📜
९. सुपण्णसंयुत्तवण्णना
३९२-४३७. पत्तानन्ति ¶ ¶ उभोसु पक्खेसु पत्तानं. वण्णवन्ततायाति अतिसयेन विचित्तवण्णताय. अतिसयत्थो हि अयं वन्त-सद्दो. पुरिमनयेनाति नागसंयुत्ते पठमसुत्ते वुत्तनयेन. उद्धरन्तीति समुद्दतो उद्धरन्ति, पथवन्तरपब्बतन्तरतो पन तेसं उद्धरणं दुक्करमेव. पणीततरेति बलेन पणीततरे, बलवन्तेति अत्थो. अनुद्धरणीयनागाति आनुभावमहन्तताय च वसनट्ठानविदुग्गताय च उद्धरितुं असक्कुणेय्या नागा. ते ‘‘सत्तविधा’’ति वत्वा सरूपतो वसनट्ठानतो च दस्सेन्तो ‘‘कम्बलस्सतरा’’तिआदिमाह. तत्थ कम्बलस्सतरा धतरट्ठाति इमे जातिवसेन वुत्ता. सत्तसीदन्तरवासिनोति सत्तविधसीदसमुद्दवासिनो. पथविट्ठकाति पथवन्तरवासिनो, तथा पब्बतट्ठका. ते च विमानवासिनो. ते नागे कोचि सुपण्णो उद्धरितुं न सक्कोतीति सम्बन्धो. सेसन्ति ‘‘कायेन द्वयकारिनो’’तिआदीसु यं वत्तब्बं, तं सब्बं नागसंयुत्ते वुत्तनयमेव, तत्थ च वुत्तनयेनेव अत्थो वेदितब्बोति अधिप्पायो.
सुपण्णसंयुत्तवण्णना निट्ठिता.