📜

९. सुपण्णसंयुत्तं

१. सुद्धिकसुत्तं

३९२. सावत्थिनिदानं . ‘‘चतस्सो इमा, भिक्खवे, सुपण्णयोनियो. कतमा चतस्सो? अण्डजा सुपण्णा, जलाबुजा सुपण्णा, संसेदजा सुपण्णा, ओपपातिका सुपण्णा – इमा खो, भिक्खवे, चतस्सो सुपण्णयोनियो’’ति. पठमं.

२. हरन्तिसुत्तं

३९३. सावत्थिनिदानं . ‘‘चतस्सो इमा, भिक्खवे, सुपण्णयोनियो. कतमा चतस्सो? अण्डजा…पे… इमा खो, भिक्खवे, चतस्सो सुपण्णयोनियो. तत्र, भिक्खवे, अण्डजा सुपण्णा अण्डजेव नागे हरन्ति, न जलाबुजे, न संसेदजे, न ओपपातिके. तत्र, भिक्खवे, जलाबुजा सुपण्णा अण्डजे च जलाबुजे च नागे हरन्ति, न संसेदजे, न ओपपातिके. तत्र, भिक्खवे, संसेदजा सुपण्णा अण्डजे च जलाबुजे च संसेदजे च नागे हरन्ति, न ओपपातिके. तत्र, भिक्खवे, ओपपातिका सुपण्णा अण्डजे च जलाबुजे च संसेदजे च ओपपातिके च नागे हरन्ति. इमा खो, भिक्खवे, चतस्सो सुपण्णयोनियो’’ति. दुतियं.

३. द्वयकारीसुत्तं

३९४. सावत्थिनिदानं. अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘अण्डजा सुपण्णा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जेय्य’न्ति. सो कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो , येन मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जती’’ति. ततियं.

४-६. दुतियादिद्वयकारीसुत्तत्तिकं

३९५-३९७. सावत्थिनिदानं. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा जलाबुजानं सुपण्णानं…पे… संसेदजानं सुपण्णानं…पे… ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘ओपपातिका सुपण्णा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जेय्य’न्ति. सो कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जती’’ति. छट्ठं.

७-१६. अण्डजदानूपकारसुत्तदसकं

३९८-४०७. सावत्थिनिदानं . एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘अण्डजा सुपण्णा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति…पे… पानं देति… वत्थं देति… यानं देति… मालं देति… गन्धं देति… विलेपनं देति… सेय्यं देति… आवसथं देति… पदीपेय्यं देति. सो कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा अण्डजानं सुपण्णानं सहब्यतं उपपज्जती’’ति. सोळसमं.

१७-४६. जलाबुजादिदानूपकारसुत्ततिंसकं

४०८-४३७. सावत्थिनिदानं . एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा जलाबुजानं सुपण्णानं…पे… संसेदजानं सुपण्णानं…पे… ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जती’’ति? ‘‘इध, भिक्खु, एकच्चो कायेन द्वयकारी होति, वाचाय द्वयकारी, मनसा द्वयकारी. तस्स सुतं होति – ‘ओपपातिका सुपण्णा दीघायुका वण्णवन्तो सुखबहुला’ति. तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जेय्य’न्ति. सो अन्नं देति…पे… पानं देति…पे… पदीपेय्यं देति. सो कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जति. अयं खो, भिक्खु, हेतु, अयं पच्चयो, येन मिधेकच्चो कायस्स भेदा परं मरणा ओपपातिकानं सुपण्णानं सहब्यतं उपपज्जती’’ति. छचत्तालीसमं.

(एवं पिण्डकेन छचत्तालीसं सुत्तन्ता होन्ति.)

सुपण्णसंयुत्तं समत्तं.

तस्सुद्दानं –

सुद्धिकं हरन्ति चेव, द्वयकारी च चतुरो;

दानूपकारा तालीसं, सुपण्णे सुप्पकासिताति.