📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
संयुत्तनिकाये
सळायतनवग्ग-अट्ठकथा
१. सळायतनसंयुत्तं
१. अनिच्चवग्गो
१. अज्झत्तानिच्चसुत्तवण्णना
१. सळायतनवग्गस्स ¶ ¶ ¶ पठमे चक्खुन्ति द्वे चक्खूनि – ञाणचक्खु चेव मंसचक्खु च. तत्थ ञाणचक्खु पञ्चविधं – बुद्धचक्खु, धम्मचक्खु, समन्तचक्खु, दिब्बचक्खु, पञ्ञाचक्खूति. तेसु बुद्धचक्खु नाम आसयानुसयञाणञ्चेव इन्द्रियपरोपरियत्तञाणञ्च, यं – ‘‘बुद्धचक्खुना लोकं वोलोकेन्तो’’ति (महाव. ९; म. नि. १.२८३; २.३३८) आगतं ¶ . धम्मचक्खु नाम हेट्ठिमा तयो मग्गा तीणि च फलानि, यं – ‘‘विरजं वीतमलं धम्मचक्खुं उदपादी’’ति (महाव. १६; म. नि. २.३९५) आगतं. समन्तचक्खु नाम सब्बञ्ञुतञ्ञाणं, यं – ‘‘पासादमारुय्ह समन्तचक्खू’’ति (महाव. ८; म. नि. १.२८२; २.३३८) आगतं. दिब्बचक्खु नाम आलोकफरणेन उप्पन्नं ञाणं, यं – ‘‘दिब्बेन चक्खुना विसुद्धेना’’ति (पारा. १३; म. नि. २.३४१) आगतं. पञ्ञाचक्खु नाम चतुसच्चपरिच्छेदकञाणं, यं – ‘‘चक्खुं उदपादी’’ति (स. नि. ५.१०८१; महाव. १५) आगतं.
मंसचक्खुपि ¶ दुविधं – ससम्भारचक्खु, पसादचक्खूति. तेसु य्वायं अक्खिकूपके अक्खिपटलेहि परिवारितो मंसपिण्डो, यत्थ चतस्सो धातुयो वण्णगन्धरसोजा सम्भवो जीवितं भावो चक्खुपसादो कायपसादोति सङ्खेपतो तेरस सम्भारा होन्ति. वित्थारतो पन चतस्सो धातुयो वण्णगन्धरसोजा सम्भवोति इमे नव चतुसमुट्ठानवसेन छत्तिंस, जीवितं भावो चक्खुपसादो कायपसादोति इमे कम्मसमुट्ठाना ताव चत्तारोति चत्तारीस सम्भारा होन्ति. इदं ससम्भारचक्खु ¶ नाम. यं पनेत्थ सेतमण्डलपरिच्छिन्नेन कण्हमण्डलेन परिवारिते दिट्ठिमण्डले सन्निविट्ठं रूपदस्सनसमत्थं पसादमत्तं, इदं पसादचक्खु नाम. तस्स ततो परेसञ्च सोतादीनं वित्थारकथा विसुद्धिमग्गे वुत्ताव.
तत्थ यदिदं पसादचक्खु, तं गहेत्वा भगवा – चक्खुं, भिक्खवे, अनिच्चन्तिआदिमाह. तत्थ – ‘‘चतूहि कारणेहि अनिच्चं उदयब्बयवन्तताया’’तिआदिना नयेन वित्थारकथा हेट्ठा पकासितायेव. सोतम्पि पसादसोतमेव अधिप्पेतं, तथा घानजिव्हाकाया. मनोति तेभूमकसम्मसनचारचित्तं. इति इदं सुत्तं छसु अज्झत्तिकायतनेसु तीणि लक्खणानि दस्सेत्वा कथिते बुज्झनकानं अज्झासयेन वुत्तं.
२-३. अज्झत्तदुक्खसुत्तादिवण्णना
२-३. दुतियं द्वे लक्खणानि, ततियं एकलक्खणं दस्सेत्वा कथिते बुज्झनकानं अज्झासयेन वुत्तं. सेसानि पन तेहि सल्लक्खितानि वा एत्तकेनेव वा सल्लक्खेस्सन्तीति.
४-६. बाहिरानिच्चसुत्तादिवण्णना
४-६. चतुत्थे ¶ रूपगन्धरसफोट्ठब्बा चतुसमुट्ठाना, सद्दो द्विसमुट्ठानो, धम्माति तेभूमकधम्मारम्मणं. इदम्पि बाहिरेसु छसु आयतनेसु तिलक्खणं दस्सेत्वा कथिते बुज्झनकानं वसेन वुत्तं. पञ्चमे छट्ठे च दुतियततियेसु वुत्तसदिसोव नयो.
७-१२. अज्झत्तानिच्चातीतानागतसुत्तादिवण्णना
७-१२. सत्तमादीनि ¶ अतीतानागतेसु चक्खादीसु अनिच्चलक्खणादीनि सल्लक्खेत्वा पच्चुप्पन्नेसु बलवगाहेन किलमन्तानं वसेन वुत्तानि. सेसं सब्बत्थ हेट्ठा वुत्तनयमेवाति.
अनिच्चवग्गो पठमो.
२. यमकवग्गो
१-४. पठमपुब्बेसम्बोधसुत्तादिवण्णना
१३-१६. यमकवग्गस्स ¶ पठमदुतियेसु अज्झत्तिकानन्ति अज्झत्तज्झत्तवसेन अज्झत्तिकानं. सो पन नेसं अज्झत्तिकभावो छन्दरागस्स अधिमत्तबलवताय वेदितब्बो. मनुस्सानञ्हि अन्तोघरं विय छ अज्झत्तिकायतनानि, घरूपचारं विय छ बाहिरायतनानि. यथा नेसं पुत्तदारधनधञ्ञपुण्णे अन्तोघरे छन्दरागो अधिमत्तबलवा होति, तत्थ कस्सचि पविसितुं न देन्ति, अप्पमत्तेन भाजनसद्दमत्तेनापि ‘‘किं एत’’न्ति? वत्तारो भवन्ति. एवमेवं छसु अज्झत्तिकेसु आयतनेसु अधिमत्तबलवछन्दरागोति. इति इमाय छन्दरागबलवताय तानि ‘‘अज्झत्तिकानी’’ति वुत्तानि. घरूपचारे पन नो तथा बलवा होति, तत्थ चरन्ते मनुस्सेपि चतुप्पदानिपि न सहसा निवारेन्ति. किञ्चापि न निवारेन्ति, अनिच्छन्ता पन पसुपच्छिमत्तम्पि गहितुं न देन्ति. इति नेसं तत्थ न अधिमत्तबलवछन्दरागो होति. रूपादीसुपि तथेव न अधिमत्तबलवछन्दरागो, तस्मा तानि ‘‘बाहिरानी’’ति वुत्तानि. वित्थारतो ¶ पन अज्झत्तिकबाहिरकथा विसुद्धिमग्गे वुत्ताव. सेसं द्वीसुपि सुत्तेसु हेट्ठा वुत्तनयमेव. तथा ततियचतुत्थेसु.
५-६. पठमनोचेअस्सादसुत्तादिवण्णना
१७-१८. पञ्चमे निस्सटाति निक्खन्ता. विसञ्ञुत्ताति नोसंयुत्ता. विप्पमुत्ताति नो अधिमुत्ता विमरियादीकतेन चेतसाति निम्मरियादीकतेन चेतसा. यञ्हि किलेसजातं वा वट्टं वा अप्पहीनं होति, तेन ¶ सेखानं चित्तं समरियादीकतं नाम. यं पहीनं, तेन विमरियादीकतं. इध पन सब्बसो किलेसानञ्चेव वट्टस्स च पहीनत्ता विमरियादीकतेन ¶ किलेसवट्टमरियादं अतिक्कन्तेन चित्तेन विहरिंसूति अत्थो. छट्ठेपि एसेव नयो. छसुपि पनेतेसु सुत्तेसु चतुसच्चमेव कथितन्ति वेदितब्बं.
७-१०. पठमाभिनन्दसुत्तादिवण्णना
१९-२२. सत्तमादीसु चतूसु वट्टविवट्टमेव कथितं. अनुपुब्बकथा पन नेसं हेट्ठा वुत्तनयेनेव वेदितब्बाति.
यमकवग्गो दुतियो.
३. सब्बवग्गो
१. सब्बसुत्तवण्णना
२३. सब्बवग्गस्स पठमे सब्बं वो, भिक्खवेति सब्बं नाम चतुब्बिधं – सब्बसब्बं, आयतनसब्बं, सक्कायसब्बं, पदेससब्बन्ति. तत्थ –
‘‘न तस्स अद्दिट्ठमिधअत्थि किञ्चि,
अथो अविञ्ञातमजानितब्बं;
सब्बं ¶ अभिञ्ञासि यदत्थि नेय्यं,
तथागतो तेन समन्तचक्खू’’ति. (महानि. १५६; चूळनि. धोतकमाणवपुच्छानिद्देसो ३२; पटि. म. १.१२१) –
इदं सब्बसब्बं नाम. ‘‘सब्बं वो, भिक्खवे, देसेस्सामि, तं सुणाथा’’ति (सं. नि. ४.२४) इदं आयतनसब्बं नाम. ‘‘सब्बधम्ममूलपरियायं वो, भिक्खवे, देसेस्सामी’’ति (म. नि. १.१) इदं सक्कायसब्बं नाम. ‘‘सब्बधम्मेसु वा पन पठमसमन्नाहारो उप्पज्जति चित्तं मनो मानसं…पे… तज्जामनोधातू’’ति इदं पदेससब्बं नाम. इति पञ्चारम्मणमत्तं पदेससब्बं. तेभूमकधम्मा सक्कायसब्बं. चतुभूमकधम्मा आयतनसब्बं. यंकिञ्चि नेय्यं सब्बसब्बं. पदेससब्बं सक्कायसब्बं ¶ न पापुणाति, सक्कायसब्बं आयतनसब्बं न पापुणाति, आयतनसब्बं सब्बसब्बं न पापुणाति. कस्मा? सब्बञ्ञुतञ्ञाणस्स अयं नाम धम्मो आरम्मणं न होतीति नत्थिताय. इमस्मिं पन सुत्ते आयतनसब्बं अधिप्पेतं.
पच्चक्खायाति ¶ पटिक्खिपित्वा. वाचावत्थुकमेवस्साति, वाचाय वत्तब्बवत्थुमत्तकमेव भवेय्य. इमानि पन द्वादसायतनानि अतिक्कमित्वा अयं नाम अञ्ञो सभावधम्मो अत्थीति दस्सेतुं न सक्कुणेय्य. पुट्ठो च न सम्पायेय्याति, ‘‘कतमं अञ्ञं सब्बं नामा’’ति? पुच्छितो, ‘‘इदं नामा’’ति वचनेन सम्पादेतुं न सक्कुणेय्य. विघातं आपज्जेय्याति दुक्खं आपज्जेय्य. यथा तं, भिक्खवे, अविसयस्मिन्ति एत्थ तन्ति निपातमत्तं. यथाति कारणवचनं, यस्मा अविसये पुट्ठोति अत्थो. अविसयस्मिञ्हि सत्तानं विघातोव होति, कूटागारमत्तं सिलं सीसेन उक्खिपित्वा गम्भीरे उदके तरणं अविसयो, तथा चन्दिमसूरियानं आकड्ढित्वा पातनं, तस्मिं अविसये वायमन्तो विघातमेव आपज्जति, एवं इमस्मिम्पि अविसये विघातमेव आपज्जेय्याति अधिप्पायो.
२. पहानसुत्तवण्णना
२४. दुतिये सब्बप्पहानायाति सब्बस्स पहानाय. चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितन्ति चक्खुसम्फस्सं मूलपच्चयं कत्वा उप्पन्ना सम्पटिच्छनसन्तीरणवोट्ठब्बनजवनवेदना. चक्खुविञ्ञाणसम्पयुत्ताय ¶ पन वत्तब्बमेव नत्थि. सोतद्वारादिवेदनापच्चयादीसुपि एसेव नयो. एत्थ पन मनोति भवङ्गचित्तं. धम्माति आरम्मणं. मनोविञ्ञाणन्ति सहावज्जनकजवनं. मनोसम्फस्सोति भवङ्गसहजातो सम्फस्सो. वेदयितन्ति सहावज्जनवेदनाय जवनवेदना. भवङ्गसम्पयुत्ताय पन वत्तब्बमेव नत्थि. आवज्जनं भवङ्गतो अमोचेत्वा मनोति सहावज्जनेन भवङ्गं दट्ठब्बं. धम्माति आरम्मणं. मनोविञ्ञाणन्ति जवनविञ्ञाणं. मनोसम्फस्सोति भवङ्गसहजातो सम्फस्सो. वेदयितन्ति जवनसहजाता वेदना. सहावज्जनेन भवङ्गसहजातापि वट्टतियेव. या पनेत्थ देसना अनुसिट्ठिआणा, अयं पण्णत्ति नामाति.
३. अभिञ्ञापरिञ्ञापहानसुत्तवण्णना
२५. ततिये ¶ ¶ सब्बं अभिञ्ञा परिञ्ञा पहानायाति सब्बं अभिजानित्वा परिजानित्वा पजहनत्थाय. अभिञ्ञा परिञ्ञा पहातब्बन्ति अभिजानित्वा परिजानित्वा पहातब्बं. सेसं वुत्तनयेनेव वेदितब्बं.
४. पठमअपरिजाननसुत्तवण्णना
२६. चतुत्थे अनभिजानं अपरिजानं अविराजयं अप्पजहन्ति अनभिजानन्तो अपरिजानन्तो अविराजेन्तो अप्पजहन्तो. एत्थ च अविराजेन्तोति अविगच्छापेन्तो. इति इमस्मिं सुत्ते तिस्सोपि परिञ्ञा कथिता होन्ति. ‘‘अभिजान’’न्ति हि वचनेन ञातपरिञ्ञा कथिता, ‘‘परिजान’’न्ति वचनेन तीरणपरिञ्ञा, ‘‘विराजयं पजह’’न्ति द्वीहि पहानपरिञ्ञाति.
५. दुतियअपरिजाननसुत्तवण्णना
२७. पञ्चमे चक्खुविञ्ञाणविञ्ञातब्बा धम्माति हेट्ठा गहितरूपमेव गहेत्वा दस्सेति. हेट्ठा वा आपाथगतं गहितं, इध अनापाथगतं. इदं पनेत्थ सन्निट्ठानं – हेट्ठा आपाथगतम्पि अनापाथगतम्पि गहितमेव, इध पन चक्खुविञ्ञाणसम्पयुत्ता तयो खन्धा. ते हि चक्खुविञ्ञाणेन ¶ सह विञ्ञातब्बत्ता ‘‘चक्खुविञ्ञाणविञ्ञातब्बा’’ति वुत्ता. सेसपदेसुपि एसेव नयो.
६. आदित्तसुत्तवण्णना
२८. छट्ठे गयासीसेति गयागामस्स हि अविदूरे गयाति एका पोक्खरणीपि अत्थि नदीपि, गयासीसनामको हत्थिकुम्भसदिसो पिट्ठिपासाणोपि, यत्थ भिक्खुसहस्सस्सपि ओकासो पहोति, भगवा तत्थ विहरति. तेन वुत्तं ‘‘गयासीसे’’ति. भिक्खू आमन्तेसीति तेसं सप्पायधम्मदेसनं विचिनित्वा तं देसेस्सामीति आमन्तेसि.
तत्रायं अनुपुब्बिकथा – इतो किर द्वानवुतिकप्पे महिन्दो नाम राजा अहोसि. तस्स जेट्ठपुत्तो फुस्सो नाम. सो पूरितपारमी पच्छिमभविकसत्तो, परिपाकगते ञाणे बोधिमण्डं आरुय्ह ¶ सब्बञ्ञुतं पटिविज्झि ¶ . रञ्ञो कनिट्ठपुत्तो तस्स अग्गसावको अहोसि, पुरोहितपुत्तो दुतियसावको. राजा चिन्तेसि – ‘‘मय्हं जेट्ठपुत्तो निक्खमित्वा बुद्धो जातो, कनिट्ठपुत्तो अग्गसावको, पुरोहितपुत्तो दुतियसावको’’ति. सो ‘‘अम्हाकंयेव बुद्धो, अम्हाकं धम्मो, अम्हाकं सङ्घो’’ति विहारं कारेत्वा विहारद्वारकोट्ठकतो याव अत्तनो घरद्वारा उभतो वेळुभित्तिकुटिकाहि परिक्खिपित्वा मत्थके सुवण्णतारकखचितसमोसरितगन्धदाममालादामवितानं बन्धापेत्वा हेट्ठा रजतवण्णं वालुकं सन्थरित्वा पुप्फानि विकिरापेत्वा तेन मग्गेन भगवतो आगमनं कारेसि.
सत्था विहारस्मिंयेव ठितो चीवरं पारुपित्वा अन्तोसाणियाव सद्धिं भिक्खुसङ्घेन राजगेहं आगच्छति, कतभत्तकिच्चो अन्तोसाणियाव गच्छति. कोचि कटच्छुभिक्खामत्तम्पि दातुं न लभति. ततो नागरा उज्झायिंसु, ‘‘बुद्धो लोके उप्पन्नो, न च मयं पुञ्ञानि कातुं लभाम. यथा हि चन्दिमसूरिया सब्बेसं आलोकं करोन्ति, एवं बुद्धा नाम सब्बेसं हितत्थाय उप्पज्जन्ति, अयं पन राजा सब्बेसं पुञ्ञचेतनं अत्तनोयेव अन्तो पवेसेती’’ति.
तस्स च रञ्ञो अञ्ञे तयो पुत्ता अत्थि. नागरा तेहि सद्धिं एकतो हुत्वा सम्मन्तयिंसु, ‘‘राजकुलेहि सद्धिं अट्टो नाम नत्थि, एकं उपायं करोमा’’ति. ते पच्चन्ते चोरे ¶ उट्ठापेत्वा, ‘‘कतिपया गामा पहटा’’ति सासनं आहरापेत्वा रञ्ञो आरोचयिंसु. राजा पुत्ते पक्कोसापेत्वा‘‘ताता, अहं महल्लको, गच्छथ चोरे वूपसमेथा’’ति पेसेसि. पयुत्तचोरा इतो चितो च अविप्पकिरित्वा तेसं सन्तिकमेव आगच्छिंसु. ते अनावासे गामे वासेत्वा ‘‘वूपसमिता चोरा’’ति आगन्त्वा राजानं वन्दित्वा अट्ठंसु.
राजा तुट्ठो ‘‘ताता, वरं वो देमी’’ति आह. ते अधिवासेत्वा गन्त्वा नागरेहि सद्धिं मन्तयिंसु, ‘‘रञ्ञा अम्हाकं वरो दिन्नो. किं गण्हामा’’ति? अय्यपुत्ता, तुम्हाकं हत्थिअस्सादयो न दुल्लभा ¶ , बुद्धरतनं पन दुल्लभं, न सब्बकालं उप्पज्जति, तुम्हाकं जेट्ठभातिकस्स फुस्सबुद्धस्स पटिजग्गनवरं गण्हथाति. ते ‘‘एवं करिस्सामा’’ति नागरानं पटिस्सुणित्वा ¶ कतमस्सुकम्मा सुन्हाता सुविलित्ता रञ्ञो सन्तिकं गन्त्वा, ‘‘देव, नो वरं देथा’’ति याचिंसु. किं गण्हिस्सथ ताताति? देव, अम्हाकं हत्थिअस्सादीहि अत्थो नत्थि, जेट्ठभातिकस्स नो फुस्सबुद्धस्स पटिजग्गनवरं देथाति. ‘‘अयं वरो न सक्का मया जीवमानेन दातु’’न्ति द्वे कण्णे पिदहि. ‘‘देव, न तुम्हे अम्हेहि बलक्कारेन वरं दापिता, तुम्हेहि अत्तनो रुचिया तुट्ठेहि दिन्नो. किं, देव, राजकुलस्स द्वे कथा वट्टन्ती’’ति? सच्चवादिताय भणिंसु.
राजा विनिवत्तितुं अलभन्तो – ‘‘ताता, सत्त संवच्छरे सत्त मासे सत्त च दिवसे उपट्ठहित्वा तुम्हाकं दस्सामी’’ति आह. ‘‘सुन्दरं, देव, पाटिभोगं देथा’’ति. ‘‘किस्स पाटिभोगं ताता’’ति? ‘‘एत्तकं कालं अमरणपाटिभोगं देवा’’ति. ‘‘ताता, अयुत्तं पाटिभोगं दापेथ, न सक्का एवं पाटिभोगं दातुं, तिणग्गे उस्सावबिन्दुसदिसं सत्तानं जीवित’’न्ति. ‘‘नो चे, देव, पाटिभोगं देथ, मयं अन्तरा मता किं कुसलं करिस्सामा’’ति? ‘‘तेन हि, ताता, छ संवच्छरानि देथा’’ति. ‘‘न सक्का, देवा’’ति. ‘‘तेन हि पञ्च, चत्तारि, तीणि, द्वे, एकं संवच्छरं देथ’’. ‘‘सत्त, छ मासे देथ…पे… मासड्ढमत्तं देथा’’ति. ‘‘न सक्का, देवा’’ति. ‘‘तेन हि सत्तदिवसमत्तं देथा’’ति. ‘‘साधु, देवाति सत्त दिवसे सम्पटिच्छिंसु’’. राजा सत्त संवच्छरे सत्त मासे सत्त दिवसे कत्तब्बसक्कारं सत्तसुयेव दिवसेसु अकासि.
ततो पुत्तानं वसनट्ठानं सत्थारं पेसेतुं अट्ठउसभवित्थतं मग्गं अलङ्कारापेसि, मज्झट्ठाने चतुउसभप्पमाणं ¶ पदेसं हत्थीहि मद्दापेत्वा कसिणमण्डलसदिसं कत्वा वालुकाय सन्थरापेत्वा पुप्फाभिकिण्णमकासि, तत्थ तत्थ कदलियो च पुण्णघटे च ठपापेत्वा धजपटाका ¶ उक्खिपापेसि. उसभे उसभे पोक्खरणिं खणापेसि, अपरभागे द्वीसु पस्सेसु गन्धमालापुप्फापणे पसारापेसि. मज्झट्ठाने चतुउसभवित्थारस्स अलङ्कतमग्गस्स उभोसु पस्सेसु द्वे द्वे उसभवित्थारे मग्गे खाणुकण्टके हरापेत्वा दण्डदीपिकायो कारापेसि. राजपुत्तापि अत्तनो आणापवत्तिट्ठाने सोळसउसभमग्गं तथेव अलङ्कारापेसुं.
राजा ¶ अत्तनो आणापवत्तिट्ठानस्स केदारसीमं गन्त्वा सत्थारं वन्दित्वा परिदेवमानो, ‘‘ताता, मय्हं दक्खिणक्खिं उप्पाटेत्वा गण्हन्ता विय गच्छथ, एवं गण्हित्वा गता पन बुद्धानं अनुच्छविकं करेय्याथ. मा सुरासोण्डा विय पमत्ता विचरित्था’’ति आह. ते ‘‘जानिस्साम मयं, देवा’’ति सत्थारं गहेत्वा गता, विहारं कारेत्वा सत्थु निय्यातेत्वा तत्थ सत्थारं पटिजग्गन्ता कालेन थेरासने, कालेन मज्झिमासने, कालेन सङ्घनवकासने तिट्ठन्ति. दानं उपपरिक्खमानानं तिण्णम्पि जनानं एकसदिसमेव अहोसि. ते उपकट्ठाय वस्सूपनायिकाय चिन्तयिंसु – ‘‘कथं नु खो सत्थु अज्झासयं गण्हेय्यामा’’ति? अथ नेसं एतदहोसि – ‘‘बुद्धा नाम धम्मगरुनो, न आमिसगरुनो, सीले पतिट्ठमाना मयं सत्थु अज्झासयं गहेतुं सक्खिस्सामा’’ति दानसंविधायके मनुस्से पक्कोसापेत्वा, ‘‘ताता, इमिनाव नीहारेन यागुभत्तखादनीयादीनि सम्पादेन्ता दानं पवत्तेथा’’ति वत्वा दानसंविदहनपलिबोधं छिन्दिंसु.
अथ नेसं जेट्ठभाता पञ्चसते पुरिसे आदाय दससु सीलेसु पतिट्ठाय द्वे कासायानि अच्छादेत्वा कप्पियं उदकं परिभुञ्जमानो वासं कप्पेसि. मज्झिमो तीहि, कनिट्ठो द्वीहि पुरिससतेहि सद्धिं तथेव पटिपज्जि. ते यावजीवं सत्थारं उपट्ठहिंसु. सत्था तेसंयेव सन्तिके परिनिब्बायि.
तेपि कालं कत्वा ततो पट्ठाय द्वानवुतिकप्पे मनुस्सलोकतो देवलोकं, देवलोकतो च मनुस्सलोकं संसरन्ता अम्हाकं सत्थुकाले देवलोका चवित्वा मनुस्सलोके निब्बत्तिंसु. तेसं दानग्गे ब्यावटो महाअमच्चो अङ्गमगधानं राजा बिम्बिसारो हुत्वा निब्बत्ति. ते तस्सेव रञ्ञो रट्ठे ¶ ब्राह्मणमहासालकुले निब्बत्तिंसु. जेट्ठभाता जेट्ठोव जातो, मज्झिमकनिट्ठा मज्झिमकनिट्ठायेव. येपि तेसं परिवारमनुस्सा, ते परिवारमनुस्साव जाता. ते वुद्धिमन्वाय तयोपि ¶ जना तं पुरिससहस्सं आदाय निक्खमित्वा तापसा हुत्वा उरुवेलायं नदीतीरेयेव वसिंसु. अङ्गमगधवासिनो मासे मासे तेसं महासक्कारं अभिहरन्ति.
अथ ¶ अम्हाकं बोधिसत्तो कताभिनिक्खमनो अनुपुब्बेन सब्बञ्ञुतं पत्वा पवत्तितवरधम्मचक्को यसादयो कुलपुत्ते विनेत्वा सट्ठि अरहन्ते धम्मदेसनत्थाय दिसासु उय्योजेत्वा सयं पत्तचीवरमादाय – ‘‘ते तयो जटिलभातिके दमेस्सामी’’ति उरुवेलं गन्त्वा अनेकेहि पाटिहारियसतेहि तेसं दिट्ठिं भिन्दित्वा ते पब्बाजेसि. सो तं इद्धिमयपत्तचीवरधरं समणसहस्सं आदाय गयासीसं गन्त्वा तेहि परिवारितो निसीदित्वा, – ‘‘कतरा नु खो एतेसं धम्मकथा सप्पाया’’ति चिन्तेन्तो, ‘‘इमे सायंपातं अग्गिं परिचरन्ति. इमेसं द्वादसायतनानि आदित्तानि सम्पज्जलितानि विय कत्वा देसेस्सामि, एवं इमे अरहत्तं पापुणितुं सक्खिस्सन्ती’’ति सन्निट्ठानमकासि. अथ नेसं तथा धम्मं देसेतुं इमं आदित्तपरियायं अभासि. तेन वुत्तं – ‘‘भिक्खू आमन्तेसीति तेसं सप्पायधम्मदेसनं विचिनित्वा तं देसेस्सामीति आमन्तेसी’’ति. तत्थ आदित्तन्ति पदित्तं सम्पज्जलितं. सेसं वुत्तनयमेव. इति इमस्मिं सुत्ते दुक्खलक्खणं कथितं.
७. अद्धभूतसुत्तवण्णना
२९. सत्तमे अद्धभूतन्ति अधिभूतं अज्झोत्थटं, उपद्दुतन्ति अत्थो. इमस्मिम्पि सुत्ते दुक्खलक्खणमेव कथितं.
८. समुग्घातसारुप्पसुत्तवण्णना
३०. अट्ठमे सब्बमञ्ञितसमुग्घातसारुप्पन्ति सब्बेसं तण्हामानदिट्ठिमञ्ञितानं समुग्घाताय अनुच्छविकं. इधाति इमस्मिं सासने. चक्खुं न मञ्ञतीति चक्खुं ¶ अहन्ति वा ममन्ति वा परोति वा परस्साति वा न मञ्ञति. चक्खुस्मिं न मञ्ञतीति अहं चक्खुस्मिं, मम किञ्चनपलिबोधो चक्खुस्मिं परो चक्खुस्मिं, परस्स किञ्चनपलिबोधो चक्खुस्मिन्ति न मञ्ञति. चक्खुतो न मञ्ञतीति अहं चक्खुतो निग्गतो, मम किञ्चनपलिबोधो चक्खुतो निग्गतो, परो चक्खुतो निग्गतो, परस्स किञ्चनपलिबोधो चक्खुतो ¶ निग्गतोति एवम्पि न मञ्ञति, तण्हामानदिट्ठिमञ्ञनानं एकम्पि न उप्पादेतीति अत्थो. चक्खुं मेति न मञ्ञतीति मम चक्खूति न मञ्ञति, ममत्तभूतं तण्हामञ्ञनं न उप्पादेतीति अत्थो. सेसं उत्तानमेवाति. इमस्मिं सुत्ते चतुचत्तालीसाय ठानेसु अरहत्तं पापेत्वा विपस्सना कथिता.
९. पठमसमुग्घातसप्पायसुत्तवण्णना
३१. नवमे ¶ समुग्घातसप्पायाति समुग्घातस्स उपकारभूता. ततो तं होति अञ्ञथाति ततो तं अञ्ञेनाकारेन होति. अञ्ञथाभावी भवसत्तो लोको भवमेवाभिनन्दतीति अञ्ञथाभावं विपरिणामं उपगमनेन अञ्ञथाभावी हुत्वापि भवेसु सत्तो लग्गो लगितो पलिबुद्धो अयं लोको भवंयेव अभिनन्दति. यावता, भिक्खवे, खन्धधातुआयतनन्ति, भिक्खवे, यत्तकं इदं खन्धा च धातुयो च आयतनानि चाति खन्धधातुआयतनं. तम्पि न मञ्ञतीति सब्बम्पि न मञ्ञतीति हेट्ठा गहितमेव संकड्ढित्वा पुन दस्सेति. इमस्मिं सुत्ते अट्ठचत्तालीसाय ठानेसु अरहत्तं पापेत्वा विपस्सना कथिता.
१०. दुतियसमुग्घातसप्पायसुत्तवण्णना
३२. दसमे एतं ममातिआदीहि तीहि तीहि पदेहि तण्हामानदिट्ठिगाहे दस्सेत्वा तिपरिवट्टनयेन देसना कता. पटिपाटिया पन तीसुपि इमेसु सुत्तेसु सह विपस्सनाय चत्तारोपि मग्गा कथिताति.
सब्बवग्गो ततियो.
४. जातिधम्मवग्गवण्णना
३३-४२. जातिधम्मवग्गे ¶ जातिधम्मन्ति जायनधम्मं निब्बत्तनसभावं. जराधम्मन्ति जीरणसभावं. ब्याधिधम्मन्ति ब्याधिनो उप्पत्तिपच्चयभावेन ब्याधिसभावं. मरणधम्मन्ति मरणसभावं ¶ . सोकधम्मन्ति सोकस्स उप्पत्तिपच्चयभावेन सोकसभावं. संकिलेसिकधम्मन्ति संकिलेसिकसभावं. खयधम्मन्ति खयगमनसभावं. वयधम्मादीसुपि एसेव नयोति.
जातिधम्मवग्गो चतुत्थो.
५. सब्बअनिच्चवग्गवण्णना
४३-५२. अनिच्चवग्गे ¶ अभिञ्ञेय्यन्ति पदे ञातपरिञ्ञा आगता, इतरा पन द्वे गहितायेवाति वेदितब्बा. परिञ्ञेय्यपहातब्बपदेसुपि तीरणपहानपरिञ्ञाव आगता, इतरापि पन द्वे गहितायेवाति वेदितब्बा. सच्छिकातब्बन्ति पच्चक्खं कातब्बं. अभिञ्ञापरिञ्ञेय्यन्ति इधापि पहानपरिञ्ञा अवुत्तापि गहितायेवाति वेदितब्बा. उपद्दुतन्ति अनेकग्गट्ठेन. उपस्सट्ठन्ति उपहतट्ठेन. सेसं उत्तानमेवाति.
सब्बअनिच्चवग्गो पञ्चमो.
पठमो पण्णासको.
६. अविज्जावग्गवण्णना
५३-६२. अविज्जावग्गे अविज्जाति चतूसु सच्चेसु अञ्ञाणं. विज्जाति अरहत्तमग्गविज्जा. अनिच्चतो जानतो पस्सतोति दुक्खानत्तवसेनापि जानतो पस्सतो ¶ पहीयतियेव, इदं पन अनिच्चवसेन कथिते बुज्झनकपुग्गलस्स अज्झासयेन वुत्तं. एसेव नयो सब्बत्थ. अपि चेत्थ संयोजनाति दस संयोजनानि. आसवाति चत्तारो आसवा. अनुसयाति सत्त अनुसया. सब्बुपादानपरिञ्ञायाति सब्बेसं चतुन्नम्पि उपादानानं तीहि परिञ्ञाहि परिजाननत्थाय. परियादानायाति खेपनत्थाय. सेसं सब्बत्थ उत्तानमेवाति.
अविज्जावग्गो छट्ठो.
७. मिगजालवग्गो
१. पठममिगजालसुत्तवण्णना
६३. मिगजालवग्गस्स पठमे ¶ चक्खुविञ्ञेय्याति चक्खुविञ्ञाणेन पस्सितब्बा. सोतविञ्ञेय्यादीसुपि एसेव नयो. इट्ठाति परियिट्ठा वा होन्तु ¶ मा वा, इट्ठारम्मणभूताति अत्थो. कन्ताति कमनीया. मनापाति मनवड्ढनका. पियरूपाति पियजातिका. कामूपसंहिताति आरम्मणं कत्वा उप्पज्जमानेन कामेन उपसंहिता रजनीयाति रञ्जनीया, रागुप्पत्तिकारणभूताति अत्थो. नन्दीति तण्हानन्दी. संयोगोति संयोजनं. नन्दिसंयोजनसंयुत्तोति नन्दीबन्धनेन बद्धो. अरञ्ञवनपत्थानीति अरञ्ञानि च वनपत्थानि च. तत्थ किञ्चापि अभिधम्मे निप्परियायेन ‘‘निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’’न्ति (विभ. ५२९) वुत्तं, तथापि यं तं ‘‘पञ्चधनुसतिकं पच्छिम’’न्ति (पारा. ६५४) अरञ्ञकङ्गनिप्फादकं सेनासनं वुत्तं, तदेव अधिप्पेतन्ति वेदितब्बं. वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं, यत्थ न कसीयति न वपीयति. वुत्तम्पि चेतं –
‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचनं. वनपत्थन्ति वनसण्डानमेतं, वनपत्थन्ति भिंसनकानमेतं, वनपत्थन्ति सलोमहंसानमेतं, वनपत्थन्ति परियन्तानमेतं, वनपत्थन्ति अमनुस्सूपचारानं सेनासनानमेतं ¶ अधिवचन’’न्ति (विभ. ५३१).
एत्थ च परियन्तानन्ति इमं एकं परियायं ठपेत्वा सेसपरियायेहि वनपत्थानि वेदितब्बानि. पन्तानीति परियन्तानि अतिदूरानि. अप्पसद्दानीति उदुक्खलमुसलदारकसद्दादीनं अभावेन अप्पसद्दानि. अप्पनिग्घोसानीति तेसं तेसं निन्नादमहानिग्घोसस्स अभावेन अप्पनिग्घोसानि. विजनवातानीति सञ्चरणजनस्स सरीरवातविरहितानि. मनुस्सराहस्सेय्यकानीति मनुस्सानं रहोकम्मस्स अनुच्छविकानि. पटिसल्लानसारुप्पानीति निलीयनसारुप्पानि.
२. दुतियमिगजालसुत्तवण्णना
६४. दुतिये ¶ नन्दिनिरोधा दुक्खनिरोधोति तण्हानन्दिया निरोधेन वट्टदुक्खस्स निरोधो.
३-५. पठमसमिद्धिमारपञ्हासुत्तादिवण्णना
६५-६७. ततिये ¶ समिद्धीति अत्तभावस्स समिद्धताय एवं लद्धनामो. तस्स किर थेरस्स अत्तभावो अभिरूपो अहोसि पासादिको, उक्खित्तमालापुटो विय अलङ्कतमालागब्भो विय च सब्बाकारपारिपूरिया समिद्धो. तस्मा समिद्धित्वेव सङ्खं गतो. मारोति मरणं पुच्छति. मारपञ्ञत्तीति मारोति पञ्ञत्ति नामं नामधेय्यं. अत्थि तत्थ मारो वा मारपञ्ञत्ति वाति तत्थ मरणं वा मरणन्ति इदं नामं वा अत्थीति दस्सेति. चतुत्थं उत्तानमेव, तथा पञ्चमं.
६. समिद्धिलोकपञ्हासुत्तवण्णना
६८. छट्ठे ¶ लोकोति लुज्जनपलुज्जनट्ठेन लोको. इति मिगजालत्थेरस्स आयाचनसुत्ततो पट्ठाय पञ्चसुपि सुत्तेसु वट्टविवट्टमेव कथितं.
७. उपसेनआसीविससुत्तवण्णना
६९. सत्तमे सीतवनेति एवंनामके सुसानवने. सप्पसोण्डिकपब्भारेति सप्पफणसदिसताय एवंलद्धनामे पब्भारे. उपसेनस्साति धम्मसेनापतिनो कनिट्ठभातिकउपसेनत्थेरस्स. आसीविसो पतितो होतीति थेरो किर कतभत्तकिच्चो महाचीवरं गहेत्वा लेणच्छायाय मन्दमन्देन वातपानवातेन बीजियमानो निसीदित्वा दुपट्टनिवासने सूचिकम्मं करोति. तस्मिं खणे लेणच्छदने द्वे आसीविसपोतका कीळन्ति. तेसु एको पतित्वा थेरस्स अंसकूटे अवत्थासि. सो च फुट्ठविसो होति. तस्मा पतितट्ठानतो पट्ठाय थेरस्स काये दीपसिखा विय वट्टिं परियादियमानमेवस्स विसं ओतिण्णं. थेरो विसस्स तथागमनं दिस्वा किञ्चापि तं पतितमत्तमेव यथापरिच्छेदेन गतं, अत्तनो पन इद्धिबलेन ‘‘अयं अत्तभावो लेणे मा विनस्सतू’’ति ¶ अधिट्ठहित्वा भिक्खू आमन्तेसि. पुरायं कायो इधेव विकिरतीति याव न विकिरति, ताव नं बहिद्धा नीहरथाति अत्थो. अञ्ञथत्तन्ति अञ्ञथाभावं. इन्द्रियानं वा विपरिणामन्ति चक्खुसोतादीनं इन्द्रियानं ¶ पकतिविजहनभावं. तत्थेव विकिरीति बहि नीहरित्वा ठपितट्ठाने मञ्चकस्मिंयेव विकिरि.
८. उपवाणसन्दिट्ठिकसुत्तवण्णना
७०. अट्ठमे रूपप्पटिसंवेदीति नीलपीतादिभेदं आरम्मणं ववत्थापेन्तो रूपं पटिसंविदितं करोति, तस्मा रूपप्पटिसंवेदी नाम होति. रूपरागप्पटिसंवेदीति किलेसस्स अत्थिभावेनेव पन रूपरागं पटिसंविदितं करोति नाम, तस्मा रूपरागप्पटिसंवेदीति वुच्चति. सन्दिट्ठिकोतिआदीनि विसुद्धिमग्गे वुत्तत्थानेव. नो ¶ च रूपरागप्पटिसंवेदीति किलेसस्स नत्थिभावेनेव न रूपरागं पटिसंविदितं करोति नाम, तस्मा ‘‘नो च रूपरागप्पटिसंवेदी’’ति वुच्चति. इमस्मिं सुत्ते सेखासेखानं पच्चवेक्खणा कथिता.
९. पठमछफस्सायतनसुत्तवण्णना
७१. नवमे फस्सायतनानन्ति फस्साकरानं. अवुसितन्ति अवुट्ठं. आरकाति दूरे. एत्थाहं, भन्ते, अनस्ससन्ति, भन्ते, अहं एत्थ अनस्ससिं, नट्ठो नाम अहन्ति वदति. भगवा – ‘‘अयं भिक्खु ‘अहं नाम इमस्मिं सासने नट्ठो’ति वदति, किन्नु ख्वस्स अञ्ञेसु धातुकम्मट्ठान-कसिणकम्मट्ठानादीसु अभियोगो अत्थी’’ति चिन्तेत्वा, तम्पि अपस्सन्तो – ‘‘कतरं नु खो कम्मट्ठानं इमस्स सप्पायं भविस्सती’’ति चिन्तेसि. ततो ‘‘आयतनकम्मट्ठानमेव सप्पाय’’न्ति दिस्वा तं कथेन्तो तं किं मञ्ञसि भिक्खूतिआदिमाह. साधूति तस्स ब्याकरणे सम्पहंसनं. एसेवन्तो दुक्खस्साति अयमेव वट्टदुक्खस्सन्तो परिच्छेदो, निब्बानन्ति अत्थो.
१०. दुतियछफस्सायतनसुत्तवण्णना
७२. दसमे अनस्ससन्ति नस्ससिं, नट्ठो नामम्हि इच्चेव अत्थो. आयतिं अपुनब्भवायाति ¶ एत्थ आयतिं अपुनब्भवो नाम निब्बानं, निब्बानत्थाय पहीनं भविस्सतीति अत्थो.
११. ततियछफस्सायतनसुत्तवण्णना
७३. एकादसमे ¶ अनस्ससन्ति नट्ठो, पनस्ससन्ति अतिनट्ठो. सेसं वुत्तनयेनेव वेदितब्बन्ति.
मिगजालवग्गो सत्तमो.
८. गिलानवग्गो
१-५. पठमगिलानसुत्तादिवण्णना
७४-७८. गिलानवग्गस्स ¶ पठमे अमुकस्मिन्ति असुकस्मिं. अयमेव वा पाठो. अप्पञ्ञातोति अञ्ञातो अपाकटो. नवोपि हि कोचि पञ्ञातो होति राहुलत्थेरो विय सुमनसामणेरो विय च, अयं पन नवो चेव अपञ्ञातो च. सेसमेत्थ वुत्तनयमेवाति. तथा इतो परेसु चतूसु.
