📜
२. वेदनासंयुत्तं
१. सगाथावग्गो
१. समाधिसुत्तवण्णना
२४९. वेदनासंयुत्ते ¶ ¶ ¶ सगाथावग्गस्स पठमे समाहितोति उपचारेन वा अप्पनाय वा समाहितो. वेदना च पजानातीति वेदना दुक्खसच्चवसेन पजानाति. वेदनानञ्च सम्भवन्ति तासंयेव सम्भवं समुदयसच्चवसेन पजानाति. यत्थ चेताति यत्थेता वेदना निरुज्झन्ति, तं निब्बानं निरोधसच्चवसेन पजानाति. खयगामिनन्ति तासंयेव वेदनानं खयगामिनं मग्गं मग्गसच्चवसेन पजानाति. निच्छातो परिनिब्बुतोति नित्तण्हो हुत्वा किलेसपरिनिब्बानेन परिनिब्बुतो. एवमेत्थ सुत्ते सम्मसनचारवेदना कथिता. गाथासु द्वीहि पदेहि समथविपस्सना कथिता, सेसेहि चतुसच्चं कथितं. एवमेत्थ सब्बसङ्गाहिको चतुभूमकधम्मपरिच्छेदो वुत्तो.
२. सुखसुत्तवण्णना
२५०. दुतिये अदुक्खमसुखं सहाति अदुक्खमसुखञ्च सुखदुक्खेहि सह. अज्झत्तञ्च बहिद्धा चाति अत्तनो च परस्स च. मोसधम्मन्ति नस्सनसभावं. पलोकिनन्ति पलुज्जनकं भिज्जनसभावं. फुस्स फुस्स वयं पस्सन्ति ञाणेन फुसित्वा फुसित्वा वयं पस्सन्तो. एवं तत्थ विरज्जतीति एवं तासु वेदनासु विरज्जति. इधापि सुत्ते सम्मसनचारवेदना कथिता, गाथासु ञाणफुसनं.
३. पहानसुत्तवण्णना
२५१. ततिये ¶ ¶ अच्छेच्छि तण्हन्ति सब्बम्पि तण्हं छिन्दि समुच्छिन्दि. विवत्तयि संयोजनन्ति दसविधम्पि संयोजनं परिवत्तयि निम्मूलकमकासि. सम्माति हेतुना कारणेन. मानाभिसमयाति मानस्स दस्सनाभिसमया, पहानाभिसमया च. अरहत्तमग्गो हि किच्चवसेन मानं सम्पस्सति, अयमस्स ¶ दस्सनाभिसमयो. तेन दिट्ठो पन सो तावदेव पहीयति, दिट्ठविसेन दिट्ठसत्तानं जीवितं विय. अयमस्स पहानाभिसमयो.
अन्तमकासि दुक्खस्साति एवं अरहत्तमग्गेन मानस्स दिट्ठत्ता च पहीनत्ता च ये इमे ‘‘कायबन्धनस्स अन्तो जीरति (चूळव. २७८) हरितन्तं वा’’ति (म. नि. १.३०४) एवं वुत्तअन्तिममरियादन्तो च, ‘‘अन्तमिदं, भिक्खवे, जीविकान’’न्ति (इतिवु. ९१; सं. नि. ३.८०) एवं वुत्तलामकन्तो च, ‘‘सक्कायो एको अन्तो’’ति (अ. नि. ६.६१; चूळनि. तिस्समेत्तेय्यमाणवपुच्छानिद्देस ११) एवं वुत्तकोट्ठासन्तो च, ‘‘एसेवन्तो दुक्खस्स सब्बपच्चयसङ्खया’’ति (सं नि. २.५१; २.४.७१; उदा. ७१) एवं वुत्तकोटन्तो चाति चत्तारो अन्ता, तेसु सब्बस्सेव वट्टदुक्खस्स अदुं चतुत्थकोटिसङ्खातं अन्तमकासि, परिच्छेदं परिवटुमं अकासि, अन्तिमसमुस्सयमत्तावसेसं दुक्खमकासीति वुत्तं होति.
