📜
११. वलाहकसंयुत्तवण्णना
५५०-६०६. लोकं ¶ वालेन्ता संवरन्ता छादेन्ता अहन्ति परियेसन्तीति वलाहा, देवपुत्ता. तेसं समूहो वलाहकदेवकायोति आह ‘‘वलाहककायिका’’तिआदि. सीतकरणवलाहकाति सीतहरणवलाहका. सेसपदेसूति उण्हवलाहकादिपदेसु. एसेव नयोति ‘‘उण्हकरणवलाहका’’तिआदिना अत्थो वेदितब्बो. चित्तट्ठपनन्ति ‘‘सीतं होतू’’ति एवं चित्तस्स उप्पादनं. वस्सानेति वस्सकाले. उतुसमुट्ठानमेवाति पाकतिकसीतमेवाति अत्थो. उण्हेपीति उण्हकाले. अब्भमण्डपोति मण्डपसदिसअब्भपटलवितानमाह. अब्भं उप्पज्जतीति तहं तहं पटलं उट्ठहति. अब्भेयेवाति अब्भकाले एव, वस्सानेति अत्थो. अतिअब्भन्ति सतपटलसहस्सपटलं हुत्वा अब्भुट्ठानं. चित्तवेसाखमासेसूति वसन्तकालं सन्धायाह. तदा हि विद्धो विगतवलाहको देवो भवितुं युत्तो. उत्तरदक्खिणादीति आदि-सद्देन पच्छिमवातादिं सङ्गण्हाति. पकतिवातोति पकतिया सभावेन वायनकवातो. तं उतुसमुट्ठानमेवाति आहारूपजीवीनं सत्तानं साधारणकम्मूपनिस्सयउतुसमुट्ठानमेव. एस नयो उतुसमुट्ठानसीतुण्हवातेसुपि. तम्पि हि आहारूपजीवीनं सत्तानं साधारणकम्मूपनिस्सयमेवाति.
गीतन्ति मेघगीतं. सच्चकिरियायाति तादिसानं पुरिसविसेसानं सच्चाधिट्ठानेन. इद्धिबलेनाति इद्धिमन्तानं इद्धिआनुभावेन. विनासमेघेनाति ¶ कप्पविनासकमेघेन. अञ्ञेनपि कण्हपापिकसत्तानं पापकम्मपच्चया उप्पन्नविनासमेघेन वुट्ठेन सो सो देसो विनस्सतेव.
वलाहकसंयुत्तवण्णना निट्ठिता.