६. पठमअविज्जापहानसुत्तवण्णना
७९. छट्ठे अनिच्चतो जानतोति दुक्खानत्तवसेन जानतोपि पहीयतियेव, इदं पन अनिच्चलक्खणं दस्सेत्वा वुत्ते बुज्झनकस्स अज्झासयेन वुत्तं.
७. दुतियअविज्जापहानसुत्तवण्णना
८०. सत्तमे सब्बे धम्माति सब्बे तेभूमकधम्मा. नालं अभिनिवेसायाति अभिनिवेसपरामासग्गाहेन ¶ गण्हितुं न युत्ता. सब्बनिमित्तानीति सब्बानि सङ्खारनिमित्तानि. अञ्ञतो पस्सतीति यथा अपरिञ्ञाताभिनिवेसो जनो पस्सति, ततो अञ्ञतो पस्सति. अपरिञ्ञाताभिनिवेसो हि जनो सब्बनिमित्तानिपि अत्ततो पस्सति. परिञ्ञाताभिनिवेसो पन अनत्ततो पस्सति, नो अत्ततोति एवं इमस्मिं सुत्ते अनत्तलक्खणमेव कथितं.
८. सम्बहुलभिक्खुसुत्तवण्णना
८१. अट्ठमे ¶ इध नोति एत्थ नो-कारो निपातमत्तमेव. सेसं उत्तानत्थमेव. केवलं इध दुक्खलक्खणं कथितन्ति वेदितब्बं.
९. लोकपञ्हासुत्तवण्णना
८२. नवमे लुज्जतीति पलुज्जति भिज्जति. इध अनिच्चलक्खणं कथितं.
१०. फग्गुनपञ्हासुत्तवण्णना
८३. दसमे छिन्नपपञ्चेति तण्हापपञ्चस्स छिन्नत्ता छिन्नपपञ्चे. छिन्नवटुमेति तण्हावटुमस्सेव छिन्नत्ता छिन्नवटुमे. किं पुच्छामीति पुच्छति? अतिक्कन्तबुद्धेहि परिहरितानि चक्खुसोतादीनि पुच्छामीति पुच्छति. अथ वा सचे मग्गे भावितेपि अनागते चक्खुसोतादिवट्टं वड्ढेय्य, तं पुच्छामीति पुच्छतीति.
गिलानवग्गो अट्ठमो.
९. छन्नवग्गो
१. पलोकधम्मसुत्तवण्णना
८४. छन्नवग्गस्स ¶ ¶ पठमे पलोकधम्मन्ति भिज्जनकसभावं. एवमेत्थ अनिच्चलक्खणमेव कथितं.
२. सुञ्ञतलोकसुत्तवण्णना
८५. दुतिये अत्तनियेनाति अत्तनो सन्तकेन परिक्खारेन. एवमेत्थ अनत्तलक्खणमेव कथितं.
३. संखित्तधम्मसुत्तवण्णना
८६. ततियं खन्धियवग्गे आनन्दोवादे (सं. नि. ३.८३) वुत्तनयेनेव वेदितब्बं.
४. छन्नसुत्तवण्णना
८७. चतुत्थे ¶ छन्नोति एवंनामको थेरो, न अभिनिक्खमनं निक्खन्तथेरो. पटिसल्लानाति फलसमापत्तितो. गिलानपुच्छकाति गिलानुपट्ठाका. गिलानुपट्ठानं नाम बुद्धपसत्थं बुद्धवण्णितं, तस्मा एवमाह. सीसवेठं ददेय्याति सीसे वेठनं सीसवेठं, तञ्च ददेय्य. सत्थन्ति जीवितहारकसत्थं. नावकङ्खामीति न इच्छामि. परिचिण्णोति परिचरितो. मनापेनाति मनवड्ढनकेन कायकम्मादिना. एत्थ च सत्त सेखा परिचरन्ति नाम, अरहा परिचारी नाम, भगवा परिचिण्णो नाम.
एतञ्हि, आवुसो, सावकस्स पतिरूपन्ति, आवुसो, सावकस्स नाम एतं अनुच्छविकं. अनुपवज्जन्ति अप्पवत्तिकं अप्पटिसन्धिकं. पुच्छावुसो सारिपुत्त, सुत्वा वेदिस्सामाति अयं सावकपवारणा ¶ नाम. एतं ¶ ममातिआदीनि तण्हामानदिट्ठिग्गाहवसेन वुत्तानि. निरोधं दिस्वाति खयवयं ञत्वा. नेतं मम, नेसोहमस्मि, न मेसो अत्ताति समनुपस्सामीति अनिच्चं दुक्खं अनत्ताति समनुपस्सामि. एत्तकेसु ठानेसु छन्नत्थेरो सारिपुत्तत्थेरेन पुच्छितं पञ्हं अरहत्ते पक्खिपित्वा कथेसि. सारिपुत्तत्थेरो पन तस्स पुथुज्जनभावं ञत्वापि तं ‘‘पुथुज्जनो’’ति वा ‘‘खीणासवो’’ति वा अवत्वा तुण्हीयेव अहोसि. चुन्दत्थेरो पनस्स पुथुज्जनभावं सञ्ञापेस्सामीति चिन्तेत्वा ओवादं अदासि.
तत्थ तस्माति यस्मा मारणन्तिकं वेदनं अधिवासेतुं असक्कोन्तो सत्थं आहरामीति वदति, तस्मा पुथुज्जनो आयस्मा, तेन इदम्पि मनसिकरोहीति दीपेति. यस्मा वा छन्नं आयतनानं निरोधं दिस्वा चक्खादीनि तिण्णं गाहानं वसेन न समनुपस्सामीति वदसि. तस्मा इदम्पि तस्स भगवतो सासनं आयस्मता मनसिकातब्बन्तिपि पुथुज्जनभावमेव दीपेन्तो वदति. निच्चकप्पन्ति निच्चकालं. निस्सितस्साति तण्हामानदिट्ठीहि निस्सितस्स. चलितन्ति विप्फन्दितं होति. यथयिदं आयस्मतो उप्पन्नं वेदनं अधिवासेतुं असक्कोन्तस्स ‘‘अहं वेदयामि, मम वेदना’’ति अप्पहीनग्गाहस्स इदानि विप्फन्दितं होति, इमिनापि नं ‘‘पुथुज्जनोव त्व’’न्ति वदति.
पस्सद्धीति ¶ कायचित्तपस्सद्धि, किलेसपस्सद्धि नाम होतीति अत्थो. नतियाति तण्हानतिया. असतीति भवत्थाय आलयनिकन्तिपरियुट्ठाने असति. आगतिगति न होतीति पटिसन्धिवसेन आगति नाम, चुतिवसेन गमनं नाम न होति. चुतूपपातोति चवनवसेन चुति, उपपज्जनवसेन उपपातो. नेविध न हुरं न उभयमन्तरेनाति न इधलोके न परलोके न उभयत्थ होति. एसेवन्तो दुक्खस्साति वट्टदुक्खकिलेसदुक्खस्स ¶ अयमेव अन्तो अयं परिच्छेदो परिवटुमभावो होति. अयमेव हि एत्थ अत्थो. ये पन ‘‘उभयमन्तरेना’’ति वचनं गहेत्वा अन्तराभवं इच्छन्ति, तेसं वचनं निरत्थकं. अन्तराभवस्स हि भावो अभिधम्मे पटिक्खित्तोयेव. ‘‘अन्तरेना’’ति वचनं पन विकप्पन्तरदीपनं. तस्मा अयमेत्थ अत्थो – नेव इध न हुरं, अपरो विकप्पो न उभयन्ति.
सत्थं आहरेसीति जीवितहारकसत्थं आहरि, आहरित्वा कण्ठनाळं छिन्दि. अथस्स तस्मिं खणे मरणभयं ओक्कमि, गतिनिमित्तं उपट्ठासि. सो अत्तनो पुथुज्जनभावं ञत्वा, संविग्गचित्तो ¶ विपस्सनं पट्ठपेत्वा, सङ्खारे परिग्गण्हन्तो अरहत्तं पत्वा, समसीसी हुत्वा परिनिब्बुतो. सम्मुखायेव अनुपवज्जता ब्याकताति किञ्चापि इदं थेरस्स पुथुज्जनकाले ब्याकरणं होति; एतेन पन ब्याकरणेन अनन्तरायमस्स परिनिब्बानं अहोसि. तस्मा भगवा तदेव ब्याकरणं गहेत्वा कथेसि.
उपवज्जकुलानीति उपसङ्कमितब्बकुलानि. इमिना थेरो, ‘‘भन्ते, एवं उपट्ठाकेसु च उपट्ठायिकासु च विज्जमानासु सो भिक्खु तुम्हाकं सासने परिनिब्बायिस्सती’’ति पुब्बभागपटिपत्तियं कुलसंसग्गदोसं दस्सेन्तो पुच्छति. अथस्स भगवा कुलेसु संसग्गाभावं दीपेन्तो होन्ति हेते सारिपुत्तातिआदिमाह. इमस्मिं किर ठाने थेरस्स कुलेसु असंसट्ठभावो पाकटो अहोसि. सेसं सब्बत्थ उत्तानमेव.
५-६. पुण्णसुत्तादिवण्णना
८८-८९. पञ्चमे तञ्चेति तं चक्खुञ्चेव रूपञ्च. नन्दिसमुदया दुक्खसमुदयोति तण्हाय समोधानेन पञ्चक्खन्धदुक्खस्स समोधानं होति. इति ¶ छसु द्वारेसु ‘‘नन्दिसमुदया दुक्खसमुदयो’’ति इमिना द्विन्नं सच्चानं वसेन ¶ वट्टं मत्थकं पापेत्वा दस्सेसि. दुतियनये निरोधो मग्गोति द्विन्नं सच्चानं वसेन विवट्टं मत्थकं पापेत्वा दस्सेसि. इमिना त्वं पुण्णाति पाटियेक्को अनुसन्धि. एवं ताव वट्टविवट्टवसेन देसनं अरहत्ते पक्खिपित्वा इदानि पुण्णत्थेरं सत्तसु ठानेसु सीहनादं नदापेतुं इमिना त्वन्तिआदिमाह.
चण्डाति दुट्ठा किब्बिसा. फरुसाति कक्खळा अक्कोसिस्सन्तीति दसहि अक्कोसवत्थूहि अक्कोसिस्सन्ति. परिभासिस्सन्तीति ‘‘किं समणो नाम त्वं, इदञ्चिदञ्च ते करिस्सामा’’ति तज्जेस्सन्ति. एवमेत्थाति एवं मय्हं एत्थ भविस्सति. दण्डेनाति चतुहत्थदण्डेन वा खदिरदण्डेन वा घटिकमुग्गरेन वा. सत्थेनाति एकतोधारादिना सत्थेन. सत्थहारकं परियेसन्तीति जीवितहारकसत्थं परियेसन्ति. इदं थेरो ततियपाराजिकवत्थुस्मिं असुभकथं सुत्वा अत्तभावेन जिगुच्छन्तानं भिक्खूनं सत्थहारकपरियेसनं सन्धायाह. दमूपसमेनाति एत्थ दमोति इन्द्रियसंवरादीनं एतं नामं.
‘‘सच्चेन ¶ दन्तो दमसा उपेतो,
वेदन्तगू वुसितब्रह्मचरियो’’ति. (सं. नि. १.१९५; सु. नि. ४६७) –
एत्थ हि इन्द्रियसंवरो दमोति वुत्तो. ‘‘यदि सच्चा दमा चागा, खन्त्या भिय्योध विज्जती’’ति (सु. नि. १९१; सं. नि. १.२४६) एत्थ पञ्ञा दमोति वुत्ता. ‘‘दानेन दमेन संयमेन सच्चवज्जेना’’ति (दी. नि. १.१६५; म. नि. २.२२६) एत्थ उपोसथकम्मं दमोति वुत्तं. इमस्मिं पन सुत्ते खन्ति दमोति वेदितब्बो. उपसमोति तस्सेव वेवचनं.
अथ खो आयस्मा पुण्णोति को पनेस पुण्णो, कस्मा च पनेत्थ गन्तुकामो अहोसीति? सुनापरन्तवासिको एव एस, सावत्थियं पन असप्पायविहारं सल्लक्खेत्वा तत्थ गन्तुकामो अहोसि.
तत्रायं ¶ अनुप्पुब्बिकथा – सुनापरन्तरट्ठे किर एकस्मिं वाणिजगामे एते द्वे भातरो. तेसु कदाचि जेट्ठो पञ्च सकटसतानि गहेत्वा जनपदं ¶ गन्त्वा भण्डं आहरति, कदाचि कनिट्ठो. इमस्मिं पन समये कनिट्ठं घरे ठपेत्वा, जेट्ठभातिको पञ्च सकटसतानि गहेत्वा, जनपदचारिकं चरन्तो अनुपुब्बेन सावत्थिं पत्वा, जेतवनस्स नातिदूरे सकटसत्थं निवेसेत्वा भुत्तपातरासो परिजनपरिवुतो फासुकट्ठाने निसीदि.
तेन च समयेन सावत्थिवासिनो भुत्तपातरासा उपोसथङ्गानि अधिट्ठाय सुद्धुत्तरासङ्गा गन्धपुप्फादिहत्था येन बुद्धो, येन धम्मो, येन सङ्घो, तन्निन्ना तप्पोणा तप्पब्भारा हुत्वा, दक्खिणद्वारेन निक्खमित्वा जेतवनं गच्छन्ति. सो ते दिस्वा ‘‘कहं इमे गच्छन्ती’’ति एकं मनुस्सं पुच्छि. किं त्वं, अय्यो, न जानासि? लोके बुद्धधम्मसङ्घरतनानि नाम उप्पन्नानि, इच्चेसो महाजनो सत्थु सन्तिकं धम्मकथं सोतुं गच्छतीति. तस्स ‘‘बुद्धो’’ति वचनं छविचम्मादीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च अट्ठासि. सो अत्तनो परिजनपरिवुतो ताय परिसाय सद्धिं विहारं गन्त्वा, सत्थु मधुरस्सरेन धम्मं देसेन्तस्स परिसपरियन्ते ठितो, धम्मं सुत्वा पब्बज्जाय चित्तं उप्पादेसि. अथ तथागतेन कालं विदित्वा परिसाय उय्योजिताय सत्थारं ¶ उपसङ्कमित्वा, वन्दित्वा, स्वातनाय निमन्तेत्वा, दुतियदिवसे मण्डपं कारेत्वा, आसनानि पञ्ञापेत्वा, बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा, भुत्तपातरासो उपोसथङ्गानि अधिट्ठाय भण्डागारिकं पक्कोसापेत्वा, ‘‘एत्तकं धनं विस्सज्जितं, एत्तकं धनं न विस्सज्जित’’न्ति सब्बं आचिक्खित्वा, ‘‘इमं सापतेय्यं मय्हं कनिट्ठस्स देही’’ति सब्बं निय्यातेत्वा, सत्थु सन्तिके पब्बजित्वा, कम्मट्ठानपरायणो अहोसि.
अथस्स कम्मट्ठानं मनसिकरोन्तस्स कम्मट्ठानं न उपट्ठाति. ततो चिन्तेसि – ‘‘अयं जनपदो मय्हं असप्पायो, यंनूनाहं सत्थु सन्तिके कम्मट्ठानं गहेत्वा सकरट्ठमेव गच्छेय्य’’न्ति. अथ पुब्बण्हसमये पिण्डाय चरित्वा, सायन्हे पटिसल्लाना वुट्ठहित्वा, भगवन्तं उपसङ्कमित्वा, कम्मट्ठानं कथापेत्वा, सत्त ¶ सीहनादे नदित्वा, पक्कामि. तेन वुत्तं, ‘‘अथ खो आयस्मा पुण्णो…पे… विहरती’’ति.
कत्थ ¶ पनायं विहासीति? चतूसु ठानेसु विहासि. सुनापरन्तरट्ठं ताव पविसित्वा च अब्बुहत्थपब्बतं नाम पत्वा वाणिजगामं पिण्डाय पाविसि. अथ नं कनिट्ठभाता सञ्जानित्वा भिक्खं दत्वा, ‘‘भन्ते, अञ्ञत्थ अगन्त्वा इधेव वसथा’’ति पटिञ्ञं कारेत्वा तत्थेव वसापेसि.
ततो समुद्दगिरिविहारं नाम अगमासि. तत्थ अयकन्तपासाणेहि परिच्छिन्दित्वा कतचङ्कमो अत्थि, कोचि तं चङ्कमितुं समत्थो नाम नत्थि. तत्थ समुद्दवीचियो आगन्त्वा अयकन्तपासाणेसु पहरित्वा महासद्दं करोन्ति. थेरो ‘‘कम्मट्ठानं मनसिकरोन्तानं फासुविहारो होतू’’ति समुद्दं निस्सद्दं कत्वा अधिट्ठासि.
ततो मातुलगिरिं नाम अगमासि. तत्थपि सकुणसङ्घो उस्सन्नो रत्तिञ्च दिवा च सद्दो एकाबद्धोव अहोसि. थेरो ‘‘इदं ठानं न फासुक’’न्ति ततो मकुलकारामविहारं नाम गतो. सो वाणिजगामस्स नातिदूरो नच्चासन्नो गमनागमनसम्पन्नो विवित्तो अप्पसद्दो. थेरो ‘‘इमं ठानं फासुक’’न्ति तत्थ रत्तिट्ठानदिवाट्ठानचङ्कमनादीनि कारेत्वा वस्सं उपगच्छि. एवं चतूसु ठानेसु विहासि.
अथेकदिवसं ¶ तस्मिंयेव अन्तोवस्से पञ्च वाणिजसतानि ‘‘परसमुद्दं गच्छामा’’ति नावाय भण्डं पक्खिपिंसु. नावारोहनदिवसे थेरस्स कनिट्ठभाता थेरं भोजेत्वा, थेरस्स सन्तिके सिक्खापदानि गहेत्वा, वन्दित्वा, ‘‘भन्ते, समुद्दो नाम असद्धेय्यो अनेकन्तरायो, अम्हे आवज्जेय्याथा’’ति वत्वा नावं आरुहि. नावा उत्तमजवेन गच्छमाना अञ्ञतरं दीपकं पापुणि. मनुस्सा ‘‘पातरासं करिस्सामा’’ति दीपके उत्तिण्णा. तस्मिं पन दीपके अञ्ञं किञ्चि नत्थि, चन्दनवनमेव अहोसि.
अथेको वासिया रुक्खं आकोटेत्वा लोहितचन्दनभावं ञत्वा आह – ‘‘भो, मयं लाभत्थाय परसमुद्दं ¶ गच्छाम, इतो च उत्तरि लाभो नाम नत्थि, चतुरङ्गुलमत्ता घटिका सतसहस्सं अग्घति. हारेतब्बयुत्तकं भण्डं हारेत्वा चन्दनस्स पूरेस्सामा’’ति ते तथा करिंसु ¶ . चन्दनवने अधिवत्था अमनुस्सा कुज्झित्वा, ‘‘इमेहि अम्हाकं चन्दनवनं नासितं घातेस्साम ने’’ति चिन्तेत्वा – ‘‘इधेव घातितेसु सब्बं एककुणपं भविस्सति, समुद्दमज्झे नेसं नावं ओसीदेस्सामा’’ति आहंसु. अथ नेसं नावं आरुय्ह मुहुत्तं गतकालेयेव उप्पातिकं उट्ठपेत्वा सयम्पि ते अमनुस्सा भयानकानि रूपानि दस्सयिंसु. भीता मनुस्सा अत्तनो अत्तनो देवतानं नमस्सन्ति. थेरस्स कनिट्ठो चूळपुण्णकुटुम्बिको ‘‘मय्हं भाता अवस्सयो होतू’’ति थेरस्स नमस्समानो अट्ठासि.
थेरोपि किर तस्मिंयेव खणे आवज्जेत्वा, तेसं ब्यसनुप्पत्तिं ञत्वा, वेहासं उप्पतित्वा, अभिमुखो अट्ठासि. अमनुस्सा थेरं दिस्वाव ‘‘अय्यो पुण्णत्थेरो एती’’ति अपक्कमिंसु, उप्पातिकं सन्निसीदि. थेरो ‘‘मा भायथा’’ति ते अस्सासेत्वा ‘‘कहं गन्तुकामत्था’’ति पुच्छि. भन्ते, अम्हाकं सकट्ठानमेव गच्छामाति. थेरो नावङ्गणे अक्कमित्वा ‘‘एतेसं इच्छितट्ठानं गच्छतू’’ति अधिट्ठासि. वाणिजा सकट्ठानं गन्त्वा, तं पवत्तिं पुत्तदारस्स आरोचेत्वा, ‘‘एथ थेरं सरणं गच्छामा’’ति पञ्चसतापि अत्तनो पञ्चहि मातुगामसतेहि सद्धिं तीसु सरणेसु पतिट्ठाय उपासकत्तं पटिवेदेसुं. ततो नावाय भण्डं ओतारेत्वा थेरस्स एकं कोट्ठासं कत्वा, ‘‘अयं, भन्ते, तुम्हाकं कोट्ठासो’’ति आहंसु. थेरो मय्हं विसुं कोट्ठासकिच्चं नत्थि. सत्था पन तुम्हेहि दिट्ठपुब्बोति. न दिट्ठपुब्बो, भन्तेति. तेन हि इमिना सत्थु मण्डलमाळं करोथ. एवं सत्थारं पस्सिस्सथाति. ते साधु, भन्तेति. तेन च कोट्ठासेन अत्तनो च कोट्ठासेहि मण्डलमाळं कातुं आरभिंसु.
सत्थापि ¶ किर तं आरद्धकालतो पट्ठाय परिभोगं अकासि. आरक्खमनुस्सा रत्तिं ओभासं दिस्वा, ‘‘महेसक्खा देवता अत्थी’’ति सञ्ञं करिंसु. उपासका मण्डलमाळञ्च भिक्खुसङ्घस्स ¶ च सेनासनानि निट्ठापेत्वा दानसम्भारं सज्जेत्वा, ‘‘कतं, भन्ते, अम्हेहि अत्तनो किच्चं, सत्थारं पक्कोसथा’’ति थेरस्स आरोचेसुं. थेरो सायन्हसमये इद्धिया सावत्थिं गन्त्वा, ‘‘भन्ते, वाणिजगामवासिनो तुम्हे दट्ठुकामा ¶ , तेसं अनुकम्पं करोथा’’ति भगवन्तं याचि. भगवा अधिवासेसि. थेरो सकट्ठानमेव पच्चागतो.
भगवापि आनन्दत्थेरं आमन्तेसि, ‘‘आनन्द, स्वे सुनापरन्ते वाणिजगामे पिण्डाय चरिस्साम, त्वं एकूनपञ्चसतानं भिक्खूनं सलाकं देही’’ति. थेरो ‘‘साधु, भन्ते’’ति भिक्खुसङ्घस्स तमत्थं आरोचेत्वा, ‘‘आकासचारी भिक्खू सलाकं गण्हन्तू’’ति आह. तंदिवसं कुण्डधानत्थेरो पठमं सलाकं अग्गहेसि. वाणिजगामवासिनोपि ‘‘स्वे किर सत्था आगमिस्सती’’ति गाममज्झे मण्डपं कत्वा दानग्गं सज्जयिंसु. भगवा पातोव सरीरपटिजग्गनं कत्वा, गन्धकुटिं पविसित्वा, फलसमापत्तिं अप्पेत्वा, निसीदि. सक्कस्स पण्डुकम्बलसिलासनं उण्हं अहोसि. सो ‘‘किं इद’’न्ति आवज्जेत्वा सत्थु सुनापरन्तगमनं दिस्वा, विस्सकम्मं आमन्तेसि, ‘‘तात, अज्ज भगवा तिंसमत्तानि योजनसतानि पिण्डचारं गमिस्सति. पञ्च कूटागारसतानि मापेत्वा जेतवनद्वारकोट्ठकमत्थके गमनसज्जानि कत्वा ठपेही’’ति. सो तथा अकासि. भगवतो कूटागारं चतुमुखं अहोसि, द्विन्नं अग्गसावकानं द्विमुखानि, सेसानि एकमुखानि, सत्था गन्धकुटितो निक्खमित्वा पटिपाटिया ठपितकूटागारेसु धुरकूटागारं पाविसि. द्वे अग्गसावके आदिं कत्वा एकूनपञ्चभिक्खुसतानिपि कूटागारगतानि अहेसुं. एकं तुच्छं कूटागारं अहोसि, पञ्चपि कूटागारसतानि आकासे उप्पत्तिंसु.
सत्था सच्चबन्धपब्बतं नाम पत्वा कूटागारं आकासे ठपेसि. तस्मिं पब्बते सच्चबन्धो नाम मिच्छादिट्ठिकतापसो महाजनं मिच्छादिट्ठिं उग्गण्हापेन्तो लाभग्गयसग्गप्पत्तो ¶ हुत्वा वसति, अब्भन्तरे चस्स अन्तोचाटियं पदीपो विय अरहत्तफलस्स उपनिस्सयो जलति. तं दिस्वा ‘‘धम्ममस्स कथेस्सामी’’ति गन्त्वा धम्मं देसेसि. तापसो देसनापरियोसाने अरहत्तं पापुणि. मग्गेनेवस्स अभिञ्ञा आगता. सो एहिभिक्खु हुत्वा इद्धिमयपत्तचीवरधरो तुच्छकूटागारं पाविसि.
भगवा ¶ ¶ कूटागारगतेहि पञ्चहि भिक्खुसतेहि सद्धिं वाणिजगामं गन्त्वा, कूटागारानि अदिस्समानकानि कत्वा, वाणिजगामं पाविसि. वाणिजा बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा सत्थारं मकुलकारामं नयिंसु. सत्था मण्डलमाळं पाविसि. महाजनो याव सत्था भत्तदरथं पटिप्पस्सम्भेति, ताव पातरासं कत्वा उपोसथङ्गानि समादाय बहुं गन्धञ्च पुप्फञ्च आदाय धम्मस्सवनत्थाय आरामं पच्चागमासि. सत्था धम्मं देसेसि. महाजनस्स बन्धनमोक्खो जातो, महन्तं बुद्धकोलाहलं अहोसि.
सत्था महाजनस्स सङ्गहत्थाय सत्ताहं तत्थेव वसि, अरुणं पन महागन्धकुटियंयेव उट्ठपेसि. सत्ताहम्पि धम्मदेसनापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. तत्थ सत्ताहं वसित्वा, वाणिजगामे पिण्डाय चरित्वा, ‘‘त्वं इधेव वसाही’’ति पुण्णत्थेरं निवत्तेत्वा अन्तरे नम्मदानदी नाम अत्थि, तस्सा तीरं अगमासि. नम्मदा नागराजा सत्थु पच्चुग्गमनं कत्वा, नागभवनं पवेसेत्वा, तिण्णं रतनानं सक्कारं अकासि. सत्था तस्स धम्मं कथेत्वा नागभवना निक्खमि. सो ‘‘मय्हं, भन्ते, परिचरितब्बं देथा’’ति याचि. भगवा नम्मदानदीतीरे पदचेतियं दस्सेसि. तं वीचीसु आगतासु पिधीयति, गतासु विवरीयति. महासक्कारपत्तं अहोसि. सत्था ततो निक्खमित्वा सच्चबन्धपब्बतं गन्त्वा सच्चबन्धं आह – ‘‘तया महाजनो अपायमग्गे ओतारितो. त्वं इधेव वसित्वा, एतेसं लद्धिं विस्सज्जापेत्वा, निब्बानमग्गे पतिट्ठापेही’’ति. सोपि परिचरितब्बं याचि. सत्था घनपिट्ठिपासाणे अल्लमत्तिकपिण्डम्हि लञ्छनं विय पदचेतियं दस्सेसि. ततो जेतवनमेव गतो. एतमत्थं सन्धाय तेनेव अन्तरवस्सेनातिआदि वुत्तं.
परिनिब्बायीति ¶ अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. महाजनो थेरस्स सत्त दिवसानि सरीरपूजं कत्वा, बहूनि गन्धकट्ठानि समोधानेत्वा, सरीरं झापेत्वा धातुयो आदाय चेतियं अकासि. सम्बहुला भिक्खूति थेरस्स आळाहनट्ठाने ठितभिक्खू. सेसं सब्बत्थ उत्तानमेव. छट्ठं उत्तानमेव.
७-८. पठमएजासुत्तादिवण्णना
९०-९१. सत्तमे ¶ एजाति तण्हा. सा हि चलनट्ठेन एजाति वुच्चति. साव आबाधनट्ठेन ¶ रोगो, अन्तो दुस्सनट्ठेन गण्डो, निकन्तनट्ठेन सल्लं. तस्माति यस्मा एजा रोगो चेव गण्डो च सल्लञ्च, तस्मा. चक्खुं न मञ्ञेय्यातिआदि वुत्तनयमेव, इधापि सब्बं हेट्ठा गहितमेव संकड्ढित्वा दस्सितं. अट्ठमं वुत्तनयमेव.
९-१०. पठमद्वयसुत्तादिवण्णना
९२-९३. नवमे द्वयन्ति द्वे द्वे कोट्ठासे. दसमे इत्थेतं द्वयन्ति एवमेतं द्वयं. चलञ्चेव ब्यथञ्चाति अत्तनो सभावेन असण्ठहनतो चलति चेव ब्यथति च. योपि हेतु योपि पच्चयोति चक्खुविञ्ञाणस्स वत्थारम्मणं हेतु चेव पच्चयो च. कुतो निच्चं भविस्सतीति केन कारणेन निच्चं भविस्सति. यथा पन दासस्स दासिया कुच्छिस्मिं जातो पुत्तो परोव दासो होति, एवं अनिच्चमेव होतीति अत्थो. सङ्गतीति सहगति. सन्निपातोति एकतो सन्निपतनं. समवायोति एकतो समागमो. अयं वुच्चति चक्खुसम्फस्सोति इमिना सङ्गतिसन्निपातसमवायसङ्खातेन पच्चयेन उप्पन्नत्ता पच्चयनामेनेव सङ्गति सन्निपातो समवायोति अयं वुच्चति चक्खुसम्फस्सो.
सोपि हेतूति फस्सस्स वत्थु आरम्मणं सहजाता तयो खन्धाति अयं हेतु. फुट्ठोति उपयोगत्थे पच्चत्तं, फस्सेन फुट्ठमेव गोचरं वेदना वेदेति, चेतना चेतेति, सञ्ञा सञ्जानातीति अत्थो. फुट्ठोति वा फस्ससमङ्गीपुग्गलो ¶ , फस्सेन फुट्ठारम्मणमेव वेदनादीहि वेदेति चेतेति सञ्जानातीतिपि वुत्तं होति. इति इमस्मिं सुत्ते समतिंसक्खन्धा कथिता होन्ति. कथं? चक्खुद्वारे ताव वत्थु चेव आरम्मणञ्च रूपक्खन्धो, फुट्ठो वेदेतीति वेदनाक्खन्धो, चेतेतीति सङ्खारक्खन्धो, सञ्जानातीति सञ्ञाक्खन्धो, विजानातीति विञ्ञाणक्खन्धोति. सेसद्वारेसुपि एसेव नयो. मनोद्वारेपि हि वत्थुरूपं एकन्ततो रूपक्खन्धो, रूपे पन आरम्मणे सति आरम्मणम्पि रूपक्खन्धोति छ पञ्चकातिंस होन्ति. सङ्खेपेन पनेते छसुपि द्वारेसु पञ्चेव ¶ खन्धाति सपच्चये पञ्चक्खन्धे अनिच्चाति वित्थारेत्वा वुच्चमाने बुज्झनकानं अज्झासयेन इदं सुत्तं देसितन्ति.
छन्नवग्गो नवमो.
१०. सळवग्गो
१. अदन्तअगुत्तवण्णना
९४. सळवग्गस्स ¶ पठमे अदन्ताति अदमिता. अगुत्ताति अगोपिता. अरक्खिताति न रक्खिता. असंवुताति अपिहिता. दुक्खाधिवाहा होन्तीति नेरयिकादिभेदं अधिकदुक्खं आवहनका होन्ति. सुखाधिवाहा होन्तीति झानमग्गफलपभेदं अधिकसुखं आवहनका होन्ति. अधिवहातिपि पाठो, एसेवत्थो.
सळेवाति छ एव. असंवुतो यत्थ दुक्खं निगच्छतीति येसु आयतनेसु संवरविरहितो दुक्खं पापुणाति. तेसञ्च ये संवरणं अवेदिसुन्ति ये तेसं आयतनानं संवरं विन्दिंसु पटिलभिंसु. विहरन्तानवस्सुताति विहरन्ति अनवस्सुता अतिन्ता.
असादितञ्च सादुन्ति अस्सादवन्तञ्च मधुरञ्च. फस्सद्वयं सुखदुक्खे उपेक्खेति सुखफस्सञ्च दुक्खफस्सञ्चाति इदं फस्सद्वयं उपेक्खे, उपेक्खामेवेत्थ उप्पादेय्याति अत्थो. फस्सद्वयं सुखदुक्खं उपेक्खोति वा पाठो, फस्सहेतुकं सुखदुक्खं उपेक्खो, सुखे अनुरोधं दुक्खे च विरोधं अनुप्पादेन्तो उपेक्खको भवेय्यातिपि अत्थो. अनानुरुद्धो ¶ अविरुद्धो केनचीति केनचि सद्धिं नेव अनुरुद्धो न विरुद्धो भवेय्य.
पपञ्चसञ्ञाति किलेससञ्ञाय पपञ्चसञ्ञा नाम हुत्वा. इतरीतरा नराति लामकसत्ता पपञ्चयन्ता उपयन्तीति पपञ्चयमाना वट्टं उपगच्छन्ति. सञ्ञिनोति ससञ्ञा सत्ता. मनोमयं गेहसितञ्च सब्बन्ति सब्बमेव पञ्चकामगुणगेहनिस्सितं मनोमयं वितक्कं. पनुज्जाति पनुदित्वा नीहरित्वा. नेक्खम्मसितं इरीयतीति दब्बजातिको भिक्खु नेक्खम्मसितं इरियेन इरीयति.
छस्सु यदा ¶ सुभावितोति छसु आरम्मणेसु यदा सुट्ठु भावितो. फुट्ठस्स चित्तं न विकम्पते ¶ क्वचीति सुखफस्सेन वा दुक्खफस्सेन वा फुट्ठस्स किस्मिञ्चि चित्तं न कम्पति न वेधति. भवत्थ जातिमरणस्स पारगाति जातिमरणानं पारं निब्बानं गमका होथ.
२. मालुक्यपुत्तसुत्तवण्णना
९५. दुतिये मालुक्यपुत्तोति मालुक्यब्राह्मणिया पुत्तो. एत्थाति एतस्मिं तव ओवादायाचने. इमिना थेरं अपसादेतिपि उस्सादेतिपि. कथं? अयं किर दहरकाले रूपादीसु पमज्जित्वा पच्छा महल्लककाले अरञ्ञवासं पत्थेन्तो कम्मट्ठानं याचति. अथ भगवा ‘‘एत्थ दहरे किं वक्खाम? मालुक्यपुत्तो विय तुम्हेपि तरुणकाले पमज्जित्वा महल्लककाले अरञ्ञं पविसित्वा समणधम्मं करेय्याथा’’ति इमिना अधिप्पायेन भणन्तो थेरं अपसादेति नाम.
यस्मा पन थेरो महल्लककालेपि अरञ्ञं पविसित्वा समणधम्मं कातुकामो, तस्मा भगवा ‘‘एत्थ दहरे किं वक्खाम? अयं अम्हाकं मालुक्यपुत्तो ¶ महल्लककालेपि अरञ्ञं पविसित्वा समणधम्मं कत्तुकामो कम्मट्ठानं याचति, तुम्हे नाम तरुणकालेपि वीरियं न करोथा’’ति इमिना अधिप्पायेन भणन्तो थेरं उस्सादेति नाम.
यत्र हि नामाति यो नाम. किञ्चापाहन्ति किञ्चापि ‘‘अहं महल्लको’’ति ञातं. यदि अहं महल्लको, महल्लको समानोपि सक्खिस्सामि समणधम्मं कातुं, देसेतु मे, भन्ते, भगवाति अधिप्पायेन महल्लकभावं अनुग्गण्हन्तो ओवादञ्च पसंसन्तो एवमाह.
अदिट्ठा अदिट्ठपुब्बाति इमस्मिं अत्तभावे अदिट्ठा अतीतेपि अदिट्ठपुब्बा. न च पस्ससीति एतरहिपि न पस्ससि. न च ते होति पस्सेय्यन्ति एवं समन्नाहारोपि ते यत्थ नत्थि, अपि नु ते तत्थ छन्दादयो उप्पज्जेय्युन्ति पुच्छति.
दिट्ठे दिट्ठमत्तन्ति रूपायतने चक्खुविञ्ञाणेन दिट्ठे दिट्ठमत्तं भविस्सति. चक्खुविञ्ञाणञ्हि रूपे रूपमत्तमेव पस्सति, न निच्चादिसभावं, इति सेसविञ्ञाणेहिपि मे एत्थ दिट्ठमत्तमेव चित्तं भविस्सतीति अत्थो. अथ वा ¶ दिट्ठे दिट्ठं नाम चक्खुविञ्ञाणं, रूपे रूपविजाननन्ति ¶ अत्थो. मत्ताति पमाणं, दिट्ठं मत्ता अस्साति दिट्ठमत्तं, चित्तं, चक्खुविञ्ञाणमत्तमेव मे चित्तं भविस्सतीति अत्थो. इदं वुत्तं होति – यथा आपाथगतरूपे चक्खुविञ्ञाणं न रज्जति न दुस्सति न मुय्हति, एवं रागादिविरहेन चक्खुविञ्ञाणमत्तमेव जवनं भविस्सति, चक्खुविञ्ञाणपमाणेनेव जवनं ठपेस्सामीति. अथ वा दिट्ठं नाम चक्खुविञ्ञाणेन दिट्ठरूपं, दिट्ठे दिट्ठमत्तं नाम तत्थेव उप्पन्नं सम्पटिच्छनसन्तीरणवोट्ठब्बनसङ्खातं चित्तत्तयं. यथा तं न रज्जति, न दुस्सति, न मुय्हति, एवं आपाथगते रूपे तेनेव सम्पटिच्छनादिप्पमाणेन जवनं उप्पादेस्सामि, नाहं तं पमाणं अतिक्कमित्वा ¶ रज्जनादिवसेन उप्पज्जितुं दस्सामीति अयमेत्थ अत्थो. एसेव नयो सुतमुतेसु.
विञ्ञाते विञ्ञातमत्तन्ति एत्थ पन विञ्ञातं नाम मनोद्वारावज्जनेन विञ्ञातारम्मणं, तस्मिं विञ्ञाते विञ्ञातमत्तन्ति आवज्जनपमाणं. यथा आवज्जनेन न रज्जति न दुस्सति न मुय्हति, एवं रज्जनादिवसेन उप्पज्जितुं अदत्वा आवज्जनपमाणेनेव चित्तं ठपेस्सामीति अयमेत्थ अत्थो.
यतोति यदा. ततोति तदा. न तेनाति तेन रागेन वा रत्तो, दोसेन वा दुट्ठो, मोहेन वा मूळ्हो न भविस्सति. ततो त्वं मालुक्यपुत्त न तत्थाति यदा त्वं तेन रागेन वा दोसमोहेहि वा रत्तो वा दुट्ठो वा मूळ्हो वा न भविस्ससि, तदा त्वं न तत्थ तस्मिं दिट्ठे वा सुतमुतविञ्ञाते वा पटिबद्धो अल्लीनो पतिट्ठितो नाम भविस्ससि. नेविधातिआदि वुत्तत्थमेव.
सति मुट्ठाति सति नट्ठा. तञ्च अज्झोसाति तं आरम्मणं गिलित्वा. अभिज्झा च विहेसा चाति अभिज्झाय च विहिंसाय च. अथ वा ‘‘तस्स वड्ढन्ती’’ति पदेनापि सद्धिं योजेतब्बं, अभिज्झा च विहेसा चाति इमेपि द्वे धम्मा तस्स वड्ढन्तीति अत्थो.
चित्तमस्सूपहञ्ञतीति अभिज्झाविहेसाहि अस्स चित्तं उपहञ्ञति. आचिनतोति आचिनन्तस्स. आरा निब्बान वुच्चतीति एवरूपस्स पुग्गलस्स निब्बानं नाम दूरे पवुच्चति. घत्वाति घायित्वा. भोत्वाति भुत्वा सायित्वा ¶ लेहित्वा. फुस्साति फुसित्वा. पटिस्सतोति पटिस्सतिसङ्खाताय ¶ सतिया युत्तो. सेवतो चापि वेदनन्ति चतुमग्गसम्पयुत्तं निब्बत्तितलोकुत्तरवेदनं सेवन्तस्स. खीयतीति खयं गच्छति. किं तं? दुक्खम्पि किलेसजातम्पि. अञ्ञतरोति असीतिया महासावकानं अब्भन्तरो एको. इति इमस्मिं सुत्ते गाथाहिपि वट्टविवट्टमेव कथितं.
३. परिहानधम्मसुत्तवण्णना
९६. ततिये परिहानधम्मन्ति परिहानसभावं. अभिभायतनानीति अभिभवितानि आयतनानि. सरसङ्कप्पाति एत्थ सरन्तीति सरा, धावन्तीति अत्थो. सरा च ¶ ते सङ्कप्पा च सरसङ्कप्पा. संयोजनियाति बन्धनिया बन्धनस्स पच्चयभूता. तञ्चे भिक्खूति तं एवं उप्पन्नं किलेसजातं, तं वा आरम्मणं. अधिवासेतीति चित्ते आरोपेत्वा वासेति. नप्पजहतीति छन्दरागप्पहानेन न पजहति. एवं सब्बपदेहि योजेतब्बं. अभिभायतनञ्हेतं वुत्तं भगवताति एतं बुद्धेन भगवता अभिभवितं आयतनन्ति कथितं. इध धम्मं पुच्छित्वा विभजन्तेन पुग्गलेन धम्मो दस्सितो.
४. पमादविहारीसुत्तवण्णना
९७. चतुत्थे असंवुतस्साति अपिहितस्स न पिदहित्वा सञ्छादित्वा ठपितस्स. ब्यासिञ्चतीति विआसिञ्चति, किलेसतिन्तं हुत्वा वत्तति. पामोज्जन्ति दुब्बलपीति. पीतीति बलवपीति. पस्सद्धीति दरथपस्सद्धि. धम्मा न पातुभवन्तीति समथविपस्सनाधम्मा न उप्पज्जन्ति. इमस्मिं सुत्ते पुग्गलं पुच्छित्वा विभजन्तेन धम्मेन पुग्गलो दस्सितो.