सम्पजञ्ञं न रिञ्चतीति सम्पजञ्ञं न जहति. सङ्ख्यं नोपेतीति रत्तो दुट्ठो मूळ्होति पञ्ञत्तिं न उपेति, तं पञ्ञत्तिं पहाय खीणासवो नाम होतीति अत्थो. इमस्मिं सुत्ते आरम्मणानुसयो कथितो.
४. पातालसुत्तवण्णना
२५२. चतुत्थे पातालोति पातस्स अलं परियत्तो, नत्थि एत्थ पतिट्ठाति पातालो. असन्तं अविज्जमानन्ति असम्भूतत्तं अपञ्ञायमानत्तं. एवं वाचं भासतीति अत्थि महासमुद्दे पातालोति एवं वाचं. सो हि यं तं बलवामुखं महासमुद्दस्स उदकं वेगेन पक्खन्दित्वा ¶ चक्कवाळं वा सिनेरुं वा आहच्च योजनद्वियोजनदसयोजनप्पमाणम्पि उग्गन्त्वा पुन महासमुद्दे ¶ पतति, यस्स पतितट्ठाने महानरकपपातो विय होति, यं लोके बलवामुखन्ति वुच्चति. तं सन्धाय एवं वदति.
यस्मा पन तत्थ तथारूपानं मच्छकच्छपदेवदानवानं पतिट्ठापि होति सुखनिवासोपि, तस्मा असन्तं असंविज्जमानं तं तं वाचं भासति नाम. यस्मा पन सब्बपुथुज्जना सारीरिकाय दुक्खवेदनाय पतिट्ठातुं न सक्कोन्ति, तस्मा पातस्स अलन्ति अत्थेन अयमेव पातालोति दस्सेन्तो सारीरिकानं खो एतं भिक्खवेतिआदिमाह.
पाताले ¶ न पच्चुट्ठासीति पातालस्मिं न पतिट्ठासि. गाधन्ति पतिट्ठं. अक्कन्दतीति अनिबद्धं विप्पलापं विलपन्तो कन्दति. दुब्बलोति दुब्बलञाणो. अप्पथामकोति ञाणथामस्स परित्तताय परित्तथामको. इमस्मिं सुत्ते अरियसावकोति सोतापन्नो. सोतापन्नो हि एत्थ धुरं, बलवविपस्सको न तिक्खबुद्धि उप्पन्नं वेदनं अननुवत्तित्वा पतिट्ठातुं समत्थो योगावचरोपि वट्टति.
५. दट्ठब्बसुत्तवण्णना
२५३. पञ्चमे दुक्खतो दट्ठब्बाति विपरिणामनवसेन दुक्खतो दट्ठब्बा. सल्लतोति दुक्खापनविनिविज्झनट्ठेन सल्लाति दट्ठब्बा. अनिच्चतोति अदुक्खमसुखा हुत्वा अभावाकारेन अनिच्चतो दट्ठब्बा. अद्दाति अद्दस. सन्तन्ति सन्तसभावं.
६. सल्लसुत्तवण्णना
२५४. छट्ठे तत्राति तेसु द्वीसु जनेसु. अनुवेधं विज्झेय्याति तस्सेव वणमुखस्स अङ्गुलन्तरे वा द्वङ्गुलन्तरे वा आसन्नपदेसे अनुगतवेधं. एवं विद्धस्स हि सा अनुवेधा वेदना ¶ पठमवेदनाय बलवतरा होति, पच्छा उप्पज्जमाना दोमनस्सवेदनापि एवमेव पुरिमवेदनाय बलवतरा होति. दुक्खाय वेदनाय निस्सरणन्ति दुक्खाय वेदनाय हि समाधिमग्गफलानि निस्सरणं, तं सो न जानाति, कामसुखमेव निस्सरणन्ति जानाति. तासं वेदनानन्ति तासं सुखदुक्खवेदनानं. सञ्ञुत्तो नं वेदयतीति किलेसेहि सम्पयुत्तोव हुत्वा तं वेदनं ¶ वेदयति, न विप्पयुत्तो. सञ्ञुत्तो दुक्खस्माति करणत्थे निस्सक्कं, दुक्खेन सम्पयुत्तोति अत्थो. सङ्खातधम्मस्साति विदितधम्मस्स तुलितधम्मस्स. बहुस्सुतस्साति परियत्तिबहुस्सुतस्स पटिवेधबहुस्सुतस्स च. सम्मा पजानाति भवस्स पारगूति भवस्स पारं निब्बानं गतो, तदेव निब्बानं सम्मा पजानाति. इमस्मिम्पि सुत्ते आरम्मणानुसयोव कथितो. अरियसावकेसु च खीणासवो एत्थ धुरं, अनागामीपि वट्टतीति वदन्ति.
