📜

४. ओक्कन्तसंयुत्तं

१-१०. चक्खुसुत्तादिवण्णना

३०२-३११. सद्धाधिमोक्खन्ति सद्दहनवसेन पवत्तं अधिमोक्खं, न सन्निट्ठानमत्तवसेन पवत्तं अधिमोक्खं. दस्सनम्पि सम्मत्तं, तंसिज्झानवसेन पवत्तनियामो सम्मत्तनियामो, अरियमग्गो. अनन्तरायतं दीपेति कप्पविनासपटिभागेन पवत्तत्ता. तथा चाह ‘‘तेनेवाहा’’तिआदि. कप्पसीसेन भाजनलोकं वदति. सो हि उड्डय्हति, न कप्पो, उड्डय्हनवेलाति झायनवेला. ठितो कप्पो ठितकप्पो, सो अस्स अत्थीति ठितकप्पी, कप्पं ठपेतुं समत्थोति अत्थो. ओलोकनन्ति सच्चाभिसमयसङ्खातं दस्सनं. खमन्ति सहन्ति, ञायन्तीति अत्थो.

चक्खुसुत्तादिवण्णना निट्ठिता.

ओक्कन्तसंयुत्तवण्णना निट्ठिता.