५. संवरसुत्तवण्णना
९८. पञ्चमे कथञ्च, भिक्खवे, असंवरोति इदं मग्गकुसलस्स वामं मुञ्चित्वा दक्खिणं गण्हेय्यासीति पठमं पहातब्बमग्गक्खानं विय उद्देसक्कमेन अवत्वा देसनाकुसलताय पठमं पहातब्बधम्मक्खानवसेन वुत्तन्ति वेदितब्बं. इध धम्मं पुच्छित्वा धम्मोव विभत्तो.
६. समाधिसुत्तवण्णना
९९. छट्ठे ¶ ¶ समाधिन्ति चित्तेकग्गतं. इदञ्हि सुत्तं चित्तेकग्गताय परिहायमाने दिस्वा, ‘‘इमेसं चित्तेकग्गतं लभन्तानं कम्मट्ठानं फातिं गमिस्सती’’ति ञत्वा कथितं.
७. पटिसल्लानसुत्तवण्णना
१००. सत्तमे ¶ पटिसल्लानन्ति कायविवेकं. इदञ्हि सुत्तं कायविवेकेन परिहायमाने दिस्वा, ‘‘इमेसं कायविवेकं लभन्तानं कम्मट्ठानं फातिं गमिस्सती’’ति ञत्वा कथितं.
८-९. पठमनतुम्हाकंसुत्तादिवण्णना
१०१-१०२. अट्ठमं उपमाय परिवारेत्वा कथिते बुज्झनकानं, नवमं सुद्धिकवसेनेव बुज्झनकानं अज्झासयवसेन वुत्तं. अत्थो पन उभयत्थापि खन्धियवग्गे वुत्तनयेनेव वेदितब्बो.
१०. उदकसुत्तवण्णना
१०३. दसमे उदको सुदन्ति एत्थ सुदन्ति निपातमत्तं. उदकोति तस्स नामं. इदं जातु वेदगूति एत्थ इदन्ति निपातमत्तं. अथ वा इदं मम वचनं सुणाथाति दीपेन्तो एवमाह. जातु वेदगूति अहं एकंसेनेव वेदगू, वेदसङ्खातेन ञाणेन नेय्येसु गतो, वेदं वा गतो अधिगतो, पण्डितोहमस्मीति अत्थो. सब्बजीति एकंसेन सब्बवट्टं जिनित्वा अभिभवित्वा ठितोस्मीति वदति. अपलिखतं गण्डमूलन्ति अपलिखतं दुक्खमूलं. पलिखणिन्ति पलिखतं मया, खनित्वा ठितोस्मीति दीपेति.
मातापेत्तिकसम्भवस्साति मातितो च पितितो च निब्बत्तेन मातापेत्तिकेन सुक्कसोणितेन सम्भूतस्स. ओदनकुम्मासूपचयस्साति ओदनेन चेव कुम्मासेन च उपचितस्स वड्ढितस्स. अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मस्साति एत्थ अयं कायो हुत्वा अभावट्ठेन अनिच्चधम्मो ¶ , दुग्गन्धविघातत्थाय तनुविलेपनेन उच्छादनधम्मो, अङ्गपच्चङ्गाबाधविनोदनत्थाय खुद्दकसम्बाहनेन ¶ परिमद्दनधम्मो, दहरकाले ¶ वा ऊरूसु सयापेत्वा गब्भवासेन दुस्सण्ठितानं तेसं तेसं अङ्गानं सण्ठानसम्पादनत्थं अञ्छनपीळनादीनं वसेन परिमद्दनधम्मो, एवं परिहरितोपि च भेदनविद्धंसनधम्मो भिज्जति चेव विकिरति च, एवं सभावोति अत्थो.
तत्थ मातापेत्तिकसम्भवओदनकुम्मासूपचयपरिमद्दनपदेहि वड्ढि कथिता, अनिच्चभेदनविद्धंसनपदेहि परिहानि. पुरिमेहि वा तीहि समुदयो, पच्छिमेहि अत्थङ्गमोति. एवं चातुमहाभूतिकस्स कायस्स वड्ढिपरिहानिनिब्बत्तिभेदा दस्सिता. सेसं उत्तानत्थमेवाति.
सळवग्गो दसमो.
दुतियो पण्णासको.
११. योगक्खेमिवग्गो
१. योगक्खेमिसुत्तवण्णना
१०४. योगक्खेमिवग्गस्स पठमे योगक्खेमिपरियायन्ति चतूहि योगेहि खेमिनो कारणभूतं. धम्मपरियायन्ति धम्मकारणं. अक्खासि योगन्ति युत्तिं कथेसि. तस्माति कस्मा? किं अक्खातत्ता, उदाहु पहीनत्ताति? पहीनत्ता. न हि अक्खानेन योगक्खेमि नाम होति.
२-१०. उपादायसुत्तादिवण्णना
१०५-११३. दुतिये वेदनासुखदुक्खं कथितं, तं पन विपाकसुखदुक्खं वट्टति. ततिये दुक्खस्साति वट्टदुक्खस्स. चतुत्थे लोकस्साति सङ्खारलोकस्स. पञ्चमादीसु यं वत्तब्बं सिया, तं खन्धियवग्गे वुत्तनयमेव.
योगक्खेमिवग्गो एकादसमो.
१२. लोककामगुणवग्गो
१-२. पठममारपाससुत्तादिवण्णना
११४-११५. लोककामगुणवग्गस्स ¶ ¶ ¶ पठमे आवासगतोति वसनट्ठानं गतो. मारस्स वसं गतोति तिविधस्सापि मारस्स वसं गतो. पटिमुक्क’स्स मारपासोति अस्स गीवाय मारपासो पटिमुक्को पवेसितो. दुतियं उत्तानमेव.
३. लोकन्तगमनसुत्तवण्णना
११६. ततिये लोकस्साति चक्कवाळलोकस्स. लोकस्स अन्तन्ति सङ्खारलोकस्स अन्तं. विहारं पाविसीति ‘‘मयि विहारं पविट्ठे इमे भिक्खू, इमं उद्देसं आनन्दं पुच्छिस्सन्ति, सो च तेसं मम सब्बञ्ञुतञ्ञाणेन संसन्दित्वा कथेस्सति. ततो नं थोमेस्सामि, मम थोमनं सुत्वा भिक्खू आनन्दं उपसङ्कमितब्बं, वचनञ्चस्स सोतब्बं सद्धातब्बं मञ्ञिस्सन्ति, तं नेसं भविस्सति दीघरत्तं हिताय सुखाया’’ति चिन्तेत्वा संखित्तेन भासितस्स वित्थारेन अत्थं अविभजित्वाव निसिन्नासने अन्तरहितो गन्धकुटियं पातुरहोसि. तेन वुत्तं ‘‘उट्ठायासना विहारं पाविसी’’ति.
सत्थु चेव संवण्णितोति सत्थारा च पसत्थो. विञ्ञूनन्ति इदम्पि करणत्थे सामिवचनं, पण्डितेहि सब्रह्मचारीहि च सम्भावितोति अत्थो. पहोतीति सक्कोति. अतिक्कम्मेव मूलं अतिक्कम्मेव खन्धन्ति सारो नाम मूले वा खन्धे वा भवेय्य, तम्पि अतिक्कमित्वाति अत्थो. एवंसम्पदमिदन्ति एवंसम्पत्तिकं, ईदिसन्ति अत्थो. अतिसित्वाति अतिक्कमित्वा. जानं जानातीति जानितब्बमेव जानाति. पस्सं पस्सतीति पस्सितब्बमेव पस्सति. यथा वा एकच्चो विपरीतं गण्हन्तो जानन्तोपि न जानाति, पस्सन्तोपि न पस्सति, न एवं भगवा. भगवा पन जानन्तो जानाति, पस्सन्तो पस्सतियेव. स्वायं दस्सनपरिणायकट्ठेन चक्खुभूतो. विदितकरणट्ठेन ञाणभूतो ¶ . अविपरीतसभावट्ठेन परियत्तिधम्मपवत्तनतो वा हदयेन चिन्तेत्वा वाचाय निच्छारितधम्ममयोति धम्मभूतो. सेट्ठट्ठेन ब्रह्मभूतो. अथ वा चक्खु ¶ विय भूतोति चक्खुभूतो. एवमेतेसु पदेसु अत्थो वेदितब्बो. स्वायं धम्मस्स ¶ वत्तनतो वत्ता. पवत्तनतो पवत्ता. अत्थं नीहरित्वा नीहरित्वा दस्सनसमत्थताय अत्थस्स निन्नेता. अमताधिगमाय पटिपत्तिं देसेतीति अमतस्स दाता.
अगरुं करित्वाति पुनप्पुनं याचापेन्तोपि हि गरुं करोति नाम. अत्तनो सेक्खपटिसम्भिदाञाणे ठत्वा सिनेरुपादतो वालिकं उद्धरमानो विय दुब्बिञ्ञेय्यं कत्वा कथेन्तोपि गरुं करोतियेव नाम. एवं अकत्वा अम्हे पुनप्पुनं अयाचापेत्वा सुविञ्ञेय्यम्पि नो कत्वा कथेहीति वुत्तं होति.
यं खो वोति यं खो तुम्हाकं. चक्खुना खो, आवुसो, लोकस्मिं लोकसञ्ञी होति लोकमानीति चक्खुञ्हि लोके अप्पहीनदिट्ठि पुथुज्जनो सत्तलोकवसेन लोकोति सञ्जानाति चेव मञ्ञति च, तथा चक्कवाळलोकवसेन. न हि अञ्ञत्र चक्खादीहि द्वादसायतनेहि तस्स सा सञ्ञा वा मानो वा उप्पज्जति. तेन वुत्तं, ‘‘चक्खुना खो, आवुसो, लोकस्मिं लोकसञ्ञी होति लोकमानी’’ति. इमस्स च लोकस्स गमनेन अन्तो नाम ञातुं वा दट्ठुं वा पत्तुं वा न सक्का. लुज्जनट्ठेन पन तस्सेव चक्खादिभेदस्स लोकस्स निब्बानसङ्खातं अन्तं अप्पत्वा वट्टदुक्खस्स अन्तकिरिया नाम नत्थीति वेदितब्बा.
एवं पञ्हं विस्सज्जेत्वा इदानि ‘‘सावकेन पञ्हो कथितोति मा निक्कङ्खा अहुवत्थ, अयं भगवा सब्बञ्ञुतञ्ञाणतुलं गहेत्वा निसिन्नो. इच्छमाना तमेव उपसङ्कमित्वा निक्कङ्खा होथा’’ति उय्योजेन्तो आकङ्खमाना पनातिआदिमाह.
इमेहि आकारेहीति इमेहि कारणेहि चक्कवाळलोकस्स अन्ताभावकारणेहि चेव सङ्खारलोकस्स अन्तापत्तिकारणेहि च. इमेहि पदेहीति इमेहि अक्खरसम्पिण्डनेहि. ब्यञ्जनेहीति पाटियेक्कअक्खरेहि.
पण्डितोति ¶ पण्डिच्चेन समन्नागतो. चतूहि कारणेहि पण्डितो धातुकुसलो आयतनकुसलो पच्चयाकारकुसलो कारणाकारणकुसलोति. महापञ्ञोति महन्ते अत्थे महन्ते धम्मे महन्ता ¶ निरुत्तियो महन्तानि पटिभानानि पटिग्गण्हनसमत्थताय महापञ्ञाय समन्नागतो. यथा ¶ तं आनन्देनाति यथा आनन्देन ब्याकतं, तं सन्धाय वुत्तं. यथा आनन्देन तं ब्याकतं, अहम्पि तं एवमेव ब्याकरेय्यन्ति अत्थो.
४. कामगुणसुत्तवण्णना
११७. चतुत्थे ये मेति ये मम. चेतसो सम्फुट्ठपुब्बाति चित्तेन अनुभूतपुब्बा. तत्र मे चित्तं बहुलं गच्छमानं गच्छेय्याति तेसु पासादत्तयतिविधनाटकादिभेदसम्पत्तिवसेन अनुभूतपुब्बेसु पञ्चसु कामगुणेसु बहूसु वारेसु उप्पज्जमानं उप्पज्जेय्याति दीपेति. पच्चुप्पन्नेसु वाति इध पधानचरियकाले छब्बस्सानि सुपुप्फितवनसण्डजातानं दिजगणादीनं वसेन दिट्ठसुतादिभेदं मनोरमारम्मणं कामगुणं कत्वा दस्सेन्तो ‘‘एवरूपेसु पच्चुप्पन्नेसु वा बहुलं उप्पज्जेय्या’’ति दस्सेति. अप्पं वा अनागतेसूति अनागते ‘‘मेत्तेय्यो नाम बुद्धो भविस्सति, सङ्खो नाम राजा, केतुमती नाम राजधानी’’तिआदिवसेन (दी. नि. ३.१०६) परित्तकमेव अनागतेसु कामगुणेसु उप्पज्जेय्याति दस्सेति. तत्र मे अत्तरूपेनाति तत्र मया अत्तनो हितकामजातिकेन. अप्पमादोति सातच्चकिरिया पञ्चसु कामगुणेसु चित्तस्स अवोस्सग्गो. सतीति आरम्मणपरिग्गहितसति. आरक्खोति अयं अप्पमादो च सति च चेतसो आरक्खो करणीयो, एवं मे अहोसीति दस्सेति, आरक्खत्थाय इमे द्वे धम्मा कातब्बाति वुत्तं होति.
तस्मातिह, भिक्खवे, से आयतने वेदितब्बेति यस्मा चेतसो आरक्खत्थाय अप्पमादो च सति च कातब्बा, यस्मा तस्मिं आयतने विदिते अप्पमादेन वा सतिया वा कातब्बं नत्थि, तस्मा ¶ से आयतने वेदितब्बे, तं कारणं जानितब्बन्ति अत्थो. सळायतननिरोधन्ति सळायतननिरोधो वुच्चति निब्बानं, तं सन्धाय भासितन्ति अत्थो. निब्बानस्मिञ्हि चक्खुआदीनि चेव निरुज्झन्ति रूपसञ्ञादयो च निरुज्झन्तीति. सेसं वुत्तनयमेव.
५-६. सक्कपञ्हसुत्तादिवण्णना
११८-११९. पञ्चमे ¶ दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. परिनिब्बायन्तीति किलेसपरिनिब्बानेन परिनिब्बायन्ति. तन्निस्सितं विञ्ञाणं होतीति तण्हानिस्सितं कम्मविञ्ञाणं होति ¶ . तदुपादानन्ति तंगहणं, तण्हागहणेन सहगतं विञ्ञाणं होतीति अत्थो. छट्ठं उत्तानमेव.
७. सारिपुत्तसद्धिविहारिकसुत्तवण्णना
१२०. सत्तमे सन्तानेस्सतीति घटेस्सति, योगविच्छेदमस्स पापुणितुं न दस्सति.
८. राहुलोवादसुत्तवण्णना
१२१. अट्ठमे विमुत्तिपरिपाचनियाति विमुत्तिं परिपाचेन्तीति विमुत्तिपरिपाचनिया. धम्माति पन्नरस धम्मा, ते सद्धिन्द्रियादीनं विसुद्धिकरणवसेन वेदितब्बा. वुत्तञ्हेतं –
‘‘अस्सद्धे पुग्गले परिवज्जयतो, सद्धे पुग्गले सेवतो भजतो पयिरुपासतो, पसादनीये सुत्तन्ते पच्चवेक्खतो, इमेहि तीहाकारेहि सद्धिन्द्रियं विसुज्झति. कुसीते पुग्गले परिवज्जयतो, आरद्धवीरिये पुग्गले सेवतो भजतो पयिरुपासतो, सम्मप्पधाने पच्चवेक्खतो, इमेहि तीहाकारेहि वीरियिन्द्रियं विसुज्झति. मुट्ठस्सती पुग्गले परिवज्जयतो, उपट्ठितस्सती पुग्गले सेवतो भजतो पयिरुपासतो ¶ , सतिपट्ठाने पच्चवेक्खतो, इमेहि तीहाकारेहि सतिन्द्रियं विसुज्झति. असमाहिते पुग्गले परिवज्जयतो, समाहिते पुग्गले सेवतो भजतो पयिरुपासतो, झानविमोक्खे पच्चवेक्खतो, इमेहि तीहाकारेहि समाधिन्द्रियं विसुज्झति. दुप्पञ्ञे पुग्गले परिवज्जयतो, पञ्ञवन्ते पुग्गले सेवतो भजतो पयिरुपासतो, गम्भीरञाणचरियं पच्चवेक्खतो, इमेहि तीहाकारेहि पञ्ञिन्द्रियं विसुज्झति. इति इमे पञ्च पुग्गले परिवज्जयतो, पञ्च पुग्गले सेवतो भजतो पयिरुपासतो ¶ , पञ्च सुत्तन्ते पच्चवेक्खतो, इमेहि पन्नरसहि आकारेहि इमानि पञ्चिन्द्रियानि विसुज्झन्ती’’ति (पटि. म. १.१८४).
अपरेपि पन्नरस धम्मा विमुत्तिपरिपाचनिया – सद्धापञ्चमानि इन्द्रियानि, अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञाति इमा ¶ पञ्च निब्बेधभागिया सञ्ञा, मेघियत्थेरस्स कथिता कल्याणमित्ततादयो पञ्च धम्माति (उदा. ३१). काय पन वेलाय भगवतो एतदहोसीति? पच्चूससमये लोकं वोलोकेन्तस्स.
अनेकानि देवतासहस्सानीति आयस्मता राहुलेन पदुमुत्तरस्स भगवतो पादमूले पालितनागराजकाले पत्थनं पट्ठपेन्तेन सद्धिं पत्थनं पट्ठपितदेवतासु पन काचि भूमट्ठका देवता, काचि अन्तलिक्खट्ठका, काचि चातुमहाराजिका, काचि देवलोके, काचि ब्रह्मलोके निब्बत्ता. इमस्मिं पन दिवसे सब्बापि ता एकट्ठाने अन्धवनस्मिंयेव सन्निपतिता, ता सन्धायाह – ‘‘अनेकानि देवतासहस्सानी’’ति. धम्मचक्खुन्ति इमस्मिं सुत्ते चत्तारो च मग्गा चत्तारि च फलानि धम्मचक्खुन्ति वेदितब्बानि. तत्थ हि काचि देवता सोतापन्ना अहेसुं, काचि सकदागामी, अनागामी, खीणासवा. तासञ्च पन देवतानं एत्तकाति गणनवसेन परिच्छेदो नत्थि. सेसं सब्बत्थ उत्तानमेव.
९-१०. संयोजनियधम्मसुत्तादिवण्णना
१२२-१२३. नवमदसमानि इट्ठारम्मणवसेन कथियमाने बुज्झनकानं वसेन वुत्तानीति.
लोककामगुणवग्गो द्वादसमो.
१३. गहपतिवग्गो
१-३. वेसालीसुत्तादिवण्णना
१२४-१२६. गहपतिवग्गस्स ¶ पठमे उग्गोति पणीतदायकानं अग्गउग्गो, सो भगवता ‘‘एतदग्गं, भिक्खवे, मम सावकानं पणीतदायकानं यदिदं ¶ उग्गो गहपती’’ति एवं एतदग्गे ठपितो. सेसमेतेसु चेव द्वीसु, ततिये च वुत्तत्थमेव.
४-५. भारद्वाजसुत्तादिवण्णना
१२७-१२८. चतुत्थे ¶ पिण्डं उलमानो परियेसमानो पब्बजितोति पिण्डोलो. सो किर परिजिण्णभोगो ब्राह्मणो अहोसि. अथ भिक्खुसङ्घस्स लाभसक्कारं दिस्वा पिण्डत्थाय निक्खमित्वा पब्बजितो. सो महन्तं कपल्लपत्तं गहेत्वा चरति, तेन कपल्लपूरं यागुं पिवति, कपल्लपूरे पूवे खादति, कपल्लपूरं भत्तं भुञ्जति. अथस्स महग्घसभावं सत्थु आरोचयिंसु. सत्था तस्स पत्तत्थविकं नानुजानि. हेट्ठामञ्चे पत्तं निक्कुज्जित्वा ठपेति. सो ठपेन्तोपि घंसन्तोव पणामेत्वा ठपेति, गण्हन्तोपि घंसन्तोव आकड्ढित्वा गण्हाति. तं गच्छन्ते काले धंसनेन परिक्खीणं नाळिकोदनमत्तमेव गण्हनकं जातं. ततो सत्थु आरोचेसुं, अथस्स सत्था पत्तत्थविकं अनुजानि. थेरो अपरेन समयेन इन्द्रियभावनं भावेत्वा अग्गफले अरहत्ते पतिट्ठासि. इति सो पिण्डत्थाय पब्बजितत्ता पिण्डोलो, गोत्तेन पन भारद्वाजोति उभयं एकतो कत्वा पिण्डोलभारद्वाजोति वुच्चति.
उपसङ्कमीति उग्गतुग्गतेहि महाअमच्चेहि परिवुतो उपसङ्कमि. थेरो किर एकदिवसं सावत्थियं पिण्डाय चरित्वा कतभत्तकिच्चो निदाघसमये सीतठाने दिवाविहारं निसीदिस्सामीति आकासेन गन्त्वा गङ्गातीरे उदेनस्स रञ्ञो उदपानं नाम उय्यानं अत्थि, तत्थ पविसित्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि सीतेन उदकवातेन ¶ बीजियमानो.
उदेनोपि खो नाम राजा सत्ताहं महापानं पिवित्वा सत्तमे दिवसे उय्यानं पटिजग्गापेत्वा महाजनपरिवारो उय्यानं गन्त्वा मङ्गलसिलापट्टे अत्थताय सेय्याय निपज्जि. तस्स एका परिचारिका पादे सम्बाहमाना निसिन्ना. राजा कमेन निद्दं ओक्कमि. तस्मिं निद्दं ओक्कन्ते नाटकित्थियो ‘‘यस्सत्थाय मयं गीतादीनि पयोजेय्याम, सो निद्दं उपगतो, न च निद्दाकाले ¶ महासद्दं कातुं वट्टती’’ति अत्तनो अत्तनो तूरियानि ठपेत्वा उय्यानं पक्कन्ता. ता तत्थ तत्थ फलाफलानि खादमाना पुप्फानि पिळन्धमाना विचरन्तियो थेरं दिस्वा ‘‘मा सद्दं करित्था’’ति अञ्ञमञ्ञं निवारयमाना वन्दित्वा निसीदिंसु. थेरो ‘‘इस्सा पहातब्बा, मच्छेरं विनोदेतब्ब’’न्तिआदिना नयेन तासं अनुरूपं धम्मकथं कथेसि.
सापि ¶ खो रञ्ञो पादे सम्बाहमाना निसिन्ना इत्थी पादे चालेत्वा राजानं पबोधेसि. सो ‘‘कहं ता गता’’ति पुच्छि. किं तासं तुम्हेहि? ता एकं समणं परिवारेत्वा निसिन्नाति. राजा कुद्धो उद्धने पक्खित्तलोणं विय तटतटायमानो उट्ठहित्वा ‘‘तम्बकिपिल्लिकाहि नं खादापेस्सामी’’ति गच्छन्तो एकस्मिं असोकरुक्खे तम्बकिपिल्लिकानं पुटं दिस्वा हत्थेनाकड्ढित्वा साखं गण्हितुं नासक्खि. किपिल्लिकपुटो छिज्जित्वा रञ्ञो सीसे पति, सकलसरीरं सालिथुसेहि परिकिण्णं विय दण्डदीपिकाहि डय्हमानं विय च अहोसि. थेरो रञ्ञो पदुट्ठभावं ञत्वा इद्धिया आकासं पक्खन्दि. तापि इत्थियो उट्ठाय रञ्ञो सन्तिकं गन्त्वा सरीरं पुञ्छन्तियो विय भूमियं पतितपतिता किपिल्लिकायो गहेत्वा सरीरे खिपमाना सब्बा मुखसत्तीहि विज्झिंसु – ‘‘किं नामेतं, अञ्ञे राजानो पब्बजिते दिस्वा वन्दन्ति, पञ्हं पुच्छन्ति, अयं पन राजा किपिल्लिकपुटं सीसे भिन्दितुकामो जातो’’ति.
राजा अत्तनो अपराधं दिस्वा उय्यानपालं पक्कोसापेत्वा पुच्छि – ‘‘किं एस पब्बजितो? अञ्ञेसुपि दिवसेसु इध आगच्छती’’ति? आम, देवाति. इध त्वं आगतदिवसे मय्हं आरोचेय्यासीति. थेरोपि ¶ कतिपाहेनेव पुन आगन्त्वा रुक्खमूले निसीदि. उय्यानपालो दिस्वा – ‘‘महन्तो मे अयं पण्णाकारो’’ति वेगेन गन्त्वा रञ्ञो आरोचेसि. राजा उट्ठहित्वा सङ्खपणवादिसद्दं निवारेत्वा उग्गतुग्गतेहि अमच्चेहि सद्धिं उय्यानं अगमासि. तेन वुत्तं ‘‘उपसङ्कमी’’ति.
अनिकीळिताविनो कामेसूति या कामेसु कामकीळा, तं अकीळितपुब्बा, अपरिभुत्तकामाति अत्थो. अद्धानञ्च आपादेन्तीति पवेणिं पटिपादेन्ति, दीघरत्तं अनुबन्धापेन्ति. मातुमत्तीसूति मातुपमाणासु. लोकस्मिञ्हि माता भगिनी धीताति इदं तिविधं गरुकारम्मणं नाम ¶ , इति गरुकारम्मणे उपनिबन्धं चित्तं विमोचेतुं न लभतीति दस्सेन्तो एवमाह. अथस्स तेन पञ्हेन चित्तं अनोतरन्तं दिस्वा भगवता पटिकूलमनसिकारवसेन चित्तूपनिबन्धनत्थं वुत्तं द्वत्तिंसाकारकम्मट्ठानं कथेसि.
अभावितकायाति अभावितपञ्चद्वारिककाया. तेसं तं दुक्करं होतीति तेसं तं असुभकम्मट्ठानं भावेतुं दुक्करं होति. इतिस्स इमिनापि चित्तं अनोतरन्तं दिस्वा इन्द्रियसंवरसीलं कथेसि ¶ . इन्द्रियसंवरस्मिञ्हि उपनिबन्धचित्तं विहेठेतुं न लभति. राजा तं सुत्वा तत्थ ओतिण्णचित्तो अच्छरियं, भो भारद्वाजातिआदिमाह.
अरक्खितेनेव कायेनातिआदीसु हत्थपादे कीळापेन्तो गीवं परिवत्तेन्तो कायं न रक्खति नाम, नानप्पकारं दुट्ठुल्लं कथेन्तो वचनं न रक्खति नाम, कामवितक्कादयो वितक्केन्तो चित्तं न रक्खति नाम. रक्खितेनेव कायेनातिआदीसु वुत्तविपरियायेन अत्थो वेदितब्बो.
अतिविय मं तस्मिं समये लोभधम्मा परिसहन्तीति मं तस्मिं समये अतिक्कमित्वा लोभो अधिभवतीति अत्थो. उपट्ठिताय सतियाति कायगताय सतिया सुपट्ठिताय. न मं तथा तस्मिं समयेति तस्मिं समये मं यथा पुब्बे, न तथा लोभो अतिक्कमित्वा उप्पज्जतीति अत्थो. परिसहन्तीति पदस्स उप्पज्जन्तीतिपि अत्थोयेव. इति इमस्मिं सुत्ते तयो काया कथिता. कथं ¶ ? ‘‘इममेव काय’’न्ति एत्थ हि करजकायो कथितो, ‘‘भावितकायो’’ति एत्थ पञ्चद्वारिककायो, ‘‘रक्खितेनेव कायेना’’ति एत्थ चोपनकायो, कायविञ्ञत्तीति अत्थो. पञ्चमं उत्तानमेव.
६. घोसितसुत्तवण्णना
१२९. छट्ठे रूपा च मनापाति रूपा च मनापा संविज्जन्ति. चक्खुविञ्ञाणञ्चाति चक्खुविञ्ञाणञ्च संविज्जति. सुखवेदनियं फस्सन्ति चक्खुविञ्ञाणसम्पयुत्तं उपनिस्सयवसेन जवनकाले सुखवेदनाय पच्चयभूतं फस्सं. सुखा वेदनाति एकं फस्सं पटिच्च जवनवसेन सुखवेदना उप्पज्जति. सेसपदेसुपि एसेव नयो.
इति ¶ इमस्मिं सुत्ते तेवीसति धातुयो कथिता. कथं? एत्थ हि चक्खुपसादो चक्खुधातु, तस्स आरम्मणं रूपधातु, चक्खुविञ्ञाणं विञ्ञाणधातु, चक्खुविञ्ञाणधातुया सहजाता तयो खन्धा धम्मधातु, एवं पञ्चसु द्वारेसु चतुन्नं चतुन्नं वसेन वीसति. मनोद्वारे ‘‘मनोधातू’’ति आवज्जनचित्तं गहितं, आरम्मणञ्चेव हदयवत्थु च धम्मधातु, वत्थुनिस्सितं मनोविञ्ञाणधातूति ¶ एवं तेवीसति होन्ति. एवं तेवीसतिया धातूनं वसेन धातुनानत्तं वुत्तं भगवताति दस्सेति.
७-८. हालिद्दिकानिसुत्तादिवण्णना
१३०-१३१. सत्तमे मनापं इत्थेतन्ति पजानातीति यं अनेन मनापं रूपं दिट्ठं, तं इत्थेतन्ति एवमेतं मनापमेव तन्ति पजानाति. चक्खुविञ्ञाणं सुखवेदनियञ्च फस्सं पटिच्चाति चक्खुविञ्ञाणञ्चेव, यो च उपनिस्सयकोटिया वा अनन्तरकोटिया वा समनन्तरकोटिया वा सम्पयुत्तकोटिया वा सुखवेदनाय पच्चयो फस्सो, तं सुखवेदनियं फस्सञ्च पटिच्च उप्पज्जति सुखवेदनाति. एस नयो सब्बत्थ. इति इमेसु द्वीसु सुत्तेसु किरियामनोविञ्ञाणधातु आवज्जनकिच्चा, मनोधातुयेव वा समाना मनोधातुनामेन वुत्ताति वेदितब्बा. अट्ठमं ¶ उत्तानमेव.
९. लोहिच्चसुत्तवण्णना
१३२. नवमे मक्करकतेति एवंनामके नगरे अरञ्ञकुटिकायन्ति अरञ्ञे कताय पाटियेक्काय कुटियं, न विहारपच्चन्तकुटियं. माणवकाति येपि तत्थ महल्लका, ते महल्लककालेपि अन्तेवासिकताय माणवकात्वेव वुत्ता. तेनुपसङ्कमिंसूति पातो सिप्पं उग्गण्हित्वा सायं ‘‘आचरियस्स कट्ठानि आहरिस्सामा’’ति अरञ्ञं पविसित्वा विचरन्ता येन सा कुटिका, तेनुपसङ्कमिंसु. परितो परितो कुटिकायाति तस्सा कुटिकाय समन्ततो समन्ततो. सेलेय्यकानीति अञ्ञमञ्ञस्स पिट्ठिं गहेत्वा लङ्घित्वा इतो चितो चङ्कमनकीळनानि.
मुण्डकातिआदीसु ¶ मुण्डे मुण्डाति, समणे च समणाति वत्तुं वट्टेय्य, इमे पन हीळेन्ता ‘‘मुण्डका समणका’’ति आहंसु. इब्भाति गहपतिका. कण्हाति कण्हा, काळकाति अत्थो. बन्धुपादापच्चाति एत्थ बन्धूति ब्रह्मा अधिप्पेतो. तञ्हि ब्राह्मणा पितामहोति वोहरन्ति. पादानं अपच्चा पादापच्चा, ब्रह्मुनो पिट्ठिपादतो जाताति अधिप्पायो. तेसं किर अयं लद्धि ‘‘ब्राह्मणा ब्रह्मुनो मुखतो निक्खन्ता, खत्तिया उरतो, वेस्सा ¶ नाभितो, सुद्दा जाणुतो, समणा पिट्ठिपादतो’’ति. भरतकानन्ति कुटिम्बिकानं. कुटिम्बिका हि यस्मा रट्ठं भरन्ति, तस्मा भरताति वुच्चन्ति. इमे पन परिभवं कत्वा वदमाना ‘‘भरतकान’’न्ति आहंसु.
विहारा निक्खमित्वाति ‘‘रत्तिट्ठकापरिच्छन्ने रजतपट्टसन्निभसमविप्पकिण्णवालिके रमणीये परिवेणे कट्ठकलापे बन्धित्वा खिपमाना वालिकं आलुळेत्वा, हत्थेन हत्थं आदाय पण्णकुटिं परियायन्ता ‘इमे इमेसं भरतकानं ¶ सक्कता, इमे इमेसं भरतकानं सक्कता’ति पुनप्पुनं विरवन्ता अतिविय इमे माणवका कीळं करोन्ति, विहारे भिक्खूनं अत्थिभावम्पि न जानन्ति, दस्सेस्सामि नेसं भिक्खूनं अत्थिभाव’’न्ति चिन्तेत्वा पण्णकुटितो निक्खमि.
सीलुत्तमा पुब्बतरा अहेसुन्ति गुणवन्तानं गुणे कथिते निग्गुणानं गुणाभावो पाकटोव भविस्सतीति पोराणकब्राह्मणानं गुणे कथेन्तो एवमाह. तत्थ सीलुत्तमाति सीलजेट्ठका. सीलञ्हि तेसं उत्तमं, न जातिगोत्तं. ये पुराणं सरन्तीति ये पोराणकं ब्राह्मणधम्मं सरन्ति. अभिभुय्य कोधन्ति कोधं अभिभवित्वा तेसं द्वारानि सुगुत्तानि सुरक्खितानि अहेसुं. धम्मे च झाने च रताति दसविधे कुसलकम्मपथधम्मे अट्ठसमापत्तिझानेसु च रता.
एवं पोराणानं गुणं कथेत्वा अथेतरहि ब्राह्मणानं मानं निम्मद्देन्तो इमे च वोक्कम्म जपामसेतिआदिमाह. तत्थ वोक्कम्माति एतेहि गुणेहि अपक्कमित्वा. जपामसेति मयं जपाम सज्झायामाति एत्तकेनेव ब्राह्मणम्हाति मञ्ञमाना ब्राह्मणा मयन्ति इमिना गोत्तेन मत्ता हुत्वा विसमं चरन्ति, विसमानि कायकम्मादीनि करोन्तीति अत्थो. पुथुअत्तदण्डाति ¶ पुथु अत्ता दण्डा एतेहीति पुथुअत्तदण्डा, गहितनानाविधदण्डाति अत्थो. सतण्हातण्हेसूति सतण्हनित्तण्हेसु. अगुत्तद्वारस्स भवन्ति मोघाति असंवुतद्वारस्स सब्बेपि वतसमादाना मोघा भवन्तीति दीपेति. यथा किन्ति? सुपिनेव लद्धं पुरिसस्स वित्तन्ति यथा सुपिने पुरिसस्स लद्धं मणिमुत्तादिनानाविधं वित्तं मोघं होति, पबुज्झित्वा किञ्चि न पस्सति, एवं मोघा भवन्तीति अत्थो.
अनासकाति एकाहद्वीहादिवसेन अनाहारका. थण्डिलसायिका चाति हरितकुससन्थते भूमिभागे सयनं, पातो सिनानञ्च ¶ तयो च वेदाति पातोव उदकं पविसित्वा न्हानञ्चेव तयो ¶ च वेदा. खराजिनं जटा पङ्कोति खरसम्फस्सं अजिनचम्मञ्चेव जटाकलापो च पङ्को च, पङ्को नाम दन्तमलं. मन्ता सीलब्बतं तपोति मन्ता च अजसीलगोसीलसङ्खातं सीलं अजवतगोवतसङ्खातं वतञ्च. अयं इदानि ब्राह्मणानं तपोति वदति. कुहना वङ्कदण्डा चाति पटिच्छन्नकूपो विय पटिच्छन्नदोसं कोहञ्ञञ्चेव वङ्कदण्डो, च उदुम्बरपलासबेळुवरुक्खानं अञ्ञतरतो गहितं वङ्कदण्डञ्चाति अत्थो. उदकाचमनानि चाति उदकेन मुखपरिमज्जनानि. वण्णा एते ब्राह्मणानन्ति एते ब्राह्मणानं परिक्खारभण्डकवण्णाति दस्सेति. कत किञ्चिक्खभावनाति कता किञ्चिक्खभावना. अयमेव वा पाठो, आमिसकिञ्चिक्खस्स वड्ढनत्थाय कतन्ति अत्थो.
एवं एतरहि ब्राह्मणानं मानं निम्मद्दित्वा पुन पोराणकब्राह्मणानं वण्णं कथेन्तो चित्तञ्च सुसमाहितन्तिआदिमाह. तत्थ सुसमाहितन्ति तेसं ब्राह्मणानं चित्तं उपचारप्पनासमाधीहि सुसमाहितं अहोसीति दस्सेति. अखिलन्ति मुदु अथद्धं. सो मग्गो ब्रह्मपत्तियाति सो सेट्ठपत्तिया मग्गो, तुम्हे पन किं ब्राह्मणा नामाति दीपेन्तो एवमाह.
आगमंसु नु ख्विधाति आगमंसु नु खो इध. अधिमुच्चतीति किलेसवसेन अधिमुत्तो गिद्धो होति. ब्यापज्जतीति ब्यापादवसेन पूतिचित्तं होति. परित्तचेतसोति अनुपट्ठितसतिताय संकिलेसचित्तेन परित्तचित्तो. चेतोविमुत्तिन्ति फलसमाधिं. पञ्ञाविमुत्तिन्ति फलपञ्ञं. अप्पमाणचेतसोति उपट्ठितसतिताय निक्किलेसचित्तेन अप्पमाणचित्तो.
१०. वेरहच्चानिसुत्तवण्णना
१३३. दसमे ¶ कामण्डायन्ति एवंनामके नगरे. यग्घेति चोदनत्थे निपातो. सेसं उत्तानमेवाति.
गहपतिवग्गो तेरसमो.
१४. देवदहवग्गो
१. देवदहसुत्तवण्णना
१३४. देवदहवग्गस्स ¶ ¶ पठमे देवदहन्ति नपुंसकलिङ्गेन लद्धनामो निगमो. मनोरमाति मनं रमयन्ता, मनापाति अत्थो. अमनोरमाति अमनापा.
२. खणसुत्तवण्णना
१३५. दुतिये छफस्सायतनिका नामाति विसुं छफस्सायतनिका नाम निरया नत्थि. सब्बेसुपि हि एकतिंसमहानिरयेसु छद्वारफस्सायतनपञ्ञत्ति होतियेव. इदं पन अवीचिमहानिरयं सन्धाय वुत्तं. सग्गाति इधापि तावतिंसपुरमेव अधिप्पेतं. कामावचरदेवलोके पन एकस्मिम्पि छफस्सायतनपञ्ञत्तिया अभावो नाम नत्थि. इमिना किं दीपेति? निरये एकन्तदुक्खसमप्पितभावेन, देवलोके च एकन्तसुखसमप्पितत्ता एकन्तखिड्डारतिवसेन उप्पन्नपमादेन मग्गब्रह्मचरियवासं वसितुं न सक्का. मनुस्सलोको पन वोकिण्णसुखदुक्खो, इधेव अपायोपि सग्गोपि पञ्ञायति. अयं मग्गब्रह्मचरियस्स कम्मभूमि नाम, सा तुम्हेहि लद्धा. तस्मा ये वो इमे मानुस्सका खन्धा लद्धा, ते वो लाभा. यञ्च वो इदं मनुस्सत्तं लद्धं, पटिलद्धो वो ब्रह्मचरियवासस्स खणो समयोति. वुत्तम्पि हेतं पोराणेहि –
‘‘अयं कम्मभूमि इध मग्गभावना,
ठानानि संवेजनिया बहू इध;
संवेगसंवेजनियेसु वत्थुसु,
संवेगजातोव पयुञ्च योनिसो’’ति.
३. पठमरूपारामसुत्तवण्णना
१३६. ततिये ¶ रूपसम्मुदिताति रूपे सम्मुदिता पमोदिता. दुक्खाति दुक्खिता. सुखोति ¶ निब्बानसुखेन सुखितो. केवलाति ¶ सकला. यावतत्थीति वुच्चतीति यत्तका अत्थीति वुच्चति. एते वोति एत्थ वो-कारो निपातमत्तं. पच्चनीकमिदं होति, सब्बलोकेन पस्सतन्ति यं इदं पस्सन्तानं पण्डितानं दस्सनं, तं सब्बलोकेन पच्चनीकं होति विरुद्धं. लोको हि पञ्चक्खन्धे निच्चा सुखा अत्ता सुभाति मञ्ञति, पण्डिता अनिच्चा दुक्खा अनत्ता असुभाति. सुखतो आहूति सुखन्ति कथेन्ति. सुखतो विदूति सुखन्ति जानन्ति. सब्बमेतं निब्बानमेव सन्धाय वुत्तं.
सम्मूळ्हेत्थाति एत्थ निब्बाने सम्मूळ्हा. अविद्दसूति बाला. सब्बेपि हि छन्नवुतिपासण्डिनो ‘‘निब्बानं पापुणिस्सामा’’ति सञ्ञिनो होन्ति, ते पन ‘‘निब्बानं नाम इद’’न्तिपि न जानन्ति. निवुतानन्ति किलेसनीवरणेन निवुतानं परियोनद्धानं. अन्धकारो अपस्सतन्ति अपस्सन्तानं अन्धकारो होति. किं तं एवं होति? निब्बानं वा निब्बानदस्सनं वा अपस्सन्तानञ्हि बालानं निब्बानम्पि निब्बानदस्सनम्पि काळमेघअवच्छादितं विय चन्दमण्डलं कटाहेन पटिकुज्जितपत्तो विय च निच्चकालं तमो चेव अन्धकारो च सम्पज्जति.
सतञ्च विवटं होति, आलोको पस्सतामिवाति सतञ्च सप्पुरिसानं पञ्ञादस्सनेन पस्सन्तानं निब्बानं आलोको विय विवटं होति. सन्तिके न विजानन्ति, मगा धम्मस्स अकोविदाति यं अत्तनो सरीरे केसे वा लोमादीसु वा अञ्ञतरकोट्ठासं परिच्छिन्दित्वा अनन्तरमेव अधिगन्तब्बतो अत्तनो वा खन्धानं निरोधमग्गतो सन्तिके निब्बानं. तं एवं सन्तिके समानम्पि मग्गभूता जना मग्गामग्गधम्मस्स चतुसच्चधम्मस्स वा अकोविदा न जानन्ति.