७. पठमगेलञ्ञसुत्तवण्णना
२५५. सत्तमे ¶ येन गिलानसाला तेनुपसङ्कमीति ‘‘सदेवके लोके अग्गपुग्गलो तथागतोपि गिलानुपट्ठानं गच्छति, उपट्ठातब्बयुत्तका नाम गिलानाति भिक्खू सद्दहित्वा ओकप्पेत्वा गिलाने उपट्ठातब्बे मञ्ञिस्सन्ती’’ति च ‘‘ये तत्थ कम्मट्ठानसप्पाया, तेसं कम्मट्ठानं कथेस्सामी’’ति च चिन्तेत्वा उपसङ्कमि. काये कायानुपस्सीतिआदीसु यं वत्तब्बं, तं परतो वक्खाम. अनिच्चानुपस्सीति अनिच्चतं अनुपस्सन्तो. वयानुपस्सीति वयं अनुपस्सन्तो. विरागानुपस्सीति विरागं अनुपस्सन्तो. निरोधानुपस्सीति निरोधं अनुपस्सन्तो. पटिनिस्सग्गानुपस्सीति पटिनिस्सग्गं अनुपस्सन्तो.
एत्तावता किं दस्सितं होति? इमस्स भिक्खुनो आगमनीयपटिपदा, सतिपट्ठानापि हि पुब्बभागायेव, सम्पजञ्ञेपि अनिच्चानुपस्सना वयानुपस्सना विरागानुपस्सनाति च इमापि तिस्सो अनुपस्सना पुब्बभागायेव, निरोधानुपस्सनापि पटिनिस्सग्गानुपस्सनापि इमा द्वे मिस्सका. एत्तावता ¶ इमस्स भिक्खुनो भावनाकालो दस्सितोति. सेसं वुत्तनयमेव.
८-९. दुतियगेलञ्ञसुत्तादिवण्णना
२५६-२५७. अट्ठमे इममेव फस्सं पटिच्चाति वुत्ते बुज्झनकानं अज्झासयेन वुत्तं, अत्थतो पनेतं निन्नानाकरणं. कायोव हि एत्थ फस्सोति वुत्तो. नवमं उत्तानमेव.
१०. फस्समूलकसुत्तवण्णना
२५८. दसमे ¶ सुखवेदनियन्ति सुखवेदनाय पच्चयभूतं. सेसेसुपि एसेव नयो. अनुपदवण्णना पनेत्थ हेट्ठा वित्थारिताव. इमस्मिं सुत्तद्वये सम्मसनचारवेदना कथिता.
सगाथावग्गो पठमो.
२. रहोगतवग्गो
१. रहोगतसुत्तवण्णना
२५९. रहोगतवग्गस्स ¶ पठमे यं किञ्चि वेदयितं, तं दुक्खस्मिन्ति यं किञ्चि वेदयितं, तं सब्बं दुक्खन्ति अत्थो. सङ्खारानंयेव अनिच्चतन्तिआदीसु या एसा सङ्खारानं अनिच्चता खयधम्मता वयधम्मता विपरिणामधम्मता, एतं सन्धाय यं किञ्चि वेदयितं, तं दुक्खन्ति मया भासितन्ति दीपेति. या हि सङ्खारानं अनिच्चता, वेदनानम्पि सा अनिच्चता एव. अनिच्चता च नामेसा मरणं, मरणतो उत्तरि दुक्खं नाम नत्थीति इमिना अधिप्पायेन सब्बा वेदना दुक्खाति वुत्ता. अथ खो पन भिक्खु मयाति इदं न केवलं अहं वेदनानंयेव निरोधं पञ्ञापेमि, इमेसम्पि धम्मानं निरोधं पञ्ञापेमीति दस्सनत्थं आरद्धं. वूपसमो च पस्सद्धियो च एवरूपाय देसनाय बुज्झनकानं अज्झासयेन ¶ वुत्ता. सञ्ञावेदयितनिरोधग्गहणेन चेत्थ चत्तारो आरुप्पा गहिताव होन्तीति वेदितब्बा.
