📜
६. किलेससंयुत्तवण्णना
३२२-३३१. एसोति ¶ चक्खुस्मिं छन्दरागो. उपेच्च किलेसेतीति उपक्किलेसो. चित्तस्साति सामञ्ञवचनं अनिच्छन्तो चोदको ‘‘कतरचित्तस्सा’’ति आह. इतरो कामं उपतापनमलीनभावकरणवसेन उपक्किलेसो लोकुत्तरस्स नत्थि, विबाधनट्ठो पन अत्थेव उप्पत्तिनिवारणतोति अधिप्पायेनाह ‘‘चतुभूमकचित्तस्सा’’ति. चोदको ‘‘तेभूमका’’तिआदिना अत्तनो अधिप्पायं विवरति, इतरो ‘‘उप्पत्तिनिवारणतो’’तिआदिना. अरियफलपटिप्पस्सद्धिपहानवसेन पवत्तिया ¶ सब्बसंकिलेसतो निक्खन्तत्ता नेक्खम्मं, मग्गनिब्बानानं पन नेक्खम्मभावो उक्कंसतो गहितो एवाति आह ‘‘नेक्खम्मनिन्नन्ति नवलोकुत्तरधम्मनिन्न’’न्ति. अभिजानित्वाति अभिमुखभावेन जानित्वा. सच्छिकातब्बेसूति पच्चक्खकातब्बेसु. छळभिञ्ञाधम्मेसूति अरियमग्गसम्पयुत्तधम्मेसु.
किलेससंयुत्तवण्णना निट्ठिता.