मारधेय्यानुपन्नेहीति तेभूमकवट्टं मारस्स निवासट्ठानं अनुपन्नेहि. को ¶ नु अञ्ञत्र अरियेभीति ठपेत्वा अरिये को नु अञ्ञो निब्बानपदं जानितुं अरहति. सम्मदञ्ञाय परिनिब्बन्तीति अरहत्तपञ्ञाय सम्मा जानित्वा अनन्तरमेव अनासवा हुत्वा किलेसपरिनिब्बानेन परिनिब्बन्ति. अथ वा सम्मदञ्ञाय अनासवा हुत्वा अन्ते खन्धपरिनिब्बानेन परिनिब्बायन्ति.
४-१२. दुतियरूपारामसुत्तादिवण्णना
१३७-१४५. चतुत्थं ¶ ¶ सुद्धिकं कत्वा देसियमाने बुज्झनकानं अज्झासयेन वुत्तं. पञ्चमादीनि तथा तथा बुज्झन्तानं अज्झासयेन वुत्तानि. अत्थो पन तेसं पाकटोयेवाति.
देवदहवग्गो चुद्दसमो.
१५. नवपुराणवग्गो
१. कम्मनिरोधसुत्तवण्णना
१४६. नवपुराणवग्गस्स पठमे नवपुराणानीति नवानि च पुराणानि च. चक्खु, भिक्खवे, पुराणकम्मन्ति न चक्खु पुराणं, कम्ममेव पुराणं, कम्मतो पन निब्बत्तत्ता पच्चयनामेन एवं वुत्तं. अभिसङ्खतन्ति पच्चयेहि अभिसमागन्त्वा कतं. अभिसञ्चेतयितन्ति चेतनाय पकप्पितं. वेदनियं दट्ठब्बन्ति वेदनाय वत्थूति पस्सितब्बं. निरोधा विमुत्तिं फुसतीति इमस्स तिविधस्स कम्मस्स निरोधेन विमुत्तिं फुसति. अयं वुच्चतीति अयं तस्सा विमुत्तिया आरम्मणभूतो निरोधो कम्मनिरोधोति वुच्चति. इति इमस्मिं सुत्ते पुब्बभागविपस्सना कथिता.
२-५. अनिच्चनिब्बानसप्पायसुत्तादिवण्णना
१४७-१५०. दुतिये निब्बानसप्पायन्ति निब्बानस्स सप्पायं उपकारपटिपदं. ततियादीसुपि एसेव नयो. पटिपाटिया पन चतूसुपि एतेसु सुत्तेसु सह विपस्सनाय चत्तारो मग्गा कथिता.
६-७. अन्तेवासिकसुत्तादिवण्णना
१५१-१५२. छट्ठे ¶ अनन्तेवासिकन्ति अन्तो वसनककिलेसविरहितं. अनाचरियकन्ति आचरणककिलेसविरहितं ¶ . अन्तस्स वसन्तीति अन्तो अस्स वसन्ति. ते नं समुदाचरन्तीति ते एतं अधिभवन्ति अज्झोत्थरन्ति सिक्खापेन्ति वा. ‘‘एवं वेज्जकम्मं करोहि, एवं दूतकम्म’’न्ति इति सिक्खापनसङ्खातेन समुदाचरणत्थेनस्स ते आचरिया नाम होन्ति, तेहि ¶ आचरियेहि साचरियकोति वुच्चति. सेसमेत्थ वुत्तनयेनेव वेदितब्बं. सत्तमं हेट्ठा कथितनयमेव.
८. अत्थिनुखोपरियायसुत्तवण्णना
१५३. अट्ठमे यं परियायं आगम्माति यं कारणं आगम्म. अञ्ञत्रेव सद्धायाति विना सद्धाय सद्धं अपनेत्वा. एत्थ च सद्धाति न पच्चक्खा सद्धा. यो पन परस्स एवं किर एवं किराति कथेन्तस्स सुत्वा उप्पन्नो सद्दहनाकारो, तं सन्धायेतं वुत्तं. रुचिआदीसुपि रुचापेत्वा खमापेत्वा अत्थेतन्ति गहणाकारो रुचि नाम, एवं किर भविस्सतीति अनुस्सवनं अनुस्सवो, निसीदित्वा एकं कारणं चिन्तेन्तस्स कारणं उपट्ठाति, एवं उपट्ठितस्स अत्थेतन्ति गहणं आकारपरिवितक्को नाम, कारणवितक्कोति अत्थो. कारणं चिन्तेन्तस्स पापिका लद्धि उप्पज्जति, तं अत्थेसाति गहणाकारो दिट्ठिनिज्झानक्खन्ति नाम. अञ्ञं ब्याकरेय्याति इमानि पञ्च ठानानि मुञ्चित्वा अरहत्तं ब्याकरेय्य. इमस्मिं सुत्ते सेखासेखानं पच्चवेक्खणा कथिता.
९-१०. इन्द्रियसम्पन्नसुत्तादिवण्णना
१५४-१५५. नवमे इन्द्रियसम्पन्नोति परिपुण्णिन्द्रियो. तत्थ येन छ इन्द्रियानि सम्मसित्वा अरहत्तं पत्तं, सो तेहि निब्बिसेवनेहि इन्द्रियेहि समन्नागतत्ता, चक्खादीनि वा छ इन्द्रियानि ¶ सम्मसन्तस्स उप्पन्नेहि सद्धादीहि इन्द्रियेहि समन्नागतत्ता परिपुण्णिन्द्रियो नाम होति, तं सन्धाय भगवा चक्खुन्द्रिये चेतिआदिना नयेन देसनं वित्थारेत्वा एत्तावता खो भिक्खु इन्द्रियसम्पन्नो होतीति आह. दसमं हेट्ठा वुत्तनयमेवाति.
नवपुराणवग्गो पञ्चदसमो.
ततियो पण्णासको.
१६. नन्दिक्खयवग्गो
१-४. अज्झत्तनन्दिक्खयसुत्तादिवण्णना
१५६-१५९. नन्दिक्खयवग्गस्स ¶ ¶ ¶ पठमे नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयोति नन्दिया च रागस्स च अत्थतो एकत्ता वुत्तं. सुविमुत्तन्ति अरहत्तफलविमुत्तिवसेन सुट्ठु विमुत्तं. सेसमेत्थ दुतियादीसु च उत्तानमेव.
५-६. जीवकम्बवनसमाधिसुत्तादिवण्णना
१६०-१६१. पञ्चमं समाधिविकलानं, छट्ठं पटिसल्लानविकलानं चित्तेकग्गतञ्च कायविवेकञ्च लभन्तानं एतेसं कम्मट्ठानं फातिं गमिस्सतीति ञत्वा कथितं. तत्थ ओक्खायतीति (पच्चक्खायति) पञ्ञायति पाकटं होति. इति द्वीसुपि एतेसु सह विपस्सनाय चत्तारो मग्गा कथिता.
७-९. कोट्ठिकअनिच्चसुत्तादिवण्णना
१६२-१६४. सत्तमादीसु ¶ तीसु थेरस्स विमुत्तिपरिपाचनिया धम्माव कथिता.
१०-१२. मिच्छादिट्ठिपहानसुत्तादिवण्णना
१६५-१६७. दसमादीनि तीणि पाटियेक्केन पुग्गलज्झासयवसेन वुत्तानि. तेसं अत्थो वुत्तनयेनेव वेदितब्बोति.
नन्दिक्खयवग्गो सोलसमो.
१७. सट्ठिपेय्यालवग्गो
१-६०. अज्झत्तअनिच्चछन्दसुत्तादिवण्णना
१६८-२२७. तदनन्तरो ¶ सट्ठिपेय्यालो नाम होति, सो उत्तानत्थोव. यानि पनेत्थ सट्ठि सुत्तानि वुत्तानि, तानि ‘‘छन्दो पहातब्बो’’ति ¶ एवं तस्स तस्सेव पदस्स वसेन बुज्झनकानं अज्झासयवसेन वुत्तानि. इति सब्बानि तानि पाटियेक्केन पुग्गलज्झासयवसेन कथितानि. एकेकसुत्तपरियोसाने चेत्थ सट्ठि सट्ठि भिक्खू अरहत्तं पत्ताति.
सट्ठिपेय्यालवग्गो.
१८. समुद्दवग्गो
१. पठमसमुद्दसुत्तवण्णना
२२८. समुद्दवग्गस्स पठमे चक्खु, भिक्खवे, पुरिसस्स समुद्दोति यदि दुप्पूरणट्ठेन यदि वा समुद्दनट्ठेन समुद्दो, चक्खुमेव समुद्दो. तस्स हि पथवितो याव अकनिट्ठब्रह्मलोका नीलादिआरम्मणं समोसरन्तं परिपुण्णभावं कातुं न सक्कोति, एवं दुप्पूरणट्ठेनपि समुद्दो. चक्खु च तेसु तेसु नीलादीसु आरम्मणेसु समुद्दति, असंवुतं हुत्वा ओसरमानं किलेसुप्पत्तिया कारणभावेन सदोसगमनेन गच्छतीति समुद्दनट्ठेनपि समुद्दो. तस्स रूपमयो वेगोति समुद्दस्स अप्पमाणो ऊमिमयो वेगो विय तस्सापि चक्खुसमुद्दस्स समोसरन्तस्स नीलादिभेदस्स आरम्मणस्स वसेन अप्पमेय्यो रूपमयो वेगो वेदितब्बो. यो तं रूपमयं वेगं सहतीति यो तं चक्खुसमुद्दे समोसटं रूपमयं वेगं, मनापे रूपे रागं, अमनापे दोसं, असमपेक्खिते मोहन्ति एवं रागादिकिलेसे ¶ अनुप्पादेन्तो उपेक्खकभावेन सहति.
सऊमिन्तिआदीसु किलेसऊमीहि सऊमिं. किलेसावट्टेहि सावट्टं. किलेसगाहेहि सगाहं ¶ . किलेसरक्खसेहि सरक्खसं. कोधूपायासस्स च वसेन सऊमिं. वुतञ्हेतं ‘‘ऊमिभयन्ति खो, भिक्खवे, कोधूपायासस्सेतं अधिवचन’’न्ति (इतिवु. १०९; म. नि. २.१६२; अ. नि. ४.१२२). कामगुणवसेन सावट्टं. वुतञ्हेतं ‘‘आवट्टग्गाहोति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचन’’न्ति (सं. नि. ४.२४१). मातुगामवसेन सगाहं सरक्खसं. वुत्तञ्हेतं ‘‘गाहरक्खसोति खो, भिक्खवे, मातुगामस्सेतं अधिवचन’’न्ति (इतिवु. १०९). सेसवारेसुपि एसेव ¶ नयो. सभयं दुत्तरं अच्चतरीति ऊमिभयेन सभयं दुरतिक्कमं अतिक्कमि. लोकन्तगूति सङ्खारलोकस्स अन्तं गतो. पारगतोति वुच्चतीति निब्बानं गतोति कथीयति.
२-३. दुतियसमुद्दसुत्तादिवण्णना
२२९-२३०. दुतिये समुद्दोति समुद्दनट्ठेन समुद्दो, किलेदनट्ठेन तेमनट्ठेनाति वुत्तं होति. येभुय्येनाति ठपेत्वा अरियसावके. समुन्नाति किलिन्ना तिन्ता निमुग्गा. तन्ताकुलकजातातिआदि हेट्ठा वित्थारितमेव. मच्चुजहोति तयो मच्चू जहित्वा ठितो. निरुपधीति तीहि उपधीहि अनुपधि. अपुनब्भवायाति निब्बानत्थाय. अमोहयी मच्चुराजन्ति यथा तस्स गतिं न जानाति, एवं मच्चुराजानं मोहेत्वा गतो. ततियं वुत्तनयमेव.
४-६. खीररुक्खोपमसुत्तादिवण्णना
२३१-२३३. चतुत्थे अप्पहीनट्ठेन अत्थि, तेनेवाह सो अप्पहीनोति. परित्ताति, पब्बतमत्तम्पि रूपं अनिट्ठं अरजनीयं परित्तं नाम होति, एवरूपापिस्स रूपा चित्तं परियादियन्तीति दस्सेति. को पन वादो अधिमत्तानन्ति ¶ इट्ठारम्मणं पनस्स रजनीयं वत्थु चित्तं परियादियतीति एत्थ का कथा? एत्थ च नखपिट्ठिपमाणम्पि मणिमुत्तादि रजनीयं वत्थु अधिमत्तारम्मणमेवाति वेदितब्बं. दहरोतिआदीनि तीणिपि अञ्ञमञ्ञवेवचनानेव. आभिन्देय्याति पहरेय्य पदालेय्य वा. पञ्चमे तदुभयन्ति तं उभयं. छट्ठं उत्तानमेव.
७. उदायीसुत्तवण्णना
२३४. सत्तमे ¶ अनेकपरियायेनाति अनेकेहि कारणेहि. इतिपायन्ति इतिपि अयं. इमस्मिं सुत्ते अनिच्चेन अनत्तलक्खणं कथितं.
८. आदित्तपरियायसुत्तवण्णना
२३५. अट्ठमे अनुब्यञ्जनसो निमित्तग्गाहोति ‘‘हत्था सोभना पादा सोभना’’ति एवं अनुब्यञ्जनवसेन निमित्तग्गाहो. निमित्तग्गाहोति हि ¶ संसन्देत्वा गहणं, अनुब्यञ्जनग्गाहोति विभत्तिगहणं. निमित्तग्गाहो कुम्भीलसदिसो सब्बमेव गण्हाति, अनुब्यञ्जनग्गाहो रत्तपासदिसो विभजित्वा हत्थपादादीसु तं तं कोट्ठासं. इमे पन द्वे गाहा एकजवनवारेपि लब्भन्ति, नानाजवनवारे वत्तब्बमेव नत्थि.
निमित्तस्सादगथितन्ति निमित्तस्सादेन गन्थितं बद्धं. विञ्ञाणन्ति कम्मविञ्ञाणं. तस्मिं चे समये कालं करेय्याति न कोचि संकिलिट्ठेन चित्तेन कालं करोन्तो नाम अत्थि. सब्बसत्तानञ्हि भवङ्गेनेव कालकिरिया होति. किलेसभयं पन दस्सेन्तो एवमाह. समयवसेन वा एवं वुत्तं. चक्खुद्वारस्मिञ्हि आपाथगते आरम्मणे रत्तचित्तं वा दुट्ठचित्तं वा मूळ्हचित्तं वा आरम्मणरसं अनुभवित्वा भवङ्गं ओतरति, भवङ्गे ठत्वा कालकिरियं करोति. तस्मिं समये कालं ¶ करोन्तस्स द्वेव गतियो पाटिकङ्खा, इमस्स समयस्स वसेनेतं वुत्तं.
इमं ख्वाहं, भिक्खवे, आदीनवन्ति इमं अनेकानि वस्ससतसहस्सानि निरये अनुभवितब्बं दुक्खं सम्पस्समानो एवं वदामि तत्ताय अयोसलाकाय अक्खीनि अञ्जापेतुकामोति. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो. अयोसङ्कुनाति अयसूलेन. सम्पलिमट्ठन्ति द्वेपि कण्णच्छिद्दानि विनिविज्झित्वा पथवियं आकोटनवसेन सम्पलिमट्ठं.
ततियवारे सम्पलिमट्ठन्ति नखच्छेदनं पवेसेत्वा उक्खिपित्वा सहधुनट्ठेन छिन्दित्वा पातनवसेन सम्पलिमट्ठं. चतुत्थवारे सम्पलिमट्ठन्ति बन्धनमूलं छेत्वा पातनवसेन सम्पलिमट्ठं. पञ्चमवारे ¶ सम्पलिमट्ठन्ति तिखिणाय सत्तिया कायपसादं उप्पाटेत्वा पतनवसेन सम्पलिमट्ठं. सत्तियाति एत्थ महती दण्डकवासि वेदितब्बा. सोत्तन्ति निपज्जित्वा निद्दोक्कमनं. यथारूपानं वितक्कानं वसं गतो सङ्घं भिन्देय्याति इमिना वितक्कानं याव सङ्घभेदा पापकम्मावहनता दस्सिता. सेसमेत्थ उत्तानमेव.
९-१०. पठमहत्थपादोपमसुत्तादिवण्णना
२३६-२३७. नवमे ¶ हत्थेसु, भिक्खवे, सतीति हत्थेसु विज्जमानेसु. दसमे न होतीति वुच्चमाने बुज्झनकानं अज्झासयवसेन वुत्तं. द्वीसुपि चेतेसु विपाकसुखदुक्खमेव दस्सेत्वा वट्टविवट्टं कथितन्ति.
समुद्दवग्गो निट्ठितो.
१९. आसीविसवग्गो
१. आसीविसोपमसुत्तवण्णना
२३८. आसीविसवग्गस्स पठमे भिक्खू आमन्तेसीति एकचारिकद्विचारिकतिचारिकचतुचारिकपञ्चचारिके सभागवुत्तिनो कारके युत्तपयुत्ते सब्बेपि दुक्खलक्खणकम्मट्ठानिके परिवारेत्वा निसिन्ने योगावचरे भिक्खू आमन्तेसि. इदञ्हि ¶ सुत्तं पुग्गलज्झासयेन वुत्तं. पुग्गलेसुपि विपञ्चितञ्ञूनं दिसावासिकानं दुक्खलक्खणकम्मट्ठानिकानं उपट्ठानवेलाय आगन्त्वा सत्थारं परिवारेत्वा निसिन्नानं वसेन वुत्तं. एवं सन्तेपि उग्घटितञ्ञूआदीनं चतुन्नम्पि पुग्गलानं पच्चयभूतमेवेतं. उग्घटितञ्ञू पुग्गलो हि इमस्स सुत्तस्स मातिकानिक्खेपेनेव अरहत्तं पापुणिस्सति, विपञ्चितञ्ञू मातिकाय वित्थारभाजनेन, नेय्यपुग्गलो इममेव सुत्तं सज्झायन्तो परिपुच्छन्तो योनिसो मनसिकरोन्तो कल्याणमित्ते सेवन्तो भजन्तो पयिरुपासन्तो अरहत्तं पापुणिस्सति. पदपरमस्सेतं सुत्तं अनागते वासना भविस्सतीति एवं सब्बेसम्पि उपकारभावं ञत्वा भगवा सिनेरुं उक्खिपन्तो विय आकासं वित्थारेन्तो विय चक्कवाळपब्बतं ¶ कम्पेन्तो विय च महन्तेन उस्साहेन सेय्यथापि, भिक्खवेति इमं आसीविसोपमसुत्तं आरभि.
तत्थ चत्तारो आसीविसाति कट्ठमुखो, पूतिमुखो, अग्गिमुखो, सत्थमुखोति इमे चत्तारो. तेसु कट्ठमुखेन दट्ठस्स सकलसरीरं सुक्खकट्ठं विय थद्धं होति, सन्धिपब्बेसु अधिमत्तं अयसूलसमप्पितं विय तिट्ठति. पूतिमुखेन दट्ठस्स पक्कपूतिपनसं विय विपुब्बकभावं आपज्जित्वा पग्घरति ¶ , चङ्गवारे पक्खित्तउदकं विय होति. अग्गिमुखेन दट्ठस्स सकलसरीरं झायित्वा भस्ममुट्ठि विय थुसमुट्ठि विय च विप्पकिरीयति. सत्तमुखेन दट्ठस्स सकलसरीरं भिज्जति, असनिपातट्ठानं विय महानिखादनेन खतसन्धिमुखं विय च होति. एवं विसवसेन विभत्ता चत्तारो आसीविसा.
विसवेगविकारेन पनेते सोळस होन्ति. कट्ठमुखो हि ¶ दट्ठविसो, दिट्ठविसो, फुट्ठविसो, वातविसोति चतुब्बिधो होति. तेन हि दट्ठम्पि दिट्ठम्पि फुट्ठम्पि तस्स वातेन पहटम्पि सरीरं वुत्तप्पकारेन थद्धं होति. सेसेसुपि एसेव नयोति. एवं विसवेगविकारवसेन सोळस होन्ति.
पुन पुग्गलपण्णत्तिवसेन चतुसट्ठि होन्ति. कथं? कट्ठमुखेसु ताव दट्ठविसो च आगतविसो नो घोरविसो, घोरविसो नो आगतविसो, आगतविसो चेव घोरविसो च, नेवागतविसो न घोरविसोति चतुब्बिधो होति. तत्थ यस्स विसं सम्पज्जलिततिणुक्काय अग्गि विय सीघं अभिरुहित्वा अक्खीनि गहेत्वा खन्धं गहेत्वा सीसं गहेत्वा ठितन्ति वत्तब्बतं आपज्जति मणिसप्पादीनं विसं विय, मन्तं पन परिवत्तेत्वा कण्णवातं दत्वा दण्डकेन पहटमत्ते ओतरित्वा दट्ठट्ठानेयेव तिट्ठति, अयं आगतविसो नो घोरविसो नाम. यस्स पन विसं सणिकं अभिरुहति, आरुळ्हारुळ्हट्ठाने पन अयं सीतउदकं विय होति उदकसप्पादीनं विसं विय, द्वादसवस्सच्चयेनापि कण्णपिट्ठिखन्धपिट्ठिकादीसु गण्डपिळकादिवसेन पञ्ञायति, मन्तपरिवत्तनादीसु च कयिरमानासु सीघं न ओतरति, अयं घोरविसो नो आगतविसो नाम. यस्स पन विसं सीघं अभिरुहति, न सीघं ओतरति अनेळकसप्पादीनं विसं विय, अयं आगतविसो चेव घोरविसो च. यस्स पन विसं मन्दं होति, ओतारियमानम्पि सुखेनेव ओतरति नीलसप्पधम्मनिसप्पादीनं विसं विय, अयं नेवागतविसो न ¶ घोरविसो नाम. इमिना उपायेन कट्ठमुखे दट्ठविसादयो पूतिमुखादीसु च दट्ठविसादयो वेदितब्बाति. एवं पुग्गलपण्णत्तिवसेन चतुसट्ठि.
तेसु ¶ ‘‘अण्डजा नागा’’तिआदिना (सं. नि. ३.३४२-३४४) योनिवसेन एकेकं चतुधा विभजित्वा छपण्णासाधिकानि द्वे सतानि होन्ति. ते जलजाथलजाति द्विगुणिता ¶ द्वादसाधिकानि पञ्चसतानि होन्ति, ते कामरूपअकामरूपानं वसेन द्विगुणिता चतुवीसाधिकसहस्ससङ्खा होन्ति. पुन गतमग्गस्स पटिलोमतो संखिप्पमाना कट्ठमुखादिवसेन चत्तारोव होन्तीति. ते सन्धाय भगवा ‘‘सेय्यथापि, भिक्खवे, चत्तारो आसीविसा’’ति आह. कुलवसेन हि एते गहिता.
तत्थ आसीविसाति आसित्तविसातिपि आसीविसा, असितविसातिपि आसीविसा, असिसदिसविसातिपि आसीविसा. आसित्तविसाति सकलकाये आसिञ्चित्वा विय ठपितविसा, परस्स च अत्तनो सरीरे च आसिञ्चनविसाति अत्थो. असितविसाति यं यं एतेहि असितं होति परिभुत्तं, तं तं विसमेव सम्पज्जति, तस्मा असितं विसं होति एतेसन्ति आसीविसा. असिसदिसविसाति असिविय तिखिणं परमम्मच्छेदनसमत्थं विसं एतेसन्ति आसीविसाति एवमेत्थ वचनत्थो वेदितब्बो. उग्गतेजाति उग्गततेजा बलवतेजा. घोरविसाति दुन्निम्मद्दनविसा.
एवं वदेय्युन्ति पटिजग्गापनत्थं एवं वदेय्युं. राजानो हि आसीविसे गाहापेत्वा – ‘‘तथारूपे चोरे वा एतेहि डंसापेत्वा मारेस्साम, नगरूपरोधकाले परसेनाय वा तं खिपिस्साम, परबलं निम्मद्देतुं असक्कोन्ता सुभोजनं भुञ्जित्वा वरसयनं आरुय्ह एतेहि अत्तानं डंसापेत्वा सत्तूनं वसं अनागच्छन्ता अत्तनो रुचिया मरिस्सामा’’ति आसीविसे जग्गापेन्ति. ते यं चोरं सहसाव मारेतुं न इच्छन्ति, ‘‘एवमेते दीघरत्तं दुक्खप्पत्तो हुत्वा मरिस्सन्ती’’ति इच्छन्ता तं पुरिसं एवं वदन्ति इमे ते अम्भो पुरिस चत्तारो आसीविसाति.
तत्थ कालेन कालन्ति काले काले. संवेसेतब्बाति निपज्जापेतब्बा. अञ्ञतरो वा अञ्ञतरो वाति कट्ठमुखादीसु यो कोचि. यं ते अम्भो पुरिस करणीयं, तं करोहीति इदं अत्थचरकस्स वचनं वेदितब्बं. तस्स किर पुरिसस्स एवं आसीविसे पटिपादेत्वा ‘अयं वो उपट्ठाको’ति ¶ चतूसु पेळासु ठपितानं आसीविसानं आरोचेन्ति. अथेको निक्खमित्वा आगम्म तस्स पुरिसस्स दक्खिणपादानुसारेन अभिरुहित्वा ¶ दक्खिणहत्थं मणिबन्धतो पट्ठाय ¶ वेठेत्वा दक्खिणकण्णसोतमूले फणं कत्वा सुसूति करोन्तो निपज्जि. अपरो वामपादानुसारेन अभिरुहित्वा तथेव वामहत्थं वेठेत्वा वामकण्णसोतमूले फणं कत्वा सुसूति करोन्तो निपज्जि, ततियो निक्खमित्वा अभिमुखं अभिरुहित्वा कुच्छिं वेठेत्वा गलवाटकमूले फणं कत्वा सुसूति करोन्तो निपज्जि, चतुत्थो पिट्ठिभागेन अभिरुहित्वा गीवं वेठेत्वा उपरिमुद्धनि फणं ठपेत्वा सुसूति करोन्तो निपज्जि.
एवं चतूसु आसीविसेसु सरीरट्ठकेसुयेव जातेसु एको तस्स पुरिसस्स अत्थचरकपुरिसो तं दिस्वा ‘‘किं ते, भो पुरिस, लद्ध’’न्ति, पुच्छि. ततो तेन ‘‘इमे मे, भो, हत्थेसु हत्थकटकं विय बाहासु केयूरं विय कुच्छिम्हि कुच्छिवेठनसाटको विय कण्णेसु कण्णचूळिका विय गले मुत्तावलियो विय सीसे सीसपसाधनं विय केचि अलङ्कारविसेसा रञ्ञा दिन्ना’’ति वुत्ते सो आह – ‘‘भो अन्धबाल, मा एवं मञ्ञित्थ ‘रञ्ञा मे तुट्ठेनेतं पसाधनं दिन्न’न्ति. त्वं रञ्ञो आगुचारी चोरो, इमे च चत्तारो आसीविसा दुरुपट्ठाहा दुप्पटिजग्गिया, एकस्मिं उट्ठातुकामे एको न्हायितुकामो होति, एकस्मिं न्हायितुकामे एको भुञ्जितुकामो, एकस्मिं भुञ्जितुकामे एको निपज्जितुकामो. तेसु यस्सेव इच्छा न पूरति, सो तत्थेव डंसित्वा मारेती’’ति. अत्थि पन, भो, एवं सन्ते कोचि सोत्थिमग्गोति? आम, राजपुरिसानं विक्खित्तभावं ञत्वा पलायनं सोत्थिभावोति वत्वा ‘‘यं ते करणीयं, तं करोही’’ति वदेय्य.
तं सुत्वा इतरो चतुन्नं आसीविसानं पमादक्खणं राजपुरिसेहि च पविवित्तं दिस्वा, वामहत्थेन दक्खिणहत्थं वेठेत्वा, दक्खिणकण्णचूळिकाय फणं ठपेत्वा, सयितासीविसस्स सरीरं परिमज्जन्तो विय सणिकं तं अपनेत्वा, एतेनेव उपायेन सेसेपि अपनेत्वा तेसं भीतो पलायेय्य. अथ नं ते आसीविसा ‘‘अयं अम्हाकं रञ्ञा उपट्ठाको दिन्नो’’ति अनुबन्धमाना आगच्छेय्युं. इदं सन्धाय अथ खो सो, भिक्खवे, पुरिसो भीतो चतुन्नं आसीविसानं…पे… पलायेथाति वुत्तं.
तस्मिं पन पुरिसे एवं आगतमग्गं ओलोकेत्वा ओलोकेत्वा पलायन्ते ¶ राजा ‘‘पलातो ¶ सो पुरिसो’’ति सुत्वा ‘‘को नु खो तं अनुबन्धित्वा घातेतुं सक्खिस्सती’’ति विचिनन्तो तस्सेव पच्चत्थिके पञ्च ¶ जने लभित्वा ‘‘गच्छथ नं अनुबन्धित्वा घातेथा’’ति पेसेय्य. अथस्स अत्थचरा पुरिसा तं पवत्तिं ञत्वा आरोचेय्युं. सो भिय्योसोमत्ताय भीतो पलायेथ. इममत्थं सन्धाय तमेनं एवं वदेय्युन्तिआदि वुत्तं.
छट्ठो अन्तरचरो वधकोति ‘‘पठमं आसीविसेहि अनुबद्धो इतो चितो च ते वञ्चेन्तो पलायि, इदानि पञ्चहि पच्चत्थिकेहि अनुबद्धो सुट्ठुतरं पलायति, न सक्का सो एवं गहेतुं, उपलाळनाय पन सक्का, तस्मा दहरकालतो पट्ठाय एकतो खादित्वा च पिवित्वा च सन्थवं अन्तरचरं वधकमस्स पेसेथा’’ति अमच्चेहि वुत्तेन रञ्ञा परियेसित्वा पेसितो अन्तरचरो वधको.
सो पस्सेय्य सुञ्ञं गामन्ति निवत्तित्वा ओलोकेन्तो पदं घायित्वा घायित्वा वेगेनागच्छन्ते चत्तारो आसीविसे पञ्च वधके पच्चत्थिके छट्ठञ्च अन्तरचरं वधकं ‘‘निवत्त भो, मा पलायि, पुत्तदारेन सद्धिं कामे परिभुञ्जन्तो सुखं वसिस्ससी’’ति वत्वा आगच्छन्तं दिस्वा, भिय्योसोमत्ताय येन वा तेन वा पलायन्तो पच्चन्तरट्ठे अभिमुखगतं एकं छकुटिकं सुञ्ञं गामं पस्सेय्य. रित्तकञ्ञेव पविसेय्याति धनधञ्ञमञ्चपीठादीहि विरहितत्ता रित्तकञ्ञेव पविसेय्य. तुच्छकं सुञ्ञकन्ति एतस्सेव वेवचनं. परिमसेय्याति ‘‘सचे पानीयं भविस्सति, पिविस्सामि, सचे भत्तं भविस्सति, भुञ्जिस्सामी’’ति भाजनं विवरित्वा हत्थं अन्तो पवेसेत्वा परिमसेय्य.
तमेनं ¶ एवं वदेय्युन्ति छन्नं घरानं एकघरेपि किञ्चि अलभित्वा गाममज्झे एको सन्दच्छायो रुक्खो अत्थि, तत्थ वङ्कफलकं अत्थतं दिस्वा, ‘‘इध ताव निसीदिस्सामी’’ति गन्त्वा, तत्थ निसिन्नं मन्दमन्देन वातेन बीजियमानं तत्तकमत्तम्पि सुखं सन्ततो अस्सादयमानं, तमेनं पुरिसं केचिदेव अत्थचरका बहि पवत्तिं ञत्वा आगता एवं वदेय्युं. इदानि अम्भो पुरिसाति अम्भो, पुरिस, इदानि. चोरा गामघातकाति ‘‘यदेवेत्थ लभिस्साम, तं गण्हिस्साम वा घातेस्साम वा’’ति आगता छ गामघातकचोरा.
उदकण्णवन्ति ¶ गम्भीरं पुथुलं उदकं. गम्भीरम्पि हि अपुथुलं, पुथुलं वा अगम्भीरं, न अण्णवोति ¶ वुच्चति, यम्पन गम्भीरञ्च पुथुलञ्च, तस्सेवेतं नामं. सासङ्कं सप्पटिभयन्ति चतुन्नं आसीविसानं पञ्चन्नं वधकानं छट्ठस्स अन्तरचरस्स छन्नञ्च गामघातकचोरानं वसेन सासङ्कं सप्पटिभयं. खेमं अप्पटिभयन्ति तेसंयेव आसीविसादीनं अभावेन खेमञ्च निब्भयञ्च विचित्रउय्यानवरं बह्वन्नपानं देवनगरसदिसं. न चस्स नावा सन्तारणीति ‘‘इमाय नावाय ओरिमतीरतो परतीरं गमिस्सन्ती’’ति एवं ठपिता च सन्तारणी नावा न भवेय्य. उत्तरसेतु वाति रुक्खसेतु-जङ्घसेतु-सकटसेतूनं अञ्ञतरो उत्तरसेतु वा न भवेय्य. तिट्ठति ब्राह्मणोति न खो एस ब्राह्मणो. कस्मा नं ब्राह्मणोति आह? एत्तकानं पच्चत्थिकानं बाहितत्ता, देसनं वा विनिवत्तेन्तो एकं खीणासवब्राह्मणं दस्सेतुम्पि एवमाह.
तस्मिं पन एवं उत्तिण्णे चत्तारो आसीविसा ‘‘न लद्धो वतासि अम्हेहि, अज्ज ते मुरुमुराय जीवितं खादित्वा छड्डेय्याम’’. पञ्च पच्चत्थिका ‘‘न लद्धो वतासि अम्हेहि, अज्ज ते परिवारेत्वा अङ्गमङ्गानि छिन्दित्वा रञ्ञो सन्तिकं ¶ गता सतं वा सहस्सं वा लभेय्याम’’. छट्ठो अन्तरचरो ‘‘न लद्धो वतासि मया, अज्ज ते फलिकवण्णेन असिना सीसं छिन्दित्वा, सेनापतिट्ठानं लभित्वा सम्पत्तिं अनुभवेय्यं’’. छ चोरा ‘‘न लद्धो वतासि अम्हेहि, अज्ज ते विविधानि कम्मकारणानि कारेत्वा बहुधनं आहरापेस्सामा’’ति चिन्तेत्वा, उदकण्णवं ओतरितुं असक्कोन्ता रञ्ञो आणाय कोपितत्ता परतो गन्तुम्पि अविसहन्ता तत्थेव सुस्सित्वा मरेय्युं.
उपमा खो म्यायन्ति एत्थ एवं आदितो पट्ठाय ओपम्मसंसन्दनं वेदितब्बं – राजा विय हि कम्मं दट्ठब्बं, राजापराधिकपुरिसो विय वट्टनिस्सितो पुथुज्जनो. चत्तारो आसीविसा विय चत्तारि महाभूतानि, रञ्ञो तस्स चत्तारो आसीविसे पटिच्छापितकालो विय कम्मुना पुथुज्जनस्स पटिसन्धिक्खणेयेव चतुन्नं महाभूतानं दिन्नकालो. ‘‘इमेसं आसीविसानं पमादक्खणे राजपुरिसानञ्च विवित्तक्खणे निक्खमित्वा यं ते अम्भो, पुरिस, करणीयं, तं करोही’’ति वचनेन ‘‘पलायस्सू’’ति वुत्तकालो विय सत्थारा इमस्स भिक्खुनो महाभूतकम्मट्ठानं कथेत्वा ¶ ‘‘इमेसु चतूसु महाभूतेसु निब्बिन्द विरज्ज, एवं वट्टतो परिमुच्चिस्ससी’’ति कथितकालो, तस्स पुरिसस्स अत्थचरकवचनं सुत्वा चतुन्नं आसीविसानं पमादक्खणे राजपुरिसानञ्च विवित्तक्खणे निक्खमित्वा येन वा तेन वा पलायनं विय इमस्स ¶ भिक्खुनो सत्थु सन्तिके कम्मट्ठानं लभित्वा महाभूतासीविसेहि परिमुच्चनत्थाय ञाणपलायनेन पलायनं.
इदानि चतुन्नेतं महाभूतानं अधिवचनं पथवीधातुया आपोधातुयातिआदीसु चतुमहाभूतकथा च पञ्चुपादानक्खन्धकथा च आयतनकथा च विसुद्धिमग्गे वित्थारितनयेनेव वेदितब्बा. एत्थ च कट्ठमुखआसीविसो विय पथवीधातु दट्ठब्बा, पूतिमुखअग्गिमुखसत्थमुखा विय सेसधातुयो. यथेव हि कट्ठमुखेन दट्ठस्स सकलकायो थद्धो ¶ होति, एवं पथवीधातुपकोपेनापि. यथा च पूतिमुखादीहि दट्ठस्स पग्घरति चेव झायति च छिज्जति च, एवं आपोधातुतेजोधातुवायोधातुपकोपेनापीति. तेनाहु अट्ठकथाचरिया –
‘‘पत्थद्धो भवती कायो, दट्ठो कट्ठमुखेन वा;
पथवीधातुपकोपेन, होति कट्ठमुखेव सो.
‘‘पूतिको भवती कायो, दट्ठो पूतिमुखेन वा;
आपोधातुपकोपेन, होति पूतिमुखेव सो.
‘‘सन्तत्तो भवती कायो, दट्ठो अग्गिमुखेन वा;
तेजोधातुपकोपेन, होति अग्गिमुखेव सो.
‘‘सञ्छिन्नो भवती कायो, दट्ठो सत्थमुखेन वा;
वायोधातुपकोपेन, होति सत्थमुखेव सो’’ति. –
एवं तावेत्थ विसेसतो सदिसभावो वेदितब्बो.
अविसेसतो पन आसयतो विसवेगविकारतो अनत्थग्गहणतो दुरुपट्ठानतो दुरासदतो अकतञ्ञुततो अविसेसकारितो अनन्तदोसूपद्दवतोति इमेहि कारणेहि एतेसं आसीविससदिसता वेदितब्बा. तत्थ आसयतोति आसीविसानञ्हि वम्मिको आसयो, तत्थेव ते वसन्ति. महाभूतानम्पि कायवम्मिको आसयो ¶ . आसीविसानञ्च रुक्खसुसिरतिणपण्णगहनसङ्कारट्ठानानिपि ¶ आसयो. एतेसुपि हि ते वसन्ति. महाभूतानम्पि कायसुसिरं कायगहनं कायसङ्कारट्ठानं आसयोति. एवं ताव आसयतो सदिसता वेदितब्बा.
विसवेगविकारतोति आसीविसा हि कुलवसेन कट्ठमुखादिभेदतो चत्तारो. तत्थ एकेको विसविकारतो विभज्जमानो दट्ठविसादिवसेन चतुब्बिधो होति. महाभूतानिपि पच्चत्तलक्खणवसेन पथवीआदिभेदतो चत्तारि. एत्थ एकेकं कम्मसमुट्ठानादिवसेन चतुब्बिधं होति. एवं विसवेगविकारतो सदिसता वेदितब्बा.
अनत्थग्गहणतोति आसीविसे गण्हन्ता पञ्च अनत्थे गण्हन्ति – दुग्गन्धं गण्हन्ति, असुचिं गण्हन्ति, ब्याधिं गण्हन्ति, विसं गण्हन्ति, मरणं गण्हन्ति. महाभूतानिपि गण्हन्ता पञ्च अनत्थे गण्हन्ति – दुग्गन्धं गण्हन्ति, असुचिं गण्हन्ति, ब्याधिं गण्हन्ति, जरं गण्हन्ति, मरणं गण्हन्ति. तेनाहु पोराणा –
‘‘येकेचि ¶ सप्पं गण्हन्ति, मीळ्हलित्तं महाविसं;
पञ्च गण्हन्तुनत्थानि, लोके सप्पाभिनन्दिनो.
‘‘दुग्गन्धं असुचिं ब्याधिं, विसं मरणपञ्चमं;
अनत्था होन्ति पञ्चेते, मीळ्हलित्ते भुजङ्गमे.
‘‘एवमेवं अकुसला, अन्धबालपुथुज्जना;
पञ्च गण्हन्तुनत्थानि, भवे जाताभिनन्दिनो.
‘‘दुग्गन्धं असुचिं ब्याधिं, जरं मरणपञ्चमं;
अनत्था होन्ति पञ्चेते, मीळ्हलित्तेव पन्नगे’’ति. –
एवं अनत्थग्गहणतो सदिसता वेदितब्बा.
दुरुपट्ठानतोति ते आसीविसा दुरुपट्ठाना, एकस्मिं उट्ठातुकामे एको न्हायितुकामो होति ¶ , तस्मिं न्हायितुकामे अपरो भुञ्जितुकामो, तस्मिं भुञ्जितुकामे अञ्ञो निपज्जितुकामो होति. तेसु यस्स यस्सेव अज्झासयो न पूरति, सो तत्थेव डंसित्वा मारेति. इमेहि पन आसीविसेहि भूतानेव दुरुपट्ठानतरानि. पथवीधातुया हि भेसज्जे कयिरमाने आपोधातु कुप्पति, तस्सेव भेसज्जं करोन्तस्स तेजोधातूति ¶ एवं एकिस्सा भेसज्जे कयिरमाने अपरा कुप्पन्तीति. एवं दुरुपट्ठानतो सदिसता वेदितब्बा.
दुरासदतोति दुरासदा हि आसीविसा, गेहस्स पुरिमभागे आसीविसं दिस्वा पच्छिमभागेन पलायन्ति, पच्छिमभागे दिस्वा पुरिमभागेन, गेहमज्झे दिस्वा गब्भं पविसन्ति, गब्भे दिस्वा मञ्चपीठं अभिरुहन्ति. महाभूतानि ततोपि दुरासदतरानि. तथारूपेन हि कुट्ठरोगेन फुट्ठस्स कण्णनासादीनि छिन्दित्वा पतन्ति, सरीरं सम्फुटति नीलमक्खिका परिवारेन्ति, सरीरगन्धो दूरतोव उब्बाहति. तं पुरिसं अक्कोसमानम्पि परिदेवमानम्पि नेव रोसवसेन, न कारुञ्ञेन, उपसङ्कमितुं सक्कोन्ति, नासिकं पिदहित्वा खेळं पातेन्ता दूरतोव नं विवज्जेन्ति. एवं अञ्ञेसम्पि भगन्दरकुच्छिरोगवातरोगादीनं बीभच्छजेगुच्छभावकरानञ्च रोगानं वसेन अयमेवत्थो विभावेतब्बोति. एवं दुरासदतो सदिसता वेदितब्बा.