२-३. पठमआकाससुत्तादिवण्णना
२६०-२६१. दुतिये पुथू वायन्ति मालुताति बहू वाता वायन्ति. सेसं उत्तानत्थमेवाति. ततियं विना गाथाहि बुज्झन्तानं अज्झासयेन वुत्तं.
४. अगारसुत्तवण्णना
२६२. चतुत्थे ¶ पुरत्थिमाति पुरत्थिमाय. एवं सब्बत्थ. सामिसापि सुखा वेदनातिआदीसु सामिसा सुखा नाम कामामिसपटिसंयुत्ता वेदना. निरामिसा सुखा नाम पठमज्झानादिवसेन विपस्सनावसेन अनुस्सतिवसेन च उप्पन्ना वेदना. सामिसा दुक्खा नाम कामामिसेनेव सामिसा वेदना, निरामिसा दुक्खा नाम अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो पिहपच्चया उप्पन्नदोमनस्सवेदना. सामिसा अदुक्खमसुखा नाम कामामिसेनेव सामिसा वेदना. निरामिसा अदुक्खमसुखा नाम चतुत्थज्झानवसेन उप्पन्ना अदुक्खमसुखा वेदना.
५-८. पठमआनन्दसुत्तादिवण्णना
२६३-२६६. पञ्चमादीनि ¶ चत्तारि हेट्ठा कथितनयानेव. पुरिमानि पनेत्थ द्वे परिपुण्णपस्सद्धिकानि, पच्छिमानि उपड्ढपस्सद्धिकानि. देसनाय बुज्झनकानं अज्झासयेन वुत्तानि.
९-१०. पञ्चकङ्गसुत्तादिवण्णना
२६७-२६८. नवमे पञ्चकङ्गो थपतीति पञ्चकङ्गोति तस्स नामं, वासिफरसुनिखादनदण्डमुग्गरकाळसुत्तनाळिसङ्खातेहि वा पञ्चहि अङ्गेहि समन्नागतत्ता सो पञ्चकङ्गोति पञ्ञातो. थपतीति वड्ढकीजेट्ठको. उदायीति पण्डितउदायित्थेरो. परियायन्ति कारणं. द्वेपानन्दाति द्वेपि, आनन्द, परियायेनाति ¶ कारणेन. एत्थ च कायिकचेतसिकवसेन द्वे वेदितब्बा, सुखादिवसेन तिस्सोपि, इन्द्रियवसेन सुखिन्द्रियादिका पञ्च, द्वारवसेन चक्खुसम्फस्सजादिका छ, उपविचारवसेन ‘‘चक्खुना रूपं दिस्वा सोमनस्सठानियं रूपं उपविचरती’’तिआदिका अट्ठारस, छ गेहसितानि सोमनस्सानि, छ नेक्खम्मसितानि, छ गेहसितानि दोमनस्सानि, छ नेक्खम्मसितानि, छ गेहसिता उपेक्खा, छ नेक्खम्मसिताति एवं छत्तिंस. ता अतीते छत्तिंस, अनागते छत्तिंस, पच्चुप्पन्ने छत्तिंसाति एवं अट्ठसतं वेदना वेदितब्बा.
