन्ती’’ति. छट्ठं.

७. सुतसुत्तं

३४८. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जती’’ति ?

‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी होति, मनसा द्वयकारी होति. तस्स सुतं होति – ‘अण्डजा नागा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जेय्य’न्ति. सो कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जती’’ति. सत्तमं.

८. दुतियसुतसुत्तं

३४९. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा जलाबुजानं नागानं सहब्यतं उपपज्जती’’ति?…पे… अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा जलाबुजानं नागानं सहब्यतं उपपज्जतीति. अट्ठमं.

९. ततियसुतसुत्तं

३५०. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा संसेदजानं नागानं सहब्यतं उपपज्जती’’ति?…पे… अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा संसेदजानं नागानं सहब्यतं उपपज्जतीति. नवमं.

१०. चतुत्थसुतसुत्तं

३५१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जती’’ति?

‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘ओपपातिका नागा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जेय्य’न्ति. सो कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जती’’ति. दसमं.

११-२०. अण्डजदानूपकारसुत्तदसकं

३५२-३६१. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जती’’ति?

‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘अण्डजा नागा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति. सो कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु…पे… उपपज्जतीति…पे… सो पानं देति…पे… वत्थं देति…पे… यानं देति…पे… मालं देति…पे… गन्धं देति…पे… विलेपनं देति…पे… सेय्यं देति…पे… आवसथं देति…पे… पदीपेय्यं देति. सो कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं नागानं सहब्यतं उपपज्जती’’ति. वीसतिमं.

२१-५०. जलाबुजादिदानूपकारसुत्तत्तिंसकं

३६२-३९१. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा जलाबुजानं नागानं…पे… संसेदजानं नागानं…पे… ओपपातिकानं नागानं सहब्यतं उपपज्जती’’ति?

‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘ओपपातिका नागा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति…पे… पानं देति…पे… पदीपेय्यं देति. सो कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा ओपपातिकानं नागानं सहब्यतं उपपज्जती’’ति.

(इमिना पेय्यालेन दस दस सुत्तन्ता कातब्बा. एवं चतूसु योनीसु चत्तालीसं वेय्याकरणा होन्ति. पुरिमेहि पन दसहि सुत्तन्तेहि सह होन्ति पण्णाससुत्तन्ताति.)

नागसंयुत्तं समत्तं.

तस्सुद्दानं –

सुद्धिकं पणीततरं, चतुरो च उपोसथा;

तस्स सुतं चतुरो च, दानूपकारा च तालीसं;

पण्णास पिण्डतो सुत्ता, नागम्हि सुप्पकासिताति.