अकतञ्ञुततोति ¶ आसीविसा हि अकतञ्ञुनो होन्ति, न्हापियमानापि भोजियमानापि गन्धमालादीहि पूजियमानापि पेळायं पक्खिपित्वा परिहरियमानापि ओतारमेव गवेसन्ति. यत्थ ओतारं लभन्ति, तत्थेव नं डंसित्वा मारेन्ति. आसीविसेहिपि महाभूतानेव अकतञ्ञुतरानि. एतेसञ्हि कतं नाम नत्थि, सीतेन वा उण्हेन वा निम्मलेन जलेन न्हापियमानानिपि गन्धमालादीहि सक्करियमानानिपि मुदुवत्थमुदुसयनमुदुयानादीहि परिहरियमानानिपि, वरभोजनं भोजियमानानिपि, वरपानं पायापियमानानिपि ओतारमेव गवेसन्ति. यत्थ ओतारं लभन्ति, तत्थेव कुप्पित्वा अनयब्यसनं पापेन्तीति. एवं अकतञ्ञुततो सदिसता वेदितब्बा.
अविसेसकारितोति आसीविसा हि ‘‘अयं खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा’’ति विसेसं न करोन्ति, सम्पत्तसम्पत्तमेव डंसित्वा मारेन्ति. महाभूतानिपि ‘‘अयं खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा देवो वा मनुस्सो वा मारो वा ब्रह्मा वा निग्गुणो वा सगुणो वा’’ति विसेसं न करोन्ति ¶ . यदि हि नेसं ‘‘अयं गुणवा’’ति लज्जा ¶ उप्पज्जेय्य, सदेवके लोके अग्गपुग्गले तथागते लज्जं उप्पादेय्युं. अथापि नेसं ‘‘अयं महापञ्ञो अयं महिद्धिको अयं धुतवादो’’तिआदिना नयेन लज्जा उप्पज्जेय्य, धम्मसेनापतिसारिपुत्तत्थेरादीसु लज्जं उप्पादेय्युं. अथापि नेसं ‘‘अयं निग्गुणो दारुणो थद्धो’’ति भयं उप्पज्जेय्य, सदेवके लोके निग्गुणथद्धदारुणानं अग्गस्स देवदत्तस्स छन्नं वा सत्थारानं भायेय्युं, न च लज्जन्ति न च भायन्ति, कुप्पित्वा यंकिञ्चि अनयब्यसनं आपादेन्तियेव. एवं अविसेसकारितो सदिसता वेदितब्बा.
अनन्तदोसूपद्दवतोति आसीविसे निस्साय उप्पज्जनकानञ्हि दोसूपद्दवानं पमाणं नत्थि. तथा हेते डंसित्वा काणम्पि करोन्ति खुज्जम्पि पीठसप्पिम्पि एकपक्खलम्पीति एवं अपरिमाणं विप्पकारं दस्सेन्ति. भूतानिपि कुप्पितानि न काणादिभावेसु न किञ्चि विप्पकारं न करोन्ति, अप्पमाणो एतेसं दोसूपद्दवोति. एवं अनन्तदोसूपद्दवतो सदिसता वेदितब्बा.
इदानेत्थ ¶ चतुमहाभूतवसेन याव अरहत्ता कम्मट्ठानं कथेतब्बं सिया, तं विसुद्धिमग्गे चतुधातुववत्थाननिद्देसे कथितमेव.
पञ्च वधका पच्चत्थिकाति खो भिक्खवे पञ्चन्नेतं उपादानक्खन्धानं अधिवचनन्ति एत्थ द्वीहि आकारेहि खन्धानं वधकपच्चत्थिकसदिसता वेदितब्बा. खन्धा हि अञ्ञमञ्ञञ्च वधेन्ति, तेसु च सन्तेसु वधो नाम पञ्ञायति. कथं? रूपं ताव रूपम्पि वधेति अरूपम्पि, तथा अरूपं अरूपम्पि वधेति रूपम्पि. कथं? अयञ्हि पथवीधातु भिज्जमाना इतरा तिस्सो धातुयो गहेत्वाव भिज्जति, आपोधातुआदीसुपि एसेव नयो, एवं ताव रूपं रूपमेव वधेति. रूपक्खन्धो पन भिज्जमानो चत्तारो अरूपक्खन्धे गहेत्वाव भिज्जति, एवं रूपं अरूपम्पि वधेति. वेदनाक्खन्धोपि भिज्जमानो सञ्ञासङ्खारविञ्ञाणक्खन्धे गहेत्वाव भिज्जति. सञ्ञाक्खन्धादीसुपि एसेव नयो. एवं अरूपं अरूपमेव वधेति. चुतिक्खणे पन चत्तारो अरूपक्खन्धा भिज्जमाना वत्थुरूपम्पि गहेत्वाव भिज्जन्ति, एवं अरूपं रूपम्पि वधेति. एवं ताव अञ्ञमञ्ञं वधेन्तीति वधका. यत्थ पन खन्धा अत्थि, तत्थ छेदनभेदनवधबन्धनादयो होन्ति, न अञ्ञत्थाति. एवं खन्धेसु सन्तेसु वधो पञ्ञायतीतिपि वधका.
इदानि ¶ ¶ पञ्चक्खन्धे रूपारूपवसेन द्वे कोट्ठासे कत्वा, रूपवसेन वा नामवसेन वा रूपपरिग्गहं आदिं कत्वा, याव अरहत्ता कम्मट्ठानं कथेतब्बं सिया तम्पि विसुद्धिमग्गे कथितमेव.
छट्ठो अन्तरचरो वधको उक्खित्तासिकोति खो, भिक्खवे, नन्दीरागस्सेतं अधिवचनन्ति एत्थ द्वीहाकारेहि नन्दीरागस्स उक्खित्तासिकवधकसदिसता वेदितब्बा पञ्ञासिरपातनतो ¶ च योनिसम्पटिपादनतो च. कथं? चक्खुद्वारस्मिञ्हि इट्ठारम्मणे आपाथगते तं आरम्मणं निस्साय लोभो उप्पज्जति, एत्तावता पञ्ञासीसं पतितं नाम होति, सोतद्वारादीसुपि एसेव नयो. एवं ताव पञ्ञासिरपातनतो सदिसता वेदितब्बा. नन्दीरागो पनेस अण्डजादिभेदा चतस्सो योनियो उपनेति. तस्स योनिउपगमनमूलकानि पञ्चवीसति महाभयानि द्वत्तिंस कम्मकारणानि च आगतानेव होन्तीति एवं योनिसम्पटिपादनतोपिस्स उक्खित्तासिकवधकसदिसता वेदितब्बा.
इति नन्दीरागवसेनापि एकस्स भिक्खुनो कम्मट्ठानं कथितमेव होति. कथं? अयञ्हि नन्दीरागो सङ्खारक्खन्धो, तं सङ्खारक्खन्धोति ववत्थपेत्वा तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, चित्तं विञ्ञाणक्खन्धो, तेसं वत्थारम्मणं रूपक्खन्धोति, एवं पञ्चक्खन्धे ववत्थपेति. इदानि ते पञ्चक्खन्धे नामरूपवसेन ववत्थपेत्वा, तेसं पच्चयपरियेसनतो पट्ठाय विपस्सनं वड्ढेत्वा, अनुपुब्बेन एको अरहत्तं पापुणातीति एवं नन्दीरागवसेन कम्मट्ठानं कथितं होति.
छन्नं अज्झत्तिकायतनानं सुञ्ञगामेन सदिसता पाळियंयेव आगता. अयं पनेत्थ कम्मट्ठाननयो – यथा च ते छ चोरा छकुटिकं सुञ्ञं गामं पविसित्वा अपरापरं विचरन्ता किञ्चि अलभित्वा गामेन अनत्थिका होन्ति, एवमेवं भिक्खु छसु अज्झत्तिकायतनेसु अभिनिविसित्वा विचिनन्तो ‘‘अह’’न्ति वा ‘‘मम’’न्ति वा गहेतब्बं किञ्चि अदिस्वा तेहि अनत्थिको होति. सो ‘‘विपस्सनं पट्ठपेस्सामी’’ति उपादारूपकम्मट्ठानवसेन चक्खुपसादादयो परिग्गहेत्वा ‘‘अयं रूपक्खन्धो’’ति ववत्थपेति, मनायतनं ‘‘अरूपक्खन्धो’’ति. इति सब्बानिपेतानि नामञ्चेव रूपञ्चाति नामरूपवसेन ववत्थपेत्वा, तेसं पच्चयं परियेसित्वा विपस्सनं ¶ वड्ढेत्वा ¶ , सङ्खारे सम्मसन्तो अनुपुब्बेन अरहत्ते पतिट्ठाति. इदं एकस्स भिक्खुनो याव अरहत्ता कम्मट्ठानं कथितं होति.
इदानि बाहिरानं गामघातकचोरेहि सदिसतं दस्सेन्तो चोरा गामघातकाति खोतिआदिमाह. तत्थ ¶ मनापामनापेसूति करणत्थे भुम्मं, मनापामनापेहीति अत्थो. तत्थ चोरेसु गामं हनन्तेसु पञ्च किच्चानि वत्तन्ति – चोरा ताव गामं परिवारेत्वा ठिता अग्गिं दत्वा कटकटसद्दं उट्ठापेन्ति, ततो मनुस्सा हत्थसारं गहेत्वा बहि निक्खमन्ति. ततो तेहि सद्धिं भण्डकस्स कारणा हत्थपरामासं करोन्ति. केचि पनेत्थ पहारं पापुणन्ति, केचि पहारट्ठाने पतन्ति, अवसेसे पन अरोगजने बन्धित्वा अत्तनो वसनट्ठानं नेत्वा रज्जुबन्धनादीहि बन्धित्वा दासपरिभोगेन परिभुञ्जन्ति.
तत्थ गामघातकचोरानं गामं परिवारेत्वा अग्गिदानं विय छसु द्वारेसु आरम्मणे आपाथगते किलेसपरिळाहुप्पत्ति वेदितब्बा, हत्थसारं आदाय बहि निक्खमनं विय. तङ्खणे कुसलधम्मं पहाय अकुसलसमङ्गिता, भण्डकस्स कारणा हत्थपरामसनापज्जनं विय दुक्कटदुब्भासितपाचित्तियथुल्लच्चयानं आपज्जनकालो, पहारलद्धकालो विय सङ्घादिसेसं आपज्जनकालो, पहारं लद्धा पन पहारट्ठाने पतितकालो विय पाराजिकं आपज्जित्वा अस्समणकालो, अवसेसजनस्स बन्धित्वा वसनट्ठानं नेत्वा दासपरिभोगेन परिभुञ्जनकालो विय तमेव आरम्मणं निस्साय सब्बेसं पस्सन्तानंयेव चूळसीलमज्झिमसीलमहासीलानि भिन्दित्वा सिक्खं पच्चक्खाय गिहिभावं आपज्जनकालो. तत्रस्स पुत्तदारं पोसेन्तस्स सन्दिट्ठिको दुक्खक्खन्धो वेदितब्बो, कालं कत्वा अपाये निब्बत्तस्स सम्परायिको.
इमानिपि बाहिरायतनानि एकस्स भिक्खुनो कम्मट्ठानवसेनेव कथितानि. एत्थ हि रूपादीनि चत्तारि उपादारूपानि, फोट्ठब्बायतनं तिस्सो धातुयो, धम्मायतने आपोधातुया सद्धिं ता चतस्सोति इमानि चत्तारि भूतानि, तेसं परिच्छेदवसेन आकासधातु, लहुतादिवसेन लहुतादयोति एवमिदं सब्बम्पि भूतुपादायरूपं रूपक्खन्धो, तदारम्मणा वेदनादयो चत्तारो अरूपक्खन्धा. तत्थ ¶ ‘‘रूपक्खन्धो रूपं, चत्तारो अरूपिनो ¶ खन्धा नाम’’न्ति. नामरूपं ववत्थपेत्वा पुरिमनयेनेव पटिपज्जन्तस्स याव अरहत्ता कम्मट्ठानं कथितं होति.
ओघानन्ति ¶ एत्थ दुरुत्तरणट्ठो ओघट्ठो. एते हि ‘‘सीलसंवरं पूरेत्वा अरहत्तं पापुणिस्सामी’’ति अज्झासयं समुट्ठापेत्वा कल्याणमित्ते निस्साय सम्मा वायमन्तेन तरितब्बा, येन वा तेन वा दुरुत्तरा. इमिना दुरुत्तरणट्ठेन ओघाति वुच्चन्ति. तेपि एकस्स भिक्खुनो कम्मट्ठानवसेन कथिता. चत्तारोपि हि एते एको सङ्खारक्खन्धो वाति. सेसं नन्दीरागे वुत्तनयेनेव योजेत्वा वित्थारेतब्बं.
सक्कायस्सेतं अधिवचनन्ति, सक्कायोपि हि आसीविसादीहि उदकण्णवस्स ओरिमतीरं विय चतुमहाभूतादीहि सासङ्को सप्पटिभयो, सोपि एकस्स भिक्खुनो कम्मट्ठानवसेनेव कथितो. सक्कायो हि तेभूमकपञ्चक्खन्धा, ते च समासतो नामरूपमेवाति. एवमेत्थ नामरूपववत्थानं आदिं कत्वा याव अरहत्ता कम्मट्ठानं वित्थारेतब्बन्ति.
निब्बानस्सेतं अधिवचनन्ति निब्बानञ्हि उदकण्णवस्स पारिमतीरं विय चतुमहाभूतादीहि खेमं अप्पटिभयं. वीरियारम्भस्सेतं अधिवचनन्ति एत्थ चित्तकिरियदस्सनत्थं हेट्ठा वुत्तवायाममेव वीरियन्ति गण्हित्वा दस्सेति. तिण्णो पारङ्गतोति तरित्वा पारं गतो.
तत्थ यथा सासङ्कओरिमतीरे ठितेन उदकण्णवं तरितुकामेन कतिपाहं वसित्वा सणिकं नावं सज्जेत्वा उदककीळं कीळन्तेन विय न नावा अभिरुहितब्बा. एवं करोन्तो हि अनारुळ्होव ब्यसनं पापुणाति. एवमेव किलेसण्णवं तरितुकामेन ‘‘तरुणो तावम्हि, महल्लककाले अट्ठङ्गिकमग्गकुल्लं बन्धिस्सामी’’ति पपञ्चो न कातब्बो ¶ . एवं करोन्तो हि महल्लककालं अपत्वापि विनासं पापुणाति, पत्वापि कातुं न सक्कोति. भद्देकरत्तादीनि पन अनुस्सरित्वा वेगेनेव अयं अरियमग्गकुल्लो बन्धितब्बो.
यथा च कुल्लं बन्धन्तस्स हत्थपादपारिपूरि इच्छितब्बा. कुण्ठपादो हि खञ्जपादो वा पतिट्ठातुं न सक्कोति, फणहत्थकादयो तिणपण्णादीनि गहेतुं न सक्कोन्ति. एवमिमम्पि अरियमग्गकुल्लं बन्धन्तस्स सीलपादानञ्चेव सद्धाहत्थस्स ¶ च पारिपूरि इच्छितब्बा. न हि दुस्सीलो अस्सद्धो सासने अप्पतिट्ठितो पटिपत्तिं अस्सद्दहन्तो अरियमग्गकुल्लं बन्धितुं सक्कोति. यथा च परिपुण्णहत्थपादोपि दुब्बलो ब्याधिपीळितो कुल्लं बन्धितुं न सक्कोति, थामसम्पन्नोव सक्कोति, एवं सीलवा सद्धोपि अलसो कुसीतो इमं मग्गकुल्लं बन्धितुं न सक्कोति ¶ , आरद्धवीरियोव सक्कोतीति इमं बन्धितुकामेन आरद्धवीरियेन भवितब्बं. यथा सो पुरिसो कुल्लं बन्धित्वा तीरे ठत्वा योजनवित्थारं उदकण्णवं ‘‘अयं मया पच्चत्तपुरिसकारं निस्साय नित्थरितब्बो’’ति मानसं बन्धति, एवं योगिनापि चङ्कमा ओरुय्ह ‘‘अज्ज मया चतुमग्गवज्झं किलेसण्णवं तरित्वा अरहत्ते पतिट्ठातब्ब’’न्ति मानसं बन्धितब्बं.
यथा च सो पुरिसो कुल्लं निस्साय उदकण्णवं तरन्तो गावुतमत्तं गन्त्वा निवत्तित्वा ओलोकेन्तो ‘‘एककोट्ठासं अतिक्कन्तोम्हि, अञ्ञे तयो सेसा’’ति जानाति, अपरम्पि गावुतमत्तं गन्त्वा निवत्तित्वा ओलोकेन्तो ‘‘द्वे अतिक्कन्तोम्हि, द्वे सेसा’’ति जानाति, अपरम्पि गावुतमत्तं गन्त्वा निवत्तित्वा ओलोकेन्तो ‘‘तयो अतिक्कन्तोम्हि, एको सेसो’’ति जानाति, तम्पि अतिक्कम्म निवत्तित्वा ओलोकेन्तो ‘‘चत्तारोपि मे कोट्ठसा अतिक्कन्ता’’ति जानाति, तञ्च कुल्लं पादेन अक्कमित्वा सोताभिमुखं खिपित्वा उत्तरित्वा तीरे तिट्ठति. एवं अयम्पि भिक्खु अरियमग्गकुल्लं निस्साय किलेसण्णवं तरन्तो सोतापत्तिमग्गेन पठममग्गवज्झे किलेसे तरित्वा मग्गानन्तरे फले ठितो पच्चवेक्खणञाणेन निवत्तित्वा ओलोकेन्तो ‘‘चतुमग्गवज्झानं मे किलेसानं एको कोट्ठासो पहीनो ¶ , इतरे तयो सेसा’’ति जानाति. पुन तथेव इन्द्रियबलबोज्झङ्गानि समोधानेत्वा सङ्खारे सम्मसन्तो सकदागामिमग्गेन दुतियमग्गवज्झे किलेसे तरित्वा मग्गानन्तरे फले ठितो पच्चवेक्खणञाणेन निवत्तित्वा, ओलोकेन्तो ‘‘चतुमग्गवज्झानं मे किलेसानं द्वे कोट्ठासा पहीना ¶ , इतरे द्वे सेसा’’ति जानाति. पुन तथेव इन्द्रियबलबोज्झङ्गानि समोधानेत्वा सङ्खारे सम्मसन्तो अनागामिमग्गेन ततियमग्गवज्झे किलेसे तरित्वा मग्गानन्तरे फले ठितो पच्चवेक्खणञाणेन निवत्तित्वा ओलोकेन्तो ‘‘चतुमग्गवज्झानं मे किलेसानं तयो कोट्ठासा पहीना, एको सेसो’’ति जानाति. पुन तथेव इन्द्रियबलबोज्झङ्गानि समोधानेत्वा सङ्खारे सम्मसन्तो अरहत्तमग्गेन चतुत्थमग्गवज्झे किलेसे तरित्वा मग्गानन्तरे फले ठितो पच्चवेक्खणञाणेन निवत्तित्वा ओलोकेन्तो ‘‘सब्बकिलेसा मे पहीना’’ति जानाति.
यथा सो पुरिसो तं कुल्लं सोते पवाहेत्वा उत्तरित्वा थले ठितो नगरं पविसित्वा उपरिपासादवरगतो ‘‘एत्तकेन वतम्हि अनत्थेन मुत्तो’’ति एकग्गचित्तो तुट्ठमानसो निसीदति, एवं तस्मिंयेव वा आसने अञ्ञेसु वा रत्तिट्ठानदिवाट्ठानादीसु यत्थ कत्थचि निसिन्नो ¶ ‘‘एत्तकेन वतम्हि अनत्थेन मुत्तो’’ति निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा एकग्गचित्तो तुट्ठमानसो निसीदति. इदं वा सन्धाय वुत्तं तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणोति खो, भिक्खवे, अरहतो एतं अधिवचनन्ति. एवं तावेत्थ नानाकम्मट्ठानानि कथितानि, समोधानेत्वा पन सब्बानिपि एकमेव कत्वा दस्सेतब्बानि. एकं कत्वा दस्सेन्तेनापि पञ्चक्खन्धवसेनेव विनिवत्तेतब्बानि.
कथं? एत्थ हि चत्तारि महाभूतानि अज्झत्तिकानि पञ्चायतनानि बाहिरानि पञ्चायतनानि धम्मायतने पन्नरस सुखुमरूपानि सक्कायस्स एकदेसोति अयं रूपक्खन्धो, मनायतनं विञ्ञाणक्खन्धो धम्मायतनेकदेसो चत्तारो ओघा सक्कायेकदेसोति इमे चत्तारो अरूपिनो खन्धा. तत्थ रूपक्खन्धो रूपं, चत्तारो अरूपिनो खन्धा नामन्ति इदं नामरूपं. तस्स नन्दीरागो कामोघो भवोघो धम्मायतनेकदेसो सक्कायेकदेसोति ¶ इमे पच्चया. इति सप्पच्चयं नामरूपं ववत्थपेति नाम. सप्पच्चयं नामरूपं ववत्थपेत्वा तिलक्खणं आरोपेत्वा विपस्सनं वड्ढेत्वा सङ्खारे सम्मसन्तो अरहत्तं पापुणातीति इदं एकस्स भिक्खुनो निय्यानमुखं.
तत्थ चत्तारो महाभूता पञ्चुपादानक्खन्धा अज्झत्तिकबाहिरानि एकादसायतनानि धम्मायतनेकदेसो दिट्ठोघो अविज्जोघो सक्कायेकदेसोति इदं दुक्खसच्चं, नन्दीरागो धम्मायतनेकदेसो कामोघो भवोघो सक्कायेकदेसोति इदं समुदयसच्चं, पारिमतीरसङ्खातं ¶ निब्बानं निरोधसच्चं, अरियमग्गो मग्गसच्चं. तत्थ द्वे सच्चानि वट्टं, द्वे विवट्टं, द्वे लोकियानि, द्वे लोकुत्तरानीति चत्तारि सच्चानि सोळसहाकारेहि सट्ठिनयसहस्सेहि विभजित्वा दस्सेतब्बानीति. देसनापरियोसाने विपञ्चितञ्ञू पञ्चसता भिक्खू अरहत्ते पतिट्ठहिंसु. सुत्तं पन दुक्खलक्खणवसेन कथितं.
२. रथोपमसुत्तवण्णना
२३९. दुतिये सुखसोमनस्सबहुलोति कायिकसुखञ्चेव चेतसिकसोमनस्सञ्च बहुलं अस्साति सुखसोमनस्सबहुलो. योनि चस्स आरद्धा होतीति कारणञ्चस्स परिपुण्णं होति. आसवानं खयायाति इध आसवक्खयोति अरहत्तमग्गो अधिप्पेतो, तदत्थायाति अत्थो. ओधस्तपतोदोति ¶ रथमज्झे तिरियं ठपितपतोदो. येनिच्छकन्ति येन दिसाभागेन इच्छति. यदिच्छकन्ति यं यं गमनं इच्छति. सारेय्याति पेसेय्य. पच्चासारेय्याति पटिविनिवत्तेय्य. आरक्खायाति रक्खणत्थाय. संयमायाति वेगनिग्गहणत्थाय. दमायाति निब्बिसेवनत्थाय. उपसमायाति किलेसूपसमत्थाय.
एवमेव खोति एत्थ यथा अकुसलस्स सारथिनो अदन्ते सिन्धवे योजेत्वा विसममग्गेन रथं पेसेन्तस्स चक्कानिपि भिज्जन्ति, अक्खोपि सिन्धवानञ्च खुरा, अत्तनापि अनयब्यसनं पापुणाति, न च इच्छितिच्छितेन गमनेन सारेतुं सक्कोति ¶ ; एवं छसु इन्द्रियेसु अगुत्तद्वारो भिक्खु न इच्छितिच्छितं समणरतिं अनुभवितुं सक्कोति. यथा पन छेको सारथि दन्ते सिन्धवे योजेत्वा, समे भूमिभागे रथं ओतारेत्वा रस्मियो गहेत्वा, सिन्धवानं खुरेसु सतिं ठपेत्वा, पतोदं आदाय निब्बिसेवने कत्वा, पेसेन्तो इच्छितिच्छितेन गमनेन सारेति. एवमेव छसु इन्द्रियेसु गुत्तद्वारो भिक्खु इमस्मिं सासने इच्छितिच्छितं समणरतिं अनुभोति, सचे अनिच्चानुपस्सनाभिमुखं ञाणं पेसेतुकामो होति, तदभिमुखं ञाणं गच्छति. दुक्खानुपस्सनादीसुपि एसेव नयो.
भोजने मत्तञ्ञूति भोजनम्हि पमाणञ्ञू. तत्थ द्वे पमाणानि – पटिग्गहणपमाणञ्च परिभोगपमाणञ्च. तत्थ पटिग्गहणपमाणे दायकस्स वसो ¶ वेदितब्बो, देय्यधम्मस्स वसो वेदितब्बो, अत्तनो थामो जानितब्बो. एवरूपो हि भिक्खु सचे देय्यधम्मो बहुको होति, दायको अप्पं दातुकामो, दायकस्स वसेन अप्पं गण्हाति. देय्यधम्मो अप्पो, दायको बहुं दातुकामो, देय्यधम्मस्स वसेन अप्पं गण्हाति. देय्यधम्मोपि बहु, दायकोपि बहुं दातुकामो, अत्तनो थामं ञत्वा पमाणेन गण्हाति. सो ताय पटिग्गहणे मत्तञ्ञुताय अनुप्पन्नञ्च लाभं उप्पादेति, उप्पन्नञ्च थावरं करोति धम्मिकतिस्समहाराजकाले सत्तवस्सिको सामणेरो विय.
रञ्ञो किर पञ्चहि सकटसतेहि गुळं आहरिंसु. राजा ‘‘मनापो पण्णाकारो, अय्येहि विना न खादिस्सामा’’ति अड्ढतेय्यानि सकटसतानि महाविहारं पेसेत्वा सयम्पि भुत्तपातरासो अगमासि. भेरिया पहटाय द्वादस भिक्खुसहस्सानि सन्निपतिंसु. राजा एकमन्ते ठितो आरामिकं पक्कोसापेत्वा आह – ‘‘रञ्ञो नाम दाने पत्तपूरोव पमाणं, गहितभाजनं ¶ पूरेत्वाव देहि, सचे कोचि मत्तपटिग्गहणे ठितो न गण्हाति, मय्हं आरोचेय्यासी’’ति.
अथेको महाथेरो ‘‘महाबोधिमहाचेतियानि वन्दिस्सामी’’ति चेतियपब्बता आगन्त्वा, विहारं पविसन्तो महामण्डपट्ठाने ¶ भिक्खू गुळं गण्हन्ते दिस्वा पच्छतो आगच्छन्तं सामणेरं आह, ‘‘नत्थि ते गुळेन अत्थो’’ति. ‘‘आम, भन्ते, नत्थी’’ति. सामणेर मयं मग्गकिलन्ता, एकेन कपिट्ठफलमत्तेन पिण्डकेन अम्हाकं अत्थोति. सामणेरो थालकं नीहरित्वा थेरस्स वस्सग्गपटिपाटियं अट्ठासि. आरामिको गहणमानं पूरेत्वा उक्खिपि, सामणेरो अङ्गुलिं चालेसि. तात सामणेर, राजकुलानं दाने भाजनपूरमेव पमाणं, थालकपूरं गण्हाहीति. आम, उपासक, राजानो नाम महज्झासया होन्ति, अम्हाकं पन उपज्झायस्स एत्तकेनेव अत्थोति.
राजा तस्स कथं सुत्वा, ‘‘किं भो सामणेरो भणती’’ति? तस्स सन्तिकं गतो. आरामिको आह – ‘‘सामि, सामणेरस्स भाजनं खुद्दकं, बहुं न गण्हाती’’ति. राजा आह, ‘‘आनीतभाजनं पूरेत्वा गण्हथ, भन्ते’’ति. महाराज, राजानो नाम महज्झासया होन्ति ¶ , उक्खित्तभाजनं पूरेत्वाव दातुकामा, अम्हाकं पन उपज्झायस्स एत्तकेनेव अत्थोति. राजा चिन्तेसि – ‘‘अयं सत्तवस्सिकदारको, अज्जापिस्स मुखतो खीरगन्धो न मुच्चति, गहेत्वा कुटे वा कुटुम्बे वा पूरेत्वा स्वेपि पुनदिवसेपि खादिस्सामाति न वदति, सक्का बुद्धसासनं परिग्गहेतु’’न्ति पुरिसे आणापेसि, ‘‘भो, पसन्नोम्हि सामणेरस्स, इतरानिपि अड्ढतेय्यानि सकटसतानि आनेत्वा सघंस्स देथा’’ति.
सोयेव पन राजा एकदिवसं तित्तिरमंसं खादितुकामो चिन्तेसि – ‘‘सचे अहं अङ्गारपक्कं तित्तिरमंसं खादितुकामोस्मीति अञ्ञस्स कथेस्सामि, समन्ता योजनट्ठाने तित्तिरसमुग्घातं करिस्सन्ती’’ति उप्पन्नं पिपासं अधिवासेन्तो तीणि संवच्छरानि वीतिनामेसि. अथस्स कण्णेसु पुब्बो सण्ठासि, सो अधिवासेतुं असक्कोन्तो ‘‘अत्थि नु खो, भो, अम्हाकं कोचि उपट्ठाकुपासको सीलरक्खको’’ति पुच्छि ¶ . आम, देव, अत्थि, तिस्सो नाम सो अखण्डसीलं रक्खतीति. अथ नं वीमंसितुकामो पक्कोसापेसि. सो आगन्त्वा राजानं वन्दित्वा अट्ठासि. ततो नं आह – ‘‘त्वं, तात, तिस्सो नामा’’ति? ‘‘आम ¶ देवा’’ति. तेन हि गच्छाति. तस्मिं गते एकं कुक्कुटं आहरापेत्वा एकं पुरिसं आणापेसि, ‘‘गच्छ तिस्सं वदाहि, इमं तीहि पाकेहि पचित्वा अम्हाकं उपट्ठापेही’’ति. सो गन्त्वा तथा अवोच. सो आह – ‘‘सचे, भो, अयं मतको अस्स, यथा जानामि, तथा पचित्वा उपट्ठहेय्यं. पाणातिपातं पनाहं न करोमी’’ति. सो आगन्त्वा रञ्ञो आरोचेसि.
राजा पुन ‘‘एकवारं गच्छा’’ति पेसेसि. सो गन्त्वा, ‘‘भो, राजुपट्ठानं नाम भारियं, मा एवं करि, पुनपि सीलं सक्का समादातुं, पचेत’’न्ति आह. अथ नं तिस्सो अवोच, ‘‘भो, एकस्मिं नाम अत्तभावे धुवं एकं मरणं, नाहं पाणातिपातं करिस्सामी’’ति. सो पुनपि रञ्ञो आरोचेसि. राजा ततियम्पि पेसेत्वा असम्पटिच्छन्तं पक्कोसापेत्वा अत्तना पुच्छि. रञ्ञोपि तथेव पटिवचनं अदासि. अथ राजा पुरिसे आणापेसि, ‘‘अयं रञ्ञो आणं कोपेति, गच्छथेतस्स आघातनभण्डिकायं ठपेत्वा, सीसं छिन्दथा’’ति. रहो ¶ च पन नेसं सञ्ञमदासि – ‘‘इमं सन्तज्जयमाना नेत्वा सीसमस्स आघातनभण्डिकायं ठपेत्वा आगन्त्वा मय्हं आरोचेथा’’ति.
ते तं आघातनभण्डिकायं निपज्जापेत्वा तमस्स कुक्कुटं हत्थेसु ठपयिंसु. सो तं हदये ठपेत्वा ‘‘अहं, तात, मम जीवितं तुय्हं देमि, तव जीवितं अहं गण्हामि, त्वं निब्भयो गच्छा’’ति विस्सज्जेसि. कुक्कुटो पक्खे पप्फोटेत्वा आकासेन गन्त्वा वटरुक्खे निलीयि. तस्स कुक्कुटस्स अभयदिन्नट्ठानं कुक्कुटगिरि नाम जातं.
राजा तं पवत्तिं सुत्वा अमच्चपुत्तं पक्कोसापेत्वा सब्बाभरणेहि अलङ्करित्वा आह – ‘‘तात, मया त्वं एतदत्थमेव वीमंसितो, मय्हं तित्तिरमंसं खादितुकामस्स तीणि संवच्छरानि अतिक्कन्तानि, सक्खिस्ससि मे तिकोटिपरिसुद्धं कत्वा उपट्ठापेतु’’न्ति. ‘‘एतं नाम, देव, मय्हं कम्म’’न्ति निक्खमित्वा द्वारन्तरे ठितो एकं पुरिसं पातोव तयो तित्तिरे गहेत्वा पविसन्तं ¶ दिस्वा, द्वे कहापणे दत्वा तित्तिरे आदाय परिसोधेत्वा, जीरकादीहि वासेत्वा, अङ्गारेसु सुपक्के पचित्वा रञ्ञो उपट्ठापेसि. राजा महातले सिरीपल्लङ्के निसिन्नोव एकं गहेत्वा थोकं छिन्दित्वा मुखे पक्खिपि, तावदेवस्स सत्तरसहरणीसहस्सानि फरित्वा अट्ठासि.
तस्मिं ¶ समये भिक्खुसङ्घं सरित्वा, ‘‘मादिसो नाम पथविस्सरो राजा तित्तिरमंसं खादितुकामो तीणि संवच्छरानि न लभि, अपच्चमानो भिक्खुसङ्घो कुतो लभिस्सती’’ति? मुखे पक्खित्तक्खण्डं भूमियं छड्डेसि. अमच्चपुत्तो जण्णुकेहि पतित्वा मुखेन गण्हि. राजा ‘‘अपेहि, तात, जानामहं तव निद्दोसभावं, इमिना नाम कारणेन मया एतं छड्डित’’न्ति कथेत्वा, ‘‘सेसकं तथेव सङ्गोपेत्वा ठपेही’’ति आह.
पुनदिवसे राजकुलूपको थेरो पिण्डाय पाविसि. अमच्चपुत्तो तं दिस्वा पत्तं गहेत्वा राजगेहं पवेसेसि. अञ्ञतरो वुड्ढपब्बजितोपि थेरस्स पच्छासमणो विय हुत्वा अनुबन्धन्तो पाविसि. थेरो ‘‘रञ्ञा पक्कोसापितभिक्खु भविस्सती’’ति पमज्जि. अमच्चपुत्तोपि ‘‘थेरस्स उपट्ठाको भविस्सती’’ति पमादं आपज्जि. तेसं निसीदापेत्वा यागुं अदंसु. यागुया पीताय राजा तित्तिरे उपनेसि. थेरो एकं गण्हि, इतरोपि ¶ एकं गण्हि. राजा ‘‘अनुभागो अत्थि, अनापुच्छित्वा खादितुं न युत्त’’न्ति महाथेरं आपुच्छि. थेरो हत्थं पिदहि, महल्लकत्थेरो सम्पटिच्छि. राजा अनत्तमनो हुत्वा कतभत्तकिच्चं थेरं पत्तं आदाय अनुगच्छन्तो आह – ‘‘भन्ते, कुलगेहं आगच्छन्तेहि उग्गहितवत्तं भिक्खुं गहेत्वा आगन्तुं वट्टती’’ति. थेरो तस्मिं खणे अञ्ञासि ‘‘न एस रञ्ञा पक्कोसापितो’’ति.
पुनदिवसे उपट्ठाकसामणेरं गहेत्वा पाविसि. राजा तदापि यागुया पीताय तित्तिरे उपनामेसि. थेरो एकं अग्गहेसि, सामणेरो अङ्गुलिं चालेत्वा मज्झे छिन्दापेत्वा एककोट्ठासमेव अग्गहेसि. राजा तं कोट्ठासं महाथेरस्स उपनामेसि. महाथेरो हत्थं पिदहि, सामणेरोपि पिदहि. राजा अविदूरे निसीदित्वा खण्डाखण्डं छिन्दित्वा खादन्तो ‘‘उग्गहितवत्ते ¶ निस्साय दियड्ढतित्तिरे खादितुं लभिम्हा’’ति आह. तस्स मंसे खादितमत्तेव कण्णेहि पुब्बो निक्खमि. ततो मुखं विक्खालेत्वा सामणेरं उपसङ्कमित्वा, ‘‘पसन्नोस्मि, तात, अट्ठ ते धुवभत्तानि देमी’’ति आह. अहं, महाराज, उपज्झायस्स दम्मीति. अपरानि अट्ठ देमीति. तानि अम्हाकं आचरियस्स दम्मीति. अपरानिपि अट्ठ देमीति. तानि समानुपज्झायानं दम्मीति. अपरानिपि अट्ठ देमीति. तानि भिक्खुसङ्घस्स दम्मीति. अपरानिपि अट्ठ देमीति. सामणेरो अधिवासेसि. एवं पटिग्गहणमत्तं जानन्तो अनुप्पन्नञ्चेव लाभं उप्पादेति, उप्पन्नञ्च थावरं करोति. इदं पटिग्गहणपमाणं नाम. तत्थ परिभोगपमाणं पच्चवेक्खणपयोजनं, ‘‘इदमत्थियं भोजनं भुञ्जामी’’ति पन पच्चवेक्खितपरिभोगस्सेव ¶ पयोजनत्ता परिभोगपमाणंयेव नाम, तं इध अधिप्पेतं. तेनेव पटिसङ्खा योनिसोतिआदिमाह, इतरम्पि पन वट्टतियेव.
सीहसेय्यन्ति एत्थ कामभोगिसेय्या, पेतसेय्या, सीहसेय्या, तथागतसेय्याति चतस्सो सेय्या. तत्थ ‘‘येभुय्येन, भिक्खवे, कामभोगी वामेन पस्सेन सेन्ती’’ति (अ. नि. ४.२४६) अयं कामभोगिसेय्या. तेसञ्हि येभुय्येन दक्खिणपस्सेन सयानो नाम नत्थि.
‘‘येभुय्येन ¶ , भिक्खवे, पेता उत्ताना सेन्ती’’ति (अ. नि. ४.२४६) अयं पेतसेय्या. पेता हि अप्पमंसलोहितत्ता अट्ठिसङ्घाटजटिता एकेन पस्सेन सयितुं न सक्कोन्ति, उत्तानाव सयन्ति.
‘‘येभुय्येन, भिक्खवे, सीहो मिगराजा नङ्गुट्ठं अन्तरसत्थिम्हि अनुपक्खिपित्वा दक्खिणेन पस्सेन सयती’’ति अयं सीहसेय्या. तेजुस्सदत्ता हि सीहो मिगराजा द्वे पुरिमपादे एकस्मिं, पच्छिमपादे एकस्मिं ठाने ठपेत्वा नङ्गुट्ठं अन्तरसत्थिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनङ्गुट्ठानं ठितोकासं सल्लक्खेत्वा द्विन्नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति ¶ , दिवसम्पि सयित्वा पबुज्झमानो न उत्रसन्तो पबुज्झति, सीसं पन उक्खिपित्वा पुरिमपादादीनं ठितोकासं सल्लक्खेति. सचे किञ्चि ठानं विजहित्वा ठितं होति, ‘‘नयिदं तुय्हं जातिया सूरभावस्स च अनुरूप’’न्ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्कमति. अविजहित्वा ठिते पन ‘‘तुय्हं जातिया च सूरभावस्स च अनुरूपमिद’’न्ति हट्ठतुट्ठो उट्ठाय सीहविजम्भितं विजम्भित्वा केसरभारं विधुनित्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति.
चतुत्थज्झानसेय्या पन तथागतसेय्याति वुच्चति. तासु इध सीहसेय्या आगता. अयञ्हि तेजुस्सदइरियापथत्ता उत्तमसेय्या नाम.
पादे पादन्ति दक्खिणपादे वामपादं. अच्चाधायाति अतिआधाय, ईसकं अतिक्कम्म ठपेत्वा. गोप्फकेन हि गोप्फके, जाणुना वा जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जति, चित्तं एकग्गं न होति, सेय्या अफासुका होति. यथा पन न सङ्घंट्टेति, एवं अतिक्कम्म ¶ ठपिते वेदना नुप्पज्जति, चित्तं एकग्गं होति, सेय्या फासुका होति. तस्मा एवं सेय्यं कप्पेति.
सतो सम्पजानोति सतिया चेव सम्पजञ्ञेन च समन्नागतो. कथं निद्दायन्तो सतो सम्पजानो होतीति? सतिसम्पजञ्ञस्स अप्पहानेन. अयञ्हि दिवसञ्चेव सकलयामञ्च आवरणीयेहि धम्मेहि चित्तं परिसोधेत्वा पठमयामावसाने चङ्कमा ओरुय्ह पादे धोवन्तोपि मूलकम्मट्ठानं अविजहन्तोव धोवति, तं अविजहन्तोव द्वारं ¶ विवरति, मञ्चे निसीदति, अविजहन्तोव निद्दं ओक्कमति. पबुज्झन्तो पन मूलकम्मट्ठानं गहेत्वाव पबुज्झति. एवं निद्दं ओक्कमन्तोपि सतो सम्पजानो होति. एवं पन ञाणधातुकन्ति न रोचयिंसु.
वुत्तनयेन ¶ पनेस चित्तं परिसोधेत्वा पठमयामावसाने ‘‘उपादिन्नकं सरीरं निद्दाय समस्सासेस्सामी’’ति चङ्कमा ओरुय्ह मूलकम्मट्ठानं अविजहन्तोव पादे धोवति, द्वारं विवरति, मञ्चे पन निसीदित्वा मूलकम्मट्ठानं पहाय, ‘‘खन्धाव खन्धेसु, धातुयोव धातूसु पटिहञ्ञन्ती’’ति सेनासनं पच्चवेक्खन्तो कमेन निद्दं ओक्कमति, पबुज्झन्तो पन मूलकम्मट्ठानं गहेत्वाव पबुज्झति. एवं निद्दं ओक्कमन्तोपि सतो सम्पजानो नाम होतीति वेदितब्बो.
इति इमस्मिं सुत्ते तिवङ्गिका पुब्बभागविपस्सनाव कथिता. एत्तकेनेव पन वोसानं अनापज्जित्वा तानेव इन्द्रियबलबोज्झङ्गानि समोधानेत्वा विपस्सनं वड्ढेत्वा भिक्खु अरहत्तं पापुणातीति. एवं याव अरहत्ता देसना कथेतब्बा.
