📜
७. सारिपुत्तसंयुत्तं
१-९. विवेकजसुत्तादिवण्णना
३३२-३४०. न ¶ एवं होतीति एत्थ ‘‘अहं समापज्जामी’’ति वा, ‘‘अहं समापन्नो’’ति वा मा होतु तदा तादिसाभोगाभावतो. ‘‘अहं वुट्ठितो’’ति पन कस्मा न होतीति? सब्बथापि न होत्वेव अहङ्कारस्स सब्बसो पहीनत्ता.
विवेकजसुत्तादिवण्णना निट्ठिता.
१०. सूचिमुखीसुत्तवण्णना
३४१. तस्मिं वचने पटिक्खित्तेति – ‘‘अधोमुखो भुञ्जसी’’ति परिब्बाजिकाय वुत्तवचने – ‘‘न ख्वाहं भगिनी’’ति पटिक्खित्ते. वादन्ति दोसं. उब्भमुखोति उपरिमुखो. पुरत्थिमादिका चतस्सो दिसा. दक्खिणपुरत्थिमादिका चतस्सो विदिसा.
आरामआरामवत्थुआदीसु भूमिपरिकम्मबीजाभिसङ्खरणादिपटिसंयुत्ता विज्जा वत्थुविज्जा, तस्सा पन मिच्छाजीवभावं दस्सेतुं ‘‘तेस’’न्तिआदि वुत्तं. तेसं तेसं अत्तनो पच्चयदायकानं. तत्थ तत्थ गमनन्ति तेसं सासनहरणवसेन तं तं गामन्तरदेसन्तरं. एवमारोचेसीति अत्तुक्कंसनपरवम्भनरहितं कण्णसुखं पेमनीयं हदयङ्गमं थेरस्स धम्मकथं ¶ सुत्वा पसन्नमानसा एवं ‘‘धम्मिकं समणा सक्यपुत्तिया’’तिआदिना सासनस्स गुणसंकित्तनवाचं कुलानं आरोचेसि.
सूचिमुखीसुत्तवण्णना निट्ठिता.
सारिपुत्तसंयुत्तवण्णना निट्ठिता.