पञ्चिमे ¶ आनन्द कामगुणाति अयं पाटियेक्को अनुसन्धि. न केवलञ्हि द्वे आदिं कत्वा वेदना भगवता पञ्ञत्ता, परियायेन एकापि वेदना कथिता, तं दस्सेन्तो पञ्चकङ्गस्स थपतिनो वादं उपत्थम्भेतुं इमं देसनं आरभि. अभिक्कन्ततरन्ति सुन्दरतरं. पणीततरन्ति अतप्पकतरं. एत्थ च चतुत्थज्झानतो पट्ठाय अदुक्खमसुखा वेदना, सापि सन्तट्ठेन पणीतट्ठेन च सुखन्ति वुत्ता. निरोधो अवेदयितसुखवसेन सुखं नाम जातो. पञ्चकामगुणवसेन हि अट्ठसमापत्तिवसेन च उप्पन्नं वेदयितं सुखं नाम, निरोधो अवेदयितसुखं नाम. इति वेदयितसुखं वा होतु अवेदयितसुखं वा, निद्दुक्खभावसङ्खातेन सुखट्ठेन एकन्तसुखमेव जातं.
यत्थ यत्थाति यस्मिं यस्मिं ठाने. सुखं उपलब्भतीति वेदयितं सुखं वा अवेदयितं सुखं वा उपलब्भति. तं तं तथागतो सुखस्मिं पञ्ञपेति, तं सब्बं तथागतो निद्दुक्खभावं सुखस्मिंयेव पञ्ञपेतीति इध ¶ भगवा निरोधसमापत्तिं सीसं कत्वा नेय्यपुग्गलस्स वसेन अरहत्तनिकूटेनेव देसनं निट्ठापेसि. दसमं उत्तानत्थमेवाति.
रहोगतवग्गो दुतियो.
३. अट्ठसतपरियायवग्गो
१. सीवकसुत्तवण्णना
२६९. ततियवग्गस्स ¶ पठमे मोळियसीवकोति सीवकोति तस्स नामं. चूळा पनस्स अत्थि, तस्मा मोळियसीवकोति वुच्चति. परिब्बाजकोति छन्नपरिब्बाजको. पित्तसमुट्ठानानीति पित्तपच्चयानि. वेदयितानीति वेदना. तत्थ पित्तपच्चया तिस्सो वेदना उप्पज्जन्ति. कथं? एकच्चो हि ‘‘पित्तं मे कुपितं दुज्जानं खो पन जीवित’’न्ति दानं देति, सीलं समादियति उपोसथकम्मं करोति, एवमस्स कुसलवेदना उप्पज्जति. एकच्चो ‘‘पित्तभेसज्जं करिस्सामी’’ति पाणं हनति, अदिन्नं आदियति, मुसा भणति, दस दुस्सील्यकम्मानि करोति, एवमस्स अकुसलवेदना उप्पज्जति. एकच्चो ‘‘एत्तकेनपि मे भेसज्जकरणेन पित्तं न ¶ वूपसम्मति, अलं यं होति. तं होतू’’ति मज्झत्तो कायिकवेदनं अधिवासेन्तो निपज्जति, एवं अस्स अब्याकतवेदना उप्पज्जति.
सामम्पि खो एतन्ति तं तं पित्तविकारं दिस्वा अत्तनापि एतं वेदितब्बं. सच्चसम्मतन्ति भूतसम्मतं. लोकोपि हिस्स सरीरे सबलवण्णतादिपित्तविकारं दिस्वा ‘‘पित्तमस्स कुपित’’न्ति जानाति. तस्माति यस्मा सामञ्च विदितं लोकस्स च सच्चसम्मतं अतिधावन्ति, तस्मा. सेम्हसमुट्ठानादीसुपि एसेव नयो. एत्थ पन सन्निपातिकानीति तिण्णम्पि पित्तादीनं कोपेन समुट्ठितानि. उतुपरिणामजानीति विसभागउतुतो जातानि. जङ्गलदेसवासीनञ्हि अनुपदेसे वसन्तानं विसभागो उतु उप्पज्जति, अनुपदेसवासीनञ्च जङ्गलदेसेति एवं मलयसमुद्दतीरादिवसेनापि उतुविसभागता उप्पज्जतियेव. ततो जाताति उतुपरिणामजातानि नाम.