३. कुम्मोपमसुत्तवण्णना
२४०. ततिये कुम्मोति अट्ठिकुम्मो. कच्छपोति तस्सेव वेवचनं. अनुनदीतीरेति नदिया अनुतीरे. गोचरपसुतोति ‘‘सचे किञ्चि फलाफलं लभिस्सामि, खादिस्सामी’’ति गोचरत्थाय पसुतो उस्सुक्को तन्निबन्धो. समोदहित्वाति समुग्गे विय पक्खिपित्वा. सङ्कसायतीति अच्छति. समोदहन्ति समोदहन्तो ठपेन्तो. इदं वुत्तं होति – यथा कुम्मो अङ्गानि सके कपाले समोदहन्तो सिङ्गालस्स ओतारं न देति, न च नं सिङ्गालो पसहति, एवं ¶ भिक्खु अत्तनो मनोवितक्के सके आरम्मणकपाले समोदहन्तो किलेसमारस्स ओतारं न देति, न च नं मारो पसहति.
अनिस्सितोति तण्हादिट्ठिनिस्सयेहि अनिस्सितो. अञ्ञमहेठयानोति अञ्ञं कञ्चि पुग्गलं अविहेठेन्तो. परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो. नूपवदेय्य कञ्चीति अञ्ञं कञ्चि पुग्गलं सीलविपत्तिया वा आचारविपत्तिया वा अत्तानं उक्कंसेतुकामताय वा ¶ परं वम्भेतुकामताय वा न उपवदेय्य, अञ्ञदत्थु पञ्च धम्मे अज्झत्तं उपट्ठपेत्वा, ‘‘कालेन वक्खामि, नो अकालेन, भूतेन वक्खामि ¶ , नो अभूतेन, सण्हेन वक्खामि, नो फरुसेन, अत्थसंहितेन वक्खामि, नो अनत्थसंहितेन, मेत्तचित्तो वक्खामि, नो दोसन्तरो’’ति एवं उल्लुम्पनसभावसण्ठितेनेव चित्तेन विहरति.
४. पठमदारुक्खन्धोपमसुत्तवण्णना
२४१. चतुत्थे अद्दसाति गङ्गातीरे पञ्ञत्तवरबुद्धासने निसिन्नो अद्दस. वुय्हमानन्ति चतुरस्सं तच्छेत्वा पब्बतन्तरे ठपितं वातातपेन सुपरिसुक्खं पावुस्सके मेघे वस्सन्ते उदकेन उप्लवित्वा अनुपुब्बेन गङ्गाय नदिया सोते पतितं तेन सोतेन वुय्हमानं. भिक्खू आमन्तेसीति ‘‘इमिना दारुक्खन्धेन सदिसं कत्वा मम सासने सद्धापब्बजितं कुलपुत्तं दस्सेस्सामी’’ति धम्मं देसेतुकामताय आमन्तेसि. अमुं महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमानन्ति इदं पन अट्ठदोसविमुत्तत्ता सोतपटिपन्नस्स दारुक्खन्धस्स अपरे समुद्दपत्तिया अन्तरायकरे अट्ठ दोसे दस्सेतुं आरभि.
तत्रस्स एवं अट्ठदोसविमुत्तता वेदितब्बा – एको हि गङ्गाय नदिया अविदूरे पब्बततले जातो नानावल्लीहि पलिवेठितो पण्डुपलासतं आपज्जित्वा उपचिकादीहि खज्जमानो तस्मिंयेव ठाने अपण्णत्तिकभावं गच्छति, अयं दारुक्खन्धो गङ्गं ओतरित्वा वङ्कट्ठानेसु विलासमानो सागरं पत्वा मणिवण्णे ऊमिपिट्ठे सोभितुं न लभति.
अपरो गङ्गातीरे बहिमूलो अन्तोसाखो हुत्वा जातो, अयं किञ्चापि कालेन कालं ओलम्बिनीहि ¶ साखाहि उदकं फुसति, बहिमूलत्ता पन गङ्गं ओतरित्वा वङ्कट्ठानेसु विलासमानो सागरं पत्वा मणिवण्णे ऊमिपिट्ठे सोभितुं न लभति.
अपरो मज्झे गङ्गाय जातो, दळ्हमूलेन पन सुप्पतिट्ठितो, बहि चस्स गता वङ्कसाखा नानावल्लीहि आबद्धा, अयम्पि दळ्हमूलत्ता बहिद्धा वल्लीहि आबद्धत्ता च गङ्गं ओतरित्वा…पे… सोभितुं न लभति.
अपरो ¶ पतितट्ठानेयेव वालिकाय ओत्थटो पूतिभावं आपज्जति, अयम्पि गङ्गं ओतरित्वा…पे… न लभति.
अपरो द्विन्नं पासाणानं ¶ अन्तरे जातत्ता, सुनिखातो विय निच्चलो ठितो, आगतागतं उदकं द्विधा फालेति, अयं पासाणन्तरे सुट्ठु पतिट्ठितत्ता गङ्गं ओतरित्वा…पे… न लभति.
अपरो अब्भोकासट्ठाने नभं पूरेत्वा वल्लीहि आबद्धो ठितो. एकं द्वे संवच्छरे अतिक्कमित्वा आगते महोघे सकिं वा द्विक्खत्तुं वा तेमेति, अयम्पि नभं पूरेत्वा ठितताय चेव एकस्स वा द्विन्नं वा संवच्छरानं अच्चयेन सकिं वा द्विक्खत्तुं वा तेमनताय च गङ्गं ओतरित्वा…पे… न लभति.
अपरोपि मज्झे गङ्गाय दीपके जातो मुदुक्खन्धसाखो ओघे आगते अनुसोतं निपज्जित्वा, उदके गते सीसं उक्खिपित्वा, नच्चन्तो विय तिट्ठति. यस्सत्थाय सागरो गङ्गं एवं विय वदति, ‘‘भोति गङ्गे त्वं मय्हं चन्दनसारसलळसारादीनि नानादारूनि आहरसि, दारुक्खन्धं पन नाहरसी’’ति. सुलभो एस, देव, पुनवारे जानिस्सामीति. पुनवारे तम्बवण्णेन उदकेन आलिङ्गमाना विय आगच्छति. सोपि तथेव अनुसोतं निपज्जित्वा, उदके गते सीसं उक्खिपित्वा, नच्चन्तो विय तिट्ठति. अयं अत्तनो मुदुताय गङ्गं ओतरित्वा…पे… न लभति.
अपरो गङ्गाय नदिया तिरियं पतितो वालिकाय ओत्थरितो अन्तरसेतु विय बहूनं पच्चयो ¶ जातो, उभोसु तीरेसु वेळुनळकरञ्जककुधादयो उप्लवित्वा तत्थेव लग्गन्ति. तथा नानाविधा गच्छा वुय्हमाना भिन्नमुसलभिन्नसुप्पअहिकुक्कुरहत्थिअस्सादिकुणपानिपि तत्थेव लग्गन्ति. महागङ्गापि नं आसज्ज भिज्जित्वा द्विधा गच्छति, मच्छकच्छपकुम्भीलमकरादयोपि तत्थेव वासं कप्पेन्ति. अयम्पि तिरियं पतित्वा महाजनस्स पच्चयत्तकतभावेन ¶ गङ्गं ओतरित्वा वङ्कट्ठानेसु विलासमानो सागरं पत्वा मणिवण्णे ऊमिपिट्ठे सोभितुं न लभति.
इति भगवा इमेहि अट्ठहि दोसेहि विमुत्तत्ता सोतपटिपन्नस्स दारुक्खन्धस्स अपरे समुद्दपत्तिया अन्तरायकरे अट्ठ दोसे दस्सेतुं अमुं ¶ महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमानन्तिआदिमाह. तत्थ न थले उस्सीदिस्सतीति थलं नाभिरुहिस्सति. न मनुस्सग्गाहो गहेस्सतीति ‘‘महा वतायं दारुक्खन्धो’’ति दिस्वा, उळुम्पेन तरमाना गन्त्वा, गोपानसीआदीनं अत्थाय मनुस्सा न गण्हिस्सन्ति. न अमनुस्सग्गाहो गहेस्सतीति ‘‘महग्घो अयं चन्दनसारो, विमानद्वारे नं ठपेस्सामा’’ति मञ्ञमाना न अमनुस्सा गण्हिस्सन्ति.
एवमेव खोति एत्थ सद्धिं बाहिरेहि अट्ठहि दोसेहि एवं ओपम्मसंसन्दनं वेदितब्बं – गङ्गाय अविदूरे पब्बततले जातो तत्थेव उपचिकादीहि खज्जमानो अपण्णत्तिकभावं गतदारुक्खन्धो विय हि ‘‘नत्थि दिन्न’’न्तिआदिकाय मिच्छादिट्ठिया समन्नागतो पुग्गलो वेदितब्बो. अयञ्हि सासनस्स दूरीभूतत्ता अरियमग्गं ओरुय्ह समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.
गङ्गातीरे बहिमूलो अन्तोसाखो हुत्वा जातो विय अच्छिन्नगिहिबन्धनो समणकुटिम्बिकपुग्गलो दट्ठब्बो. अयञ्हि ‘‘चित्तं नामेतं अनिबद्धं, ‘समणोम्ही’ति वदन्तोव गिही होति, ‘गिहीम्ही’ति वदन्तोव समणो होति. को जानिस्सति, किं भविस्सती’’ति? महल्लककाले पब्बजन्तोपि गिहिबन्धनं न विस्सज्जेति. महल्लकपब्बजितानञ्च सम्पत्ति नाम नत्थि. तस्स सचे चीवरं पापुणाति, अन्तच्छिन्नकं वा जिण्णदुब्बण्णं वा पापुणाति. सेनासनम्पि विहारपच्चन्ते पण्णसाला वा मण्डपो वा पापुणाति. पिण्डाय चरन्तेनापि पुत्तनत्तकानं दारकानं पच्छतो चरितब्बं ¶ होति, परियन्ते निसीदितब्बं होति. तेन सो दुक्खी दुम्मनो अस्सूनि मुञ्चन्तो, ‘‘अत्थि मे कुलसन्तकं धनं, कप्पति नु खो तं खादन्तेन ¶ जीवितु’’न्ति चिन्तेत्वा एकं विनयधरं पुच्छति – ‘‘किं, भन्ते आचरिय, अत्तनो सन्तकं विचारेत्वा खादितुं कप्पति, नो कप्पती’’ति? ‘‘नत्थेत्थ दोसो, कप्पतेत’’न्ति. सो अत्तनो भजमानके कतिपये दुब्बचे दुराचारे भिक्खू गहेत्वा, सायन्हसमये अन्तोगामं गन्त्वा, गाममज्झे ठितो गामिके पक्कोसापेत्वा, ‘‘अम्हाकं पयोगतो उट्ठितं आयं कस्स देथा’’ति आह. भन्ते, तुम्हे पब्बजिता, मयं कस्स दस्सामाति? किं पब्बजितानं अत्तनो सन्तकं न वट्टतीति? कुद्दाल-पिटकं गहेत्वा, खेत्तमरियादबन्धनादीनि करोन्तो नानाप्पकारं पुब्बण्णापरण्णञ्चेव ¶ फलाफले च सङ्गण्हित्वा, हेमन्तगिम्हवस्सानेसु यं यं इच्छति, तं तं पचापेत्वा खादन्तो समणकुटुम्बिको हुत्वा जीवति. केवलमस्स पञ्चचूळकेन दारकेन सद्धिं पादपरिचारिकाव एका नत्थि. अयं पुग्गलो किञ्चापि ओलम्बिनीहि साखाहि उदकं फुसमानो अन्तोसाखो रुक्खो विय चेतियङ्गणबोधियङ्गणादीसु भिक्खूनं कायसामग्गिं देति, गिहिबन्धनस्स पन अच्छिन्नताय बहिमूलत्ता अरियमग्गं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.
गङ्गाय मज्झे जातो बहिद्धा वल्लीहि आबद्धवङ्कसाखा विय सङ्घसन्तकं निस्साय जीवमानो भिन्नाजीवपुग्गलो दट्ठब्बो. एकच्चो गिहिबन्धनं पहाय पब्बजन्तोपि सारुप्पट्ठाने पब्बज्जं न लभति. पब्बज्जा हि नामेसा पटिसन्धिग्गहणसदिसा. यथा मनुस्सा यत्थ पटिसन्धिं गण्हन्ति, तेसंयेव कुलानं आचारं सिक्खन्ति, एवं भिक्खूपि येसं सन्तिके पब्बजन्ति, तेसंयेव आचारं गण्हन्ति. तस्मा एकच्चो असारुप्पट्ठाने पब्बजित्वा ओवादानुसासनीउद्देसपरिपुच्छादीहि परिबाहिरो हुत्वा पातोव मुण्डघटं गहेत्वा उदकतित्थं गच्छति, आचरियुपज्झायानं ¶ भत्तत्थाय खन्धे पत्तं कत्वा भत्तसालं गच्छति, दुब्बचसामणेरेहि सद्धिं नानाकीळं कीळति, आरामिकदारकेहि संसट्ठो विहरति.
सो दहरभिक्खुकाले अत्तनो अनुरूपेहि दहरभिक्खूहि चेव आरामिकेहि च सद्धिं सङ्घभोगं गन्त्वा, ‘‘अयं खीणासवेहि असुकरञ्ञो सन्तिका पटिग्गहितसङ्घभोगो, तुम्हे सङ्घस्स इदञ्चिदञ्च न देथ, न हि तुम्हाकं पवत्तिं सुत्वा राजा वा राजमहामत्ता वा अत्तमना भविस्सन्ति, एथ दानि इदञ्चिदञ्च करोथा’’ति कुद्दाल-पिटकानि गाहापेत्वा हेट्ठा तळाकमातिकासु कत्तब्बकिच्चानि कारापेत्वा बहुं पुब्बण्णापरण्णं विहारं पवेसेत्वा आरामिकेहि अत्तनो उपकारभावं सङ्घस्स आरोचापेति. सङ्घो ‘‘अयं दहरो बहूपकारो, इमस्स ¶ सतं वा द्विसतं वा देथा’’ति दापेति. इति सो इतो चितो च सङ्घसन्तकेनेव वड्ढन्तो बहिद्धा एकवीसतिविधाहि अनेसनाहि बद्धो अरियमग्गं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.
पतितट्ठानेयेव ¶ वालिकाय ओत्थरित्वा पूतिभावं आपादितरुक्खो विय आलसियमहग्घसो वेदितब्बो. एवरूपञ्हि पुग्गलं आमिसचक्खुं पच्चयलोलं विस्सट्ठआचरियुपज्झायवत्तं उद्देसपरिपुच्छायोनिसोमनसिकारवज्जितं सन्धाय पञ्च नीवरणानि अत्थतो एवं वदन्ति – ‘‘भो, कस्स सन्तिकं गच्छामा’’ति? अथ थिनमिद्धं उट्ठाय एवमाह – ‘‘किं न पस्सथ? एसो असुकविहारवासी कुसीतपुग्गलो असुकं नाम गामं गन्त्वा यागुमत्थके यागुं, पूवमत्थके पूवं, भत्तमत्थके भत्तं अज्झोहरित्वा विहारं आगम्म विस्सट्ठसब्बवत्तो उद्देसादिविरहितो मञ्चं उपगच्छन्तो मय्हं ओकासं करोती’’ति.
ततो कामच्छन्दनीवरणं उट्ठायाह – ‘‘भो, तव ओकासे कते मय्हं कतोव होति, इदानेव सो निद्दायित्वा किलेसानुरञ्जितोव पबुज्झित्वा कामवितक्कं वितक्केस्सती’’ति. ततो ब्यापादनीवरणं उट्ठायाह – ‘‘तुम्हाकं ओकासे कते मय्हं ¶ कतोव होति. इदानेव निद्दायित्वा वुट्ठितो ‘वत्तपटिवत्तं करोही’ति वुच्चमानो, ‘भो, इमे अत्तनो कम्मं अकत्वा अम्हेसु ब्यावटा’ति नानप्पकारं फरुसवचनं वदन्तो अक्खीनि नीहरित्वा विचरिस्सती’’ति. ततो उद्धच्चनीवरणं उट्ठायाह – ‘‘तुम्हाकं ओकासे कते मय्हं कतोव होति, कुसीतो नाम वाताहतो अग्गिक्खन्धो विय उद्धतो होती’’ति. अथ कुकुच्चनीवरणं उट्ठायाह – ‘‘तुम्हाकं ओकासे कते मय्हं कतोव होति, कुसीतो नाम कुक्कुच्चपकतोव होति, अकप्पिये कप्पियसञ्ञं कप्पिये च अकप्पियसञ्ञं उप्पादेती’’ति. अथ विचिकिच्छानीवरणं उट्ठायाह – ‘‘तुम्हाकं ओकासे कते मय्हं कतोव होति. एवरूपो हि अट्ठसु ठानेसु महाविचिकिच्छं उप्पादेसी’’ति. एवं आलसियमहग्घसं पञ्च नीवरणानि चण्डसुनखादयो विय सिङ्गच्छिन्नं जरग्गवं अज्झोत्थरित्वा गण्हन्ति. सोपि अरियमग्गसोतं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.
द्विन्नं पासाणानं अन्तरे निखातमूलाकारेन ठितरुक्खो विय दिट्ठिं उप्पादेत्वा ठितो दिट्ठिगतिको वेदितब्बो. सो हि ‘‘अरूपभवे रूपं अत्थि, असञ्ञीभवे चित्तं पवत्तति, बहुचित्तक्खणिको ¶ लोकुत्तरमग्गो, अनुसयो ¶ चित्तविप्पयुत्तो, ते च सत्ता सन्धावन्ति संसरन्ती’’ति वदन्तो अरिट्ठो विय कण्टकसामणेरो विय च विचरति. पिसुणवाचो पन होति, उपज्झायादयो सद्धिविहारिकादीहि भिन्दन्तो विचरति. सोपि अरियमग्गसोतं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.
अब्भोकासे नभं पूरेत्वा वल्लीहि आबद्धो ठितो एकं द्वे संवच्छरे अतिक्कमित्वा आगते महोघे सकिं वा द्विक्खत्तुं वा तेमनरुक्खो विय महल्लककाले पब्बजित्वा पच्चन्ते वसमानो दुल्लभसङ्घदस्सनो चेव दुल्लभधम्मस्सवनो च पुग्गलो वेदितब्बो. एकच्चो हि वुड्ढकाले पब्बजितो कतिपाहेन उपसम्पदं लभित्वा पञ्चवस्सकाले पातिमोक्खं पगुणं कत्वा दसवस्सकाले विनयधरत्थेरस्स सन्तिके विनयकथाकाले मरिचं वा हरीतकखण्डं वा मुखे ठपेत्वा बीजनेन मुखं पिधाय निद्दायन्तो निसीदित्वा लेसकप्पेन कतविनयो नाम ¶ हुत्वा पत्तचीवरं आदाय पच्चन्तं गच्छति. तत्र नं मनुस्सा सक्करित्वा भिक्खुदस्सनस्स दुल्लभताय ‘‘इधेव, भन्ते, वसथा’’ति विहारं कारेत्वा पुप्फूपगफलूपगरुक्खे रोपेत्वा तत्थ वासेन्ति.
अथ महाविहारसदिसविहारा बहुस्सुता भिक्खू, ‘‘जनपदे चीवररजनादीनि कत्वा आगमिस्सामा’’ति तत्थ गच्छन्ति. सो ते दिस्वा, हट्ठतुट्ठो वत्तपटिवत्तं कत्वा, पुनदिवसे आदाय भिक्खाचारगामं पविसित्वा, ‘‘असुको थेरो सुत्तन्तिको, असुको अभिधम्मिको, असुको विनयधरो, असुको तेपिटको, एवरूपे थेरे कदा लभिस्सथ, धम्मसवनं कारेथा’’ति वदति. उपासका ‘‘धम्मस्सवनं कारेस्सामा’’ति विहारमग्गं सोधेत्वा, सप्पितेलादीनि आदाय, महाथेरं उपसङ्कमित्वा, ‘‘भन्ते, धम्मस्सवनं कारेस्साम, धम्मकथिकानं विचारेथा’’ति वत्वा पुनदिवसे आगन्त्वा धम्मं सुणन्ति.
नेवासिकत्थेरो आगन्तुकानं पत्तचीवरानि पटिसामेन्तो अन्तोगब्भेयेव दिवसभागं वीतिनामेति. दिवाकथिको उट्ठितो सरभाणको घटेन उदकं वमेन्तो विय सरभाणं भणित्वा उट्ठितो, तम्पि ¶ सो न जानाति. रत्तिकथिको सागरं खोभेन्तो विय रत्तिं कथेत्वा उट्ठितो, तम्पि सो न जानाति. पच्चूसकथिको कथेत्वा उट्ठासि, तम्पि सो न जानाति. पातोव पन उट्ठाय मुखं धोवित्वा, थेरानं पत्तचीवरानि उपनामेत्वा, भिक्खाचारं उपगच्छन्तो महाथेरं आह ¶ – ‘‘भन्ते, दिवाकथिको कतरं जातकं नाम कथेसि, सरभाणको कतरं सुत्तं नाम भणि, रत्तिकथिको कतरं धम्मकथं नाम कथेसि, पच्चूसकथिको कतरं जातकं नाम कथेसि, खन्धा नाम कति, धातुयो नाम कति, आयतना नाम कती’’ति. एवरूपो एकं द्वे संवच्छरानि अतिक्कमित्वा भिक्खुदस्सनञ्चेव धम्मस्सवनञ्च लभन्तोपि ओघे आगते उदकेन सकिं वा द्विक्खत्तुं ¶ वा तेमितरुक्खसदिसो होति. सो एवं सङ्घदस्सनतो च धम्मस्सवनतो च पटिक्कम्म दूरे वसन्तो अरियमग्गं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.
मज्झे गङ्गाय दीपके जातो मुदुरुक्खो विय मधुरस्सरभाणकपुग्गलो वेदितब्बो. सो हि अभिञ्ञातानि अभिञ्ञातानि वेस्सन्तरादीनि जातकानि उग्गण्हित्वा, दुल्लभभिक्खुदस्सनं पच्चन्तं गन्त्वा, तत्थ धम्मकथाय पसादितहदयेन जनेन उपट्ठियमानो अत्तानं उद्दिस्स कते सम्पन्नपुप्फफलरुक्खे नन्दनवनाभिरामे विहारे वसति. अथस्स भारहारभिक्खू तं पवत्तिं सुत्वा, ‘‘असुको किर एवं उपट्ठाकेसु पटिबद्धचित्तो विहरति. पण्डितो भिक्खु पटिबलो बुद्धवचनं वा उग्गण्हितुं, कम्मट्ठानं वा मनसिकातुं, आनेत्वा तेन सद्धिं असुकत्थेरस्स सन्तिके धम्मं उग्गण्हिस्साम, असुकत्थेरस्स सन्तिके कम्मट्ठान’’न्ति तत्थ गच्छन्ति.
सो तेसं वत्तं कत्वा सायन्हसमयं विहारचारिकं निक्खन्तेहि तेहि ‘‘इमं, आवुसो, चेतियं तया कारित’’न्ति पुट्ठो, ‘‘आम, भन्ते’’ति वदति. ‘‘अयं बोधि, अयं मण्डपो, इदं उपोसथागारं, एसा अग्गिसाला, अयं चङ्कमो तया कारितो. इमे रुक्खे रोपापेत्वा तया नन्दनवनाभिरामो विहारो कारितो’’ति. ‘‘आम, भन्ते’’ति, वदति.
सो सायं थेरुपट्ठानं गन्त्वा वन्दित्वा पुच्छति – ‘‘कस्मा, भन्ते, आगतत्था’’ति? ‘‘आवुसो, तं आदाय गन्त्वा, असुकत्थेरस्स सन्तिके ¶ धम्मं उग्गण्हित्वा, असुकत्थेरस्स सन्तिके कम्मट्ठानं, असुकस्मिं नाम अरञ्ञे समग्गा समणधम्मं करिस्सामाति इमिना कारणेन आगतम्हा’’ति. साधु, भन्ते, तुम्हे नाम मय्हं अत्थाय आगता, अहम्पि चिरनिवासेन इध उक्कण्ठितो गच्छामि, पत्तचीवरं गण्हामि, भन्तेति. आवुसो, सामणेरदहरा मग्गकिलन्ता, अज्ज वसित्वा स्वे पच्छाभत्तं गमिस्सामाति. साधु, भन्तेति पुनदिवसे तेहि सद्धिं पिण्डाय पविसति. गामवासिनो ‘‘अम्हाकं अय्यो बहू आगन्तुके भिक्खू ¶ गहेत्वा आगतो’’ति आसनानि पञ्ञापेत्वा यागुं पायेत्वा सुखनिसिन्नकथं ¶ सुत्वा भत्तं अदंसु. थेरा ‘‘त्वं, आवुसो, अनुमोदनं कत्वा निक्खम, मयं उदकफासुकट्ठाने भत्तकिच्चं करिस्सामा’’ति निक्खन्ता.
गामवासिनो अनुमोदनं सुत्वा पुच्छिंसु, ‘‘कुतो, भन्ते, थेरा आगता’’ति? एते अम्हाकं आचरियुपज्झाया समानुपज्झाया सन्दिट्ठा सम्भत्ताति. कस्मा आगताति? मं गहेत्वा गन्तुकामतायाति. तुम्हे पन गन्तुकामाति? आमावुसोति. किं वदेथ, भन्ते, अम्हेहि कस्स उपोसथागारं कारितं, कस्स भोजनसाला, कस्स अग्गिसालादयो कारिता, मयं मङ्गलामङ्गलेसु कस्स सन्तिकं गमिस्सामाति? महाउपासिकायोपि तत्थेव निसीदित्वा अस्सूनि पवत्तयिंसु. दहरो ‘‘तुम्हेसु एवं दुक्खितेसु अहं गन्त्वा किं करिस्सामि? थेरे उय्योजेस्सामी’’ति विहारं गतो.
थेरापि कतभत्तकिच्चा पत्तचीवरानि गहेत्वा निसिन्ना तं दिस्वाव, ‘‘किं, आवुसो, चिरायसि, दिवा होति, गच्छामा’’ति आहंसु. आम, भन्ते, तुम्हे सुखिता, असुकगेहस्स इट्ठकामूलं ठितसण्ठानेनेव ठितं, असुकगेहादीनं चित्तकम्ममूलादीनि अत्थि, गतस्सापि मे चित्तविक्खेपो भविस्सति, तुम्हे पुरतो गन्त्वा असुकविहारे चीवरधोवनरजनादीनि करोथ, अहं तत्थ सम्पापुणिस्सामीति. ते तस्स ओसक्कितुकामतं ञत्वा त्वं पच्छा आगच्छेय्यासीति पक्कमिंसु.
सो थेरे अनुगन्त्वा निवत्तो विहारमेव आगन्त्वा भोजनसालादीनि ओलोकेन्तो विहारं रामणेय्यकं दिस्वा चिन्तेसि – ‘‘साधु वतम्हि न गतो. सचे अगमिस्सं, कोचि, देव, धम्मकथिको आगन्त्वा ¶ , सब्बेसं मनं भिन्दित्वा, विहारं अत्तनो निकायसन्तकं करेय्य, अथ मया पच्छा आगन्त्वा एतस्स पच्छतो लद्धपिण्डं भुञ्जन्तेन चरितब्बं भविस्सती’’ति.
सो अपरेन समयेन सुणाति, ‘‘ते किर भिक्खू गतट्ठाने एकनिकायद्वेनिकायएकपिटकद्वेपिटकादिवसेन बुद्धवचनं ¶ उग्गण्हित्वा अट्ठकथाचरिया जाता विनयधरा जाता सतपरिवारापि सहस्सपरिवारापि चरन्ति. ये पनेत्थ समणधम्मं कातुं गता, ते घटेन्ता वायमन्ता सोतापन्ना जाता, सकदागामिनो अनागामिनो अरहन्तो जाता, महासक्कारेन परिनिब्बुता’’ति ¶ . सो चिन्तेसि – ‘‘सचे अहम्पि अगमिस्सं, मय्हम्पेसा सम्पत्ति अभविस्स, इमं पन ठानं मुञ्चितुं असक्कोन्तो अतिविय परिहीनम्ही’’ति. अयं पुग्गलो अत्तनो मुदुताय तं ठानं अमुञ्चन्तो अरियमग्गं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.
गङ्गाय नदिया तिरियं पतित्वा, वालिकाय ओत्थटभावेन अन्तरसेतु विय हुत्वा, बहूनं पच्चयो जातरुक्खो विय रथविनीतमहाअरियवंसचन्दोपमादिपटिपदासु अञ्ञतरं पटिपदं उग्गहेत्वा ठितो ओलीनवुत्तिको पुग्गलो वेदितब्बो. सो हि तं पटिपत्तिनिस्सितं धम्मं उग्गहेत्वा पकतिया मञ्जुस्सरो चित्तलपब्बतादिसदिसं महन्तं ठानं गन्त्वा चेतियङ्गणवत्तादीनि करोति. अथ नं धम्मस्सवनग्गं पत्तं आगन्तुका दहरा ‘‘धम्मं कथेही’’ति वदन्ति. सो सम्मा उग्गहितं धम्मं पटिपदं दीपेत्वा कथेति. अथस्स पंसुकूलिकपिण्डपातिकादयो सब्बे थेरनवमज्झिमा भिक्खू ‘‘अहो सप्पुरिसो’’ति अत्तमना भवन्ति.
सो कस्सचि निदानमत्तं, कस्सचि उपड्ढगाथं, कस्सचि गाथं उपट्ठापेन्तो अयपट्टकेन आबन्धन्तो विय दहरसामणेरे सङ्गण्हित्वा महाथेरे उपसङ्कमित्वा, ‘‘भन्ते, अयं पोराणकविहारो अत्थि, एत्थ कोचि तत्रुप्पादो’’ति?, पुच्छति. थेरा – ‘‘किं वदेसि, आवुसो, चतुवीसति करीससहस्सानि तत्रुप्पादो’’ति. भन्ते, तुम्हे एवं वदेथ, उद्धने पन अग्गिपि न जलतीति. आवुसो, महाविहारवासीहि लद्धा ¶ नाम एवमेव नस्सन्ति, न कोचि सण्ठपेतीति. भन्ते, पोराणकराजूहि दिन्नं खीणासवेहि पटिग्गहितं कस्मा एते नासेन्तीति? आवुसो, तादिसेन धम्मकथिकेन सक्का भवेय्य लद्धुन्ति. भन्ते, मा एवं वदेथ, अम्हे पटिपत्तिदीपकधम्मकथिका नाम, तुम्हे मं ‘‘सङ्घकुटुम्बिको विहारुपट्ठाको’’ति ¶ मञ्ञमाना कातुकामाति. किं नु खो, आवुसो, अकप्पियमेतं, तुम्हादिसेहि पन कथिते अम्हाकं उप्पज्जेय्याति? तेन हि, भन्ते, आरामिकेसु आगतेसु अम्हाकं भारं करोथ, एकं कप्पियद्वारं कथेस्सामाति.
सो पातोव गन्त्वा, सन्निपातसालायं ठत्वा, आरामिकेसु आगतेसु ‘‘उपासका असुकखेत्ते भागो कुहिं, असुकखेत्ते कहापणं कुहि’’न्तिआदीनि वत्वा, अञ्ञस्स खेत्तं गहेत्वा, अञ्ञस्स देति. एवं अनुक्कमेन तं तं पटिसेधेन्तो तस्स तस्स देन्तो तथा अकासि ¶ , यथा यागुहत्था पूवहत्था भत्तहत्था तेलमधुफाणितघतादिहत्था च अत्तनोव सन्तिकं आगच्छन्ति. सकलविहारो एककोलाहलो होति, पेसला भिक्खू निब्बिज्ज अपक्कमिंसु.
सोपि आचरियुपज्झायेहि विस्सट्ठकानं बहूनं दुब्बचपुग्गलानं उपज्झं देन्तो विहारं पूरेति. आगन्तुका भिक्खू विहारद्वारे ठत्वाव ‘‘विहारे के वसन्ती’’ति, पुच्छित्वा, ‘‘एवरूपा नाम भिक्खू’’ति सुत्वा बाहिरेनेव पक्कमन्ति. अयं पुग्गलो सासने तिरियं निपन्नताय महाजनस्स पच्चयभावं उपगतो अरियमग्गं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.
भगवन्तं एतदवोचाति ‘‘निब्बानपब्भारा’’ति पदेन ओसापितं धम्मदेसनं ञत्वा अनुसन्धिकुसलताय एतं ‘‘किं नु खो, भन्ते’’तिआदिवचनं अवोच. तथागतोपि हि इमिस्सं परिसति निसिन्नो ‘‘अनुसन्धिकुसलो भिक्खु अत्थि, सो मं पञ्हं पुच्छिस्सती’’ति तस्सेव ओकासकरणत्थाय इमस्मिं ठाने देसनं निट्ठापेसि.
इदानि ओरिमं तीरन्तिआदिना नयेन वुत्तेसु अज्झत्तिकायतनादीसु एवं उपगमनानुपगमनादीनि वेदितब्बानि. ‘‘मय्हं चक्खु-पसन्नं, अहं अप्पमत्तकम्पि रूपारम्मणं ¶ पटिविज्झितुं सक्कोमी’’ति एतं निस्साय चक्खुं अस्सादेन्तोपि ¶ तिमिरकवातादीहि उपहतपसादो ‘‘अमनापं मय्हं चक्खु, महन्तम्पि रूपारम्मणं विभावेतुं न सक्कोमी’’ति दोमनस्सं आपज्जन्तोपि चक्खायतनं उपगच्छति नाम. अनिच्चं दुक्खं अनत्ताति तिण्णं लक्खणानं वसेन विपस्सन्तो पन न उपगच्छति नाम. सोतादीसुपि एसेव नयो.
मनायतने पन ‘‘मनापं वत मे मनो, किञ्चि वामतो अग्गहेत्वा सब्बं दक्खिणतोव गण्हाती’’ति वा ‘‘मनेन मे चिन्तितचिन्तितस्स अलाभो नाम नत्थी’’ति वा एवं अस्सादेन्तोपि, ‘‘दुचिन्तितचिन्तितस्स मे मनो अप्पदक्खिणग्गाही’’ति एवं दोमनस्सं उप्पादेन्तोपि मनायतनं उपगच्छति नाम. इट्ठे पन रूपे रागं, अनिट्ठे पटिघं उप्पादेन्तो रूपायतनं उपगच्छति नाम. सद्दायतनादीसुपि एसेव नयो.
नन्दीरागस्सेतं अधिवचनन्ति यथा हि मज्झे संसीदित्वा थलं पत्तं दारुक्खन्धं सण्हथूलवालिका ¶ पिदहति, सो पुन सीसं उक्खिपितुं न सक्कोति, एवं नन्दीरागेन आबद्धो पुग्गलो चतूसु महाअपायेसु पतितो महादुक्खेन पिधीयति, सो अनेकेहिपि वस्ससहस्सेहि पुन सीसं उक्खिपितुं न सक्कोति. तेन वुत्तं ‘‘नन्दीरागस्सेतं अधिवचन’’न्ति.
अस्मिमानस्सेतं अधिवचनन्ति यथा हि थले आरुळ्हो दारुक्खन्धो हेट्ठा गङ्गोदकेन चेव उपरि वस्सेन च तेमेन्तो अनुक्कमेन सेवालपरियोनद्धो ‘‘पासाणो नु खो एस खाणुको’’ति वत्तब्बतं आपज्जति, एवमेव अस्मिमानेन उन्नतो पुग्गलो पंसुकूलिकट्ठाने पंसुकूलिको होति, धम्मकथिकट्ठाने धम्मकथिको, भण्डनकारकट्ठाने भण्डनकारको, वेज्जट्ठाने वेज्जो, पिसुणट्ठाने पिसुणो. सो नानप्पकारं अनेसनं आपज्जन्तो ताहि ताहि आपत्तीहि पलिवेठितो ‘‘अत्थि नु खो अस्स अब्भन्तरे किञ्चि सीलं, उदाहु नत्थी’’ति वत्तब्बतं आपज्जति. तेन वुत्तं ‘‘अस्मिमानस्सेतं अधिवचन’’न्ति.
पञ्चन्नेतं ¶ कामगुणानं अधिवचनन्ति यथा हि आवट्टे पतितदारुखन्धो अन्तोयेव पासाणादीसु आहतसमब्भाहतो भिज्जित्वा चुण्णविचुण्णं होति, एवं पञ्चकामगुणावट्टे पतितपुग्गलो चतूसु ¶ अपायेसु कम्मकारणखुप्पिपासादिदुक्खेहि आहतसमब्भाहतो दीघरत्तं चुण्णविचुण्णतं आपज्जति. तेन वुत्तं ‘‘पञ्चन्नेतं कामगुणानं अधिवचन’’न्ति.
दुस्सीलोति निस्सीलो. पापधम्मोति लामकधम्मो. असुचीति न सुचि. सङ्कस्सरसमाचारोति ‘‘इमस्स मञ्ञे इमस्स मञ्ञे इदं कम्म’’न्ति एवं परेहि सङ्काय सरितब्बसमाचारो. सङ्काय वा परेसं समाचारं सरतीतिपि सङ्कस्सरसमाचारो. तस्स हि द्वे तयो जने कथेन्ते दिस्वा, ‘‘मम दोसं मञ्ञे कथेन्ती’’ति तेसं समाचारं सङ्कस्सरति धावतीति सङ्कस्सरसमाचारो.
समणपटिञ्ञोति सलाकग्गहणादीसु ‘‘कित्तका विहारे समणा’’ति गणनाय आरद्धाय ‘‘अहम्पि समणो, अहम्पि समणो’’ति पटिञ्ञं देति, सलाकग्गहणादीनि करोति. ब्रह्मचारिपटिञ्ञोति उपोसथपवारणादीसु ‘‘अहम्पि ब्रह्मचारी’’ति पटिञ्ञाय तानि कम्मानि पविसति ¶ . अन्तोपूतीति वक्कहदयादीसु अपूतिकस्सपि गुणानं पूतिभावेन, अन्तोपूति. अवस्सुतोति रागेन तिन्तो. कसम्बुजातोति रागादीहि किलेसेहि कचवरजातो.
एतदवोचाति गोगणं गङ्गातीराभिमुखं कत्वा परिसपरियन्ते ठितो आदितो पट्ठाय याव परियोसाना सत्थु धम्मदेसनं सुत्वा, ‘‘सत्था ओरिमतीरादीनं अनुपगच्छन्तादिवसेन सक्का पटिपत्तिं पूरेतुन्ति वदति. यदि एवं पूरेतुं सक्का, अहं पब्बजित्वा पूरेस्सामी’’ति चिन्तेत्वा एतं ‘‘अहं खो, भन्ते’’तिआदिवचनं अवोच.
वच्छगिद्धिनियोति वच्छेसु सस्नेहा थनेहि खीरं पग्घरन्तेहि वच्छकस्नेहेन सयमेव गमिस्सन्तीति. निय्यातेहेवाति निय्यातेहियेव. गावीसु हि अनिय्यातितासु गोसामिका आगन्त्वा, ‘‘एका गावी न दिस्सति, एको गोणो, एको वच्छको न दिस्सती’’ति तुय्हं पिट्ठितो पिट्ठितो विचरिस्सन्ति, इति ते अफासुकं ¶ भविस्सति. पब्बज्जा च नामेसा सइणस्स न रुहति, अणणा पब्बज्जा च बुद्धादीहि संवण्णिताति दस्सनत्थं एवमाह. निय्याताति निय्यातिता. इमस्मिं सुत्ते वट्टविवट्टं कथितं.
५. दुतियदारुक्खन्धोपमसुत्तवण्णना
२४२. पञ्चमे ¶ किमिलायन्ति किमिलानामके नगरे. संकिलिट्ठन्ति पटिच्छन्नकालतो पट्ठाय असंकिलिट्ठा नाम आपत्ति नत्थि, एवरूपं संकिलिट्ठं आपत्तिं. न वुट्ठानं पञ्ञायतीति परिवासमानत्तअब्भानेहि वुट्ठानं न दिस्सति.
६. अवस्सुतपरियायसुत्तवण्णना
२४३. छट्ठे नवं सन्थागारन्ति अधुना कारितं सन्थागारं, एका महासालाति अत्थो. उय्योगकालादीसु हि राजानो तत्थ ठत्वा, ‘‘एत्तका पुरतो गच्छन्तु, एत्तका पच्छा, एत्तका उभोहि पस्सेहि, एत्तका हत्थी अभिरुहन्तु, एत्तका अस्से, एत्तका रथेसु तिट्ठन्तू’’ति एवं सन्थं करोन्ति, मरियादं बन्धन्ति, तस्मा तं ठानं सन्थागारन्ति वुच्चति. उय्योगट्ठानतो च आगन्त्वा याव गेहेसु अल्लगोमयपरिभण्डादीनि कारेन्ति, ताव द्वे तीणि दिवसानि ते राजानो ¶ तत्थ सन्थरन्तीतिपि सन्थागारं. तेसं राजूनं सह अत्थानुसासनं अगारन्तिपि सन्थागारं. गणराजानो हि ते, तस्मा उप्पन्नं किच्चं एकस्स वसेन न छिज्जति, सब्बेसं छन्दोपि लद्धुं वट्टति, तस्मा सब्बे तत्थ सन्निपतित्वा अनुसासन्ति. तेन वुत्तं ‘‘सह अत्थानुसासनं अगारन्तिपि सन्थागार’’न्ति. यस्मा पन ते तत्थ ¶ सन्निपतित्वा, ‘‘इमस्मिं काले कसितुं वट्टति, इमस्मिं काले वपितु’’न्ति एवमादिना नयेन घरावासकिच्चानि सम्मन्तयन्ति, तस्मा छिद्दावछिद्दं घरावासं तत्थ सन्थरन्तीतिपि, सन्थागारं. अचिरकारितं होतीति इट्ठककम्मसुधाकम्मचित्तकम्मादिवसेन सुसज्जितं देवविमानं विय अधुना निट्ठापितं. समणेन वाति एत्थ यस्मा घरवत्थुपरिग्गहणकालेयेव देवता अत्तनो वसनट्ठानं गण्हन्ति, तस्मा ‘‘देवेन वा’’ति अवत्वा, ‘‘समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेना’’ति वुत्तं.
