📜
८. नागसंयुत्तं
१. सुद्धिकसुत्तवण्णना
३४२. अण्डजाति ¶ अण्डे जाता. वत्थिकोसेति वत्थिकोससञ्ञिते जरायुपुटे जाता. संसेदेति संसिन्ने किलिन्नट्ठाने उप्पन्ना. उपपतित्वा वियाति कुतोचिपि अवपतित्वा विय निब्बत्ता. पुग्गलानन्ति तथा विनेतब्बपुग्गलानं.
सुद्धिकसुत्तवण्णना निट्ठिता.
२-५०. पणीततरसुत्तादिवण्णना
३४३-३९१. विस्सट्ठकायाति ‘‘ये चम्मेन वा रुधिरेन वा अट्ठिना वा अत्थिका, ते सब्बं गण्हन्तू’’ति तत्थ निरपेक्खचित्तताय अधिट्ठितसीलताय परिच्चत्तसरीरा. दुविधकारिनोति ‘‘कालेन कुसलं, कालेन अकुसल’’न्ति एवं कुसलाकुसलकारिनो. सह ब्ययति पवत्ततीति सहब्यो, सहचारो. तस्स भावो सहब्यता, तं सहब्यतं. अदनीयतो अन्नं. खादनीयतो खज्जं. पातब्बतो पानं. निवसनीयतो वत्थं. निवसितब्बं निवासनं. परिवरितब्बं पावुरणं. यान्ति तेनाति यानं, उपाहनादियानानि. आदिसद्देन वय्हसिविकादीनं सङ्गहो. छत्तम्पि परिस्सयातपदुक्खपरिरक्खणेन मग्गगमनसाधनन्ति कत्वा ‘‘छत्तुपाहन’’न्तिआदि वुत्तं. तेन वुत्तं ‘‘यं किञ्चि गमनपच्चय’’न्ति. पत्थनं कत्वा…पे… तत्थ निब्बत्तन्ति चम्पेय्यनागराजा वियाति दट्ठब्बं.
पणीततरसुत्तादिवण्णना निट्ठिता.
नागसंयुत्तवण्णना निट्ठिता.