विसमपरिहारजानीति ¶ महाभारवहनसुधाकोट्टनादितो वा ¶ अवेलाय चरन्तस्स सप्पडंसकूपपातादितो वा विसमपरिहारतो जातानि. ओपक्कमिकानीति ‘‘अयं चोरो वा पारदारिको वा’’ति गहेत्वा जण्णुककप्परमुग्गरादीहि निप्पोथनउपक्कमं पच्चयं कत्वा उप्पन्नानि. एतं बहि उपक्कमं लभित्वा कोचि वुत्तनयेनेव कुसलं करोति, कोचि अकुसलं, कोचि अधिवासेन्तो निपज्जति. कम्मविपाकजानीति केवलं कम्मविपाकतो, जातानि. तेसुपि हि उप्पन्नेसु वुत्तनयेनेव कोचि कुसलं करोति, कोचि अकुसलं, कोचि अधिवासेन्तो निपज्जति. एवं सब्बवारेसु तिविधाव वेदना होन्ति.
तत्थ पुरिमेहि सत्तहि कारणेहि उप्पन्ना सारीरिका वेदना सक्का पटिबाहितुं, कम्मविपाकजानं पन सब्बभेसज्जानिपि सब्बपरित्तानिपि नालं पटिघाताय. इमस्मिं सुत्ते लोकवोहारो नाम कथितोति.
२-१०. अट्ठसतसुत्तादिवण्णना
२७०-२७८. दुतिये अट्ठसतपरियायन्ति अट्ठसतस्स कारणभूतं. धम्मपरियायन्ति धम्मकारणं. कायिका च चेतसिका चाति एत्थ कायिका कामावचरेयेव लब्भन्ति, चेतसिका चतुभूमिकापि ¶ . सुखातिआदीसु सुखा वेदना अरूपावचरे नत्थि, सेसासु तीसु भूमीसु लब्भन्ति, दुक्खा कामावचराव, इतरा चतुभूमिका. पञ्चके सुखिन्द्रियदुक्खिन्द्रियदोमनस्सिन्द्रियानि कामावचरानेव, सोमनस्सिन्द्रियं तेभूमकं, उपेक्खिन्द्रियं चतुभूमकं. छक्के पञ्चसु द्वारेसु वेदना कामावचराव, मनोद्वारे चतुभूमिका, अट्ठारसके छसु इट्ठारम्मणेसु सोमनस्सेन सह उपविचरन्तीति सोमनस्सूपविचारा. सेसद्वयेपि एसेव नयो. इति अयं देसना विचारवसेन आगता, तंसम्पयुत्तानं पन सोमनस्सादीनं वसेन इध अट्ठारस वेदना वेदितब्बा.
छ गेहसितानि सोमनस्सानीतिआदीसु ‘‘चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं पटिलाभं वा पटिलाभतो समनुपस्सतो पुब्बे वा पटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति सोमनस्सं. यं एवरूपं ¶ सोमनस्सं, इदं ¶ वुच्चति गेहसितं सोमनस्स’’न्ति (म. नि. ३.३०६). एवं छसु द्वारेसु वुत्तकामगुणनिस्सितानि सोमनस्सानि छ गेहसितसोमनस्सानि नाम.
‘‘रूपानं त्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं ‘पुब्बे चेव रूपा एतरहि च, सब्बे ते रूपा अनिच्चा दुक्खा विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो उप्पज्जति सोमनस्सं. यं एवरूपं सोमनस्सं, इदं वुच्चति नेक्खम्मसितं सोमनस्स’’न्ति (म. नि. ३.३०६) एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते अनिच्चतादिवसेन विपस्सनं पट्ठपेत्वा उस्सुक्कापेतुं सक्कोन्तस्स ‘‘उस्सुक्किता मे विपस्सना’’ति सोमनस्सजातस्स उप्पन्नसोमनस्सानि छ नेक्खम्मसितसोमनस्सानि नाम.
‘‘चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं अप्पटिलाभं वा अप्पटिलाभतो समनुपस्सतो पुब्बे वा पटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति दोमनस्सं. यं एवरूपं दोमनस्सं, इदं वुच्चति गेहसितं दोमनस्स’’न्ति. एवं छसु द्वारेसु ‘‘इट्ठारम्मणं नानुभविस्सामि नानुभवामी’’ति वितक्कयतो उप्पन्नानि कामगुणनिस्सितदोमनस्सानि छ गेहसितदोमनस्सानि नाम.
