📜
१०. गन्धब्बकायसंयुत्तवण्णना
४३८-५४९. मूलगन्धादिभेदं ¶ गन्धं अवन्ति अपयुञ्जन्तीति गन्धब्बा, तेसं कायो समूहो गन्धब्बकायो, गन्धब्बदेवनिकायो. चातुमहाराजिकेसु एकियाव ते दट्ठब्बा, तप्परियापन्नताय तत्थ वा नियुत्ताति गन्धब्बकायिका. तेसं तेसं रुक्खगच्छलतानं मूलं पटिच्च पवत्तो गन्धो मूलगन्धो, तस्मिं मूलगन्धे. अधिवत्थाति मूलगन्धं अधिट्ठाय, अभिभुय्य वा वसन्ता. एस नयो सेसेसुपि. तं निस्सायाति तं मूलगन्धं रुक्खं पच्चयं कत्वा निब्बत्ता. न केवलं तत्थ गन्धो एव, मूलमेव वा तेसं पच्चयोति दस्सेन्तो ‘‘सो ही’’तिआदिमाह. उपकप्पतीति निवासट्ठानभावेन विनियुञ्जति. गन्धगन्धेति गन्धानं गन्धसमुदाये. मूलादिगन्धानं गन्धेति मूलादिगतअवयवगन्धानं गन्धे, तिमूलादिगतसमुदायभूतेति अत्थो. पुब्बे हि ‘‘मूलगन्धे’’तिआदिना रुक्खानं अवयवगन्धो ¶ गहितो, इध पन सब्बसो गहितत्ता समुदायगन्धो वेदितब्बो. तेनाह ‘‘यस्स हि रुक्खस्सा’’तिआदि. सोति सो सब्बो मूलादिगतो गन्धो गन्धसमुदायो इध गन्धगन्धो नाम. तस्स गन्धस्स गन्धेति तस्स समुदायगन्धस्स तथाभूते गन्धे. सरिक्खं सदिसं पटिदानं एतिस्साति सरिक्खदानं, पत्थना. यथाधिप्पेतफलानि सरिक्खदानत्ताव अधिप्पेतफलं देन्तु, असरिक्खदानं कथन्ति? तम्पि देतियेव पुञ्ञस्स सब्बकामददत्ताति आह ‘‘असरिक्खदानम्पी’’तिआदि.
गन्धब्बकायसंयुत्तवण्णना निट्ठिता.