येन ¶ भगवा तेनुपसङ्कमिंसूति सन्थागारं निट्ठितन्ति सुत्वा ‘‘गच्छाम नं पस्सिस्सामा’’ति गन्त्वा द्वारकोट्ठकतो पट्ठाय सब्बं ओलोकेत्वा ‘‘इदं सन्थागारं अतिविय मनोरमं सस्सिरिकं. केन पठमं परिभुत्तं अम्हाकं दीघरत्तं हिताय सुखाय अस्सा’’ति चिन्तेत्वा – ‘‘अम्हाकं ञातिसेट्ठस्स पठमं दिय्यमानेपि सत्थुनोव अनुच्छविकं, दक्खिणेय्यवसेन दिय्यमानेपि सत्थुनोव अनुच्छविकं, तस्मा सत्थारं पठमं परिभुञ्जापेस्साम, भिक्खुसङ्घस्स च आगमनं करिस्साम, भिक्खुसङ्घे आगते तेपिटकं बुद्धवचनं आगतमेव भविस्सति, सत्थारं तियामरत्तिं अम्हाकं धम्मकथं कथापेस्साम, इति तीहि रतनेहि परिभुत्तं पच्छा मयं परिभुञ्जिस्साम, एवं नो दीघरत्तं हिताय सुखाय भविस्सती’’ति सन्निट्ठानं कत्वा उपसङ्कमिंसु.
येन नवं सन्थागारं तेनुपसङ्कमिंसूति तंदिवसं किर सन्थागारं किञ्चापि राजकुलानं दस्सनत्थाय देवविमानं विय सुसज्जितं होति सुपटिजग्गितं, बुद्धारहं पन कत्वा अपञ्ञत्तं. बुद्धा हि नाम अरञ्ञज्झासया अरञ्ञारामा अन्तोगामे वसेय्युं वा नो वा, तस्मा ‘‘भगवतो मनं जानित्वाव, पञ्ञापेस्सामा’’ति चिन्तेत्वा, ते भगवन्तं उपसङ्कमिंसु, इदानि पन मनं लभित्वा पञ्ञापेतुकामा येन सन्थागारं तेनुपसङ्कमिंसु.
सब्बसन्थरिं सन्थागारं सन्थरित्वाति यथा सब्बमेव सन्थतं होति, एवं तं सन्थरापेत्वा. सब्बपठमं ¶ ताव ‘‘गोमयं नाम सब्बमङ्गलेसु वट्टती’’ति सुधापरिकम्मकतम्पि भूमिं अल्लगोमयेन ओपुञ्जापेत्वा, परिसुक्खभावं ञत्वा, यथा अक्कन्तट्ठाने ¶ पदं पञ्ञायति, एवं चतुज्जातियगन्धेहि लिम्पापेत्वा उपरि नानावण्णकटसारके सन्थरित्वा तेसं उपरि महापिट्ठिककोजवे आदिं कत्वा हत्थत्थरअस्सत्थरसीहत्थरब्यग्घत्थरचन्दत्थरकसूरियत्थरकचित्तत्थरकादीहि नानावण्णेहि अत्थरकेहि सन्थरितब्बयुत्तकं सब्बोकासं सन्थरापेसुं. तेन वुत्तं ‘‘सब्बसन्थरिं सन्थागारं सन्थरित्वा’’ति.
आसनानि पञ्ञापेत्वाति मज्झट्ठाने ताव मङ्गलथम्भं निस्साय महारहं बुद्धासनं पञ्ञापेत्वा, तत्थ तत्थ यं यं मुदुकञ्च मनोरमञ्च पच्चत्थरणं ¶ , तं तं पच्चत्थरित्वा उभतोलोहितकं मनुञ्ञदस्सनं उपधानं उपदहित्वा उपरि सुवण्णरजततारकविचित्तवितानं बन्धित्वा गन्धदामपुप्फदामपत्तदामादीहि अलङ्करित्वा समन्ता द्वादसहत्थे ठाने पुप्फजालं कारेत्वा, तिंसहत्थमत्तं ठानं पटसाणिया परिक्खिपापेत्वा पच्छिमभित्तिं निस्साय भिक्खुसङ्घस्स पल्लङ्कपीठअपस्सयपीठमुण्डपीठानि पञ्ञापेत्वा उपरि सेतपच्चत्थरणेहि पच्चत्थरापेत्वा पाचीनभित्तिं निस्साय अत्तनो अत्तनो महापिट्ठिककोजवे पञ्ञापेत्वा मनोरमानि हंसलोमादिपूरितानि उपधानानि ठपापेसुं ‘‘एवं अकिलममाना सब्बरत्तिं धम्मं सुणिस्सामा’’ति. इदं सन्धाय वुत्तं ‘‘आसनानि पञ्ञापेत्वा’’ति.
उदकमणिकं पतिट्ठापेत्वाति महाकुच्छिकं उदकचाटिं पतिट्ठापेत्वा ‘‘एवं भगवा च भिक्खुसङ्घो च यथारुचिया हत्थे वा धोविस्सन्ति पादे वा, मुखं वा विक्खालेस्सन्ती’’ति तेसु तेसु ठानेसु मणिवण्णस्स उदकस्स पूरापेत्वा वासत्थाय नानापुप्फानि चेव उदकवासचुण्णानि च पक्खिपित्वा कदलिपण्णेहि पिदहित्वा पतिट्ठापेसुं. इदं सन्धाय वुत्तं ‘‘उदकमणिकं पतिट्ठापेत्वा’’ति.
तेलप्पदीपं आरोपेत्वाति रजतसुवण्णादिमयदण्डदीपिकासु योनकरूपकिरातरूपकादीनं हत्थे ठपितसुवण्णरजतादिमयकपल्लिकासु च तेलप्पदीपं जालापेत्वाति अत्थो. येन ¶ भगवा तेनुपसङ्कमिंसूति एत्थ पन ते सक्यराजानो न केवलं सन्थागारमेव, अथ खो योजनावट्टे कपिलवत्थुस्मिं नगरवीथियोपि सम्मज्जापेत्वा धजे उस्सापेत्वा गेहद्वारेसु पुण्णघटे च कदलियो च ठपापेतेवा सकलनगरं दीपमालादीहि विप्पकिण्णतारकं विय कत्वा ‘‘खीरूपगे दारके ¶ खीरं पायेथ, दहरे कुमारे लहुं लहुं भोजेत्वा सयापेथ, उच्चासद्दं मा करित्थ, अज्ज एकरत्तिं सत्था अन्तोगामे वसिस्सति, बुद्धा नाम अप्पसद्दकामा होन्ती’’ति भेरिं चरापेत्वा सयं दण्डदीपिका आदाय येन भगवा तेनुपसङ्कमिंसु.
अथ ¶ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन नवं सन्थागारं तेनुपसङ्कमीति ‘‘यस्स दानि, भन्ते, भगवा कालं मञ्ञती’’ति एवं किर काले आरोचिते भगवा लाखारसतिन्तरत्तकोविळारपुप्फवण्णं रत्तदुपट्टं कत्तरिया पदुमं कन्तेन्तो विय, संविधाय तिमण्डलं पटिच्छादेन्तो निवासेत्वा सुवण्णपामङ्गेन पदुमकलापं परिक्खिपन्तो विय, विज्जुलतासस्सिरिकं कायबन्धनं बन्धित्वा रत्तकम्बलेन गजकुम्भं परियोनन्धन्तो विय, रतनसतुब्बेधे सुवण्णग्घिके पवाळजालं खिपमानो विय सुवण्णचेतिये रत्तकम्बलकञ्चुकं पटिमुञ्चन्तो विय, गच्छन्तं पुण्णचन्दं रत्तवण्णवलाहकेन पटिच्छादयमानो विय, कञ्चनपब्बतमत्थके सुपक्कलाखारसं परिसिञ्चन्तो विय, चित्तकूटपब्बतमत्थकं विज्जुलताय परिक्खिपन्तो विय च सचक्कवाळसिनेरुयुगन्धरं महापथविं सञ्चालेत्वा गहितं निग्रोधपल्लवसमानवण्णं रत्तवरपंसुकूलं पारुपित्वा, गन्धकुटिद्वारतो निक्खमि कञ्चनगुहतो सीहो विय उदयपब्बतकूटतो पुण्णचन्दो विय च. निक्खमित्वा पन गन्धकुटिपमुखे अट्ठासि.
अथस्स कायतो मेघमुखेहि विज्जुकलापा विय रस्मियो निक्खमित्वा सुवण्णरसधारापरिसेकपिञ्जरपत्तपुप्फफलविटपे विय आरामरुक्खे करिंसु. तावदेव च अत्तनो अत्तनो पत्तचीवरमादाय महाभिक्खुसङ्घो भगवन्तं परिवारेसि. ते पन परिवारेत्वा ठिता भिक्खू एवरूपा ¶ अहेसुं – अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा आरद्धवीरिया वत्तारो वचनक्खमा चोदका पापगरहिनो सीलसम्पन्ना समाधिसम्पन्ना पञ्ञाविमुत्तिविमुत्तिञाणदस्सनसम्पन्ना. तेहि परिवारितो भगवा रत्तकम्बलपरिक्खित्तो विय सुवण्णक्खन्धो, रत्तपदुमसण्डमज्झगता विय सुवण्णनावा, पवाळवेदिकापरिक्खित्तो विय सुवण्णपासादो विरोचित्थ. सारिपुत्तमोग्गल्लानादयो महाथेरापि नं मेघवण्णं पंसुकूलं पारुपित्वा मणिवम्मवम्मिका विय महानागा परिवारयिंसु वन्तरागा भिन्नकिलेसा विजटितजटा छिन्नबन्धना कुले वा गणे वा अलग्गा.
इति भगवा सयं वीतरागो वीतरागेहि, वीतदोसो वीतदोसेहि, वीतमोहो वीतमोहेहि ¶ , नित्तण्हो नित्तण्हेहि, निक्किलेसो निक्किलेसेहि, सयं बुद्धो बहुस्सुतबुद्धेहि परिवारितो पत्तपरिवारितं विय ¶ केसरं, केसरपरिवारिता विय कण्णिका, अट्ठनागसहस्सपरिवारितो विय छद्दन्तो नागराजा, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सेनङ्गपरिवारितो विय चक्कवत्तिराजा, मरुगणपरिवारितो विय सक्को देवराजा, ब्रह्मगणपरिवारितो विय हारितमहाब्रह्मा, तारागणपरिवारितो विय पुण्णचन्दो असमेन बुद्धवेसेन अपरिमाणेन बुद्धविलासेन कपिलवत्थुगामिमग्गं पटिपज्जि.
अथस्स पुरत्थिमकायतो सुवण्णवण्णा रस्मि उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसि पच्छिम-कायतो, दक्खिणहत्थतो, वामहत्थतो सुवण्णवण्णा रस्मि उट्ठहित्वा असीतिहत्थट्ठानं अग्गहेसि. उपरि केसन्ततो पट्ठाय सब्बकेसावट्टेहि मोरगीववण्णा रस्मि उट्ठहित्वा गगनतले असीतिहत्थट्ठानं अग्गहेसि. हेट्ठा पादतलेहि पवाळवण्णा रस्मि उट्ठहित्वा घनपथविं असीतिहत्थट्ठानं अग्गहेसि. एवं समन्ता असीतिहत्थट्ठानं छब्बण्णा बुद्धरस्मियो विज्जोतमाना विप्फन्दमाना कञ्चनदण्डदीपिकाहि निच्छरित्वा आकासं पक्खन्दजाला विय चातुद्दीपिकमहामेघतो निक्खन्तविज्जुलता विय विधाविंसु. सब्बदिसाभागा सुवण्णचम्पकपुप्फेहि विकिरियमाना विय, सुवण्णघटतो निक्खन्तसुवण्णरसधाराहि सिञ्चमाना विय, पसारितसुवण्णपटपरिक्खित्ता विय, वेरम्भवातसमुट्ठितकिंसुककणिकारपुप्फचुण्णसमोकिण्णा ¶ विय विप्पभासिंसु.
भगवतोपि असीतिअनुब्यञ्जनब्यामप्पभाद्वत्तिंसवरलक्खणसमुज्जलसरीरं समुग्गततारकं विय गगनतलं, विकसितमिव पदुमवनं, सब्बपालिफुल्लो विय योजनसतिको पारिच्छत्तको, पटिपाटिया ठपितानं द्वत्तिंसचन्दानं द्वत्तिंससूरियानं द्वत्तिंसचक्कवत्तीनं द्वत्तिंसदेवराजानं द्वत्तिंसमहाब्रह्मानं सिरिया सिरिं अभिभवमानं विय विरोचित्थ, यथा तं दसहि पारमीहि दसहि उपपारमीहि दसहि परमत्थपारमीहि सम्मदेव पूरिताहि समतिंसपारमिताहि अलङ्कतं. कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दिन्नदानं रक्खितसीलं कतकल्याणकम्मं एकस्मिं अत्तभावे ओतरित्वा विपाकं दातुं ठानं अलभमानं सम्बाधपत्तं विय अहोसि. नावासहस्सभण्डं एकनावं आरोपनकालो विय, सकटसहस्सभण्डं एकसकटं आरोपनकालो विय, पञ्चवीसतिया गङ्गानं ¶ ओघस्स सम्भिज्ज मुखद्वारे एकतो रासिभूतकालो विय अहोसि.
इमाय ¶ बुद्धसिरिया ओभासमानस्सापि च भगवतो पुरतो अनेकानि दण्डदीपिकासहस्सानि उक्खिपिंसु, तथा पच्छतो, वामपस्से, दक्खिणपस्से. जातिसुमनचम्पकवनमल्लिकारत्तुप्पल-नीलुप्पल-बकुलसिन्दुवारपुप्फानि चेव नीलपीतादिवण्णसुगन्धगन्धचुण्णानि च चातुद्दीपिकमेघविस्सट्ठा उदकवुट्ठियो विय विप्पकिरियिंसु. पञ्चङ्गिकतूरियनिग्घोसा चेव बुद्धधम्मसङ्घगुणपटिसंयुत्ता थुतिघोसा च सब्बा दिसा पूरयिंसु. देवमनुस्सनागसुपण्णगन्धब्बयक्खादीनं अक्खीनि अमतपानं विय लभिंसु. इमस्मिं पन ठाने ठत्वा पदसहस्सेन गमनवण्णं वत्तुं वट्टति. तत्रिदं मुखमत्तं –
‘‘एवं सब्बङ्गसम्पन्नो, कम्पयन्तो वसुन्धरं;
अहेठयन्तो पाणानि, याति लोकविनायको.
‘‘दक्खिणं ¶ पठमं पादं, उद्धरन्तो नरासभो
गच्छन्तो सिरिसम्पन्नो, सोभते द्विपदुत्तमो.
‘‘गच्छतो बुद्धसेट्ठस्स, हेट्ठापादतलं मुदु;
समं सम्फुसते भूमिं, रजसा नुपलिप्पति.
‘‘निन्नट्ठानं उन्नमति, गच्छन्ते लोकनायके;
उन्नतञ्च समं होति, पथवी च अचेतना.
‘‘पासाणा सक्खरा चेव, कथला खाणुकण्टका;
सब्बे मग्गा विवज्जन्ति, गच्छन्ते लोकनायके.
‘‘नातिदूरे उद्धरति, नच्चासन्ने च निक्खिपं;
अघट्टयन्तो निय्याति, उभो जाणू च गोप्फके.
‘‘नातिसीघं पक्कमति, सम्पन्नचरणो मुनि;
न चापि सणिकं याति, गच्छमानो समाहितो.
‘‘उद्धं ¶ अधो च तिरियञ्च, दिसञ्च विदिसं तथा;
न पेक्खमानो सो याति, युगमत्तञ्हि पेक्खति.
‘‘नागविक्कन्तचारो ¶ सो, गमने सोभते जिनो;
चारुं गच्छति लोकग्गो, हासयन्तो सदेवके.
‘‘उळुराजाव सोभन्तो, चतुचारीव केसरी;
तोसयन्तो बहू सत्ते, पुरं सेट्ठं उपागमी’’ति.
वण्णकालो नाम किरेस, एवंविधेसु कालेसु बुद्धस्स सरीरवण्णे वा गुणवण्णे वा धम्मकथिकस्स थामोयेव पमाणं. चुण्णियपदेहि वा गाथाबन्धेन वा यत्तकं सक्कोति, तत्तकं वत्तब्बं. दुक्कथितन्ति न वत्तब्बं. अप्पमाणवण्णा हि बुद्धा. तेसं बुद्धापि अनवसेसतो वण्णं वत्तुं असमत्था, पगेव इतरा पजाति. इमिना सिरिविलासेन अलङ्कतपटियत्तं सक्यराजकुलं पविसित्वा भगवा पसन्नचित्तेन जनेन गन्धधूमवासचुण्णादीहि पूजियमानो सन्थागारं पाविसि. तेन वुत्तं ‘‘अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं ¶ भिक्खुसङ्घेन येन नवं सन्थागारं तेनुपसङ्कमी’’ति.
भगवन्तंयेव पुरक्खत्वाति भगवन्तं पुरतो कत्वा. तत्थ भगवा भिक्खूनञ्चेव उपासकानञ्च मज्झे निसिन्नो गन्धोदकेन न्हापेत्वा दुकूलचुम्बटकेन वोदकं कत्वा जातिहिङ्गुलकेन मज्जित्वा रत्तकम्बलपलिवेठिते पीठे ठपितरत्तसुवण्णघनपटिमा विय अतिविरोचित्थ. अयं पनेत्थ पोराणानं वण्णभणनमग्गो –
‘‘गन्त्वान मण्डलमाळं, नागविक्कन्तचारणो;
ओभासयन्तो लोकग्गो, निसीदि वरमासने.
‘‘तहिं निसिन्नो नरदम्मसारथि,
देवातिदेवो सतपुञ्ञलक्खणो;
बुद्धासने ¶ मज्झगतो विरोचति,
सुवण्णनेक्खं विय पण्डुकम्बले.
‘‘नेक्खं जम्बोनदस्सेव, निक्खित्तं पण्डुकम्बले;
विरोचति वीतमलो, मणिवेरोचनो यथा.
‘‘महासालोव ¶ सम्फुल्लो, नेरुराजाव’लङ्कतो;
सुवण्णयूपसङ्कासो, पदुमो कोकनदो यथा.
‘‘जलन्तो दीपरुक्खोव, पब्बतग्गे यथा सिखी;
देवानं पारिच्छत्तोव, सब्बफुल्लो विरोचती’’ति.
कापिलवत्थवे सक्ये बहुदेव रत्तिं धम्मिया कथायाति एत्थ धम्मकथा नाम सन्थागारानुमोदनापटिसंयुत्ता पकिण्णककथा वेदितब्बा. तदा हि भगवा आकासगङ्गं ओतारेन्तो विय पथवोजं आकड्ढन्तो विय महाजम्बुं मत्थके गहेत्वा चालेन्तो विय योजनिकं मधुभण्डं चक्कयन्तेन पीळेत्वा मधुपानं पायमानो विय कपिलवत्थुवासीनं सक्यानं हितसुखावहं पकिण्णककथं कथेसि. ‘‘आवासदानं नामेतं, महाराज, महन्तं, तुम्हाकं आवासो मया परिभुत्तो, भिक्खुसङ्घेन च परिभुत्तो ¶ , मया च भिक्खुसङ्घेन च परिभुत्तो पन धम्मरतनेन परिभुत्तोयेवाति तीहि रतनेहि परिभुत्तो नाम होति. आवासदानस्मिञ्हि दिन्ने सब्बदानं दिन्नमेव होति. भुम्मट्ठकपण्णसालाय वा साखामण्डपस्स वापि आनिसंसो नाम परिच्छिन्दितुं न सक्का. आवासदानानुभावेन हि भवे भवे निब्बत्तस्सापि सम्बाधितगब्भवासो न होति, द्वादसहत्थो ओवरको विय मातुकुच्छि असम्बाधोव होती’’ति. एवं नानानयविचित्तं बहुं धम्मिं कथं कथेत्वा –
‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च;
सिरीसपे च मकसे, सिसिरे चापि वुट्ठियो.
‘‘ततो ¶ वातातपो घोरो, सञ्जातो पटिहञ्ञति;
लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं.
‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितं;
तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो.
‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते;
तेसं अन्नञ्च पानञ्च, वत्थसेनासनानि च.
‘‘ददेय्य ¶ उजुभूतेसु, विप्पसन्नेन चेतसा;
ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;
यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति. (चूळव. २९५) –
एवं ‘‘अयम्पि आवासे आनिसंसो, अयम्पि आवासे आनिसंसो’’ति बहुदेव रत्तिं अतिरेकतरं दियड्ढयामं आवासानिसंसकथं कथेसि. तत्थ इमा ताव गाथाव सङ्गहं आरुळ्हा, पकिण्णकधम्मदेसना पन सङ्गहं नारोहति. सन्दस्सेत्वातिआदीनि वुत्तत्थानेव.
अभिक्कन्ताति अतिक्कन्ता द्वे यामा गता. यस्स दानि कालं मञ्ञथाति यस्स तुम्हे गमनस्स कालं मञ्ञथ, गमनकालो तुम्हाकं, गच्छथाति वुत्तं होति. कस्मा पन भगवा ते उय्योजेसीति? अनुकम्पाय. सुखुमाला हि ते, तियामरत्तिं निसीदित्वा वीतिनामेन्तानं सरीरे आबाधो उप्पज्जेय्य. भिक्खुसङ्घोपि महा, तस्स ठाननिसज्जानं ओकासो लद्धुं वट्टतीति उभयानुकम्पाय उय्योजेसि.
विगतथिनमिद्धोति तत्र किर भिक्खू यामद्वयं ठितापि ¶ निसिन्नापि अचालयिंसु, पच्छिमयामे पन आहारो परिणमति, तस्स परिणतत्ता भिक्खुसङ्घो विगतथिनमिद्धो जातोति अकारणमेतं. बुद्धानञ्हि कथं सुणन्तस्स कायिकचेतसिकदरथा न होन्ति, कायचित्तलहुतादयो उप्पज्जन्ति, तेन तेसं द्वे यामे ठितानम्पि निसिन्नानम्पि धम्मं सुणन्तानं थिनमिद्धं विगतं, पच्छिमयामेपि सम्पत्ते तथा विगतमेव जातं. तेनाह ‘‘विगतथिनमिद्धो’’ति.
पिट्ठि ¶ मे आगिलायतीति कस्मा आगिलायति? भगवतो हि छब्बस्सानि महापधानं पदहन्तस्स महन्तं कायदुक्खं अहोसि, अथस्स अपरभागे महल्लककाले पिट्ठिवातो उप्पज्जीति. अकारणं वा एतं. पहोति हि भगवा उप्पन्नं वेदनं विक्खम्भेत्वा एकम्पि द्वेपि सत्ताहानि एकपल्लङ्केन निसीदितुं. सन्थागारसालं पन चतूहि इरियापथेहि परिभुञ्जितुकामो अहोसि. तत्थ पादधोवनट्ठानतो याव धम्मासना अगमासि, एत्तके ठाने गमनं निप्फन्नं. धम्मासनं पत्तं थोकं ठत्वा निसीदि, एत्तके ठाने ठानं निप्फन्नं. द्वेयामं धम्मासने निसीदि, एत्तके ठाने ¶ निसज्जा निप्फन्ना. इदानि दक्खिणेन पस्सेन थोकं निपन्ने सयनं निप्फज्जिस्सतीति एवं चतूहि इरियापथेहि परिभुञ्जितुकामो अहोसि. उपादिन्नकसरीरञ्च नाम ‘‘नो आगिलायती’’ति न वत्तब्बं, तस्मा चिरनिसज्जाय सञ्जातं अप्पकम्पि आगिलायनं गहेत्वा एवमाह.
सङ्घाटिं पञ्ञापेत्वाति सन्थागारस्स किर एकपस्से ते राजानो पटसाणिं परिक्खिपापेत्वा कप्पियमञ्चकं पञ्ञापेत्वा कप्पियपच्चत्थरणेन अत्थरित्वा उपरि सुवण्णतारकगन्धमालादिदामपटिमण्डितं वितानं बन्धित्वा गन्धतेलप्पदीपं आरोपयिंसु, ‘‘अप्पेव नाम सत्था धम्मासनतो वुट्ठाय थोकं विस्समन्तो इध निपज्जेय्य, एवं नो इमं सन्थागारं भगवता चतूहि इरियापथेहि परिभुत्तं दीघरत्तं हिताय सुखाय भविस्सती’’ति. सत्थापि ¶ तदेव सन्धाय तत्थ सङ्घाटिं पञ्ञापेत्वा निपज्जि. उट्ठानसञ्ञं मनसि करित्वाति ‘‘एत्तकं कालं अतिक्कमित्वा वुट्ठहिस्सामी’’ति वुट्ठानसञ्ञं चित्ते ठपेत्वा, तञ्च खो अनिद्दायन्तोव थेरस्स धम्मकथं सुणमानो.
अवस्सुतपरियायन्ति अवस्सुतस्स परियायं, अवस्सुतस्स कारणन्ति अत्थो. अधिमुच्चतीति किलेसाधिमुच्चनेन अधिमुच्चति, गिद्धो होति. ब्यापज्जतीति ब्यापादवसेन पूतिचित्तो होति. चक्खुतोति चक्खुभावेन. मारोति किलेसमारोपि देवपुत्तमारोपि. ओतारन्ति विवरं. आरम्मणन्ति पच्चयं. नळागारतिणागारं विय हि सविसेवनानि आयतनानि, तिणुक्का विय किलेसुप्पत्तिरहं आरम्मणं, तिणुक्काय ठपितठपितट्ठाने अङ्गारस्सुज्जलनं विय आरम्मणे आपाथमागते किलेसानं उप्पत्ति. तेन वुत्तं लभेथ मारो ओतारन्ति.
सुक्कपक्खे ¶ बहलमत्तिकपिण्डावलेपनं कूटागारं विय निब्बिसेवनानि आयतनानि, तिणुक्का विय वुत्तपकारारम्मणं, तिणुक्काय ठपितठपितट्ठाने निब्बापनं विय निब्बिसेवनानं आयतनानं आरम्मणे आपाथमागते किलेसपरिळाहस्स अनुप्पत्ति. तेन वुत्तं नेव लभेथ मारो ओतारन्ति.
७. दुक्खधम्मसुत्तवण्णना
२४४. सत्तमे ¶ दुक्खधम्मानन्ति दुक्खसम्भवधम्मानं. पञ्चसु हि खन्धेसु सति छेदनवधबन्धनादिभेदं दुक्खं सम्भवति, तस्मा ते दुक्खसम्भवधम्मत्ता दुक्खधम्माति वुच्चन्ति. तथा खो पनस्साति तेनाकारेनस्स. यथास्स कामे पस्सतोति येनाकारेनस्स कामे पस्सन्तस्स. यथा चरन्तन्ति येनाकारेन चारञ्च विहारञ्च अनुबन्धित्वा चरन्तं. अङ्गारकासूपमा ¶ कामा दिट्ठा होन्तीति परियेट्ठिमूलकस्स चेव पटिसन्धिमूलकस्स च दुक्खस्स वसेन अङ्गारकासु विय महापरिळाहाति दिट्ठा होन्ति. कामे परियेसन्तानञ्हि नावाय महासमुद्दोगाहनअजपथसङ्कुपथपटिपज्जनउभतोब्यूळ्हसङ्गामपक्खन्दनादिवसेन परियेट्ठिमूलकम्पि, कामे परिभुञ्जन्तानं कामपरिभोगचेतनाय चतूसु अपायेसु दिन्नपटिसन्धिमूलकम्पि महापरिळाहदुक्खं उप्पज्जति. एवमेतस्स दुविधस्सापि दुक्खस्स वसेन अङ्गारकासु विय महापरिळाहाति दिट्ठा होन्ति.
दायन्ति अटविं. पुरतोपि कण्टकोति पुरिमपस्से विज्झितुकामो विय आसन्नट्ठानेयेव ठितकण्टको. पच्छतोतिआदीसुपि एसेव नयो. हेट्ठा पन पादेहि अक्कन्तट्ठानस्स सन्तिके, न अक्कन्तट्ठानेयेव. एवं सो कण्टकगब्भं पविट्ठो विय भवेय्य. मा मं कण्टकोति मा मं कण्टको विज्झीति कण्टकवेधं रक्खमानो.
दन्धो, भिक्खवे, सतुप्पादोति सतिया उप्पादोयेव दन्धो, उप्पन्नमत्ताय पन ताय काचि किलेसा निग्गहिताव होन्ति, न सण्ठातुं सक्कोन्ति. चक्खुद्वारस्मिञ्हि रागादीसु उप्पन्नेसु दुतियजवनवारेन ‘‘किलेसा मे उप्पन्ना’’ति ञत्वा ततिये जवनवारे संवरजवनंयेव जवति. अनच्छरियञ्चेतं, यं विपस्सको ततियजवनवारे किलेसे निग्गण्हेय्य. चक्खुद्वारे पन इट्ठारम्मणे आपाथगते भवङ्गं आवट्टेत्वा आवज्जनादीसु उप्पन्नेसु वोट्ठब्बनानन्तरं सम्पत्तकिलेसजवनवारं ¶ निवत्तेत्वा कुसलमेव उप्पादेति. आरद्धविपस्सकानञ्हि अयमानिसंसो भावनापटिसङ्खाने पतिट्ठितभावस्स.
अभिहट्ठुं ¶ पवारेय्युन्ति सुदिन्नत्थेरस्स विय रट्ठपालकुलपुत्तस्स विय च कायेन वा सत्त रतनानि अभिहरित्वा वाचाय वा ‘‘अम्हाकं धनतो यत्तकं इच्छसि, तत्तकं ¶ गण्हा’’ति वदन्ता पवारेय्युं. अनुदहन्तीति सरीरे पलिवेठितत्ता उण्हपरिळाहं जनेत्वा अनुदहन्ति. सञ्जातसेदे वा सरीरे लग्गन्ता अनुसेन्तीतिपि अत्थो. यञ्हि तं, भिक्खवे, चित्तन्ति इदं यस्मा चित्ते अनावट्टन्ते पुग्गलस्स आवट्टनं नाम नत्थि. एवरूपञ्हि चित्तं अनावट्टन्ति, तस्मा वुत्तं. इति इमस्मिं सुत्ते विपस्सनाबलमेव दीपितं.
८. किंसुकोपमसुत्तवण्णना
२४५. अट्ठमे दस्सनन्ति पठममग्गस्सेतं अधिवचनं. पठममग्गो हि किलेसपहानकिच्चं साधेन्तो पठमं निब्बानं पस्सति, तस्मा दस्सनन्ति वुच्चति. गोत्रभुञाणं पन किञ्चापि मग्गतो पठमतरं पस्सति, पस्सित्वा पन कत्तब्बकिच्चस्स किलेसपहानस्स अभावेन न दस्सनन्ति वुच्चति. अपिच चत्तारोपि मग्गा दस्सनमेव. कस्मा? सोतापत्तिमग्गक्खणे दस्सनं विसुज्झति, फलक्खणे विसुद्धं. सकदागामिअनागामिअरहत्तमग्गक्खणे विसुज्झति, फलक्खणे विसुद्धन्ति एवं कथेन्तानं भिक्खूनं सुत्वा सो भिक्खु ‘‘अहम्पि दस्सनं विसोधेत्वा अरहत्तफले पतिट्ठितो दस्सनविसुद्धिकं निब्बानं सच्छिकत्वा विहरिस्सामी’’ति तं भिक्खुं उपसङ्कमित्वा एवं पुच्छि. सो फस्सायतनकम्मट्ठानिको छन्नं फस्सायतनानं वसेन रूपारूपधम्मे परिग्गहेत्वा अरहत्तं पत्तो. एत्थ हि पुरिमानि पञ्च आयतनानि रूपं, मनायतनं अरूपं. इति सो अत्तना अधिगतमग्गमेव कथेसि.
असन्तुट्ठोति पदेससङ्खारेसु ठत्वा कथितत्ता असन्तुट्ठो. एवं किरस्स अहोसि – ‘‘अयं पदेससङ्खारेसु ठत्वा कथेसि. सक्का नु खो पदेससङ्खारेसु ठत्वा दस्सनविसुद्धिकं निब्बानं पापुणितु’’न्ति? ततो नं पुच्छि – ‘‘आवुसो, त्वंयेव नु खो इदं दस्सनविसुद्धिकं निब्बानं जानासि, उदाहु अञ्ञेपि जानन्ता अत्थी’’ति. अत्थावुसो, असुकविहारे असुकत्थेरो नामाति. सो तम्पि उपसङ्कमित्वा पुच्छि. एतेनुपायेन अञ्ञम्पि अञ्ञम्पीति.
एत्थ ¶ ¶ च दुतियो पञ्चक्खन्धकम्मट्ठानिको रूपक्खन्धवसेन ¶ रूपं, सेसक्खन्धवसेन नामन्ति नामरूपं ववत्थपेत्वा अनुक्कमेन अरहत्तं पत्तो. तस्मा सोपि अत्तना अधिगतमग्गमेव कथेसि. अयं पन ‘‘इमेसं अञ्ञमञ्ञं न समेति, पठमेन सप्पदेससङ्खारेसु ठत्वाव कथितं, इमिना निप्पदेसेसू’’ति असन्तुट्ठो हुत्वा तथेव तं पुच्छित्वा पक्कामि.
ततियो महाभूतकम्मट्ठानिको चत्तारि महाभूतानि सङ्खेपतो च वित्थारतो च परिग्गहेत्वा अरहत्तं पत्तो, तस्मा अयम्पि अत्तना अधिगतमग्गमेव कथेसि. अयं पन ‘‘इमेसं अञ्ञमञ्ञं न समेति, पठमेन सप्पदेससङ्खारेसु ठत्वा कथितं, दुतियेन निप्पदेसेसु, ततियेन अतिसप्पदेसेसू’’ति असन्तुट्ठो हुत्वा तथेव तं पुच्छित्वा पक्कामि.
चतुत्थो तेभूमककम्मट्ठानिको. तस्स किर समप्पवत्ता धातुयो अहेसुं, कल्लसरीरं बलपत्तं, कम्मट्ठानानिपिस्स सब्बानेव सप्पायानि, अतीता वा सङ्खारा होन्तु अनागता वा पच्चुप्पन्ना वा कामावचरा वा रूपावचरा वा अरूपावचरा वा, सब्बेपि सप्पायाव. असप्पायकम्मट्ठानं नाम नत्थि. कालेसुपि पुरेभत्तं वा होतु पच्छाभत्तं वा पठमयामादयो वा, असप्पायो कालो नाम नत्थि. यथा नाम चारिभूमिं ओतिण्णो महाहत्थी हत्थेन गहेतब्बं हत्थेनेव लुञ्चित्वा गण्हाति, पादेहि पहरित्वा गहेतब्बं पादेहि पहरित्वा गण्हाति, एवमेव सकले तेभूमकधम्मे कलापग्गाहेन गहेत्वा सम्मसन्तो अरहत्तं पत्तो, तस्मा एसोपि अत्तना अधिगतमग्गमेव कथेसि. अयं पन ‘‘इमेसं अञ्ञमञ्ञं न समेति. पठमेन सप्पदेससङ्खारेसु ठत्वा कथितं, दुतियेन निप्पदेसेसु, पुन ततियेन सप्पदेसेसु, चतुत्थेन निप्पदेसेसुयेवा’’ति असन्तुट्ठो हुत्वा तं पुच्छि – ‘‘किं नु खो, आवुसो, इदं दस्सनविसुद्धिकं ¶ निब्बानं तुम्हेहि अत्तनोव धम्मताय ञातं, उदाहु केनचि वो अक्खात’’न्ति? आवुसो, मयं किं जानाम? अत्थि पन सदेवके लोके सम्मासम्बुद्धो, तं निस्सायेतं अम्हेहि ञातन्ति. सो चिन्तेसि – ‘‘इमे भिक्खू मय्हं अज्झासयं गहेत्वा कथेतुं न सक्कोन्ति, अहं सब्बञ्ञुबुद्धमेव पुच्छित्वा निक्कङ्खो भविस्सामी’’ति येन भगवा तेनुपसङ्कमि.
भगवा ¶ तस्स वचनं सुत्वा ‘‘येहि ते पञ्हो कथितो, ते चत्तारोपि खीणासवा, सुकथितं तेहि, त्वं पन अत्तनो अन्धबालताय तं न सल्लक्खेसी’’ति न एवं विहेसेसि. कारकभावं ¶ पनस्स ञत्वा ‘‘अत्थगवेसको एस, धम्मदेसनाय एव नं बुज्झापेस्सामी’’ति किंसुकोपमं आहरि. तत्थ भूतं वत्थुं कत्वा एवमत्थो विभावेतब्बो – एकस्मिं किर महानगरे एको सब्बगन्थधरो ब्राह्मणवेज्जो पण्डितो पटिवसति. अथेको नगरस्स पाचीनद्वारगामवासी पण्डुरोगपुरिसो तस्स सन्तिकं आगन्त्वा तं वन्दित्वा अट्ठासि. वेज्जपण्डितो तेन सद्धिं सम्मोदित्वा ‘‘केनत्थेन आगतोसि भद्रमुखा’’ति, पुच्छि. रोगेनम्हि, अय्य, उपद्दुतो, भेसज्जं मे कथेहीति. तेन हि, भो, गच्छ, किंसुकरुक्खं छिन्दित्वा, सोसेत्वा झापेत्वा, तस्स खारोदकं गहेत्वा इमिना चिमिना च भेसज्जेन योजेत्वा, अरिट्ठं कत्वा पिव, तेन ते फासुकं भविस्सतीति. सो तथा कत्वा निरोगो बलवा पासादिको जातो.
अथञ्ञो दक्खिणद्वारगामवासी पुरिसो तेनेव रोगेन आतुरो ‘‘असुको किर भेसज्जं कत्वा अरोगो जातो’’ति सुत्वा तं उपसङ्कमित्वा पुच्छि – ‘‘केन ते, सम्म, फासुकं जात’’न्ति. किंसुकारिट्ठेन नाम, गच्छ त्वम्पि करोहीति. सोपि तथा कत्वा तादिसोव जातो.
अथञ्ञो पच्छिमद्वारगामवासी…पे… उत्तरद्वारगामवासी पुरिसो तेनेव रोगेन आतुरो ‘‘असुको किर भेसज्जं कत्वा अरोगो जातो’’ति तं उपसङ्कमित्वा पुच्छि ‘‘केन ते, सम्म, फासुकं जात’’न्ति? किंसुकारिट्ठेन नाम, गच्छ त्वम्पि करोहीति. सोपि तथा कत्वा तादिसोव जातो.
अथञ्ञो पच्चन्तवासी अदिट्ठपुब्बकिंसुको एको पुरिसो तेनेव रोगेन आतुरो चिरं तानि तानि भेसज्जानि कत्वा रोगे अवूपसममाने ‘‘असुको किर नगरस्स पाचीनद्वारगामवासी ¶ पुरिसो भेसज्जं कत्वा अरोगो जातो’’ति सुत्वा ‘‘गच्छामहम्पि, तेन कतभेसज्जं करिस्सामी’’ति दण्डमोलुब्भ अनुपुब्बेन तस्स सन्तिकं गन्त्वा, ‘‘केन ते, सम्म, फासुकं जात’’न्ति पुच्छि. किंसुकारिट्ठेन सम्माति. कीदिसो ¶ पन सो किंसुकोति. झापितगामे ठितझामथूणो वियाति. इति सो पुरिसो अत्तना दिट्ठाकारेनव किंसुकं आचिक्खि. तेन हि दिट्ठकाले किंसुको पतितपत्तो खाणुककाले दिट्ठत्ता तादिसोव होति.
सो पन पुरिसो सुतमङ्गलिकत्ता ‘‘अयं ‘झापितगामे झामथूणो विया’ति आह, अमङ्गलमेतं ¶ . एतस्मिञ्हि मे भेसज्जे कतेपि रोगो न वूपसमिस्सती’’ति तस्स वेय्याकरणेन असन्तुट्ठो तं पुच्छि – ‘‘किं नु खो, भो, त्वञ्ञेव किंसुकं जानासि, उदाहु अञ्ञोपि अत्थी’’ति. अत्थि, भो, दक्खिणद्वारगामे असुको नामाति. सो तं उपसङ्कमित्वा पुच्छि, स्वास्स पुप्फितकाले दिट्ठत्ता अत्तनो दस्सनानुरूपेन ‘‘लोहितको किंसुको’’ति आह. सो ‘‘अयं पुरिमेन विरुद्धं आह, काळको लोहितकतो सुविदूरदूरे’’ति तस्सपि वेय्याकरणेन असन्तुट्ठो ‘‘अत्थि पन, भो, अञ्ञोपि कोचि किंसुकदस्सावी, येन किंसुको दिट्ठपुब्बो’’ति? पुच्छित्वा, ‘‘अत्थि पच्छिमद्वारगामे असुको नामा’’ति वुत्ते तम्पि उपसङ्कमित्वा पुच्छि. स्वास्स फलितकाले दिट्ठत्ता अत्तनो दस्सनानुरूपेन ‘‘ओचिरकजातो आदिन्नसिपाटिको’’ति आह. फलितकालस्मिञ्हि किंसुको ओलम्बमानचीरको विय अधोमुखं कत्वा गहितअसिकोसो विय च सिरीसरुक्खो विय च लम्बमानफलो होति. सो ‘‘अयं पुरिमेहि विरुद्धं आह, न सक्का इमस्स वचनं गहेतु’’न्ति तस्सपि वेय्याकरणेन असन्तुट्ठो ‘‘अत्थि पन, भो, अञ्ञोपि कोचि किंसुकदस्सावी, येन किंसुको दिट्ठपुब्बो’’ति? पुच्छित्वा, ‘‘अत्थि उत्तरद्वारगामे असुको नामा’’ति वुत्ते तम्पि उपसङ्कमित्वा पुच्छि. सो अस्स सञ्छन्नपत्तकाले दिट्ठत्ता अत्तनो दस्सनानुरूपेन ‘‘बहलपत्तपलासो सन्दच्छायो’’ति आह. सन्दच्छायो नाम संसन्दित्वा ठितच्छायो.