‘‘रूपानं त्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं ‘पुब्बे चेव रूपा एतरहि च ¶ , सब्बे ते रूपा अनिच्चा दुक्खा विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापेति ‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरिस्सामि, यदरिया एतरहि आयतनं उपसम्पज्ज विहरन्ती’’ति. इति अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो उप्पज्जति पिहपच्चया दोमनस्सं. यं एवरूपं दोमनस्सं, इदं वुच्चति नेक्खम्मसितं दोमनस्सन्ति; एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते अनुत्तरविमोक्खसङ्खातअरियफलधम्मेसु पिहं उपट्ठापेत्वा तदधिगमाय अनिच्चतादिवसेन विपस्सनं पट्ठपेत्वा उस्सुक्कापेतुं असक्कोन्तस्स ‘‘इमम्पि पक्खं इमम्पि मासं इमम्पि संवच्छरं विपस्सनं उस्सुक्कापेत्वा अरियभूमिं ¶ पापुणितुं नासक्खि’’न्ति अनुसोचतो उप्पन्नानि दोमनस्सानि छ नेक्खम्मसितदोमनस्सानि नाम.
‘‘चक्खुना रूपं दिस्वा उप्पज्जति उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्स अनोधिजिनस्स अविपाकजिनस्स अनादीनवदस्साविनो अस्सुतवतो पुथुज्जनस्स ¶ . या एवरूपा उपेक्खा, रूपं सा नातिवत्तति, तस्मा सा उपेक्खा गेहसिताति वुच्चती’’ति; एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते गुळपिण्डके निलीनमक्खिका विय रूपादीनि अनतिवत्तमाना तत्थेव लग्गा लग्गिता हुत्वा उप्पन्नकामगुणनिस्सिता उपेक्खा छ गेहसितउपेक्खा नाम.
‘‘रूपानं त्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं पुब्बे चेव रूपा एतरहि च, ‘सब्बे ते रूपा अनिच्चा दुक्खा विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो उप्पज्जति उपेक्खा. या एवरूपा उपेक्खा, रूपं सा अतिवत्तति, तस्मा सा उपेक्खा नेक्खम्मसिताति वुच्चती’’ति; एवं छसु द्वारेसु इट्ठादिआरम्मणे आपाथगते इट्ठे अरज्जन्तस्स अनिट्ठे अदुस्सन्तस्स असमपेक्खने अमुय्हन्तस्स उप्पन्ना विपस्सनाञाणसम्पयुत्ता उपेक्खा नेक्खम्मसितउपेक्खा नाम. इमस्मिं सुत्ते सब्बसङ्गाहको चतुभूमकधम्मपरिच्छेदो कथितो. ततियादीनि उत्तानत्थानेव.
११. निरामिससुत्तवण्णना
२७९. एकादसमे सामिसाति किलेसामिसेन सामिसा. निरामिसतराति निरामिसायपि झानपीतिया निरामिसतराव. ननु च द्वीसु झानेसु पीति महग्गतापि होति लोकुत्तरापि, पच्चवेक्खणपीति ¶ लोकियाव, सा कस्मा निरामिसतरा जाताति? सन्तपणीतधम्मपच्चवेक्खणवसेन उप्पन्नत्ता. यथा हि राजवल्लभो चूळुपट्ठाको अप्पटिहारिकं यथासुखं राजकुलं पविसन्तो सेट्ठिसेनापतिआदयो पादेन पहरन्तोपि न गणेति. कस्मा? रञ्ञो आसन्नपरिचारकत्ता. इति सो तेहि उत्तरितरो होति, एवमयम्पि सन्तपणीतधम्मपच्चवेक्खणवसेन ¶ उप्पन्नत्ता लोकुत्तरपीतितोपि उत्तरितराति वेदितब्बा. सेसवारेसुपि एसेव नयो.
विमोक्खवारे पन रूपपटिसंयुत्तो विमोक्खो अत्तनो आरम्मणभूतेन रूपामिसवसेनेव सामिसो नाम, अरूपपटिसंयुत्तो रूपामिसाभावेन निरामिसो नामाति.
वेदनासंयुत्तवण्णना निट्ठिता.