📜

१३. झानसंयुत्तं

१. समाधिमूलकसमापत्तिसुत्तवण्णना

६६२. समाधिकुसलोति समाधिस्मिं कुसलो. तयिदं समाधिकोसल्लत्तं सह झानङ्गयोगेन चतुब्बिधो झानसमाधि, तस्मा तं तं विभागं जानन्तस्स सिद्धं होतीति आह – ‘‘पठमं झान’’न्तिआदि. तत्थ वितक्कविचारपीतिसुखेकग्गतावसेन पठमं पञ्चङ्गिकं, पीतिसुखेकग्गतावसेन दुतियं तिवङ्गिकं, सुखेकग्गतावसेन ततियं दुवङ्गिकं, उपेक्खेकग्गतावसेन चतुत्थं दुवङ्गिकमेवाति एवं तस्मिं तस्मिं झाने तंतंअङ्गानं ववत्थाने कुसलो. समापत्तिकुसलोति समापज्जने कुसलो. हासेत्वाति तोसेत्वा. कल्लं कत्वाति समाधानस्स पटिपक्खधम्मानं दूरीकरणेन सहकारीकारणञ्च समाधानेन समापज्जने चित्तं समत्थं कत्वा. सेसपदानीति सेसा तयो कोट्ठासा. ततियादीसु नयेसु अकुसलोपि झानत्थाय पटिपन्नत्ता ‘‘झायीतेवा’’ति वुत्तो.

समाधिमूलकसमापत्तिसुत्तवण्णना निट्ठिता.

२-५५. समाधिमूलकठितिसुत्तादिवण्णना

६६३-७१६. दुतियादिसुत्तेसु ठितिकुसलोति एत्थ अन्तोगधहेतुअत्थो ठिति-सद्दो, तस्मिञ्च पन कुसलोति अत्थोति आह – ‘‘झानं ठपेतुं अकुसलो’’ति. सत्तट्ठअच्छरामत्तन्ति सत्तट्ठअच्छरामत्तं खणं झानं ठपेतुं न सक्कोति अधिट्ठानवसीभावस्स अनिप्फादितत्ता. यथापरिच्छेदेन कालेन वुट्ठातुं न सक्कोति वुट्ठानवसीभावस्स अनिप्फादितत्ता. कल्लं जातं अस्साति कल्लितं, तस्मिं कल्लिते कल्लितभावेन कसिणारम्मणेसु ‘‘इदं नाम असुकस्सा’’ति विसयवसेन समापज्जितुं असक्कोन्तो न समाधिस्मिं आरम्मणकुसलो. न समाधिस्मिं गोचरकुसलोति समाधिस्मिं निप्फादितब्बे तस्स गोचरे कम्मट्ठानसञ्ञिते पवत्तिट्ठाने भिक्खाचारगोचरे च सतिसम्पजञ्ञविरहितो अकुसलो. केचि पन ‘‘कम्मट्ठानगोचरो पठमज्झानादिकं, ‘एवं समापज्जितब्बं, एवं बहुलीकातब्ब’न्ति अजानन्तो तत्थ अकुसलो नामा’’ति वदन्ति. कम्मट्ठानं अभिनीहरितुन्ति कम्मट्ठानं विसेसभागियताय अभिनीहरितुं अकुसलो. सक्कच्चकारीति चित्तीकारी. सातच्चकारीति नियतकारी. समाधिस्स उपकारकधम्माति अप्पनाकोसल्ला. समापत्तिआदीहीति आदि-सद्देन सक्कच्चकारिपदादीनंयेव सङ्गहो दट्ठब्बो चतुक्कानं वुत्तत्ता. तेनाह ‘‘योजेत्वा चतुक्का वुत्ता’’ति. लोकियज्झानवसेनेव कथितं ‘‘समाधिकुसलो’’तिआदिना नयेन देसनाय पवत्तत्ता. न हि लोकुत्तरधम्मेसु अकोसल्लं नाम लब्भति. यदि अकोसल्लं, न कुसलसद्देन विसेसितब्बता सियाति.

समाधिमूलकठितिसुत्तादिवण्णना निट्ठिता.

झानसंयुत्तवण्णना निट्ठिता.

निट्ठिता च सारत्थप्पकासिनिया

संयुत्तनिकाय-अट्ठकथाय खन्धवग्गवण्णना.