सो ‘‘अयम्पि पुरिमेहि विरुद्धं आह, न सक्का इमस्स वचनं गहेतु’’न्ति तस्सपि वेय्याकरणेन असन्तुट्ठो ¶ तं आह, ‘‘किं नु खो, भो, तुम्हे अत्तनोव धम्मताय किंसुकं जानाथ, उदाहु केनचि वो अक्खातो’’ति? किं, भो, मयं जानाम? अत्थि पन महानगरस्स मज्झे ¶ अम्हाकं आचरियो वेज्जपण्डितो, तं निस्साय अम्हेहि ञातन्ति. ‘‘तेन हि अहम्पि आचरियमेव उपसङ्कमित्वा निक्कङ्खो भविस्सामी’’ति तस्स सन्तिकं उपसङ्कमित्वा तं वन्दित्वा अट्ठासि. वेज्जपण्डितो तेन सद्धिं सम्मोदित्वा, ‘‘केनत्थेन आगतोसि भद्रमुखा’’ति पुच्छि. रोगेनम्हि, अय्य, उपद्दुतो, भेसज्जं मे कथेथाति. तेन हि, भो, गच्छ, किंसुकरुक्खं छिन्दित्वा सोसेत्वा झापेत्वा तस्स खारोदकं गहेत्वा इमिना चिमिना च भेसज्जेन योजेत्वा अरिट्ठं कत्वा पिव, एतेन ते फासुकं भविस्सतीति. सो तथा कत्वा निरोगो बलवा पासादिको जातो.
तत्थ महानगरं विय निब्बाननगरं दट्ठब्बं. वेज्जपण्डितो विय सम्मासम्बुद्धो. वुत्तम्पि चे ¶ तं ‘‘भिसक्को सल्लकत्तोति खो, सुनक्खत्त, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’ति (म. नि. ३.६५) चतूसु द्वारगामेसु चत्तारो वेज्जन्तेवासिका विय चत्तारो दस्सनविसुद्धिपत्ता खीणासवा. पच्चन्तवासी पठमपुरिसो विय पञ्हपुच्छको भिक्खु. पच्चन्तवासिनो चतुन्नं वेज्जन्तेवासिकानं कथाय असन्तुट्ठस्स आचरियमेव उपसङ्कमित्वा पुच्छनकालो विय इमस्स भिक्खुनो चतुन्नं दस्सनविसुद्धिपत्तानं खीणासवानं कथाय असन्तुट्ठस्स सत्थारं उपसङ्कमित्वा पुच्छनकालो.
यथा यथा अधिमुत्तानन्ति येन येनाकारेन अधिमुत्तानं. दस्सनं सुविसुद्धन्ति निब्बानदस्सनं सुट्ठु विसुद्धं. तथा तथा खो तेहि सप्पुरिसेहि ब्याकतन्ति तेन तेनेवाकारेन तुय्हं तेहि सप्पुरिसेहि कथितं. यथा हि ‘‘काळको किंसुको’’ति कथेन्तो न अञ्ञं कथेसि, अत्तना दिट्ठनयेन किंसुकमेव कथेसि, एवमेव छफस्सायतनानं वसेन दस्सनविसुद्धिपत्तखीणासवोपि इमं पञ्हं कथेन्तो न अञ्ञं कथेसि, अत्तना अधिगतमग्गेन दस्सनविसुद्धिकं निब्बानमेव कथेसि.
यथा च ‘‘लोहितको ओचिरकजातो बहलपत्तपलासो किंसुको’’ति कथेन्तोपि न अञ्ञं कथेसि, अत्तना दिट्ठनयेन किंसुकमेव कथेसि, एवमेव पञ्चुपादानक्खन्धवसेन चतुमहाभूतवसेन तेभूमकधम्मवसेन दस्सनविसुद्धिपत्तखीणासवोपि इमं पञ्हं कथेन्तो ¶ न अञ्ञं कथेसि, अत्तना अधिगतमग्गेन दस्सनविसुद्धिकं निब्बानमेव कथेसि.
तत्थ यथा काळककाले किंसुकदस्साविनोपि तं दस्सनं भूतं ¶ तच्छं न तेन अञ्ञं दिट्ठं, किंसुकोव दिट्ठो, एवमेव छफस्सायतनवसेन दस्सनविसुद्धिपत्तस्सापि खीणासवस्स दस्सनं भूतं तच्छं, न तेन अञ्ञं कथितं, अत्तना अधिगतमग्गेन दस्सनविसुद्धिकं निब्बानमेव कथितं. यथा च लोहितकाले ओचिरकजातकाले बहलपत्तपलासकाले किंसुकदस्साविनोपि तं दस्सनं भूतं तच्छं, न तेन अञ्ञं दिट्ठं, किंसुकोव दिट्ठो, एवमेव पञ्चुपादानक्खन्धवसेन चतुमहाभूतवसेन तेभूमकधम्मवसेन दस्सनविसुद्धिपत्तस्सापि खीणासवस्स दस्सनं भूतं तच्छं, न तेन अञ्ञं कथितं, अत्तना अधिगतमग्गेन दस्सनविसुद्धिकं निब्बानमेव कथितं.
सेय्यथापि ¶ , भिक्खु रञ्ञो पच्चन्तिमं नगरन्ति इदं कस्मा आरद्धं? सचे तेन भिक्खुना तं सल्लक्खितं, अथस्स धम्मदेसनत्थं आरद्धं. सचे न सल्लक्खितं, अथस्स इमिना नगरोपमेन तस्सेवत्थस्स दीपनत्थाय आविभावनत्थाय आरद्धं. तत्थ यस्मा मज्झिमपदेसे नगरस्स पाकारादीनि थिरानि वा होन्तु दुब्बलानि वा, सब्बसो वा मा होन्तु, चोरासङ्का न होन्ति, तस्मा तं अग्गहेत्वा ‘‘पच्चन्तिमं नगर’’न्ति आह. दळ्हुद्धापन्ति थिरपाकारं. दळ्हपाकारतोरणन्ति थिरपाकारञ्चेव थिरतोरणञ्च. तोरणानि नाम हि पुरिसुब्बेधानि नगरस्स अलङ्कारत्थं करीयन्ति, चोरनिवारणत्थानिपि होन्तियेव. अथ वा तोरणन्ति पिट्ठसङ्घाटस्सेतं नामं, थिरपिट्ठसङ्घाटन्तिपि अत्थो. छद्वारन्ति नगरद्वारं नाम एकम्पि होति द्वेपि सतम्पि सहस्सम्पि, इध पन सत्था छद्वारिकनगरं दस्सेन्तो एवमाह. पण्डितोति पण्डिच्चेन समन्नागतो. ब्यत्तोति वेय्यत्तियेन समन्नागतो विसदञाणो. मेधावीति ठानुप्पत्तिकपञ्ञासङ्खाताय मेधाय समन्नागतो.
पुरत्थिमाय दिसायातिआदिम्हि भूतमत्थं कत्वा एवमत्थो वेदितब्बो – समिद्धे किर महानगरे सत्तरतनसम्पन्नो राजा चक्कवत्ति रज्जं अनुसासति, तस्सेतं पच्चन्तनगरं राजायुत्तविरहितं ¶ , अथ पुरिसा आगन्त्वा ¶ ‘‘अम्हाकं, देव, नगरे आयुत्तको नत्थि, देहि नो किञ्चि आयुत्तक’’न्ति आहंसु. राजा एकं पुत्तं दत्वा ‘‘गच्छथ, एतं आदाय तत्थ अभिसिञ्चित्वा विनिच्छयट्ठानादीनि कत्वा वसथा’’ति. ते तथा अकंसु. राजपुत्तो पापमित्तसंसग्गेन कतिपाहेयेव सुरासोण्डो हुत्वा, सब्बानि विनिच्छयट्ठानादीनि हारेत्वा, नगरमज्झे धुत्तेहि परिवारितो सुरं पिवन्तो नच्चगीतादिरतिया वीतिनामेति. अथ रञ्ञो आगन्त्वा आरोचयिंसु.
राजा एकं पण्डितं अमच्चं आणापेसि – ‘‘गच्छ कुमारं ओवदित्वा, विनिच्छयट्ठानादीनि कारेत्वा, पुन अभिसेकं कत्वा, एही’’ति. न सक्का, देव, कुमारं ओवदितुं, चण्डो कुमारो घातेय्यापि मन्ति. अथेकं बलसम्पन्नं योधं आणापेसि – ‘‘त्वं इमिना सद्धिं गन्त्वा सचे सो ओवादे न तिट्ठति, सीसमस्स छिन्दाही’’ति. इति सो अमच्चो योधो चाति इदं सीघं दूतयुगं तत्थ गन्त्वा दोवारिकं पुच्छि – ‘‘कहं, भो, नगरस्स सामि कुमारो’’ति. एस मज्झेसिङ्घाटके सुरं पिवन्तो धुत्तपरिवारितो गीतादिरतिं अनुभोन्तो निसिन्नोति. अथ तं दूतयुगं गन्त्वा अमच्चो तावेत्थ, ‘‘सामि, विनिच्छयट्ठानादीनि ¶ किर कारेत्वा साधुकं रज्जं अनुसासा’’ति आह. कुमारो असुणन्तो विय निसीदि. अथ नं योधो सीसे गहेत्वा, ‘‘सचे रञ्ञो आणं करोसि, कर, नो चे, एत्थेव ते सीसं पातेस्सामी’’ति खग्गं अब्बाहि. परिचारका धुत्ता तावदेव दिसासु पलायिंसु. कुमारो भीतो सासनं सम्पटिच्छि. अथस्स ते तत्थेव अभिसेकं कत्वा सेतच्छत्तं उस्सापेत्वा ‘‘सम्मा रज्जं अनुसासाही’’ति रञ्ञा वुत्तं यथाभूतवचनं निय्यातेत्वा यथागतमग्गमेव पटिपज्जिंसु. इममत्थं आविकरोन्तो भगवा ‘‘पुरत्थिमाय दिसाया’’ति आह.
तत्रिदं ¶ ओपम्मसंसन्दनं – समिद्धमहानगरं विय हि निब्बाननगरं दट्ठब्बं, सत्तरतनसमन्नागतो राजा चक्कवत्ति विय सत्तबोज्झङ्गरतनसमन्नागतो धम्मराजा सम्मासम्बुद्धो, पच्चन्तिमनगरं विय सक्कायनगरं, तस्मिं नगरे कूटराजपुत्तो विय इमस्स भिक्खुनो कूटचित्तुप्पादो, कूटराजपुत्तस्स धुत्तेहि परिवारितकालो विय इमस्स भिक्खुनो पञ्चहि नीवरणेहि समङ्गिकालो, द्वे सीघदूता विय समथकम्मट्ठानञ्च विपस्सनाकम्मट्ठानञ्च, महायोधेन सीसे गहितकालो विय उप्पन्नपठमज्झानसमाधिना ¶ निच्चलं कत्वा चित्तग्गहितकालो, योधेन सीसे गहितमत्ते धुत्तानं दिसासु पलायित्वा दूरीभावो विय पठमज्झानम्हि उप्पन्नमत्ते नीवरणानं दूरीभावो, ‘‘करिस्सामि रञ्ञो सासन’’न्ति सम्पटिच्छितमत्ते विस्सट्ठकालो विय झानतो वुट्ठितकालो, अमच्चेन रञ्ञो सासनं आरोचितकालो विय समाधिना चित्तं कम्मनियं कत्वा विपस्सनाकम्मट्ठानस्स वड्ढितकालो, तत्थेवस्स तेहि द्वीहि दूतेहि कताभिसेकस्स सेतच्छत्तउस्सापनं विय समथविपस्सनाकम्मट्ठानं निस्साय अरहत्तप्पत्तस्स विमुत्तिसेतच्छत्तुस्सापनं वेदितब्बं.
नगरन्ति खो भिक्खु इमस्सेतं चातुमहाभूतिकस्स कायस्स अधिवचनन्तिआदीसु पन चातुमहाभूतिकस्सातिआदीनं पदानं अत्थो हेट्ठा वित्थारितोव. केवलं पन विञ्ञाणराजपुत्तस्स निवासट्ठानत्ता एत्थ कायो ‘‘नगर’’न्ति वुत्तो, तस्सेव द्वारभूतत्ता छ आयतनानि ‘‘द्वारानी’’ति, तेसु द्वारेसु निच्चं सुप्पतिट्ठितत्ता सति ‘‘दोवारिको’’ति, कम्मट्ठानं आचिक्खन्तेन धम्मराजेन पेसितत्ता समथविपस्सना ‘‘सीघं दूतयुग’’न्ति. एत्थ महायोधो विय समथो, पण्डितामच्चो विय विपस्सना वेदितब्बा.
मज्झे सिङ्घाटकोति नगरमज्झे सिङ्घाटको. महाभूतानन्ति हदयवत्थुस्स निस्सयभूतानं महाभूतानं ¶ . वत्थुरूपस्स हि पच्चयदस्सनत्थमेवेतं चतुमहाभूतग्गहणं कतं. नगरमज्झे पन सो राजकुमारो विय सरीरमज्झे हदयरूपसिङ्घाटके निसिन्नो समथविपस्सनादूतेहि अरहत्ताभिसेकेन अभिसिञ्चितब्बो विपस्सनाविञ्ञाणराजपुत्तो दट्ठब्बो. निब्बानं पन यथाभूतसभावं अकुप्पं ¶ अधिकारीति कत्वा यथाभूतं वचनन्ति वुत्तं. अरियमग्गो पन यादिसोव पुब्बभागविपस्सनामग्गो, अयम्पि अट्ठङ्गसमन्नागतत्ता तादिसोयेवाति कत्वा यथागतमग्गोति वुत्तो. इदं तावेत्थ धम्मदेसनत्थं आभताय उपमाय संसन्दनं.
तस्सेवत्थस्स पाकटीकरणत्थं आभतपक्खे पन इदं संसन्दनं – एत्थ हि छद्वारूपमा छफस्सायतनवसेन दस्सनविसुद्धिपत्तं खीणासवं दस्सेतुं ¶ आभता, नगरसामिउपमा पञ्चक्खन्धवसेन, सिङ्घाटकूपमा चतुमहाभूतवसेन, नगरूपमा तेभूमकधम्मवसेन दस्सनविसुद्धिपत्तं खीणासवं दस्सेतुं आभता. सङ्खेपतो पनिमस्मिं सुत्ते चतुसच्चमेव कथितं. सकलेनपि हि नगरसम्भारेन दुक्खसच्चमेव कथितं, यथाभूतवचनेन निरोधसच्चं, यथागतमग्गेन मग्गसच्चं, दुक्खस्स पन पभाविका तण्हा समुदयसच्चं. देसनापरियोसाने पञ्हपुच्छको भिक्खु सोतापत्तिफले पतिट्ठितोति.
९. वीणोपमसुत्तवण्णना
२४६. नवमे यस्स कस्सचि, भिक्खवे, भिक्खुस्स वा भिक्खुनिया वाति इदं सत्था यथा नाम महाकुटुम्बिको महन्तं कसिकम्मं कत्वा, निप्फन्नसस्सो घरद्वारे मण्डपं कत्वा, उभतोसङ्घस्स दानं पवत्तेय्य. किञ्चापि तेन उभतोसङ्घस्स दानं पट्ठपितं, द्वीसु पन परिसासु सन्तप्पितासु सेसजनम्पि सन्तप्पेतियेव, एवमेव भगवा समधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरेत्वा बोधिमण्डे सब्बञ्ञुतञ्ञाणं अधिगन्त्वा पवत्तितवरधम्मचक्को जेतवनमहाविहारे निसिन्नो भिक्खुपरिसाय चेव भिक्खुनिपरिसाय च महाधम्मयागं यजन्तो वीणोपमसुत्तं आरभि. तं पेनेतं किञ्चापि द्वे परिसा सन्धाय आरद्धं, चतुन्नम्पि पन परिसानं अवारितं. तस्मा सब्बेहिपि सोतब्बञ्चेव सद्धातब्बञ्च, परियोगाहित्वा चस्स अत्थरसो विन्दितब्बोति.
तत्थ ¶ छन्दोतिआदीसु छन्दो नाम पुब्बुप्पत्तिका दुब्बलतण्हा, सो रञ्जेतुं न सक्कोति ¶ . अपरापरं उप्पज्जमाना पन बलवतण्हा रागो नाम, सो रञ्जेतुं सक्कोति. दण्डादानादीनि कातुं असमत्थो पुब्बुप्पत्तिको दुब्बलकोधो दोसो नाम. तानि कातुं समत्थो अपरापरुप्पत्तिको बलवकोधो पटिघं नाम. मोहो पन मोहनसम्मोहनवसेन उप्पन्नं अञ्ञाणं. एवमेत्थ पञ्चहिपि पदेहि तीणि अकुसलमूलानि गहितानि. तेसु गहितेसु सब्बेपि तम्मूलका किलेसा गहिताव होन्ति. ‘‘छन्दो रागो’’ति वा पदद्वयेन अट्ठलोभसहगतचित्तुप्पादा, ‘‘दोसो ¶ पटिघ’’न्ति पदद्वयेन द्वे दोमनस्ससहगतचित्तुप्पादा, मोहपदेन लोभदोसरहिता द्वे उद्धच्चविचिकिच्छासहगतचित्तुप्पादा गहिताति. एवं सब्बेपि द्वादस चित्तुप्पादा दस्सिताव होन्ति.
सभयोति किलेसचोरानं निवासट्ठानत्ता सभयो. सप्पटिभयोति वधबन्धनादीनं कारणत्ता सप्पटिभयो. सकण्टकोति रागादीहि कण्टकेहि सकण्टको. सगहनोति रागगहनादीहि सगहनो. उम्मग्गोति देवलोकं वा मनुस्सलोकं वा निब्बानं वा गच्छन्तस्स अमग्गो. कुम्मग्गोति कुच्छितजेगुच्छिभूतट्ठानगमनएकपदिकमग्गो विय अपायसम्पापकत्ता कुम्मग्गो. दुहितिकोति एत्थ इहितीति इरियना, दुक्खा इहिति एत्थाति, दुहितिको. यस्मिञ्हि मग्गे मूलफलादिखादनीयं वा सायनीयं वा नत्थि, तस्मिं इरियना दुक्खा होति, न सक्का तं पटिपज्जित्वा इच्छितट्ठानं गन्तुं. किलेसमग्गम्पि पटिपज्जित्वा न सक्का सम्पत्तिभवं गन्तुन्ति किलेसमग्गो दुहितिकोति वुत्तो. द्वीहितिकोतिपि पाठो, एसेवत्थो. असप्पुरिससेवितोति कोकालिकादीहि असप्पुरिसेहि सेवितो.
ततो चित्तं निवारयेति तेहि चक्खुविञ्ञेय्येहि रूपेहि तं छन्दादिवसेन पवत्तचित्तं असुभावज्जनादीहि उपायेहि निवारये. चक्खुद्वारस्मिञ्हि इट्ठारम्मणे रागे उप्पन्ने असुभतो आवज्जन्तस्स चित्तं निवत्तति, अनिट्ठारम्मणे दोसे उप्पन्ने मेत्ततो आवज्जन्तस्स चित्तं निवत्तति, मज्झत्तारम्मणे ¶ मोहे उप्पन्ने उद्देसपरिपुच्छं गरुवासं आवज्जन्तस्स चित्तं निवत्तति. एवं असक्कोन्तेन पन सत्थुमहत्ततं धम्मस्स स्वाक्खातता सङ्घस्स सुप्पटिपत्ति च आवज्जितब्बा. सत्थुमहत्ततं पच्चवेक्खतोपि हि धम्मस्स स्वाक्खाततं सङ्घस्स सुप्पटिपत्तिं पच्चवेक्खतोपि चित्तं निवत्तति. तेन वुत्तं ‘‘असुभावज्जनादीहि उपायेहि निवारये’’ति.
किट्ठन्ति किट्ठट्ठाने उप्पन्नसस्सं. सम्पन्नन्ति परिपुण्णं सुनिप्फन्नं. किट्ठादोति सस्सखादको ¶ . एवमेव खोति एत्थ सम्पन्नकिट्ठं विय पञ्च कामगुणा दट्ठब्बा, किट्ठादो गोणो विय कूटचित्तं, किट्ठारक्खस्स पमादकालो विय भिक्खुनो छसु द्वारेसु सतिं पहाय विचरणकालो, किट्ठारक्खस्स पमादमागम्म गोणेन गहितगब्भस्स किट्ठस्स खादितत्ता सस्ससामिनो ¶ सस्सफलानधिगमो विय छद्वाररक्खिकाय सतिया विप्पवासमागम्म पञ्चकामगुणं अस्सादेन्तेन चित्तेन कुसलपक्खस्स नासितत्ता भिक्खुनो सामञ्ञफलाधिगमाभावो वेदितब्बो.
उपरिघटायन्ति द्विन्नं सिङ्गानं अन्तरे. सुनिग्गहितं निग्गण्हेय्याति घटायं पतिट्ठिते नासारज्जुके सुट्ठु निग्गहितं कत्वा निग्गण्हेय्य. दण्डेनाति मुग्गरसदिसेन थूलदण्डकेन. एवञ्हि सो भिक्खवे गोणोति एवं सो किट्ठारक्खस्स पमादमन्वाय यस्मिं यस्मिं खणे किट्ठं ओतरितुकामो होति, तस्मिं तस्मिं खणे एवं निग्गण्हित्वा ताळेत्वा ओसज्जनेन निब्बिसेवनभावं उपनीतो गोणो.
एवमेव खोति इधापि सम्पन्नकिट्ठमिव पञ्च कामगुणा दट्ठब्बा, किट्ठादो विय कूटचित्तं, किट्ठारक्खस्स अप्पमादो विय इमस्स भिक्खुनो छसु द्वारेसु सतिया अविस्सज्जनं, दण्डो विय सुत्तन्तो, गोणस्स किट्ठाभिमुखकाले दण्डेन ताळनं विय चित्तस्स बहिद्धा पुथुत्तारम्मणाभिमुखकाले अनमतग्गियदेवदूतआदित्तआसीविसूपमअनागतभयादीसु ¶ तं तं सुत्तं आवज्जेत्वा चित्तुप्पादस्स पुथुत्तारम्मणतो निवारेत्वा मूलकम्मट्ठाने ओतारणं वेदितब्बं. तेनाहु पोराणा –
‘‘सुभासितं सुत्वा मनो पसीदति,
दमेति नं पीतिसुखञ्च विन्दति;
तदस्स आरम्मणे तिट्ठते मनो,
गोणोव किट्ठादको दण्डतज्जितो’’ति.
उदुजितन्ति तज्जितं. सुदुजितन्ति सुतज्जितं, सुजितन्तिपि अत्थो. उदु, सुदूति इदं पन निपातमत्तमेव. अज्झत्तन्ति गोचरज्झत्तं. सन्तिट्ठतीतिआदीसु पठमज्झानवसेन सन्तिट्ठति, दुतियज्झानवसेन सन्निसीदति, ततियज्झानवसेन एकोदि होति, चतुत्थज्झानवसेन ¶ समाधियति. सब्बम्पि वा एतं पठमज्झानवसेन वेदितब्बं. एत्तावता हि सम्मासम्बुद्धेन समथानुरक्खणइन्द्रियसंवरसीलं नाम कथितं.
रञ्ञो वाति कस्सचिदेव पच्चन्तरञ्ञो वा. सद्दं सुणेय्याति पच्चूसकाले पबुद्धो कुसलेन वीणावादकेन वादियमानाय मधुरसद्दं सुणेय्य. रजनीयोतिआदीसु चित्तं रञ्जेतीति रजनीयो. कामेतब्बताय ¶ कमनीयो. चित्तं मदयतीति मदनीयो. चित्तं मुच्छितं विय करणतो मुच्छियतीति मुच्छनीयो. आबन्धित्वा विय गहणतो बन्धतीति बन्धनीयो. अलं मे, भोति वीणाय सण्ठानं दिस्वा तं अनिच्छन्तो एवमाह. उपधारणेति वेट्ठके. कोणन्ति चतुरस्सं सारदण्डकं.
सो तं वीणन्ति सो राजा ‘‘आहरथ नं वीणं, अहमस्सा सद्दं पसिस्सामी’’ति तं वीणं गहेत्वा. दसधा वातिआदीसु पठमं ताव दसधा फालेय्य, अथस्सा सद्दं अपस्सन्तो सतधा फालेय्य, तथापि अपस्सन्तो सकलिकं सकलिकं करेय्य, तथापि अपस्सन्तो ‘‘सकलिका झायिस्सन्ति, सद्दो पन निक्खमित्वा पलायिस्सति, तदा नं पस्सिस्सामी’’ति अग्गिना डहेय्य. तथापि अपस्सन्तो ‘‘सल्लहुकानि ¶ मसिचुण्णानि वातेन भस्सिस्सन्ति, सद्दो सारधञ्ञं विय पादमूले पतिस्सति, तदा नं पस्सिस्सामी’’ति महावाते वा ओफुनेय्य. तथापि अपस्सन्तो ‘‘मसिचुण्णानि यथोदकं गमिस्सन्ति, सद्दो पन पारं गच्छन्तो पुरिसो विय निक्खमित्वा तरिस्सति, तदा नं पस्सिस्सामी’’ति नदिया वा सीघसोताय पवाहेय्य.
एवं वदेय्याति सब्बेहिपिमेहि उपायेहि अपस्सन्तो ते मनुस्से एवं वदेय्य. असती किरायन्ति असती किर अयं वीणा, लामिकाति अत्थो. असतीति लामकाधिवचनमेतं. यथाह –
‘‘असा लोकित्थियो नाम, वेला तासं न विज्जति;
सारत्ता च पगब्भा च, सिखी सब्बघसो यथा’’ति. (जा. १.१.६१);
यथेवं यंकिञ्चि वीणा नामाति न केवलञ्च वीणायेव लामिका, यथेव पन अयं वीणा ¶ नाम, एवं यंकिञ्चि अञ्ञम्पि तन्तिबद्धं, सब्बं तं लामकमेवाति अत्थो. एवमेव खोति एत्थ वीणा विय पञ्चक्खन्धा दट्ठब्बा, राजा विय योगावचरो. यथा सो राजा तं वीणं दसधा फालनतो पट्ठाय विचिनन्तो सद्दं अदिस्वा वीणाय अनत्थिको होति, एवं योगावचरो पञ्चक्खन्धे सम्मसन्तो अहन्ति वा ममन्ति वा गहेतब्बं अपस्सन्तो खन्धेहि अनत्थिको होति. तेनस्स तं खन्धसम्मसनं ¶ दस्सेन्तो रूपं समन्वेसति यावता रूपस्स गतीतिआदिमाह.
तत्थ समन्वेसतीति परियेसति. यावता रूपस्स गतीति यत्तका रूपस्स गति. तत्थ गतीति गतिगति, सञ्जातिगति, सलक्खणगति, विभवगति, भेदगतीति पञ्चविधा होन्ति. तत्थ इदं रूपं नाम हेट्ठा अवीचिपरियन्तं कत्वा उपरि अकनिट्ठब्रह्मलोकं अन्तो कत्वा एत्थन्तरे संसरति वत्तति, अयमस्स गतिगति नाम.
अयं पन कायो नेव पदुमगब्भे, न पुण्डरीकनीलुप्पलादीसु सञ्जायति, आमासयपक्कासयानं पन अन्तरे बहलन्धकारे दुग्गन्धपवनविचरिते परमजेगुच्छे ओकासे पूतिमच्छादीसु किमि विय सञ्जायति ¶ , अयं रूपस्स सञ्जातिगति नाम.
दुविधं पन रूपस्स लक्खणं, ‘‘रुप्पतीति खो, भिक्खवे, तस्मा रूप’’न्ति (सं. नि. ३.७९) एवं वुत्त रुप्पनसङ्खातं पच्चत्तलक्खणञ्च अनिच्चादिभेदं सामञ्ञलक्खणञ्च, अयमस्स सलक्खणगति नाम.
‘‘गति मिगानं पवनं, आकासो पक्खिनं गति;
विभवो गति धम्मानं, निब्बानं अरहतो गती’’ति. (परि. ३३९) –
एवं वुत्तो रूपस्स अभावो विभवगति नाम. यो पनस्स भेदो, अयं भेदगति नाम. वेदनादीसुपि एसेव नयो. केवलञ्हेत्थ उपरि याव भवग्गा तेसं सञ्जातिगति, सलक्खणगतियञ्च वेदयितसञ्जाननअभिसङ्खरणविजाननवसेन पच्चत्तलक्खणं वेदितब्बं.
तम्पि तस्स न होतीति यदेतं रूपादीसु अहन्ति वा ममन्ति वा अस्मीति वा एवं निद्दिट्ठं ¶ दिट्ठितण्हामानग्गाहत्तयं, तम्पि तस्स खीणासवस्स न होतीति यथानुसन्धिनाव सुत्तागतं. तेन वुत्तं महाअट्ठकथायं –
‘‘आदिम्हि सीलं कथितं, मज्झे समाधिभावना;
परियोसाने च निब्बानं, एसा वीणोपमा कथा’’ति.
१०. छप्पाणकोपमसुत्तवण्णना
२४७. दसमे ¶ अरुगत्तोति वणसरीरो. तेसंयेव अरूनं पक्कत्ता पक्कगत्तो. सरवनन्ति कण्डवनं. एवमेव खोति अरुगत्तो पुरिसो विय दुस्सीलपुग्गलो वेदितब्बो. तस्स कुसकण्टकेहि विद्धस्स सरपत्तेहि च असिधारूपमेहि विलिखितगत्तस्स भिय्योसोमत्ताय दुक्खदोमनस्सं विय तत्थ तत्थ सब्रह्मचारीहि ‘‘अयं सो इमेसञ्च इमेसञ्च कम्मानं कारको’’ति वुच्चमानस्स उप्पज्जनदुक्खं वेदितब्बं.
लभति वत्तारन्ति लभति चोदकं. एवंकारीति एवरूपानं वेज्जकम्मदूतकम्मादीनं कारको. एवंसमाचारोति विधवा गोचरादिवसेन एवरूपगोचरो. असुचिगामकण्टकोति ¶ असुद्धट्ठेन असुचि, गामवासीनं विज्झनट्ठेन कण्टकोति गामकण्टको.
पक्खिन्ति हत्थिसोण्डसकुणं. ओस्सज्जेय्याति विस्सज्जेय्य. आविञ्छेय्युन्ति आकड्ढेय्युं. पवेक्खामीति पविसिस्सामि. आकासं डेस्सामीति आकासं उप्पतिस्सामि.
एतेसु पन अहि ‘‘भोगेहि मण्डलं बन्धित्वा सुपिस्सामी’’ति वम्मिकं पविसितुकामो होति. सुसुमारो ‘‘दूरे बिलं पविसित्वा निपज्जिस्सामी’’ति उदकं पविसितुकामो होति. पक्खी ‘‘अजटाकासे सुखं विचरिस्सामी’’ति आकासं डेतुकामो होति. कुक्कुरो ‘‘उद्धनट्ठाने छारिकं ब्यूहित्वा उसुमं गण्हन्तो निपज्जिस्सामी’’ति गामं पविसितुकामो होति. सिङ्गालो ‘‘मनुस्समंसं खादित्वा पिट्ठिं पसारेत्वा सयिस्सामी’’ति आमकसुसानं पविसितुकामो होति. मक्कटो ‘‘उच्चे रुक्खे अभिरुहित्वा दिसादिसं पक्खन्दिस्सामी’’ति वनं पविसितुकामो होति.
अनुविधायेय्युन्ति ¶ अनुगच्छेय्युं, अनुविधियेय्युन्तिपि पाठो, अनुविधानं आपज्जेय्युन्ति अत्थो. यत्थ सो याति, तत्थेव गच्छेय्युन्ति वुत्तं होति. एवमेवाति एत्थ छ पाणका विय छायतनानि दट्ठब्बानि, दळ्हरज्जु विय तण्हा, मज्झे गण्ठि विय अविज्जा. यस्मिं यस्मिं द्वारे आरम्मणं बलवं होति, तं तं आयतनं तस्मिं तस्मिं आरम्मणे आविञ्छति.
इमं ¶ पन उपमं भगवा सरिक्खकेन वा आहरेय्य आयतनानं वा नानत्तदस्सनवसेन. तत्थ सरिक्खकेन ताव विसुं अप्पनाकिच्चं नत्थि, पाळियंयेव अप्पिता. आयतनानं नानत्तदस्सनेन पन अयं अप्पना – अहि नामेस बहि सित्तसम्मट्ठे ठाने नाभिरमति, सङ्कारट्ठानतिणपण्णगहनवम्मिकानियेव पन पविसित्वा निपन्नकाले अभिरमति, एकग्गतं आपज्जति. एवमेव चक्खुपेतं विसमज्झासयं, मट्ठासु सुवण्णभित्तिआदीसु नाभिरमति, ओलोकेतुम्पि न इच्छति, रूपचित्तपुप्फलतादिविचित्तेसुयेव ¶ पन अभिरमति. तादिसेसु हि ठानेसु चक्खुम्हि अप्पहोन्ते मुखम्पि विवरित्वा ओलोकेतुकामो होति.
सुसुमारोपि बहि निक्खन्तो गहेतब्बं न पस्सति, अक्खिं निमीलेत्वा चरति. यदा पन ब्यामसतमत्तं उदकं ओगाहित्वा बिलं पविसित्वा निपन्नो होति, तदा तस्स चित्तं एकग्गं होति, सुखं सुपति. एवमेव सोतम्पेतं बिलज्झासयं आकाससन्निस्सितं, कण्णच्छिद्दकूपकेयेव अज्झासयं करोति, कण्णच्छिद्दाकासोयेव तस्स सद्दसवने पच्चयो होति. अजटाकासोपि वट्टतियेव. अन्तोलेणस्मिञ्हि सज्झाये कयिरमाने न लेणच्छदनं भिन्दित्वा सद्दो बहि निक्खमति, द्वारवातपानछिद्देहि पन निक्खमित्वा धातुपरम्परा घट्टेन्तो आगन्त्वा सोतपसादं घट्टेति. अथ तस्मिं काले ‘‘असुकं नाम सज्झायती’’ति लेणपिट्ठे निसिन्ना जानन्ति.
एवं सन्ते सम्पत्तगोचरता होति, किं पनेतं सम्पत्तगोचरन्ति? आम सम्पत्तगोचरं. यदि एवं दूरे भेरिआदीसु वज्जमानेसु ‘‘दूरे सद्दो’’ति जाननं न भवेय्याति. नो न भवति. सोतपसादस्मिञ्हि घट्टिते ‘‘दूरे सद्दो, आसन्ने सद्दो, परतीरे ओरिमतीरे’’ति तथा तथा जाननाकारो होति, धम्मता एसाति. किं एताय धम्मताय? यतो यतो छिद्दं, ततो ततो सवनं होति चन्दिमसूरियादीनं दस्सनं वियाति असम्पत्तगोचरमेवेतं.
पक्खीपि ¶ रुक्खे वा भूमियं वा न रमति. यदा पन एकं वा द्वे वा लेड्डुपाते अतिक्कम्म अजटाकासं पक्खन्दो होति, तदा एकग्गचित्ततं आपज्जति. एवमेव घानम्पि आकासज्झासयं वातूपनिस्सयगन्धगोचरं. तथा ¶ हि गावो नववुट्ठे देवे भूमिं घायित्वा घायित्वा आकासाभिमुखो हुत्वा वातं आकड्ढन्ति. अङ्गुलीहि गन्धपिण्डं गहेत्वापि च उपसिङ्घनकाले वातं अनाकड्ढन्तो नेव तस्स गन्धं जानाति.
कुक्कुरोपि बहि चरन्तो खेमट्ठानं न पस्सति, लेड्डुदण्डादीहि उपद्दुतो होति. अन्तोगामं पविसित्वा उद्धनट्ठाने ¶ छारिकं ब्यूहित्वा निपन्नस्स पनस्स फासु होति. एवमेव जिव्हापि गामज्झासया आपोसन्निस्सितरसारम्मणा. तथा हि तियामरत्तिं समणधम्मं कत्वापि पातोव पत्तचीवरमादाय गामं पविसितब्बं होति. सुक्खखादनीयस्स च न सक्का खेळेन अतेमितस्स रसं जानितुं.
सिङ्गालोपि बहि चरन्तो रतिं न विन्दति, आमकसुसाने मनुस्समंसं खादित्वा निपन्नस्सेव पनस्स फासु होति. एवमेव कायोपि उपादिण्णकज्झासयो पथवीसन्निस्सितफोट्ठब्बारम्मणो. तथा हि अञ्ञं उपादिण्णकं अलभमाना सत्ता अत्तनोव हत्थतले सीसं कत्वा निपज्जन्ति. अज्झत्तिकबाहिरा चस्स पथवी आरम्मणग्गहणे पच्चयो होति. सुसन्थतस्सापि हि सयनस्स हेट्ठाठितानम्पि वा फलकानं न सक्का अनिसीदन्तेन वा अनुप्पीळन्तेन वा थद्धमुदुभावो जानितुन्ति अज्झत्तिकबाहिरा पथवी एतस्स फोट्ठब्बजानने पच्चयो होति.
मक्कटोपि भूमियं विचरन्तो नाभिरमति, हत्थसतुब्बेधं पनस्स रुक्खं आरुय्ह विटपपिट्ठे निसीदित्वा दिसाविदिसा ओलोकेन्तस्सेव फासुको होति. एवं मनोपि नानज्झासयो भवङ्गपच्चयो, दिट्ठपुब्बेपि नानारम्मणज्झासयं करोतियेव मूलभवङ्गं पनस्स पच्चयो होतीति अयमेत्थ सङ्खेपो, वित्थारेन पन आयतनानं नानत्तं विसुद्धिमग्गे आयतननिद्देसे वुत्तमेव.
तं चक्खु नाविञ्छतीति तण्हारज्जुकानं आयतनपाणकानं कायगतासतिथम्भे बद्धानं निब्बिसेवनभावं आपन्नत्ता नाकड्ढतीति इमस्मिं सुत्ते पुब्बभागविपस्सनाव कथिता.
११. यवकलापिसुत्तवण्णना
२४८. एकादसमे ¶ ¶ ¶ यवकलापीति लायित्वा ठपितयवपुञ्जो. ब्याभङ्गिहत्थाति काजहत्था. छहि ब्याभङ्गीहि हनेय्युन्ति छहि पुथुलकाजदण्डकेहि पोथेय्युं. सत्तमोति तेसु छसु जनेसु यवे पोथेत्वा पसिब्बके पूरेत्वा आदाय गतेसु अञ्ञो सत्तमो आगच्छेय्य. सुहततरा अस्साति यं तत्थ अवसिट्ठं अत्थि भुसपलापमत्तम्पि, तस्स गहणत्थं सुट्ठुतरं हता.
एवमेव खोति एत्थ चतुमहापथो विय छ आयतनानि दट्ठब्बानि, चतुमहापथे निक्खित्तयवकलापी विय सत्तो, छ ब्याभङ्गियो विय इट्ठानिट्ठमज्झत्तवसेन अट्ठारस आरम्मणानि, सत्तमा ब्याभङ्गी विय भवपत्थना किलेसा. यथा चतुमहापथे ठपिता यवकलापी छहि ब्याभङ्गीहि हञ्ञति, एवमिमे सत्ता अट्ठारसहि आरम्मणदण्डकेहि छसु आयतनेसु हञ्ञन्ति. यथा सत्तमेन सुहततरा होन्ति, एवं सत्ता भवपत्थनकिलेसेहि सुहततरा होन्ति भवेमूलकं दुक्खं अनुभवमाना.
इदानि नेसं तं भवपत्थनकिलेसं दस्सेतुं भूतपुब्बं, भिक्खवेतिआदिमाह. तत्राति सुधम्मायं भुम्मं, सुधम्माय देवसभाय द्वारेति अत्थो. धम्मिका खो देवाति धम्मिका एते देवा नाम, येहि मादिसं असुराधिपतिं गहेत्वा मय्हं भेदनमत्तम्पि न कतन्ति सन्धाय वदति. अधम्मिका देवाति अधम्मिका एते देवा नाम, ये मादिसं असुराधिपतिं नवगूथसूकरं विय कण्ठपञ्चमेहि बन्धनेहि बन्धित्वा निसीदापेन्ति. एवं सुखुमं खो, भिक्खवे, वेपचित्तिबन्धनन्ति तं किर पदुमनाळसुत्तं विय मक्कटजालसुत्तं विय च सुखुमं होति, छेत्तुं पन नेव वासिया न फरसुना सक्का. यस्मा पन चित्तेनेव बज्झति, चित्तेन मुच्चति, तस्मा ¶ ‘‘वेपचित्तिबन्धन’’न्ति वुत्तं.
ततो सुखुमतरं मारबन्धनन्ति किलेसबन्धनं पनेसं ततोपि सुखुमतरं, नेव चक्खुस्स आपाथं गच्छति, न इरियापथं निवारेति. तेन हि बद्धा सत्ता पथवितलेपि आकासेपि योजनसतम्पि योजनसहस्सम्पि ¶ गच्छन्तिपि आगच्छन्तिपि. छिज्जमानं पनेतं ञाणेनेव छिज्जति, न अञ्ञेनाति ‘‘ञाणमोक्खं बन्धन’’न्तिपि वुच्चति.
मञ्ञमानोति ¶ तण्हादिट्ठिमानानं वसेन खन्धे मञ्ञन्तो. बद्धो मारस्साति मारबन्धनेन बद्धो. करणत्थे वा एतं सामिवचनं, किलेसमारेन बद्धोति अत्थो. मुत्तो पापिमतोति मारस्स बन्धनेन मुत्तो. करणत्थेयेव वा इदं सामिवचनं, पापिमता किलेसबन्धनेन मुत्तोति अत्थो.
अस्मीति पदेन तण्हामञ्ञितं वुत्तं. अयमहस्मीति दिट्ठिमञ्ञितं. भविस्सन्ति सस्सतवसेन दिट्ठिमञ्ञितमेव. न भविस्सन्ति उच्छेदवसेन. रूपीतिआदीनि सस्सतस्सेव पभेददीपनानि. तस्माति यस्मा मञ्ञितं आबाधं अन्तोदोसनिकन्तनवसेन रोगो चेव गण्डो च सल्लञ्च, तस्मा. इञ्जितन्तिआदीनि यस्मा इमेहि किलेसेहि सत्ता इञ्जन्ति चेव फन्दन्ति च पपञ्चिता च होन्ति पमत्ताकारपत्ता, तस्मा तेसं आकारदस्सनत्थं वुत्तानि.
मानगतवारे पन मानस्स गतं मानगतं, मानपवत्तीति अत्थो. मानोयेव मानगतं गूथगतं मुत्तगतं विय. तत्थ अस्मीति इदं तण्हाय सम्पयुत्तमानवसेन वुत्तं. अयमहमस्मीति दिट्ठिवसेन. ननु च दिट्ठिसम्पयुत्तो नाम मानो नत्थीति? आम नत्थि, मानस्स पन अप्पहीनत्ता दिट्ठि नाम होति. मानमूलकं दिट्ठिं सन्धायेतं वुत्तं. सेसं सब्बत्थ उत्तानमेवाति.
आसीविसवग्गो.
चतुत्थो पण्णासको.
सळायतनसंयुत्तवण्णना निट्ठिता.